View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.8 जटापाठ - अनुमत्यै पुरोडाशमष्टाकपालम् - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) अनु॑मत्यै पुरो॒डाश॑-म्पुरो॒डाश॒ मनु॑मत्या॒ अनु॑मत्यै पुरो॒डाश᳚म् ।
1) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ ।
2) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
3) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
3) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
4) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
5) व॒प॒ति॒ धे॒नु-र्धे॒नु-र्व॑पति वपति धे॒नुः ।
6) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा ।
7) दक्षि॑णा॒ ये ये दक्षि॑णा॒ दक्षि॑णा॒ ये ।
8) ये प्र॒त्यञ्चः॑ प्र॒त्यञ्चो॒ ये ये प्र॒त्यञ्चः॑ ।
9) प्र॒त्यञ्च॒-श्शम्या॑या॒-श्शम्या॑याः प्र॒त्यञ्चः॑ प्र॒त्यञ्च॒-श्शम्या॑याः ।
10) शम्या॑या अव॒शीय॑न्ते ऽव॒शीय॑न्ते॒ शम्या॑या॒-श्शम्या॑या अव॒शीय॑न्ते ।
11) अ॒व॒शीय॑न्ते॒ त-न्त म॑व॒शीय॑न्ते ऽव॒शीय॑न्ते॒ तम् ।
11) अ॒व॒शीय॑न्त॒ इत्य॑व - शीय॑न्ते ।
12) त-न्नैर्॑.ऋ॒त-न्नैर्॑.ऋ॒त-न्त-न्त-न्नैर्॑.ऋ॒तम् ।
13) नै॒र्॒ऋ॒त मेक॑कपाल॒ मेक॑कपाल-न्नैर्-ऋ॒त-न्नैर्॑.ऋ॒त मेक॑कपालम् ।
13) नै॒र्॒ऋ॒तमिति॑ नैः - ऋ॒तम् ।
14) एक॑कपाल-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण मेक॑कपाल॒ मेक॑कपाल-ङ्कृ॒ष्णम् ।
14) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
15) कृ॒ष्णं-वाँसो॒ वासः॑ कृ॒ष्ण-ङ्कृ॒ष्णं-वाँसः॑ ।
16) वासः॑ कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑षं॒-वाँसो॒ वासः॑ कृ॒ष्णतू॑षम् ।
17) कृ॒ष्णतू॑ष॒-न्दक्षि॑णा॒ दक्षि॑णा कृ॒ष्णतू॑ष-ङ्कृ॒ष्णतू॑ष॒-न्दक्षि॑णा ।
17) कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण - तू॒ष॒म् ।
18) दक्षि॑णा॒ वि वि दक्षि॑णा॒ दक्षि॑णा॒ वि ।
19) वीही॑हि॒ वि वीहि॑ ।
20) इ॒हि॒ स्वाहा॒ स्वा हे॑हीहि॒ स्वाहा᳚ ।
21) स्वाहा ऽऽहु॑ति॒ माहु॑ति॒ग्ग्॒ स्वाहा॒ स्वाहा ऽऽहु॑तिम् ।
22) आहु॑ति-ञ्जुषा॒णो जु॑षा॒ण आहु॑ति॒ माहु॑ति-ञ्जुषा॒णः ।
22) आहु॑ति॒मित्या - हु॒ति॒म् ।
23) जु॒षा॒ण ए॒ष ए॒ष जु॑षा॒णो जु॑षा॒ण ए॒षः ।
24) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
25) ते॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ ते॒ ते॒ नि॒र्॒ऋ॒ते॒ ।
26) नि॒र्॒ऋ॒ते॒ भा॒गो भा॒गो नि॑र्-ऋते निर्-ऋते भा॒गः ।
26) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ ।
27) भा॒गो भूते॒ भूते॑ भा॒गो भा॒गो भूते᳚ ।
28) भूते॑ ह॒विष्म॑ती ह॒विष्म॑ती॒ भूते॒ भूते॑ ह॒विष्म॑ती ।
29) ह॒विष्म॑ त्यस्यसि ह॒विष्म॑ती ह॒विष्म॑ त्यसि ।
30) अ॒सि॒ मु॒ञ्च मु॒ञ्चा स्य॑सि मु॒ञ्च ।
31) मु॒ञ्चे म मि॒म-म्मु॒ञ्च मु॒ञ्चे मम् ।
32) इ॒म मग्ंह॒सो ऽग्ंह॑स इ॒म मि॒म मग्ंह॑सः ।
33) अग्ंह॑स॒-स्स्वाहा॒ स्वाहा ऽग्ंह॒सो ऽग्ंह॑स॒-स्स्वाहा᳚ ।
34) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
35) नमो॒ यो यो नमो॒ नमो॒ यः ।
36) य इ॒द मि॒दं-योँ य इ॒दम् ।
37) इ॒द-ञ्च॒कार॑ च॒कारे॒ द मि॒द-ञ्च॒कार॑ ।
38) च॒का रा॑दि॒त्य मा॑दि॒त्य-ञ्च॒कार॑ च॒का रा॑दि॒त्यम् ।
39) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
40) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
41) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
42) व॒प॒ति॒ वरो॒ वरो॑ वपति वपति॒ वरः॑ ।
43) वरो॒ दक्षि॑णा॒ दक्षि॑णा॒ वरो॒ वरो॒ दक्षि॑णा ।
44) दक्षि॑णा ऽऽग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्नावैष्ण॒वम् ।
45) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
45) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
46) एका॑दशकपालं-वाँम॒नो वा॑म॒न एका॑दशकपाल॒ मेका॑दशकपालं-वाँम॒नः ।
46) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
47) वा॒म॒नो व॒ही व॒ही वा॑म॒नो वा॑म॒नो व॒ही ।
48) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा ।
49) दक्षि॑णा ऽग्नीषो॒मीय॑ मग्नीषो॒मीय॒-न्दक्षि॑णा॒ दक्षि॑णा ऽग्नीषो॒मीय᳚म् ।
50) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् ।
50) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
॥ 1 ॥ (50/61)

1) एका॑दशकपाल॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मेका॑दशकपाल॒ मेका॑दशकपाल॒ग्ं॒ हिर॑ण्यम् ।
1) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
2) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
3) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् ।
4) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
5) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः ।
5) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
6) ऋ॒ष॒भो व॒ही व॒ह्यृ॑ष॒भ ऋ॑ष॒भो व॒ही ।
7) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा ।
8) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् ।
9) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
10) अ॒ष्टाक॑पाल मै॒न्द्र मै॒न्द्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल मै॒न्द्रम् ।
10) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
11) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ ।
12) दध्यृ॑ष॒भ ऋ॑ष॒भो दधि॒ दध्यृ॑ष॒भः ।
13) ऋ॒ष॒भो व॒ही व॒ह्यृ॑ष॒भ ऋ॑ष॒भो व॒ही ।
14) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा ।
15) दक्षि॑णैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्दक्षि॑णा॒ दक्षि॑ णैन्द्रा॒ग्नम् ।
16) ऐ॒न्द्रा॒ग्न-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्द्वाद॑शकपालम् ।
16) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
17) द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वम् ।
17) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
18) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् ।
18) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
19) च॒रु-म्प्र॑थम॒जः प्र॑थम॒ज श्च॒रु-ञ्च॒रु-म्प्र॑थम॒जः ।
20) प्र॒थ॒म॒जो व॒थ्सो व॒थ्सः प्र॑थम॒जः प्र॑थम॒जो व॒थ्सः ।
20) प्र॒थ॒म॒ज इति॑ प्रथम - जः ।
21) व॒थ्सो दक्षि॑णा॒ दक्षि॑णा व॒थ्सो व॒थ्सो दक्षि॑णा ।
22) दक्षि॑णा सौ॒म्यग्ं सौ॒म्य-न्दक्षि॑णा॒ दक्षि॑णा सौ॒म्यम् ।
23) सौ॒म्यग्ग्​ श्या॑मा॒कग्ग्​ श्या॑मा॒कग्ं सौ॒म्यग्ं सौ॒म्यग्ग्​ श्या॑मा॒कम् ।
24) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग्​ श्या॑मा॒कग्ग्​ श्या॑मा॒क-ञ्च॒रुम् ।
25) च॒रुं-वाँसो॒ वास॑ श्च॒रु-ञ्च॒रुं-वाँसः॑ ।
26) वासो॒ दक्षि॑णा॒ दक्षि॑णा॒ वासो॒ वासो॒ दक्षि॑णा ।
27) दक्षि॑णा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ दक्षि॑णा॒ दक्षि॑णा॒ सर॑स्वत्यै ।
28) सर॑स्वत्यै च॒रु-ञ्च॒रुग्ं सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुम् ।
29) च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते ।
30) सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रुम् ।
31) च॒रु-म्मि॑थु॒नौ मि॑थु॒नौ च॒रु-ञ्च॒रु-म्मि॑थु॒नौ ।
32) मि॒थु॒नौ गावौ॒ गावौ॑ मिथु॒नौ मि॑थु॒नौ गावौ᳚ ।
33) गावौ॒ दक्षि॑णा॒ दक्षि॑णा॒ गावौ॒ गावौ॒ दक्षि॑णा ।
34) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 2 ॥ (34/41)
॥ अ. 1 ॥

1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् ।
5) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
6) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् ।
7) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
8) द्वाद॑शकपालग्ं सारस्व॒तग्ं सा॑रस्व॒त-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सारस्व॒तम् ।
8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
9) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् ।
10) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् ।
11) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
12) च॒रु-म्मा॑रु॒त-म्मा॑रु॒त-ञ्च॒रु-ञ्च॒रु-म्मा॑रु॒तम् ।
13) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् ।
14) स॒प्तक॑पालं-वैँश्वदे॒वीं-वैँ᳚श्वदे॒वीग्ं स॒प्तक॑पालग्ं स॒प्तक॑पालं-वैँश्वदे॒वीम् ।
14) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
15) वै॒श्व॒दे॒वी मा॒मिक्षा॑ मा॒मिक्षां᳚-वैँश्वदे॒वीं-वैँ᳚श्वदे॒वी मा॒मिक्षा᳚म् ।
15) वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् ।
16) आ॒मिक्षा᳚-न्द्यावापृथि॒व्य॑-न्द्यावापृथि॒व्य॑ मा॒मिक्षा॑ मा॒मिक्षा᳚-न्द्यावापृथि॒व्य᳚म् ।
17) द्या॒वा॒पृ॒थि॒व्य॑ मेक॑कपाल॒ मेक॑कपाल-न्द्यावापृथि॒व्य॑-न्द्यावापृथि॒व्य॑ मेक॑कपालम् ।
17) द्या॒वा॒पृ॒थि॒व्य॑मिति॑ द्यावा - पृ॒थि॒व्य᳚म् ।
18) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
॥ 3 ॥ (18/23)
॥ अ. 2 ॥

1) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
1) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
2) एका॑दशकपाल-म्मारु॒ती-म्मा॑रु॒ती मेका॑दशकपाल॒ मेका॑दशकपाल-म्मारु॒तीम् ।
2) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
3) मा॒रु॒ती मा॒मिक्षा॑ मा॒मिक्षा᳚-म्मारु॒ती-म्मा॑रु॒ती मा॒मिक्षा᳚म् ।
4) आ॒मिक्षां᳚-वाँरु॒णीं-वाँ॑रु॒णी मा॒मिक्षा॑ मा॒मिक्षां᳚-वाँरु॒णीम् ।
5) वा॒रु॒णी मा॒मिक्षा॑ मा॒मिक्षां᳚-वाँरु॒णीं-वाँ॑रु॒णी मा॒मिक्षा᳚म् ।
6) आ॒मिक्षा᳚-ङ्का॒य-ङ्का॒य मा॒मिक्षा॑ मा॒मिक्षा᳚-ङ्का॒यम् ।
7) का॒य मेक॑कपाल॒ मेक॑कपाल-ङ्का॒य-ङ्का॒य मेक॑कपालम् ।
8) एक॑कपाल-म्प्रघा॒स्या᳚-न्प्रघा॒स्या॒ नेक॑कपाल॒ मेक॑कपाल-म्प्रघा॒स्यान्॑ ।
8) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
9) प्र॒घा॒स्यान्॑. हवामहे हवामहे प्रघा॒स्या᳚-न्प्रघा॒स्यान्॑. हवामहे ।
9) प्र॒घा॒स्या॑निति॑ प्र - घा॒स्यान्॑ ।
10) ह॒वा॒म॒हे॒ म॒रुतो॑ म॒रुतो॑ हवामहे हवामहे म॒रुतः॑ ।
11) म॒रुतो॑ य॒ज्ञवा॑हसो य॒ज्ञवा॑हसो म॒रुतो॑ म॒रुतो॑ य॒ज्ञवा॑हसः ।
12) य॒ज्ञवा॑हसः कर॒म्भेण॑ कर॒म्भेण॑ य॒ज्ञवा॑हसो य॒ज्ञवा॑हसः कर॒म्भेण॑ ।
12) य॒ज्ञवा॑हस॒ इति॑ य॒ज्ञ - वा॒ह॒सः॒ ।
13) क॒र॒म्भेण॑ स॒जोष॑स-स्स॒जोष॑सः कर॒म्भेण॑ कर॒म्भेण॑ स॒जोष॑सः ।
14) स॒जोष॑स॒ इति॑ स - जोष॑सः ।
15) मो षू णो॑ न॒-स्सु मो मो षू णः॑ ।
15) मो इति॒ मो ।
16) सु नो॑ न॒-स्सु सु नः॑ ।
17) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ ।
18) इ॒न्द्र॒ पृ॒थ्सु पृ॒थ्स्वि॑न्द्रे न्द्र पृ॒थ्सु ।
19) पृ॒थ्सु दे॑व देव पृ॒थ्सु पृ॒थ्सु दे॑व ।
19) पृ॒थ्स्विति॑ पृत् - सु ।
20) दे॒वा स्त्व स्तु॑ देव दे॒वा स्तु॑ ।
21) अस्तु॑ स्म॒ स्मा स्त्व स्तु॑ स्म ।
22) स्म॒ ते॒ ते॒ स्म॒ स्म॒ ते॒ ।
23) ते॒ शु॒ष्मि॒-ञ्छु॒ष्मि॒-न्ते॒ ते॒ शु॒ष्मि॒न्न् ।
24) शु॒ष्मि॒-न्न॒व॒या ऽव॒या शु॑ष्मि-ञ्छुष्मि-न्नव॒या ।
25) अ॒व॒येत्य॑व॒या ।
26) म॒ही हि हि म॒ही म॒ही हि ।
27) ह्य॑स्यास्य॒ हि ह्य॑स्य ।
28) अ॒स्य॒ मी॒ढुषो॑ मी॒ढुषो᳚ ऽस्यास्य मी॒ढुषः॑ ।
29) मी॒ढुषो॑ य॒व्या य॒व्या मी॒ढुषो॑ मी॒ढुषो॑ य॒व्या ।
30) य॒व्येति॑ य॒व्या ।
31) ह॒विष्म॑तो म॒रुतो॑ म॒रुतो॑ ह॒विष्म॑तो ह॒विष्म॑तो म॒रुतः॑ ।
32) म॒रुतो॒ वन्द॑ते॒ वन्द॑ते म॒रुतो॑ म॒रुतो॒ वन्द॑ते ।
33) वन्द॑ते॒ गी-र्गी-र्वन्द॑ते॒ वन्द॑ते॒ गीः ।
34) गीरिति॒ गीः ।
35) य-द्ग्रामे॒ ग्रामे॒ य-द्य-द्ग्रामे᳚ ।
36) ग्रामे॒ य-द्य-द्ग्रामे॒ ग्रामे॒ यत् ।
37) यदर॒ण्ये ऽर॑ण्ये॒ य-द्यदर॑ण्ये ।
38) अर॑ण्ये॒ य-द्यदर॒ण्ये ऽर॑ण्ये॒ यत् ।
39) य-थ्स॒भायाग्ं॑ स॒भायां॒-यँ-द्य-थ्स॒भाया᳚म् ।
40) स॒भायां॒-यँ-द्य-थ्स॒भायाग्ं॑ स॒भायां॒-यँत् ।
41) यदि॑न्द्रि॒य इ॑न्द्रि॒ये य-द्यदि॑न्द्रि॒ये ।
42) इ॒न्द्रि॒य इती᳚न्द्रि॒ये ।
43) यच् छू॒द्रे शू॒द्रे य-द्यच् छू॒द्रे ।
44) शू॒द्रे य-द्यच् छू॒द्रे शू॒द्रे यत् ।
45) यद॒र्ये᳚(1॒)-ऽर्ये॑ य-द्यद॒र्ये᳚ ।
46) अ॒र्य॑ एन॒ एनो॒ ऽर्ये᳚(1॒)-ऽर्य॑ एनः॑ ।
47) एन॑ श्चकृ॒म च॑कृ॒मैन॒ एन॑ श्चकृ॒म ।
48) च॒कृ॒मा व॒यं-वँ॒य-ञ्च॑कृ॒म च॑कृ॒मा व॒यम् ।
49) व॒यमिति॑ व॒यम् ।
50) यदेक॒ स्यैक॑स्य॒ य-द्यदेक॑स्य ।
51) एक॒स्या ध्य ध्येक॒ स्यैक॒स्या धि॑ ।
52) अधि॒ धर्म॑णि॒ धर्म॒ ण्यध्य धि॒ धर्म॑णि ।
53) धर्म॑णि॒ तस्य॒ तस्य॒ धर्म॑णि॒ धर्म॑णि॒ तस्य॑ ।
54) तस्या॑ व॒यज॑न मव॒यज॑न॒-न्तस्य॒ तस्या॑ व॒यज॑नम् ।
55) अ॒व॒यज॑न मस्यस्य व॒यज॑न मव॒यज॑न मसि ।
55) अ॒व॒यज॑न॒मित्य॑व - यज॑नम् ।
56) अ॒सि॒ स्वाहा॒ स्वाहा᳚ ऽस्यसि॒ स्वाहा᳚ ।
57) स्वाहेति॒ स्वाहा᳚ ।
58) अक्र॒न् कर्म॒ कर्माक्र॒-न्नक्र॒न् कर्म॑ ।
59) कर्म॑ कर्म॒कृतः॑ कर्म॒कृतः॒ कर्म॒ कर्म॑ कर्म॒कृतः॑ ।
60) क॒र्म॒कृतः॑ स॒ह स॒ह क॑र्म॒कृतः॑ कर्म॒कृतः॑ स॒ह ।
60) क॒र्म॒कृत॒ इति॑ कर्म - कृतः॑ ।
61) स॒ह वा॒चा वा॒चा स॒ह स॒ह वा॒चा ।
62) वा॒चा म॑योभु॒वा म॑योभु॒वा वा॒चा वा॒चा म॑योभु॒वा ।
63) म॒यो॒भु॒वेति॑ मयः - भु॒वा ।
64) दे॒वेभ्यः॒ कर्म॒ कर्म॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ कर्म॑ ।
65) कर्म॑ कृ॒त्वा कृ॒त्वा कर्म॒ कर्म॑ कृ॒त्वा ।
66) कृ॒त्वा ऽस्त॒ मस्त॑-ङ्कृ॒त्वा कृ॒त्वा ऽस्त᳚म् ।
67) अस्त॒-म्प्र प्रास्त॒ मस्त॒-म्प्र ।
68) प्रे ते॑ त॒ प्र प्रे त॑ ।
69) इ॒त॒ सु॒दा॒न॒व॒-स्सु॒दा॒न॒व॒ इ॒ते॒ त॒ सु॒दा॒न॒वः॒ ।
70) सु॒दा॒न॒व॒ इति॑ सु - दा॒न॒वः॒ ।
॥ 4 ॥ (70/79)
॥ अ. 3 ॥

1) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते ।
2) अनी॑कवते पुरो॒डाश॑-म्पुरो॒डाश॒ मनी॑कव॒ते ऽनी॑कवते पुरो॒डाश᳚म् ।
2) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ ।
3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
6) व॒प॒ति॒ सा॒कग्ं सा॒कं-वँ॑पति वपति सा॒कम् ।
7) सा॒कग्ं सूर्ये॑ण॒ सूर्ये॑ण सा॒कग्ं सा॒कग्ं सूर्ये॑ण ।
8) सूर्ये॑ णोद्य॒तो द्य॒ता सूर्ये॑ण॒ सूर्ये॑णोद्य॒ता ।
9) उ॒द्य॒ता म॒रुद्भ्यो॑ म॒रुद्भ्य॑ उद्य॒तोद्य॒ता म॒रुद्भ्यः॑ ।
9) उ॒द्य॒तेत्यु॑त् - य॒ता ।
10) म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सान्तप॒नेभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ ।
10) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ ।
11) सा॒न्त॒प॒नेभ्यो॑ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने सान्तप॒नेभ्यः॑ सान्तप॒नेभ्यो॑ म॒द्ध्यन्दि॑ने ।
11) सा॒न्त॒प॒नेभ्य॒ इति॑ सां - त॒प॒नेभ्यः॑ ।
12) म॒द्ध्यन्दि॑ने च॒रु-ञ्च॒रु-म्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने च॒रुम् ।
13) च॒रु-म्म॒रुद्भ्यो॑ म॒रुद्भ्य॑ श्च॒रु-ञ्च॒रु-म्म॒रुद्भ्यः॑ ।
14) म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृहमे॒धिभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॑ ।
14) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ ।
15) गृ॒ह॒मे॒धिभ्य॒-स्सर्वा॑सा॒ग्ं॒ सर्वा॑सा-ङ्गृहमे॒धिभ्यो॑ गृहमे॒धिभ्य॒-स्सर्वा॑साम् ।
15) गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहमे॒धि - भ्यः॒ ।
16) सर्वा॑सा-न्दु॒ग्धे दु॒ग्धे सर्वा॑सा॒ग्ं॒ सर्वा॑सा-न्दु॒ग्धे ।
17) दु॒ग्धे सा॒यग्ं सा॒य-न्दु॒ग्धे दु॒ग्धे सा॒यम् ।
18) सा॒य-ञ्च॒रु-ञ्च॒रुग्ं सा॒यग्ं सा॒य-ञ्च॒रुम् ।
19) च॒रु-म्पू॒र्णा पू॒र्णा च॒रु-ञ्च॒रु-म्पू॒र्णा ।
20) पू॒र्णा द॑र्वि दर्वि पू॒र्णा पू॒र्णा द॑र्वि ।
21) द॒र्वि॒ परा॒ परा॑ दर्वि दर्वि॒ परा᳚ ।
22) परा॑ पत पत॒ परा॒ परा॑ पत ।
23) प॒त॒ सुपू᳚र्णा॒ सुपू᳚र्णा पत पत॒ सुपू᳚र्णा ।
24) सुपू᳚र्णा॒ पुनः॒ पुन॒-स्सुपू᳚र्णा॒ सुपू᳚र्णा॒ पुनः॑ ।
24) सुपू॒र्णेति॒ सु - पू॒र्णा॒ ।
25) पुन॒ रा पुनः॒ पुन॒ रा ।
26) आ प॑त प॒ता प॑त ।
27) प॒तेति॑ पत ।
28) व॒स्नेवे॑ व व॒स्ना व॒स्नेव॑ ।
29) इ॒व॒ वि वीवे॑ व॒ वि ।
30) वि क्री॑णावहै क्रीणावहै॒ वि वि क्री॑णावहै ।
31) क्री॒णा॒व॒हा॒ इष॒ मिष॑-ङ्क्रीणावहै क्रीणावहा॒ इष᳚म् ।
32) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् ।
33) ऊर्जग्ं॑ शतक्रतो शतक्रतो॒ ऊर्ज॒ मूर्जग्ं॑ शतक्रतो ।
34) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ ।
35) दे॒हि मे॑ मे दे॒हि दे॒हि मे᳚ ।
36) मे॒ ददा॑मि॒ ददा॑मि मे मे॒ ददा॑मि ।
37) ददा॑मि ते ते॒ ददा॑मि॒ ददा॑मि ते ।
38) ते॒ नि नि ते॑ ते॒ नि ।
39) नि मे॑ मे॒ नि नि मे᳚ ।
40) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ ।
41) धे॒हि॒ नि नि धे॑हि धेहि॒ नि ।
42) नि ते॑ ते॒ नि नि ते᳚ ।
43) ते॒ द॒धे॒ द॒धे॒ ते॒ ते॒ द॒धे॒ ।
44) द॒ध॒ इति॑ दधे ।
45) नि॒हार॒ मिदि-न्नि॒हार॑-न्नि॒हार॒ मित् ।
45) नि॒हार॒मिति॑ नि - हार᳚म् ।
46) इ-न्नि नीदि-न्नि ।
47) नि मे॑ मे॒ नि नि मे᳚ ।
48) मे॒ ह॒र॒ ह॒र॒ मे॒ मे॒ ह॒र॒ ।
49) ह॒रा॒ नि॒हार॑-न्नि॒हारग्ं॑ हर हरा नि॒हार᳚म् ।
50) नि॒हार॒-न्नि नि नि॒हार॑-न्नि॒हार॒-न्नि ।
50) नि॒हार॒मिति॑ नि - हार᳚म् ।
॥ 5 ॥ (50/60)

1) नि ह॑रामि हरामि॒ नि नि ह॑रामि ।
2) ह॒रा॒मि॒ ते॒ ते॒ ह॒रा॒मि॒ ह॒रा॒मि॒ ते॒ ।
3) त॒ इति॑ ते ।
4) म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ क्री॒डिभ्यो॑ म॒रुद्भ्यो॑ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ ।
4) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ ।
5) क्री॒डिभ्यः॑ पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्क्री॒डिभ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाश᳚म् ।
5) क्री॒डिभ्य॒ इति॑ क्री॒डि - भ्यः॒ ।
6) पु॒रो॒डाशग्ं॑ स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒प्तक॑पालम् ।
7) स॒प्तक॑पाल॒-न्नि-र्णि-स्स॒प्तक॑पालग्ं स॒प्तक॑पाल॒-न्निः ।
7) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
8) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
9) व॒प॒ति॒ सा॒कग्ं सा॒कं-वँ॑पति वपति सा॒कम् ।
10) सा॒कग्ं सूर्ये॑ण॒ सूर्ये॑ण सा॒कग्ं सा॒कग्ं सूर्ये॑ण ।
11) सूर्ये॑ णोद्य॒तो द्य॒ता सूर्ये॑ण॒ सूर्ये॑णोद्य॒ता ।
12) उ॒द्य॒ता ऽऽग्ने॒य मा᳚ग्ने॒य मु॑द्य॒तो द्य॒ता ऽऽग्ने॒यम् ।
12) उ॒द्य॒तेत्यु॑त् - य॒ता ।
13) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
14) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
15) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
16) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् ।
17) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
18) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् ।
19) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
20) द्वाद॑शकपालग्ं सारस्व॒तग्ं सा॑रस्व॒त-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सारस्व॒तम् ।
20) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
21) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् ।
22) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् ।
23) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
24) च॒रु मै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न-ञ्च॒रु-ञ्च॒रु मै᳚न्द्रा॒ग्नम् ।
25) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
25) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
26) एका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्रम् ।
26) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
27) ऐ॒न्द्र-ञ्च॒रु-ञ्च॒रु मै॒न्द्र मै॒न्द्र-ञ्च॒रुम् ।
28) च॒रुं-वैँ᳚श्वकर्म॒णं-वैँ᳚श्वकर्म॒ण-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वकर्म॒णम् ।
29) वै॒श्व॒क॒र्म॒ण मेक॑कपाल॒ मेक॑कपालं-वैँश्वकर्म॒णं-वैँ᳚श्वकर्म॒ण मेक॑कपालम् ।
29) वै॒श्व॒क॒र्म॒णमिति॑ वैश्व - क॒म॒र्णम् ।
30) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
॥ 6 ॥ (30/39)
॥ अ. 4 ॥

1) सोमा॑य पितृ॒मते॑ पितृ॒मते॒ सोमा॑य॒ सोमा॑य पितृ॒मते᳚ ।
2) पि॒तृ॒मते॑ पुरो॒डाश॑-म्पुरो॒डाश॑-म्पितृ॒मते॑ पितृ॒मते॑ पुरो॒डाश᳚म् ।
2) पि॒तृ॒मत॒ इति॑ पितृ - मते᳚ ।
3) पु॒रो॒डाश॒ग्ं॒ षट्क॑पाल॒ग्ं॒ षट्क॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ षट्क॑पालम् ।
4) षट्क॑पाल॒-न्नि-र्णिष्षट्क॑पाल॒ग्ं॒ षट्क॑पाल॒-न्निः ।
4) षट्क॑पाल॒मिति॒ षट् - क॒पा॒ल॒म् ।
5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
6) व॒प॒ति॒ पि॒तृभ्यः॑ पि॒तृभ्यो॑ वपति वपति पि॒तृभ्यः॑ ।
7) पि॒तृभ्यो॑ बर्​हि॒षद्भ्यो॑ बर्​हि॒षद्भ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो॑ बर्​हि॒षद्भ्यः॑ ।
7) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
8) ब॒र्॒हि॒षद्भ्यो॑ धा॒ना धा॒ना ब॑र्​हि॒षद्भ्यो॑ बर्​हि॒षद्भ्यो॑ धा॒नाः ।
8) ब॒र्॒हि॒षद्भ्य॒ इति॑ बर्​हि॒ष-द्- भ्यः॒ ।
9) धा॒नाः पि॒तृभ्यः॑ पि॒तृभ्यो॑ धा॒ना धा॒नाः पि॒तृभ्यः॑ ।
10) पि॒तृभ्यो᳚ ऽग्निष्वा॒त्तेभ्यो᳚ ऽग्निष्वा॒त्तेभ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो᳚ ऽग्निष्वा॒त्तेभ्यः॑ ।
10) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
11) अ॒ग्नि॒ष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑या अभिवा॒न्या॑या अग्निष्वा॒त्तेभ्यो᳚ ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै ।
11) अ॒ग्नि॒ष्वा॒त्तेभ्य॒ इत्य॑ग्नि - स्वा॒त्तेभ्यः॑ ।
12) अ॒भि॒वा॒न्या॑यै दु॒ग्धे दु॒ग्धे॑ ऽभिवा॒न्या॑या अभिवा॒न्या॑यै दु॒ग्धे ।
12) अ॒भि॒वा॒न्या॑या॒ इत्य॑भि - वा॒न्या॑यै ।
13) दु॒ग्धे म॒न्थ-म्म॒न्थ-न्दु॒ग्धे दु॒ग्धे म॒न्थम् ।
14) म॒न्थ मे॒त दे॒त-न्म॒न्थ-म्म॒न्थ मे॒तत् ।
15) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ ।
16) ते॒ त॒त॒ त॒त॒ ते॒ ते॒ त॒त॒ ।
17) त॒त॒ ये ये त॑त तत॒ ये ।
18) ये च॑ च॒ ये ये च॑ ।
19) च॒ त्वा-न्त्वा-ञ्च॑ च॒ त्वाम् ।
20) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ ।
21) अन्वे॒त दे॒त दन्वन् वे॒तत् ।
22) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ ।
23) ते॒ पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ ते॒ ते॒ पि॒ता॒म॒ह॒ ।
24) पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ पि॒ता॒म॒ह॒ प्र॒पि॒ता॒म॒ह॒ ।
25) प्र॒पि॒ता॒म॒ह॒ ये ये प्र॑पितामह प्रपितामह॒ ये ।
25) प्र॒पि॒ता॒म॒हेति॑ प्र - पि॒ता॒म॒ह॒ ।
26) ये च॑ च॒ ये ये च॑ ।
27) च॒ त्वा-न्त्वा-ञ्च॑ च॒ त्वाम् ।
28) त्वा मन्वनु॒ त्वा-न्त्वा मनु॑ ।
29) अन्वत्रा त्रान्वन्वत्र॑ ।
30) अत्र॑ पितरः पित॒रो ऽत्रात्र॑ पितरः ।
31) पि॒त॒रो॒ य॒था॒भा॒गं-यँ॑थाभा॒ग-म्पि॑तरः पितरो यथाभा॒गम् ।
32) य॒था॒भा॒ग-म्म॑न्दद्ध्व-म्मन्दद्ध्वं-यँथाभा॒गं-यँ॑थाभा॒ग-म्म॑न्दद्ध्वम् ।
32) य॒था॒भा॒गमिति॑ यथा - भा॒गम् ।
33) म॒न्द॒द्ध्व॒ग्ं॒ सु॒स॒न्दृशग्ं॑ सुस॒न्दृश॑-म्मन्दद्ध्व-म्मन्दद्ध्वग्ं सुस॒न्दृश᳚म् ।
34) सु॒स॒न्दृश॑-न्त्वा त्वा सुस॒न्दृशग्ं॑ सुस॒न्दृश॑-न्त्वा ।
34) सु॒स॒न्दृश॒मिति॑ सु - स॒न्दृश᳚म् ।
35) त्वा॒ व॒यं-वँ॒य-न्त्वा᳚ त्वा व॒यम् ।
36) व॒य-म्मघ॑व॒-न्मघ॑वन्. व॒यं-वँ॒य-म्मघ॑वन्न् ।
37) मघ॑व-न्मन्दिषी॒महि॑ मन्दिषी॒महि॒ मघ॑व॒-न्मघ॑व-न्मन्दिषी॒महि॑ ।
37) मघ॑व॒न्निति॒ मघ॑ - व॒न्न् ।
38) म॒न्दि॒षी॒महीति॑ मन्दिषी॒महि॑ ।
39) प्र नू॒नन्नू॒न-म्प्र प्र नू॒नम् ।
40) नू॒न-म्पू॒र्णव॑न्धुरः पू॒र्णव॑न्धुरो नू॒न-न्नू॒न-म्पू॒र्णव॑न्धुरः ।
41) पू॒र्णव॑न्धुर-स्स्तु॒त-स्स्तु॒तः पू॒र्णव॑न्धुरः पू॒र्णव॑न्धुर-स्स्तु॒तः ।
41) पू॒र्णव॑न्धुर॒ इति॑ पू॒र्ण - व॒न्धु॒रः॒ ।
42) स्तु॒तो या॑सि यासि स्तु॒त-स्स्तु॒तो या॑सि ।
43) या॒सि॒ वशा॒न्॒. वशान्॑. यासि यासि॒ वशान्॑ ।
44) वशा॒ग्ं॒ अन्वनु॒ वशा॒न्॒. वशा॒ग्ं॒ अनु॑ ।
45) अन्वित्यनु॑ ।
46) योजा॒ नु नु योजा॒ योजा॒ नु ।
47) न्वि॑न्द्रे न्द्र॒ नु न्वि॑न्द्र ।
48) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ ।
49) ते॒ हरी॒ हरी॑ ते ते॒ हरी᳚ ।
50) हरी॒ इति॒ हरी᳚ ।
॥ 7 ॥ (50/62)

1) अक्ष॒-न्नमी॑मद॒न्ता मी॑मद॒न्ताक्ष॒-न्नक्ष॒-न्नमी॑मदन्त ।
2) अमी॑मदन्त॒ हि ह्यमी॑मद॒न्ता मी॑मदन्त॒ हि ।
3) ह्यवाव॒ हि ह्यव॑ ।
4) अव॑ प्रि॒याः प्रि॒या अवाव॑ प्रि॒याः ।
5) प्रि॒या अ॑धूषता धूषत प्रि॒याः प्रि॒या अ॑धूषत ।
6) अ॒धू॒ष॒तेत्य॑धूषत ।
7) अस्तो॑षत॒ स्वभा॑नव॒-स्स्वभा॑न॒वो ऽस्तो॑ष॒ता स्तो॑षत॒ स्वभा॑नवः ।
8) स्वभा॑नवो॒ विप्रा॒ विप्रा॒-स्स्वभा॑नव॒-स्स्वभा॑नवो॒ विप्राः᳚ ।
8) स्वभा॑नव॒ इति॒ स्व - भा॒न॒वः॒ ।
9) विप्रा॒ नवि॑ष्ठया॒ नवि॑ष्ठया॒ विप्रा॒ विप्रा॒ नवि॑ष्ठया ।
10) नवि॑ष्ठया म॒ती म॒ती नवि॑ष्ठया॒ नवि॑ष्ठया म॒ती ।
11) म॒तीति॑ म॒ती ।
12) योजा॒ नु नु योजा॒ योजा॒ नु ।
13) न्वि॑न्द्रे न्द्र॒ नु न्वि॑न्द्र ।
14) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ ।
15) ते॒ हरी॒ हरी॑ ते ते॒ हरी᳚ ।
16) हरी॒ इति॒ हरी᳚ ।
17) अक्ष॑-न्पि॒तरः॑ पि॒तरो ऽक्ष॒-न्नक्ष॑-न्पि॒तरः॑ ।
18) पि॒तरो ऽमी॑मद॒न्ता मी॑मदन्त पि॒तरः॑ पि॒तरो ऽमी॑मदन्त ।
19) अमी॑मदन्त पि॒तरः॑ पि॒तरो ऽमी॑मद॒न्ता मी॑मदन्त पि॒तरः॑ ।
20) पि॒तरो ऽती॑तृप॒न्ता ती॑तृपन्त पि॒तरः॑ पि॒तरो ऽती॑तृपन्त ।
21) अती॑तृपन्त पि॒तरः॑ पि॒तरो ऽती॑तृप॒न्ता ती॑तृपन्त पि॒तरः॑ ।
22) पि॒तरो ऽमी॑मृज॒न्ता मी॑मृजन्त पि॒तरः॑ पि॒तरो ऽमी॑मृजन्त ।
23) अमी॑मृजन्त पि॒तरः॑ पि॒तरो ऽमी॑मृज॒न्ता मी॑मृजन्त पि॒तरः॑ ।
24) पि॒तर॒ इति॑ पि॒तरः॑ ।
25) परे॑ते त॒ परा॒ परे॑त ।
26) इ॒त॒ पि॒त॒रः॒ पि॒त॒र॒ इ॒ते॒ त॒ पि॒त॒रः॒ ।
27) पि॒त॒र॒-स्सो॒म्या॒-स्सो॒म्याः॒ पि॒त॒रः॒ पि॒त॒र॒-स्सो॒म्याः॒ ।
28) सो॒म्या॒ ग॒म्भी॒रै-र्ग॑म्भी॒रै-स्सो᳚म्या-स्सोम्या गम्भी॒रैः ।
29) ग॒म्भी॒रैः प॒थिभिः॑ प॒थिभि॑-र्गम्भी॒रै-र्ग॑म्भी॒रैः प॒थिभिः॑ ।
30) प॒थिभिः॑ पू॒र्व्यैः पू॒र्व्यैः प॒थिभिः॑ प॒थिभिः॑ पू॒र्व्यैः ।
30) प॒थिभि॒रिति॑ प॒थि - भिः॒ ।
31) पू॒र्व्यैरिति॑ पू॒र्व्यैः ।
32) अथा॑ पि॒तॄ-न्पि॒तॄ नथाथा॑ पि॒तॄन् ।
33) पि॒तॄ-न्थ्सु॑वि॒दत्रा᳚-न्थ्सुवि॒दत्रा᳚-न्पि॒तॄ-न्पि॒तॄ-न्थ्सु॑वि॒दत्रान्॑ ।
34) सु॒वि॒दत्रा॒ग्ं॒ अप्यपि॑ सुवि॒दत्रा᳚-न्थ्सुवि॒दत्रा॒ग्ं॒ अपि॑ ।
34) सु॒वि॒दत्रा॒निति॑ सु - वि॒दत्रान्॑ ।
35) अपी॑ते॒ ताप्यपी॑त ।
36) इ॒त॒ य॒मेन॑ य॒मेने॑ ते त य॒मेन॑ ।
37) य॒मेन॒ ये ये य॒मेन॑ य॒मेन॒ ये ।
38) ये स॑ध॒मादग्ं॑ सध॒मादं॒-येँ ये स॑ध॒माद᳚म् ।
39) स॒ध॒माद॒-म्मद॑न्ति॒ मद॑न्ति सध॒मादग्ं॑ सध॒माद॒-म्मद॑न्ति ।
39) स॒ध॒माद॒मिति॑ सध - माद᳚म् ।
40) मद॒न्तीति॒ मद॑न्ति ।
41) मनो॒ नु नु मनो॒ मनो॒ नु ।
42) न्वा नु न्वा ।
43) आ हु॑वामहे हुवामह॒ आ हु॑वामहे ।
44) हु॒वा॒म॒हे॒ ना॒रा॒श॒ग्ं॒सेन॑ नाराश॒ग्ं॒सेन॑ हुवामहे हुवामहे नाराश॒ग्ं॒सेन॑ ।
45) ना॒रा॒श॒ग्ं॒सेन॒ स्तोमे॑न॒ स्तोमे॑न नाराश॒ग्ं॒सेन॑ नाराश॒ग्ं॒सेन॒ स्तोमे॑न ।
46) स्तोमे॑न पितृ॒णा-म्पि॑तृ॒णाग्​ स्तोमे॑न॒ स्तोमे॑न पितृ॒णाम् ।
47) पि॒तृ॒णा-ञ्च॑ च पितृ॒णा-म्पि॑तृ॒णा-ञ्च॑ ।
48) च॒ मन्म॑भि॒-र्मन्म॑भिश्च च॒ मन्म॑भिः ।
49) मन्म॑भि॒रिति॒ मन्म॑ - भिः॒ ।
50) आ नो॑ न॒ आ नः॑ ।
॥ 8 ॥ (50/54)

1) न॒ ए॒त्वे॒तु॒ नो॒ न॒ ए॒तु॒ ।
2) ए॒तु॒ मनो॒ मन॑ एत्वेतु॒ मनः॑ ।
3) मनः॒ पुनः॒ पुन॒-र्मनो॒ मनः॒ पुनः॑ ।
4) पुनः॒ क्रत्वे॒ क्रत्वे॒ पुनः॒ पुनः॒ क्रत्वे᳚ ।
5) क्रत्वे॒ दक्षा॑य॒ दक्षा॑य॒ क्रत्वे॒ क्रत्वे॒ दक्षा॑य ।
6) दक्षा॑य जी॒वसे॑ जी॒वसे॒ दक्षा॑य॒ दक्षा॑य जी॒वसे᳚ ।
7) जी॒वस॒ इति॑ जी॒वसे᳚ ।
8) ज्योक्च॑ च॒ ज्योग् ज्योक्च॑ ।
9) च॒ सूर्य॒ग्ं॒ सूर्य॑-ञ्च च॒ सूर्य᳚म् ।
10) सूर्य॑-न्दृ॒शे दृ॒शे सूर्य॒ग्ं॒ सूर्य॑-न्दृ॒शे ।
11) दृ॒श इति॑ दृ॒शे ।
12) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः ।
13) नः॒ पि॒तरः॑ पि॒तरो॑ नो नः पि॒तरः॑ ।
14) पि॒तरो॒ मनो॒ मनः॑ पि॒तरः॑ पि॒तरो॒ मनः॑ ।
15) मनो॒ ददा॑तु॒ ददा॑तु॒ मनो॒ मनो॒ ददा॑तु ।
16) ददा॑तु॒ दैव्यो॒ दैव्यो॒ ददा॑तु॒ ददा॑तु॒ दैव्यः॑ ।
17) दैव्यो॒ जनो॒ जनो॒ दैव्यो॒ दैव्यो॒ जनः॑ ।
18) जन॒ इति॒ जनः॑ ।
19) जी॒वं-व्राँतं॒-व्राँत॑-ञ्जी॒व-ञ्जी॒वं-व्राँत᳚म् ।
20) व्रातग्ं॑ सचेमहि सचेमहि॒ व्रातं॒-व्राँतग्ं॑ सचेमहि ।
21) स॒चे॒म॒हीति॑ सचेमहि ।
22) यद॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-यँ-द्यद॒न्तरि॑क्षम् ।
23) अ॒न्तरि॑क्ष-म्पृथि॒वी-म्पृ॑थि॒वी म॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृथि॒वीम् ।
24) पृ॒थि॒वी मु॒तोत पृ॑थि॒वी-म्पृ॑थि॒वी मु॒त ।
25) उ॒त द्या-न्द्या मु॒तोत द्याम् ।
26) द्यां-यँ-द्य-द्द्या-न्द्यां-यँत् ।
27) य-न्मा॒तर॑-म्मा॒तरं॒-यँ-द्य-न्मा॒तर᳚म् ।
28) मा॒तर॑-म्पि॒तर॑-म्पि॒तर॑-म्मा॒तर॑-म्मा॒तर॑-म्पि॒तर᳚म् ।
29) पि॒तरं॑-वाँ वा पि॒तर॑-म्पि॒तरं॑-वाँ ।
30) वा॒ जि॒हि॒ग्ं॒सि॒म जि॑हिग्ंसि॒म वा॑ वा जिहिग्ंसि॒म ।
31) जि॒हि॒ग्ं॒सि॒मेति॑ जिहिग्ंसि॒म ।
32) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ ।
33) मा॒ तस्मा॒-त्तस्मा᳚-न्मा मा॒ तस्मा᳚त् ।
34) तस्मा॒ देन॑स॒ एन॑स॒ स्तस्मा॒-त्तस्मा॒ देन॑सः ।
35) एन॑सो॒ गार्​ह॑पत्यो॒ गार्​ह॑पत्य॒ एन॑स॒ एन॑सो॒ गार्​ह॑पत्यः ।
36) गार्​ह॑पत्यः॒ प्र प्र गार्​ह॑पत्यो॒ गार्​ह॑पत्यः॒ प्र ।
36) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्यः॒ ।
37) प्र मु॑ञ्चतु मुञ्चतु॒ प्र प्र मु॑ञ्चतु ।
38) मु॒ञ्च॒तु॒ दु॒रि॒ता दु॑रि॒ता मु॑ञ्चतु मुञ्चतु दुरि॒ता ।
39) दु॒रि॒ता यानि॒ यानि॑ दुरि॒ता दु॑रि॒ता यानि॑ ।
39) दु॒रि॒तेति॑ दुः - इ॒ता ।
40) यानि॑ चकृ॒म च॑कृ॒म यानि॒ यानि॑ चकृ॒म ।
41) च॒कृ॒म क॒रोतु॑ क॒रोतु॑ चकृ॒म च॑कृ॒म क॒रोतु॑ ।
42) क॒रोतु॒ मा-म्मा-ङ्क॒रोतु॑ क॒रोतु॒ माम् ।
43) मा म॑ने॒नस॑ मने॒नस॒-म्मा-म्मा म॑ने॒नस᳚म् ।
44) अ॒ने॒नस॒मित्य॑ने॒नस᳚म् ।
॥ 9 ॥ (44/46)
॥ अ. 5 ॥

1) प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒ नेक॑कपाला-न्प्रतिपूरु॒ष-म्प्र॑तिपूरु॒ष मेक॑कपालान् ।
1) प्र॒ति॒पू॒रु॒षमिति॑ प्रति - पू॒रु॒षम् ।
2) एक॑कपाला॒-न्नि-र्णिरेक॑कपाला॒ नेक॑कपाला॒-न्निः ।
2) एक॑कपाला॒नित्येक॑ - क॒पा॒ला॒न् ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒त्येक॒ मेकं॑-वँपति वप॒त्येक᳚म् ।
5) एक॒ मति॑रिक्त॒ मति॑रिक्त॒ मेक॒ मेक॒ मति॑रिक्तम् ।
6) अति॑रिक्तं॒-याँव॑न्तो॒ याव॒न्तो ऽति॑रिक्त॒ मति॑रिक्तं॒-याँव॑न्तः ।
6) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
7) याव॑न्तो गृ॒ह्या॑ गृ॒ह्या॑ याव॑न्तो॒ याव॑न्तो गृ॒ह्याः᳚ ।
8) गृ॒ह्या᳚-स्स्म-स्स्मो गृ॒ह्या॑ गृ॒ह्या᳚-स्स्मः ।
9) स्म स्तेभ्य॒ स्तेभ्य॒-स्स्म-स्स्म स्तेभ्यः॑ ।
10) तेभ्यः॒ क-ङ्क-न्तेभ्य॒ स्तेभ्यः॒ कम् ।
11) क म॑कर मकर॒-ङ्क-ङ्क म॑करम् ।
12) अ॒क॒र॒-म्प॒शू॒ना-म्प॑शू॒ना म॑कर मकर-म्पशू॒नाम् ।
13) प॒शू॒नाग्ं शर्म॒ शर्म॑ पशू॒ना-म्प॑शू॒नाग्ं शर्म॑ ।
14) शर्मा᳚स्यसि॒ शर्म॒ शर्मा॑सि ।
15) अ॒सि॒ शर्म॒ शर्मा᳚स्यसि॒ शर्म॑ ।
16) शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य ।
17) यज॑मानस्य॒ शर्म॒ शर्म॒ यज॑मानस्य॒ यज॑मानस्य॒ शर्म॑ ।
18) शर्म॑ मे मे॒ शर्म॒ शर्म॑ मे ।
19) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ ।
20) य॒च्छैक॒ एको॑ यच्छ य॒च्छैकः॑ ।
21) एक॑ ए॒वैवैक॒ एक॑ ए॒व ।
22) ए॒व रु॒द्रो रु॒द्र ए॒वैव रु॒द्रः ।
23) रु॒द्रो न न रु॒द्रो रु॒द्रो न ।
24) न द्वि॒तीया॑य द्वि॒तीया॑य॒ न न द्वि॒तीया॑य ।
25) द्वि॒तीया॑य तस्थे तस्थे द्वि॒तीया॑य द्वि॒तीया॑य तस्थे ।
26) त॒स्थ॒ आ॒खु रा॒खु स्त॑स्थे तस्थ आ॒खुः ।
27) आ॒खुस्ते॑ त आ॒खु रा॒खुस्ते᳚ ।
28) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
29) रु॒द्र॒ प॒शुः प॒शू रु॑द्र रुद्र प॒शुः ।
30) प॒शु स्त-न्त-म्प॒शुः प॒शु स्तम् ।
31) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व ।
32) जु॒ष॒स्वै॒ष ए॒ष जु॑षस्व जुषस्वै॒षः ।
33) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
34) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
35) रु॒द्र॒ भा॒गो भा॒गो रु॑द्र रुद्र भा॒गः ।
36) भा॒ग-स्स॒ह स॒ह भा॒गो भा॒ग-स्स॒ह ।
37) स॒ह स्वस्रा॒ स्वस्रा॑ स॒ह स॒ह स्वस्रा᳚ ।
38) स्वस्रा म्बि॑क॒या म्बि॑कया॒ स्वस्रा॒ स्वस्रा म्बि॑कया ।
39) अम्बि॑कया॒ त-न्त मम्बि॑क॒या म्बि॑कया॒ तम् ।
40) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व ।
41) जु॒ष॒स्व॒ भे॒ष॒ज-म्भे॑ष॒ज-ञ्जु॑षस्व जुषस्व भेष॒जम् ।
42) भे॒ष॒ज-ङ्गवे॒ गवे॑ भेष॒ज-म्भे॑ष॒ज-ङ्गवे᳚ ।
43) गवे ऽश्वा॒या श्वा॑य॒ गवे॒ गवे ऽश्वा॑य ।
44) अश्वा॑य॒ पुरु॑षाय॒ पुरु॑षा॒या श्वा॒या श्वा॑य॒ पुरु॑षाय ।
45) पुरु॑षाय भेष॒ज-म्भे॑ष॒ज-म्पुरु॑षाय॒ पुरु॑षाय भेष॒जम् ।
46) भे॒ष॒ज मथो॒ अथो॑ भेष॒ज-म्भे॑ष॒ज मथो᳚ ।
47) अथो॑ अ॒स्मभ्य॑ म॒स्मभ्य॒ मथो॒ अथो॑ अ॒स्मभ्य᳚म् ।
47) अथो॒ इत्यथो᳚ ।
48) अ॒स्मभ्य॑-म्भेष॒ज-म्भे॑ष॒ज म॒स्मभ्य॑ म॒स्मभ्य॑-म्भेष॒जम् ।
48) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
49) भे॒ष॒जग्ं सुभे॑षज॒ग्ं॒ सुभे॑षज-म्भेष॒ज-म्भे॑ष॒जग्ं सुभे॑षजम् ।
50) सुभे॑षजं॒-यँथा॒ यथा॒ सुभे॑षज॒ग्ं॒ सुभे॑षजं॒-यँथा᳚ ।
50) सुभे॑षज॒मिति॒ सु - भे॒ष॒ज॒म् ।
॥ 10 ॥ (50/56)

1) यथा ऽस॒त्यस॑ति॒ यथा॒ यथा ऽस॑ति ।
2) अस॒तीत्यस॑ति ।
3) सु॒ग-म्मे॒षाय॑ मे॒षाय॑ सु॒गग्ं सु॒ग-म्मे॒षाय॑ ।
3) सु॒गमिति॑ सु - गम् ।
4) मे॒षाय॑ मे॒ष्यै॑ मे॒ष्यै॑ मे॒षाय॑ मे॒षाय॑ मे॒ष्यै᳚ ।
5) मे॒ष्या॑ अवाव॑ मे॒ष्यै॑ मे॒ष्या॑ अव॑ ।
6) अवा᳚म्बा॒ म्बावा वा᳚म्ब ।
7) अ॒म्ब॒ रु॒द्रग्ं रु॒द्र म॑म्बा म्ब रु॒द्रम् ।
8) रु॒द्र म॑दिम ह्यदिमहि रु॒द्रग्ं रु॒द्र म॑दिमहि ।
9) अ॒दि॒म॒ह्य वावा॑ दिमह्य दिम॒ह्यव॑ ।
10) अव॑ दे॒व-न्दे॒व मवाव॑ दे॒वम् ।
11) दे॒व-न्त्र्य॑म्बक॒-न्त्र्य॑म्बक-न्दे॒व-न्दे॒व-न्त्र्य॑म्बकम् ।
12) त्र्य॑म्बक॒मिति॒ त्रि - अ॒म्ब॒क॒म् ।
13) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
14) न॒-श्श्रेय॑स॒-श्श्रेय॑सो नो न॒-श्श्रेय॑सः ।
15) श्रेय॑सः॒ कर॒-त्कर॒च् छ्रेय॑स॒-श्श्रेय॑सः॒ कर॑त् ।
16) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ ।
17) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
18) नो॒ वस्य॑सो॒ वस्य॑सो नो नो॒ वस्य॑सः ।
19) वस्य॑सः॒ कर॒-त्कर॒-द्वस्य॑सो॒ वस्य॑सः॒ कर॑त् ।
20) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ ।
21) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
22) नः॒ प॒शु॒मतः॑ पशु॒मतो॑ नो नः पशु॒मतः॑ ।
23) प॒शु॒मतः॒ कर॒-त्कर॑-त्पशु॒मतः॑ पशु॒मतः॒ कर॑त् ।
23) प॒शु॒मत॒ इति॑ पशु - मतः॑ ।
24) कर॒-द्यथा॒ यथा॒ कर॒-त्कर॒-द्यथा᳚ ।
25) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
26) नो॒ व्य॒व॒सा॒यया᳚-द्व्यवसा॒यया᳚-न्नो नो व्यवसा॒यया᳚त् ।
27) व्य॒व॒सा॒यया॒दिति॑ वि - अ॒व॒सा॒यया᳚त् ।
28) त्र्य॑म्बकं-यँजामहे यजामहे॒ त्र्य॑म्ब॒क-न्त्र्य॑म्बकं-यँजामहे ।
28) त्र्य॑म्बक॒मिति॒ त्रि - अ॒म्ब॒क॒म् ।
29) य॒जा॒म॒हे॒ सु॒ग॒न्धिग्ं सु॑ग॒न्धिं-यँ॑जामहे यजामहे सुग॒न्धिम् ।
30) सु॒ग॒न्धि-म्पु॑ष्टि॒वर्ध॑न-म्पुष्टि॒वर्ध॑नग्ं सुग॒न्धिग्ं सु॑ग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
30) सु॒ग॒न्धिमिति॑ सु - ग॒न्धिम् ।
31) पु॒ष्टि॒वर्ध॑न॒मिति॑ पुष्टि - वर्ध॑नम् ।
32) उ॒र्वा॒रु॒क मि॑वे वोर्वारु॒क मु॑र्वारु॒क मि॑व ।
33) इ॒व॒ बन्ध॑ना॒-द्बन्ध॑नादिवे व॒ बन्ध॑नात् ।
34) बन्ध॑ना-न्मृ॒त्यो-र्मृ॒त्यो-र्बन्ध॑ना॒-द्बन्ध॑ना-न्मृ॒त्योः ।
35) मृ॒त्यो-र्मु॑क्षीय मुक्षीय मृ॒त्यो-र्मृ॒त्यो-र्मु॑क्षीय ।
36) मु॒क्षी॒य॒ मा मा मु॑क्षीय मुक्षीय॒ मा ।
37) मा ऽमृता॑ द॒मृता॒-न्मा मा ऽमृता᳚त् ।
38) अ॒मृता॒दित्य॒मृता᳚त् ।
39) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
40) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
41) रु॒द्र॒ भा॒गो भा॒गो रु॑द्र रुद्र भा॒गः ।
42) भा॒ग स्त-न्त-म्भा॒गो भा॒ग स्तम् ।
43) त-ञ्जु॑षस्व जुषस्व॒ त-न्त-ञ्जु॑षस्व ।
44) जु॒ष॒स्व॒ तेन॒ तेन॑ जुषस्व जुषस्व॒ तेन॑ ।
45) तेना॑ व॒सेना॑ व॒सेन॒ तेन॒ तेना॑ व॒सेन॑ ।
46) अ॒व॒सेन॑ प॒रः प॒रो॑ ऽव॒सेना॑ व॒सेन॑ प॒रः ।
47) प॒रो मूज॑वतो॒ मूज॑वतः प॒रः प॒रो मूज॑वतः ।
48) मूज॑व॒तो ऽत्यति॒ मूज॑वतो॒ मूज॑व॒तो ऽति॑ ।
48) मूज॑वत॒ इति॒ मूज॑ - व॒तः॒ ।
49) अती॑ही॒ ह्यत्यती॑हि ।
50) इ॒ह्य व॑ततध॒न्वा ऽव॑ततधन् वेही॒ ह्यव॑ततधन्वा ।
51) अव॑ततधन्वा॒ पिना॑कहस्तः॒ पिना॑कह॒स्तो ऽव॑ततध॒न्वा ऽव॑ततधन्वा॒ पिना॑कहस्तः ।
51) अव॑ततध॒न्वेत्यव॑तत - ध॒न्वा॒ ।
52) पिना॑कहस्तः॒ कृत्ति॑वासाः॒ कृत्ति॑वासाः॒ पिना॑कहस्तः॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।
52) पिना॑कहस्त॒ इति॒ पिना॑क - ह॒स्तः॒ ।
53) कृत्ति॑वासा॒ इति॒ कृत्ति॑ - वा॒साः॒ ।
॥ 11 ॥ (53/60)
॥ अ. 6 ॥

1) ऐ॒न्द्रा॒ग्न-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्द्वाद॑शकपालम् ।
1) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
2) द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वम् ।
2) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
3) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् ।
3) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
4) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य ।
5) इन्द्रा॑य॒ शुना॒सीरा॑य॒ शुना॒सीरा॒ये न्द्रा॒ये न्द्रा॑य॒ शुना॒सीरा॑य ।
6) शुना॒सीरा॑य पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ शुना॒सीरा॑य॒ शुना॒सीरा॑य पुरो॒डाश᳚म् ।
7) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् ।
8) द्वाद॑शकपालं-वाँय॒व्यं॑-वाँय॒व्य॑-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वाँय॒व्य᳚म् ।
8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
9) वा॒य॒व्य॑-म्पयः॒ पयो॑ वाय॒व्यं॑-वाँय॒व्य॑-म्पयः॑ ।
10) पयः॑ सौ॒र्यग्ं सौ॒र्य-म्पयः॒ पयः॑ सौ॒र्यम् ।
11) सौ॒र्य मेक॑कपाल॒ मेक॑कपालग्ं सौ॒र्यग्ं सौ॒र्य मेक॑कपालम् ।
12) एक॑कपाल-न्द्वादशग॒व-न्द्वा॑दशग॒व मेक॑कपाल॒ मेक॑कपाल-न्द्वादशग॒वम् ।
12) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
13) द्वा॒द॒श॒ग॒वग्ं सीर॒ग्ं॒ सीर॑-न्द्वादशग॒व-न्द्वा॑दशग॒वग्ं सीर᳚म् ।
13) द्वा॒द॒श॒ग॒वमिति॑ द्वादश - ग॒वम् ।
14) सीर॒-न्दक्षि॑णा॒ दक्षि॑णा॒ सीर॒ग्ं॒ सीर॒-न्दक्षि॑णा ।
15) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् ।
16) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
17) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
17) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
18) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
19) व॒प॒ति॒ रौ॒द्रग्ं रौ॒द्रं-वँ॑पति वपति रौ॒द्रम् ।
20) रौ॒द्र-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒कग्ं रौ॒द्रग्ं रौ॒द्र-ङ्गा॑वीधु॒कम् ।
21) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् ।
22) च॒रु मै॒न्द्र मै॒न्द्र-ञ्च॒रु-ञ्च॒रु मै॒न्द्रम् ।
23) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ ।
24) दधि॑ वारु॒णं-वाँ॑रु॒ण-न्दधि॒ दधि॑ वारु॒णम् ।
25) वा॒रु॒णं-यँ॑व॒मयं॑-यँव॒मयं॑-वाँरु॒णं-वाँ॑रु॒णं-यँ॑व॒मय᳚म् ।
26) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् ।
26) य॒व॒मय॒मिति॑ यव - मय᳚म् ।
27) च॒रुं-वँ॒हिनी॑ व॒हिनी॑ च॒रु-ञ्च॒रुं-वँ॒हिनी᳚ ।
28) व॒हिनी॑ धे॒नु-र्धे॒नु-र्व॒हिनी॑ व॒हिनी॑ धे॒नुः ।
29) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा ।
30) दक्षि॑णा॒ ये ये दक्षि॑णा॒ दक्षि॑णा॒ ये ।
31) ये दे॒वा दे॒वा ये ये दे॒वाः ।
32) दे॒वाः पु॑र॒स्सदः॑ पुर॒स्सदो॑ दे॒वा दे॒वाः पु॑र॒स्सदः॑ ।
33) पु॒र॒स्सदो॒ ऽग्निने᳚त्रा अ॒ग्निने᳚त्राः पुर॒स्सदः॑ पुर॒स्सदो॒ ऽग्निने᳚त्राः ।
33) पु॒र॒स्सद॒ इति॑ पुरः - सदः॑ ।
34) अ॒ग्निने᳚त्रा दक्षिण॒सदो॑ दक्षिण॒सदो॒ ऽग्निने᳚त्रा अ॒ग्निने᳚त्रा दक्षिण॒सदः॑ ।
34) अ॒ग्निने᳚त्रा॒ इत्य॒ग्नि - ने॒त्राः॒ ।
35) द॒क्षि॒ण॒सदो॑ य॒मने᳚त्रा य॒मने᳚त्रा दक्षिण॒सदो॑ दक्षिण॒सदो॑ य॒मने᳚त्राः ।
35) द॒क्षि॒ण॒सद॒ इति॑ दक्षिण - सदः॑ ।
36) य॒मने᳚त्राः पश्चा॒थ्सदः॑ पश्चा॒थ्सदो॑ य॒मने᳚त्रा य॒मने᳚त्राः पश्चा॒थ्सदः॑ ।
36) य॒मने᳚त्रा॒ इति॑ य॒म - ने॒त्राः॒ ।
37) प॒श्चा॒थ्सदः॑ सवि॒तृने᳚त्रा-स्सवि॒तृने᳚त्राः पश्चा॒थ्सदः॑ पश्चा॒थ्सदः॑ सवि॒तृने᳚त्राः ।
37) प॒श्चा॒थ्सद॒ इति॑ पश्चात् - सदः॑ ।
38) स॒वि॒तृने᳚त्रा उत्तर॒सद॑ उत्तर॒सदः॑ सवि॒तृने᳚त्रा-स्सवि॒तृने᳚त्रा उत्तर॒सदः॑ ।
38) स॒वि॒तृने᳚त्रा॒ इति॑ सवि॒तृ - ने॒त्राः॒ ।
39) उ॒त्त॒र॒सदो॒ वरु॑णनेत्रा॒ वरु॑णनेत्रा उत्तर॒सद॑ उत्तर॒सदो॒ वरु॑णनेत्राः ।
39) उ॒त्त॒र॒सद॒ इत्यु॑त्तर - सदः॑ ।
40) वरु॑णनेत्रा उपरि॒षद॑ उपरि॒षदो॒ वरु॑णनेत्रा॒ वरु॑णनेत्रा उपरि॒षदः॑ ।
40) वरु॑णनेत्रा॒ इति॒ वरु॑ण - ने॒त्राः॒ ।
41) उ॒प॒रि॒षदो॒ बृह॒स्पति॑नेत्रा॒ बृह॒स्पति॑नेत्रा उपरि॒षद॑ उपरि॒षदो॒ बृह॒स्पति॑नेत्राः ।
41) उ॒प॒रि॒षद॒ इत्यु॑परि - सदः॑ ।
42) बृह॒स्पति॑नेत्रा रक्षो॒हणो॑ रक्षो॒हणो॒ बृह॒स्पति॑नेत्रा॒ बृह॒स्पति॑नेत्रा रक्षो॒हणः॑ ।
42) बृह॒स्पति॑नेत्रा॒ इति॒ बृह॒स्पति॑ - ने॒त्राः॒ ।
43) र॒क्षो॒हण॒स्ते ते र॑क्षो॒हणो॑ रक्षो॒हण॒स्ते ।
43) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ ।
44) ते नो॑ न॒ स्ते ते नः॑ ।
45) नः॒ पा॒न्तु॒ पा॒न्तु॒ नो॒ नः॒ पा॒न्तु॒ ।
46) पा॒न्तु॒ ते ते पा᳚न्तु पान्तु॒ ते ।
47) ते नो॑ न॒ स्ते ते नः॑ ।
48) नो॒ ऽव॒ न्त्व॒ व॒न्तु॒ नो॒ नो॒ ऽव॒न्तु॒ ।
49) अ॒व॒न्तु॒ तेभ्य॒ स्तेभ्यो॑ ऽव-न्त्ववन्तु॒ तेभ्यः॑ ।
50) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ ।
॥ 12 ॥ (50/69)

1) नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमो॒ नम॒ स्तेभ्यः॑ ।
2) तेभ्य॒-स्स्वाहा॒ स्वाहा॒ तेभ्य॒ स्तेभ्य॒-स्स्वाहा᳚ ।
3) स्वाहा॒ समू॑ढ॒ग्ं॒ समू॑ढ॒ग्ग्॒ स्वाहा॒ स्वाहा॒ समू॑ढम् ।
4) समू॑ढ॒ग्ं॒ रक्षो॒ रक्ष॒-स्समू॑ढ॒ग्ं॒ समू॑ढ॒ग्ं॒ रक्षः॑ ।
4) समू॑ढ॒मिति॒ सं - ऊ॒ढ॒म् ।
5) रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ सन्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्ष॒-स्सन्द॑ग्धम् ।
6) सन्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ सन्द॑ग्ध॒ग्ं॒ रक्षः॑ ।
6) सन्द॑ग्ध॒मिति॒ सं - द॒ग्ध॒म् ।
7) रक्ष॑ इ॒द मि॒दग्ं रक्षो॒ रक्ष॑ इ॒दम् ।
8) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
9) अ॒हग्ं रक्षो॒ रक्षो॒ ऽह म॒हग्ं रक्षः॑ ।
10) रक्षो॒ ऽभ्य॑भि रक्षो॒ रक्षो॒ ऽभि ।
11) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
12) स-न्द॑हामि दहामि॒ सग्ं स-न्द॑हामि ।
13) द॒हा॒ म्य॒ग्नये॒ ऽग्नये॑ दहामि दहा म्य॒ग्नये᳚ ।
14) अ॒ग्नये॑ रक्षो॒घ्ने र॑क्षो॒घ्ने᳚ ऽग्नये॒ ऽग्नये॑ रक्षो॒घ्ने ।
15) र॒क्षो॒घ्ने स्वाहा॒ स्वाहा॑ रक्षो॒घ्ने र॑क्षो॒घ्ने स्वाहा᳚ ।
15) र॒क्षो॒घ्न इति॑ रक्षः - घ्ने ।
16) स्वाहा॑ य॒माय॑ य॒माय॒ स्वाहा॒ स्वाहा॑ य॒माय॑ ।
17) य॒माय॑ सवि॒त्रे स॑वि॒त्रे य॒माय॑ य॒माय॑ सवि॒त्रे ।
18) स॒वि॒त्रे वरु॑णाय॒ वरु॑णाय सवि॒त्रे स॑वि॒त्रे वरु॑णाय ।
19) वरु॑णाय॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ वरु॑णाय॒ वरु॑णाय॒ बृह॒स्पत॑ये ।
20) बृह॒स्पत॑ये॒ दुव॑स्वते॒ दुव॑स्वते॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ दुव॑स्वते ।
21) दुव॑स्वते रक्षो॒घ्ने र॑क्षो॒घ्ने दुव॑स्वते॒ दुव॑स्वते रक्षो॒घ्ने ।
22) र॒क्षो॒घ्ने स्वाहा॒ स्वाहा॑ रक्षो॒घ्ने र॑क्षो॒घ्ने स्वाहा᳚ ।
22) र॒क्षो॒घ्न इति॑ रक्षः - घ्ने ।
23) स्वाहा᳚ प्रष्टिवा॒ही प्र॑ष्टिवा॒ही स्वाहा॒ स्वाहा᳚ प्रष्टिवा॒ही ।
24) प्र॒ष्टि॒वा॒ही रथो॒ रथः॑ प्रष्टिवा॒ही प्र॑ष्टिवा॒ही रथः॑ ।
24) प्र॒ष्टि॒वा॒हीति॑ प्रष्टि - वा॒ही ।
25) रथो॒ दक्षि॑णा॒ दक्षि॑णा॒ रथो॒ रथो॒ दक्षि॑णा ।
26) दक्षि॑णा दे॒वस्य॑ दे॒वस्य॒ दक्षि॑णा॒ दक्षि॑णा दे॒वस्य॑ ।
27) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
28) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
29) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
30) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
30) प्र॒स॒व इति॑ प्र - स॒वे ।
31) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
32) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
32) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
33) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
34) हस्ता᳚भ्या॒ग्ं॒ रक्ष॑सो॒ रक्ष॑सो॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ग्ं॒ रक्ष॑सः ।
35) रक्ष॑सोव॒धं-वँ॒धग्ं रक्ष॑सो॒ रक्ष॑सोव॒धम् ।
36) व॒ध-ञ्जु॑होमि जुहोमि व॒धं-वँ॒ध-ञ्जु॑होमि ।
37) जु॒हो॒मि॒ ह॒तग्ं ह॒त-ञ्जु॑होमि जुहोमि ह॒तम् ।
38) ह॒तग्ं रक्षो॒ रक्षो॑ ह॒तग्ं ह॒तग्ं रक्षः॑ ।
39) रक्षो ऽव॑धि॒ष्मा व॑धिष्म॒ रक्षो॒ रक्षो ऽव॑धिष्म ।
40) अव॑धिष्म॒ रक्षो॒ रक्षो ऽव॑धि॒ष्मा व॑धिष्म॒ रक्षः॑ ।
41) रक्षो॒ य-द्य-द्रक्षो॒ रक्षो॒ यत् ।
42) य-द्वस्ते॒ वस्ते॒ य-द्य-द्वस्ते᳚ ।
43) वस्ते॒ त-त्त-द्वस्ते॒ वस्ते॒ तत् ।
44) त-द्दक्षि॑णा॒ दक्षि॑णा॒ त-त्त-द्दक्षि॑णा ।
45) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 13 ॥ (45/52)
॥ अ. 7 ॥

1) धा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्धा॒त्रे धा॒त्रे पु॑रो॒डाश᳚म् ।
2) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् ।
3) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
3) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
4) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
5) व॒प॒ त्यनु॑मत्या॒ अनु॑मत्यै वपति वप॒ त्यनु॑मत्यै ।
6) अनु॑मत्यै च॒रु-ञ्च॒रु मनु॑मत्या॒ अनु॑मत्यै च॒रुम् ।
6) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ ।
7) च॒रुग्ं रा॒कायै॑ रा॒कायै॑ च॒रु-ञ्च॒रुग्ं रा॒कायै᳚ ।
8) रा॒कायै॑ च॒रु-ञ्च॒रुग्ं रा॒कायै॑ रा॒कायै॑ च॒रुम् ।
9) च॒रुग्ं सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै च॒रु-ञ्च॒रुग्ं सि॑नीवा॒ल्यै ।
10) सि॒नी॒वा॒ल्यै च॒रु-ञ्च॒रुग्ं सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै च॒रुम् ।
11) च॒रु-ङ्कु॒ह्वै॑ कु॒ह्वै॑ च॒रु-ञ्च॒रु-ङ्कु॒ह्वै᳚ ।
12) कु॒ह्वै॑ च॒रु-ञ्च॒रु-ङ्कु॒ह्वै॑ कु॒ह्वै॑ च॒रुम् ।
13) च॒रु-म्मि॑थु॒नौ मि॑थु॒नौ च॒रु-ञ्च॒रु-म्मि॑थु॒नौ ।
14) मि॒थु॒नौ गावौ॒ गावौ॑ मिथु॒नौ मि॑थु॒नौ गावौ᳚ ।
15) गावौ॒ दक्षि॑णा॒ दक्षि॑णा॒ गावौ॒ गावौ॒ दक्षि॑णा ।
16) दक्षि॑णा ऽऽग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्नावैष्ण॒वम् ।
17) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
17) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
18) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
18) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
19) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
20) व॒प॒ त्यै॒न्द्रा॒वै॒ष्ण॒व मै᳚न्द्रावैष्ण॒वं-वँ॑पति वप त्यैन्द्रावैष्ण॒वम् ।
21) ऐ॒न्द्रा॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रावैष्ण॒व मै᳚न्द्रावैष्ण॒व मेका॑दशकपालम् ।
21) ऐ॒न्द्रा॒वै॒ष्ण॒वमित्यै᳚न्द्रा - वै॒ष्ण॒वम् ।
22) एका॑दशकपालं-वैँष्ण॒वं-वैँ᳚ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपालं-वैँष्ण॒वम् ।
22) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
23) वै॒ष्ण॒व-न्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒लम् ।
24) त्रि॒क॒पा॒लं-वाँ॑म॒नो वा॑म॒न स्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वाँ॑म॒नः ।
24) त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् ।
25) वा॒म॒नो व॒ही व॒ही वा॑म॒नो वा॑म॒नो व॒ही ।
26) व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही व॒ही दक्षि॑णा ।
27) दक्षि॑णा ऽग्नीषो॒मीय॑ मग्नीषो॒मीय॒-न्दक्षि॑णा॒ दक्षि॑णा ऽग्नीषो॒मीय᳚म् ।
28) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् ।
28) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
29) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
29) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
30) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
31) व॒प॒ ती॒न्द्रा॒सो॒मीय॑ मिन्द्रासो॒मीयं॑-वँपति वप तीन्द्रासो॒मीय᳚म् ।
32) इ॒न्द्रा॒सो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मिन्द्रासो॒मीय॑ मिन्द्रासो॒मीय॒ मेका॑दशकपालम् ।
32) इ॒न्द्रा॒सो॒मीय॒मिती᳚न्द्रा - सो॒मीय᳚म् ।
33) एका॑दशकपालग्ं सौ॒म्यग्ं सौ॒म्य मेका॑दशकपाल॒ मेका॑दशकपालग्ं सौ॒म्यम् ।
33) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
34) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
35) च॒रु-म्ब॒भ्रु-र्ब॒भ्रु श्च॒रु-ञ्च॒रु-म्ब॒भ्रुः ।
36) ब॒भ्रु-र्दक्षि॑णा॒ दक्षि॑णा ब॒भ्रु-र्ब॒भ्रु-र्दक्षि॑णा ।
37) दक्षि॑णा सोमापौ॒ष्णग्ं सो॑मापौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा सोमापौ॒ष्णम् ।
38) सो॒मा॒पौ॒ष्ण-ञ्च॒रु-ञ्च॒रुग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण-ञ्च॒रुम् ।
38) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् ।
39) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
40) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
41) व॒प॒ त्यै॒न्द्रा॒पौ॒ष्ण मै᳚न्द्रापौ॒ष्णं-वँ॑पति वप त्यैन्द्रापौ॒ष्णम् ।
42) ऐ॒न्द्रा॒पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु मै᳚न्द्रापौ॒ष्ण मै᳚न्द्रापौ॒ष्ण-ञ्च॒रुम् ।
42) ऐ॒न्द्रा॒पौ॒ष्णमित्यै᳚न्द्रा - पौ॒ष्णम् ।
43) च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्णम् ।
44) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
45) च॒रुग्ग्​ श्या॒म-श्श्या॒म श्च॒रु-ञ्च॒रुग्ग्​ श्या॒मः ।
46) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा ।
47) दक्षि॑णा वैश्वान॒रं-वैँ᳚श्वान॒र-न्दक्षि॑णा॒ दक्षि॑णा वैश्वान॒रम् ।
48) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
49) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
49) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
50) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
51) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् ।
52) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
53) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् ।
54) वा॒रु॒णं-यँ॑व॒मयं॑-यँव॒मयं॑-वाँरु॒णं-वाँ॑रु॒णं-यँ॑व॒मय᳚म् ।
55) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् ।
55) य॒व॒मय॒मिति॑ यव - मय᳚म् ।
56) च॒रु मश्वो ऽश्व॑ श्च॒रु-ञ्च॒रु मश्वः॑ ।
57) अश्वो॒ दक्षि॑णा॒ दक्षि॒णा ऽश्वो ऽश्वो॒ दक्षि॑णा ।
58) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 14 ॥ (58/73)
॥ अ. 8 ॥

1) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-ञ्च॒रुम् ।
2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒ति॒ ब्र॒ह्मणो᳚ ब्र॒ह्मणो॑ वपति वपति ब्र॒ह्मणः॑ ।
5) ब्र॒ह्मणो॑ गृ॒हे गृ॒हे ब्र॒ह्मणो᳚ ब्र॒ह्मणो॑ गृ॒हे ।
6) गृ॒हे शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो गृ॒हे गृ॒हे शि॑तिपृ॒ष्ठः ।
7) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा ।
7) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः ।
8) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् ।
9) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
10) एका॑दशकपालग्ं राज॒न्य॑स्य राज॒न्य॑स्यैका॑दशकपाल॒ मेका॑दशकपालग्ं राज॒न्य॑स्य ।
10) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
11) रा॒ज॒न्य॑स्य गृ॒हे गृ॒हे रा॑ज॒न्य॑स्य राज॒न्य॑स्य गृ॒हे ।
12) गृ॒ह ऋ॑ष॒भ ऋ॑ष॒भो गृ॒हे गृ॒ह ऋ॑ष॒भः ।
13) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्​ष॒भ ऋ॑ष॒भो दक्षि॑णा ।
14) दक्षि॑णा ऽऽदि॒त्य मा॑दि॒त्य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽदि॒त्यम् ।
15) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
16) च॒रु-म्महि॑ष्यै॒ महि॑ष्यै च॒रु-ञ्च॒रु-म्महि॑ष्यै ।
17) महि॑ष्यै गृ॒हे गृ॒हे महि॑ष्यै॒ महि॑ष्यै गृ॒हे ।
18) गृ॒हे धे॒नु-र्धे॒नु-र्गृ॒हे गृ॒हे धे॒नुः ।
19) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा ।
20) दक्षि॑णा नैर्-ऋ॒त-न्नैर्॑.ऋ॒त-न्दक्षि॑णा॒ दक्षि॑णा नैर्-ऋ॒तम् ।
21) नै॒र्॒ऋ॒त-ञ्च॒रु-ञ्च॒रु-न्नैर्॑.ऋ॒त-न्नैर्॑.ऋ॒त-ञ्च॒रुम् ।
21) नै॒र्॒ऋ॒तमिति॑ नैः - ऋ॒तम् ।
22) च॒रु-म्प॑रिवृ॒क्त्यै॑ परिवृ॒क्त्यै॑ च॒रु-ञ्च॒रु-म्प॑रिवृ॒क्त्यै᳚ ।
23) प॒रि॒वृ॒क्त्यै॑ गृ॒हे गृ॒हे प॑रिवृ॒क्त्यै॑ परिवृ॒क्त्यै॑ गृ॒हे ।
23) प॒रि॒वृ॒क्त्या॑ इति॑ परि - वृ॒क्त्यै᳚ ।
24) गृ॒हे कृ॒ष्णाना᳚-ङ्कृ॒ष्णाना᳚-ङ्गृ॒हे गृ॒हे कृ॒ष्णाना᳚म् ।
25) कृ॒ष्णानां᳚-व्रीँही॒णां-व्रीँ॑ही॒णा-ङ्कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-व्रीँही॒णाम् ।
26) व्री॒ही॒णा-न्न॒खनि॑र्भिन्न-न्न॒खनि॑र्भिन्नं-व्रीँही॒णां-व्रीँ॑ही॒णा-न्न॒खनि॑र्भिन्नम् ।
27) न॒खनि॑र्भिन्न-ङ्कृ॒ष्णा कृ॒ष्णा न॒खनि॑र्भिन्न-न्न॒खनि॑र्भिन्न-ङ्कृ॒ष्णा ।
27) न॒खनि॑र्भिन्न॒मिति॑ न॒ख - नि॒र्भि॒न्न॒म् ।
28) कृ॒ष्णा कू॒टा कू॒टा कृ॒ष्णा कृ॒ष्णा कू॒टा ।
29) कू॒टा दक्षि॑णा॒ दक्षि॑णा कू॒टा कू॒टा दक्षि॑णा ।
30) दक्षि॑णा ऽऽग्ने॒य मा᳚ग्ने॒य-न्दक्षि॑णा॒ दक्षि॑णा ऽऽग्ने॒यम् ।
31) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
32) अ॒ष्टाक॑पालग्ं सेना॒न्यः॑ सेना॒न्यो᳚ ऽष्टाक॑पाल म॒ष्टाक॑पालग्ं सेना॒न्यः॑ ।
32) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
33) से॒ना॒न्यो॑ गृ॒हे गृ॒हे से॑ना॒न्यः॑ सेना॒न्यो॑ गृ॒हे ।
33) से॒ना॒न्य॑ इति॑ सेना - न्यः॑ ।
34) गृ॒हे हिर॑ण्य॒ग्ं॒ हिर॑ण्य-ङ्गृ॒हे गृ॒हे हिर॑ण्यम् ।
35) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
36) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् ।
37) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् ।
38) दश॑कपालग्ं सू॒तस्य॑ सू॒तस्य॒ दश॑कपाल॒-न्दश॑कपालग्ं सू॒तस्य॑ ।
38) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् ।
39) सू॒तस्य॑ गृ॒हे गृ॒हे सू॒तस्य॑ सू॒तस्य॑ गृ॒हे ।
40) गृ॒हे म॒हानि॑रष्टो म॒हानि॑रष्टो गृ॒हे गृ॒हे म॒हानि॑रष्टः ।
41) म॒हानि॑रष्टो॒ दक्षि॑णा॒ दक्षि॑णा म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दक्षि॑णा ।
41) म॒हानि॑रष्ट॒ इति॑ म॒हा - नि॒र॒ष्टः॒ ।
42) दक्षि॑णा मारु॒त-म्मा॑रु॒त-न्दक्षि॑णा॒ दक्षि॑णा मारु॒तम् ।
43) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् ।
44) स॒प्तक॑पाल-ङ्ग्राम॒ण्यो᳚ ग्राम॒ण्यः॑ स॒प्तक॑पालग्ं स॒प्तक॑पाल-ङ्ग्राम॒ण्यः॑ ।
44) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
45) ग्रा॒म॒ण्यो॑ गृ॒हे गृ॒हे ग्रा॑म॒ण्यो᳚ ग्राम॒ण्यो॑ गृ॒हे ।
45) ग्रा॒म॒ण्य॑ इति॑ ग्राम - न्यः॑ ।
46) गृ॒हे पृश्ञिः॒ पृश्ञि॑-र्गृ॒हे गृ॒हे पृश्ञिः॑ ।
47) पृश्ञि॒-र्दक्षि॑णा॒ दक्षि॑णा॒ पृश्ञिः॒ पृश्ञि॒-र्दक्षि॑णा ।
48) दक्षि॑णा सावि॒त्रग्ं सा॑वि॒त्र-न्दक्षि॑णा॒ दक्षि॑णा सावि॒त्रम् ।
49) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
50) द्वाद॑शकपाल-ङ्क्ष॒त्तुः, क्ष॒त्तु-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-ङ्क्ष॒त्तुः ।
50) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
॥ 15 ॥ (50/62)

1) क्ष॒त्तु-र्गृ॒हे गृ॒हे क्ष॒त्तुः, क्ष॒त्तु-र्गृ॒हे ।
2) गृ॒ह उ॑पद्ध्व॒स्त उ॑पद्ध्व॒स्तो गृ॒हे गृ॒ह उ॑पद्ध्व॒स्तः ।
3) उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ दक्षि॑णोपद्ध्व॒स्त उ॑पद्ध्व॒स्तो दक्षि॑णा ।
3) उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः ।
4) दक्षि॑णा ऽऽश्वि॒न मा᳚श्वि॒न-न्दक्षि॑णा॒ दक्षि॑णा ऽऽश्वि॒नम् ।
5) आ॒श्वि॒न-न्द्वि॑कपा॒ल-न्द्वि॑कपा॒ल मा᳚श्वि॒न मा᳚श्वि॒न-न्द्वि॑कपा॒लम् ।
6) द्वि॒क॒पा॒लग्ं स॑ङ्ग्रही॒तु-स्स॑ङ्ग्रही॒तु-र्द्वि॑कपा॒ल-न्द्वि॑कपा॒लग्ं स॑ङ्ग्रही॒तुः ।
6) द्वि॒क॒पा॒लमिति॑ द्वि - क॒पा॒लम् ।
7) स॒ङ्ग्र॒ही॒तु-र्गृ॒हे गृ॒हे स॑ङ्ग्रही॒तु-स्स॑ङ्ग्रही॒तु-र्गृ॒हे ।
7) स॒ङ्ग्र॒ही॒तुरिति॑ सं - ग्र॒ही॒तुः ।
8) गृ॒हे स॑वा॒त्यौ॑ सवा॒त्यौ॑ गृ॒हे गृ॒हे स॑वा॒त्यौ᳚ ।
9) स॒वा॒त्यौ॑ दक्षि॑णा॒ दक्षि॑णा सवा॒त्यौ॑ सवा॒त्यौ॑ दक्षि॑णा ।
9) स॒वा॒त्या॑विति॑ स - वा॒त्यौ᳚ ।
10) दक्षि॑णा पौ॒ष्ण-म्पौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा पौ॒ष्णम् ।
11) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
12) च॒रु-म्भा॑गदु॒घस्य॑ भागदु॒घस्य॑ च॒रु-ञ्च॒रु-म्भा॑गदु॒घस्य॑ ।
13) भा॒ग॒दु॒घस्य॑ गृ॒हे गृ॒हे भा॑गदु॒घस्य॑ भागदु॒घस्य॑ गृ॒हे ।
13) भा॒ग॒दु॒घस्येति॑ भाग - दु॒घस्य॑ ।
14) गृ॒हे श्या॒म-श्श्या॒मो गृ॒हे गृ॒हे श्या॒मः ।
15) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा ।
16) दक्षि॑णा रौ॒द्रग्ं रौ॒द्र-न्दक्षि॑णा॒ दक्षि॑णा रौ॒द्रम् ।
17) रौ॒द्र-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒कग्ं रौ॒द्रग्ं रौ॒द्र-ङ्गा॑वीधु॒कम् ।
18) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् ।
19) च॒रु म॑क्षावा॒पस्या᳚ क्षावा॒पस्य॑ च॒रु-ञ्च॒रु म॑क्षावा॒पस्य॑ ।
20) अ॒क्षा॒वा॒पस्य॑ गृ॒हे गृ॒हे᳚ ऽक्षावा॒पस्या᳚ क्षावा॒पस्य॑ गृ॒हे ।
20) अ॒क्षा॒वा॒पस्येत्य॑क्ष - आ॒वा॒पस्य॑ ।
21) गृ॒हे श॒बलः॑ श॒बलो॑ गृ॒हे गृ॒हे श॒बलः॑ ।
22) श॒बल॒ उद्वा॑र॒ उद्वा॑र-श्श॒बलः॑ श॒बल॒ उद्वा॑रः ।
23) उद्वा॑रो॒ दक्षि॑णा॒ दक्षि॒णोद्वा॑र॒ उद्वा॑रो॒ दक्षि॑णा ।
23) उद्वा॑र॒ इत्युत् - वा॒रः॒ ।
24) दक्षि॒णेन्द्रा॒ये न्द्रा॑य॒ दक्षि॑णा॒ दक्षि॒णेन्द्रा॑य ।
25) इन्द्रा॑य सु॒त्रांणे॑ सु॒त्रांण॒ इन्द्रा॒ये न्द्रा॑य सु॒त्रांणे᳚ ।
26) सु॒त्रांणे॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ सु॒त्रांणे॑ सु॒त्रांणे॑ पुरो॒डाश᳚म् ।
26) सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ ।
27) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
28) एका॑दशकपाल॒-म्प्रति॒ प्रत्येका॑दशकपाल॒ मेका॑दशकपाल॒-म्प्रति॑ ।
28) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
29) प्रति॒ नि-र्णिष् प्रति॒ प्रति॒ निः ।
30) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
31) व॒प॒तीन्द्रा॒ये न्द्रा॑य वपति वप॒तीन्द्रा॑य ।
32) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
33) अ॒ग्ं॒हो॒मुचे॒ ऽय म॒य मग्ं॑हो॒मुचे ऽग्ं॑हो॒मुचे॒ ऽयम् ।
33) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
34) अ॒य-न्नो॑ नो॒ ऽय म॒य-न्नः॑ ।
35) नो॒ राजा॒ राजा॑ नो नो॒ राजा᳚ ।
36) राजा॑ वृत्र॒हा वृ॑त्र॒हा राजा॒ राजा॑ वृत्र॒हा ।
37) वृ॒त्र॒हा राजा॒ राजा॑ वृत्र॒हा वृ॑त्र॒हा राजा᳚ ।
37) वृ॒त्र॒हेति॑ वृत्र - हा ।
38) राजा॑ भू॒त्वा भू॒त्वा राजा॒ राजा॑ भू॒त्वा ।
39) भू॒त्वा वृ॒त्रं-वृँ॒त्र-म्भू॒त्वा भू॒त्वा वृ॒त्रम् ।
40) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् ।
41) व॒द्ध्या॒-न्मै॒त्रा॒बा॒र्॒ह॒स्प॒त्य-म्मै᳚त्राबार्​हस्प॒त्यं-वँ॑द्ध्या-द्वद्ध्या-न्मैत्राबार्​हस्प॒त्यम् ।
42) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्य-म्भ॑वति भवति मैत्राबार्​हस्प॒त्य-म्मै᳚त्राबार्​हस्प॒त्य-म्भ॑वति ।
42) मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यमिति॑ मैत्रा - बा॒र्॒ह॒स्प॒त्यम् ।
43) भ॒व॒ति॒ श्वे॒तायै᳚ श्वे॒तायै॑ भवति भवति श्वे॒तायै᳚ ।
44) श्वे॒तायै᳚ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै श्वे॒तायै᳚ श्वे॒तायै᳚ श्वे॒तव॑थ्सायै ।
45) श्वे॒तव॑थ्सायै दु॒ग्धे दु॒ग्धे श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै दु॒ग्धे ।
45) श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ ।
46) दु॒ग्धे स्व॑यम्मू॒र्ते स्व॑यम्मू॒र्ते दु॒ग्धे दु॒ग्धे स्व॑यम्मू॒र्ते ।
47) स्व॒य॒म्मू॒र्ते स्व॑यम्मथि॒ते स्व॑यम्मथि॒ते स्व॑यम्मू॒र्ते स्व॑यम्मू॒र्ते स्व॑यम्मथि॒ते ।
47) स्व॒य॒म्मू॒र्त इति॑ स्वयम् - मू॒र्ते ।
48) स्व॒य॒म्म॒थि॒त आज्य॒ आज्ये᳚ स्वयम्मथि॒ते स्व॑यम्मथि॒त आज्ये᳚ ।
48) स्व॒य॒म्म॒थि॒त इति॑ स्वयं - म॒थि॒ते ।
49) आज्य॒ आश्व॑त्थ॒ आश्व॑त्थ॒ आज्य॒ आज्य॒ आश्व॑त्थे ।
50) आश्व॑त्थे॒ पात्रे॒ पात्र॒ आश्व॑त्थ॒ आश्व॑त्थे॒ पात्रे᳚ ।
॥ 16 ॥ (50/65)

1) पात्रे॒ चतु॑स्स्रक्तौ॒ चतु॑स्स्रक्तौ॒ पात्रे॒ पात्रे॒ चतु॑स्स्रक्तौ ।
2) चतु॑स्स्रक्तौ स्वयमवप॒न्नायै᳚ स्वयमवप॒न्नायै॒ चतु॑स्स्रक्तौ॒ चतु॑स्स्रक्तौ स्वयमवप॒न्नायै᳚ ।
2) चतु॑स्स्रक्ता॒विति॒ चतुः॑ - स्र॒क्तौ॒ ।
3) स्व॒य॒म॒व॒प॒न्नायै॒ शाखा॑यै॒ शाखा॑यै स्वयमवप॒न्नायै᳚ स्वयमवप॒न्नायै॒ शाखा॑यै ।
3) स्व॒य॒म॒व॒प॒न्नाया॒ इति॑ स्वयं - अ॒व॒प॒न्नायै᳚ ।
4) शाखा॑यै क॒र्णान् क॒र्णा-ञ्छाखा॑यै॒ शाखा॑यै क॒र्णान् ।
5) क॒र्णाग्​श् च॑ च क॒र्णान् क॒र्णाग्​श् च॑ ।
6) चाक॑र्णा॒ नक॑र्णाग्​श् च॒ चाक॑र्णान् ।
7) अक॑र्णाग्​श् च॒ चाक॑र्णा॒ नक॑र्णाग्​श् च ।
8) च॒ त॒ण्डु॒ला-न्त॑ण्डु॒लाग्​श् च॑ च तण्डु॒लान् ।
9) त॒ण्डु॒लान्. वि वि त॑ण्डु॒ला-न्त॑ण्डु॒लान्. वि ।
10) वि चि॑नुयाच् चिनुया॒-द्वि वि चि॑नुयात् ।
11) चि॒नु॒या॒-द्ये ये चि॑नुयाच् चिनुया॒-द्ये ।
12) ये क॒र्णाः क॒र्णा ये ये क॒र्णाः ।
13) क॒र्णा-स्स स क॒र्णाः क॒र्णा-स्सः ।
14) स पय॑सि॒ पय॑सि॒ स स पय॑सि ।
15) पय॑सि बार्​हस्प॒त्यो बा॑र्​हस्प॒त्यः पय॑सि॒ पय॑सि बार्​हस्प॒त्यः ।
16) बा॒र्॒ह॒स्प॒त्यो ये ये बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्यो ये ।
17) ये ऽक॑र्णा॒ अक॑र्णा॒ ये ये ऽक॑र्णाः ।
18) अक॑र्णा॒-स्स सो ऽक॑र्णा॒ अक॑र्णा॒-स्सः ।
19) स आज्य॒ आज्ये॒ स स आज्ये᳚ ।
20) आज्ये॑ मै॒त्रो मै॒त्र आज्य॒ आज्ये॑ मै॒त्रः ।
21) मै॒त्र-स्स्व॑यङ्कृ॒ता स्व॑यङ्कृ॒ता मै॒त्रो मै॒त्र-स्स्व॑यङ्कृ॒ता ।
22) स्व॒य॒ङ्कृ॒ता वेदि॒-र्वेदिः॑ स्वयङ्कृ॒ता स्व॑यङ्कृ॒ता वेदिः॑ ।
22) स्व॒य॒ङ्कृ॒तेति॑ स्वयम् - कृ॒ता ।
23) वेदि॑-र्भवति भवति॒ वेदि॒-र्वेदि॑-र्भवति ।
24) भ॒व॒ति॒ स्व॒य॒न्दि॒नग्ग्​ स्व॑यन्दि॒न-म्भ॑वति भवति स्वयन्दि॒नम् ।
25) स्व॒य॒न्दि॒न-म्ब॒र्॒हि-र्ब॒र्॒हि-स्स्व॑यन्दि॒नग्ग्​ स्व॑यन्दि॒न-म्ब॒र्॒हिः ।
25) स्व॒य॒न्दि॒नमिति॑ स्वयं - दि॒नम् ।
26) ब॒र्॒हि-स्स्व॑यङ्कृ॒त-स्स्व॑यङ्कृ॒तो ब॒र्॒हि-र्ब॒र्॒हि-स्स्व॑यङ्कृ॒तः ।
27) स्व॒य॒ङ्कृ॒त इ॒द्ध्म इ॒द्ध्म-स्स्व॑यङ्कृ॒त-स्स्व॑यङ्कृ॒त इ॒द्ध्मः ।
27) स्व॒य॒ङ्कृ॒त इति॑ स्वयं - कृ॒तः ।
28) इ॒द्ध्म-स्सा सेद्ध्म इ॒द्ध्म-स्सा ।
29) सैवैव सा सैव ।
30) ए॒व श्वे॒ता श्वे॒तैवैव श्वे॒ता ।
31) श्वे॒ता श्वे॒तव॑थ्सा श्वे॒तव॑थ्सा श्वे॒ता श्वे॒ता श्वे॒तव॑थ्सा ।
32) श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ दक्षि॑णा श्वे॒तव॑थ्सा श्वे॒तव॑थ्सा॒ दक्षि॑णा ।
32) श्वे॒तव॒थ्सेति॑ श्वे॒त - व॒थ्सा॒ ।
33) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 17 ॥ (33/39)
॥ अ. 9 ॥

1) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये ।
2) गृ॒हप॑तये पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्गृ॒हप॑तये गृ॒हप॑तये पुरो॒डाश᳚म् ।
2) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ ।
3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
5) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
6) व॒प॒ति॒ कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-वँपति वपति कृ॒ष्णाना᳚म् ।
7) कृ॒ष्णानां᳚-व्रीँही॒णां-व्रीँ॑ही॒णा-ङ्कृ॒ष्णाना᳚-ङ्कृ॒ष्णानां᳚-व्रीँही॒णाम् ।
8) व्री॒ही॒णाग्ं सोमा॑य॒ सोमा॑य व्रीही॒णां-व्रीँ॑ही॒णाग्ं सोमा॑य ।
9) सोमा॑य॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ सोमा॑य॒ सोमा॑य॒ वन॒स्पत॑ये ।
10) वन॒स्पत॑ये श्यामा॒कग्ग्​ श्या॑मा॒कं-वँन॒स्पत॑ये॒ वन॒स्पत॑ये श्यामा॒कम् ।
11) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग्​ श्या॑मा॒कग्ग्​ श्या॑मा॒क-ञ्च॒रुम् ।
12) च॒रुग्ं स॑वि॒त्रे स॑वि॒त्रे च॒रु-ञ्च॒रुग्ं स॑वि॒त्रे ।
13) स॒वि॒त्रे स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय सवि॒त्रे स॑वि॒त्रे स॒त्यप्र॑सवाय ।
14) स॒त्यप्र॑सवाय पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय पुरो॒डाश᳚म् ।
14) स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ ।
15) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् ।
16) द्वाद॑शकपाल माशू॒ना मा॑शू॒ना-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल माशू॒नाम् ।
16) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
17) आ॒शू॒नां-व्रीँ॑ही॒णां-व्रीँ॑ही॒णा मा॑शू॒ना मा॑शू॒नां-व्रीँ॑ही॒णाम् ।
18) व्री॒ही॒णाग्ं रु॒द्राय॑ रु॒द्राय॑ व्रीही॒णां-व्रीँ॑ही॒णाग्ं रु॒द्राय॑ ।
19) रु॒द्राय॑ पशु॒पत॑ये पशु॒पत॑ये रु॒द्राय॑ रु॒द्राय॑ पशु॒पत॑ये ।
20) प॒शु॒पत॑ये गावीधु॒क-ङ्गा॑वीधु॒क-म्प॑शु॒पत॑ये पशु॒पत॑ये गावीधु॒कम् ।
20) प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये ।
21) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् ।
22) च॒रु-म्बृह॒स्पत॑ये॒ बृह॒स्पत॑ये च॒रु-ञ्च॒रु-म्बृह॒स्पत॑ये ।
23) बृह॒स्पत॑ये वा॒चो वा॒चो बृह॒स्पत॑ये॒ बृह॒स्पत॑ये वा॒चः ।
24) वा॒चस् पत॑ये॒ पत॑ये वा॒चो वा॒चस् पत॑ये ।
25) पत॑ये नैवा॒रन्नै॑वा॒र-म्पत॑ये॒ पत॑ये नैवा॒रम् ।
26) नै॒वा॒र-ञ्च॒रु-ञ्च॒रु-न्नै॑वा॒र-न्नै॑वा॒र-ञ्च॒रुम् ।
27) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य ।
28) इन्द्रा॑य ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाये न्द्रा॒ये न्द्रा॑य ज्ये॒ष्ठाय॑ ।
29) ज्ये॒ष्ठाय॑ पुरो॒डाश॑-म्पुरो॒डाश॑-ञ्ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाय॑ पुरो॒डाश᳚म् ।
30) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
31) एका॑दशकपाल-म्म॒हाव्री॑हीणा-म्म॒हाव्री॑हीणा॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्म॒हाव्री॑हीणाम् ।
31) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
32) म॒हाव्री॑हीणा-म्मि॒त्राय॑ मि॒त्राय॑ म॒हाव्री॑हीणा-म्म॒हाव्री॑हीणा-म्मि॒त्राय॑ ।
32) म॒हाव्री॑हीणा॒मिति॑ म॒हा - व्री॒ही॒णा॒म् ।
33) मि॒त्राय॑ स॒त्याय॑ स॒त्याय॑ मि॒त्राय॑ मि॒त्राय॑ स॒त्याय॑ ।
34) स॒त्याया॒म्बाना॑ मा॒म्बानाग्ं॑ स॒त्याय॑ स॒त्याया॒म्बाना᳚म् ।
35) आ॒म्बाना᳚-ञ्च॒रु-ञ्च॒रु मा॒म्बाना॑ मा॒म्बाना᳚-ञ्च॒रुम् ।
36) च॒रुं-वँरु॑णाय॒ वरु॑णाय च॒रु-ञ्च॒रुं-वँरु॑णाय ।
37) वरु॑णाय॒ धर्म॑पतये॒ धर्म॑पतये॒ वरु॑णाय॒ वरु॑णाय॒ धर्म॑पतये ।
38) धर्म॑पतये यव॒मयं॑-यँव॒मय॒-न्धर्म॑पतये॒ धर्म॑पतये यव॒मय᳚म् ।
38) धर्म॑पतय॒ इति॒ धर्म॑ - प॒त॒ये॒ ।
39) य॒व॒मय॑-ञ्च॒रु-ञ्च॒रुं-यँ॑व॒मयं॑-यँव॒मय॑-ञ्च॒रुम् ।
39) य॒व॒मय॒मिति॑ यव - मय᳚म् ।
40) च॒रुग्ं स॑वि॒ता स॑वि॒ता च॒रु-ञ्च॒रुग्ं स॑वि॒ता ।
41) स॒वि॒ता त्वा᳚ त्वा सवि॒ता स॑वि॒ता त्वा᳚ ।
42) त्वा॒ प्र॒स॒वाना᳚-म्प्रस॒वाना᳚-न्त्वा त्वा प्रस॒वाना᳚म् ।
43) प्र॒स॒वानाग्ं॑ सुवताग्ं सुवता-म्प्रस॒वाना᳚-म्प्रस॒वानाग्ं॑ सुवताम् ।
43) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् ।
44) सु॒व॒ता॒ म॒ग्नि र॒ग्नि-स्सु॑वताग्ं सुवता म॒ग्निः ।
45) अ॒ग्नि-र्गृ॒हप॑तीना-ङ्गृ॒हप॑तीना म॒ग्निर॒ग्नि-र्गृ॒हप॑तीनाम् ।
46) गृ॒हप॑तीना॒ग्ं॒ सोम॒-स्सोमो॑ गृ॒हप॑तीना-ङ्गृ॒हप॑तीना॒ग्ं॒ सोमः॑ ।
46) गृ॒हप॑तीना॒मिति॑ गृ॒ह - प॒ती॒ना॒म् ।
47) सोमो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒ग्ं॒ सोम॒-स्सोमो॒ वन॒स्पती॑नाम् ।
48) वन॒स्पती॑नाग्ं रु॒द्रो रु॒द्रो वन॒स्पती॑नां॒-वँन॒स्पती॑नाग्ं रु॒द्रः ।
49) रु॒द्रः प॑शू॒ना-म्प॑शू॒नाग्ं रु॒द्रो रु॒द्रः प॑शू॒नाम् ।
50) प॒शू॒ना-म्बृह॒स्पति॒-र्बृह॒स्पतिः॑ पशू॒ना-म्प॑शू॒ना-म्बृह॒स्पतिः॑ ।
॥ 18 ॥ (50/61)

1) बृह॒स्पति॑-र्वा॒चां-वाँ॒चा-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्वा॒चाम् ।
2) वा॒चा मिन्द्र॒ इन्द्रो॑ वा॒चां-वाँ॒चा मिन्द्रः॑ ।
3) इन्द्रो᳚ ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठाना॒ मिन्द्र॒ इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् ।
4) ज्ये॒ष्ठाना᳚-म्मि॒त्रो मि॒त्रो ज्ये॒ष्ठाना᳚-ञ्ज्ये॒ष्ठाना᳚-म्मि॒त्रः ।
5) मि॒त्र-स्स॒त्यानाग्ं॑ स॒त्याना᳚-म्मि॒त्रो मि॒त्र-स्स॒त्याना᳚म् ।
6) स॒त्यानां॒-वँरु॑णो॒ वरु॑ण-स्स॒त्यानाग्ं॑ स॒त्यानां॒-वँरु॑णः ।
7) वरु॑णो॒ धर्म॑पतीना॒-न्धर्म॑पतीनां॒-वँरु॑णो॒ वरु॑णो॒ धर्म॑पतीनाम् ।
8) धर्म॑पतीनां॒-येँ ये धर्म॑पतीना॒-न्धर्म॑पतीनां॒-येँ ।
8) धर्म॑पतीना॒मिति॒ धर्म॑ - प॒ती॒ना॒म् ।
9) ये दे॑वा देवा॒ ये ये दे॑वाः ।
10) दे॒वा॒ दे॒व॒सुवो॑ देव॒सुवो॑ देवा देवा देव॒सुवः॑ ।
11) दे॒व॒सुव॒-स्स्थ स्थ दे॑व॒सुवो॑ देव॒सुव॒-स्स्थ ।
11) दे॒व॒सुव॒ इति॑ देव - सुवः॑ ।
12) स्थ ते ते स्थ स्थ ते ।
13) त इ॒म मि॒म-न्ते त इ॒मम् ।
14) इ॒म मा॑मुष्याय॒ण मा॑मुष्याय॒ण मि॒म मि॒म मा॑मुष्याय॒णम् ।
15) आ॒मु॒ष्या॒य॒ण म॑नमि॒त्राया॑ नमि॒त्राया॑ मुष्याय॒ण मा॑मुष्याय॒ण म॑नमि॒त्राय॑ ।
16) अ॒न॒मि॒त्राय॑ सुवद्ध्वग्ं सुवद्ध्व मनमि॒त्राया॑ नमि॒त्राय॑ सुवद्ध्वम् ।
17) सु॒व॒द्ध्व॒-म्म॒ह॒ते म॑ह॒ते सु॑वद्ध्वग्ं सुवद्ध्व-म्मह॒ते ।
18) म॒ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ ।
19) क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते ।
20) म॒ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्याय ।
21) आधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते ।
21) आधि॑पत्या॒येत्याधि॑ - प॒त्या॒य॒ ।
22) म॒ह॒ते जान॑राज्याय॒ जान॑राज्याय मह॒ते म॑ह॒ते जान॑राज्याय ।
23) जान॑राज्या यै॒ष ए॒ष जान॑राज्याय॒ जान॑राज्या यै॒षः ।
23) जान॑राज्या॒येति॒ जान॑ - रा॒ज्या॒य॒ ।
24) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ ।
25) वो॒ भ॒र॒ता॒ भ॒र॒ता॒ वो॒ वो॒ भ॒र॒ताः॒ ।
26) भ॒र॒ता॒ राजा॒ राजा॑ भरता भरता॒ राजा᳚ ।
27) राजा॒ सोम॒-स्सोमो॒ राजा॒ राजा॒ सोमः॑ ।
28) सोमो॒ ऽस्माक॑ म॒स्माक॒ग्ं॒ सोम॒-स्सोमो॒ ऽस्माक᳚म् ।
29) अ॒स्माक॑-म्ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॑ म॒स्माक॑ म॒स्माक॑-म्ब्राह्म॒णाना᳚म् ।
30) ब्रा॒ह्म॒णाना॒ग्ं॒ राजा॒ राजा᳚ ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒ग्ं॒ राजा᳚ ।
31) राजा॒ प्रति॒ प्रति॒ राजा॒ राजा॒ प्रति॑ ।
32) प्रति॒ त्य-त्त्य-त्प्रति॒ प्रति॒ त्यत् ।
33) त्य-न्नाम॒ नाम॒ त्य-त्त्य-न्नाम॑ ।
34) नाम॑ रा॒ज्यग्ं रा॒ज्यन्नाम॒ नाम॑ रा॒ज्यम् ।
35) रा॒ज्य म॑धाय्यधायि रा॒ज्यग्ं रा॒ज्य म॑धायि ।
36) अ॒धा॒यि॒ स्वाग्​ स्वा म॑धाय्यधायि॒ स्वाम् ।
37) स्वा-न्त॒नुव॑-न्त॒नुव॒ग्ग्॒ स्वाग्​ स्वा-न्त॒नुव᳚म् ।
38) त॒नुवं॒-वँरु॑णो॒ वरु॑ण स्त॒नुव॑-न्त॒नुवं॒-वँरु॑णः ।
39) वरु॑णो अशिश्रे दशिश्रे॒-द्वरु॑णो॒ वरु॑णो अशिश्रेत् ।
40) अ॒शि॒श्रे॒च् छुचे॒-श्शुचे॑ रशिश्रे दशिश्रे॒च् छुचेः᳚ ।
41) शुचे᳚-र्मि॒त्रस्य॑ मि॒त्रस्य॒ शुचे॒-श्शुचे᳚-र्मि॒त्रस्य॑ ।
42) मि॒त्रस्य॒ व्रत्या॒ व्रत्या॑ मि॒त्रस्य॑ मि॒त्रस्य॒ व्रत्याः᳚ ।
43) व्रत्या॑ अभूमा भूम॒ व्रत्या॒ व्रत्या॑ अभूम ।
44) अ॒भू॒मा म॑न्म॒ह्यम॑न्म ह्यभूमा भू॒मा म॑न्महि ।
45) अम॑न्महि मह॒तो म॑ह॒तो ऽम॑न्म॒ ह्यम॑न्महि मह॒तः ।
46) म॒ह॒त ऋ॒तस्य॒ र्तस्य॑ मह॒तो म॑ह॒त ऋ॒तस्य॑ ।
47) ऋ॒तस्य॒ नाम॒ नाम॒ र्तस्य॒ र्तस्य॒ नाम॑ ।
48) नाम॒ सर्वे॒ सर्वे॒ नाम॒ नाम॒ सर्वे᳚ ।
49) सर्वे॒ व्राता॒ व्राता॒-स्सर्वे॒ सर्वे॒ व्राताः᳚ ।
50) व्राता॒ वरु॑णस्य॒ वरु॑णस्य॒ व्राता॒ व्राता॒ वरु॑णस्य ।
51) वरु॑णस्याभूव-न्नभूव॒न्॒. वरु॑णस्य॒ वरु॑णस्याभूवन्न् ।
52) अ॒भू॒व॒न्॒. वि व्य॑भूव-न्नभूव॒न्॒. वि ।
53) वि मि॒त्रो मि॒त्रो वि वि मि॒त्रः ।
54) मि॒त्र एवै॒रेवै᳚-र्मि॒त्रो मि॒त्र एवैः᳚ ।
55) एवै॒ ररा॑ति॒ मरा॑ति॒ मेवै॒ रेवै॒ ररा॑तिम् ।
56) अरा॑ति मतारी दतारी॒ दरा॑ति॒ मरा॑ति मतारीत् ।
57) अ॒ता॒री॒ दसू॑षुद॒न्ता सू॑षुदन्तातारी दतारी॒ दसू॑षुदन्त ।
58) असू॑षुदन्त य॒ज्ञिया॑ य॒ज्ञिया॒ असू॑षुद॒न्ता सू॑षुदन्त य॒ज्ञियाः᳚ ।
59) य॒ज्ञिया॑ ऋ॒तेन॒ र्तेन॑ य॒ज्ञिया॑ य॒ज्ञिया॑ ऋ॒तेन॑ ।
60) ऋ॒तेन॒ वि व्यृ॑तेन॒ र्तेन॒ वि ।
61) व्यु॑ वु॒ वि व्यु॑ ।
62) उ॒ त्रि॒त स्त्रि॒त उ॑ वु त्रि॒तः ।
63) त्रि॒तो ज॑रि॒माण॑-ञ्जरि॒माण॑-न्त्रि॒तस्त्रि॒तो ज॑रि॒माण᳚म् ।
64) ज॒रि॒माण॑-न्नो नो जरि॒माण॑-ञ्जरि॒माण॑-न्नः ।
65) न॒ आ॒न॒ डा॒न॒ण् णो॒ न॒ आ॒न॒ट् ।
66) आ॒न॒-ड्विष्णो॒-र्विष्णो॑ रान डान॒-ड्विष्णोः᳚ ।
67) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
68) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
69) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
70) विष्णोः᳚ क्रा॒न्त-ङ्क्रा॒न्तं-विँष्णो॒-र्विष्णोः᳚ क्रा॒न्तम् ।
71) क्रा॒न्त म॑स्यसि क्रा॒न्त-ङ्क्रा॒न्त म॑सि ।
72) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
73) विष्णो॒-र्विक्रा᳚न्तं॒-विँक्रा᳚न्तं॒-विँष्णो॒-र्विष्णो॒-र्विक्रा᳚न्तम् ।
74) विक्रा᳚न्त मस्यसि॒ विक्रा᳚न्तं॒-विँक्रा᳚न्त मसि ।
74) विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् ।
75) अ॒सीत्य॑सि ।
॥ 19 ॥ (75/80)
॥ अ. 10 ॥

1) अ॒र्थेतः॑ स्थ स्था॒र्थेतो॒ ऽर्थेतः॑ स्थ ।
1) अ॒र्थेत॒ इत्य॑र्थ - इतः॑ ।
2) स्था॒पा म॒पाग्​ स्थ॑ स्था॒पाम् ।
3) अ॒पा-म्पति॒ष् पति॑ र॒पा म॒पा-म्पतिः॑ ।
4) पति॑ रस्यसि॒ पति॒ष् पति॑ रसि ।
5) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ ।
6) वृषा᳚ ऽस्यसि॒ वृषा॒ वृषा॑ ऽसि ।
7) अ॒स्यू॒र्मि रू॒र्मि र॑स्य स्यू॒र्मिः ।
8) ऊ॒र्मि-र्वृ॑षसे॒नो वृ॑षसे॒न ऊ॒र्मि रू॒र्मि-र्वृ॑षसे॒नः ।
9) वृ॒ष॒से॒नो᳚ ऽस्यसि वृषसे॒नो वृ॑षसे॒नो॑ ऽसि ।
9) वृ॒ष॒से॒न इति॑ वृष - से॒नः ।
10) अ॒सि॒ व्र॒ज॒क्षितो᳚ व्रज॒क्षितो᳚ ऽस्यसि व्रज॒क्षितः॑ ।
11) व्र॒ज॒क्षितः॑ स्थ स्थ व्रज॒क्षितो᳚ व्रज॒क्षितः॑ स्थ ।
11) व्र॒ज॒क्षित॒ इति॑ व्रज - क्षितः॑ ।
12) स्थ॒ म॒रुता᳚-म्म॒रुताग्॑ स्थ स्थ म॒रुता᳚म् ।
13) म॒रुता॒ मोज॒ ओजो॑ म॒रुता᳚-म्म॒रुता॒ मोजः॑ ।
14) ओजः॑ स्थ॒ स्थौज॒ ओजः॑ स्थ ।
15) स्थ॒ सूर्य॑वर्चस॒-स्सूर्य॑वर्चस-स्स्थ स्थ॒ सूर्य॑वर्चसः ।
16) सूर्य॑वर्चस-स्स्थ स्थ॒ सूर्य॑वर्चस॒-स्सूर्य॑वर्चस-स्स्थ ।
16) सूर्य॑वर्चस॒ इति॒ सूर्य॑ - व॒र्च॒सः॒ ।
17) स्थ॒ सूर्य॑त्वचस॒-स्सूर्य॑त्वचस-स्स्थ स्थ॒ सूर्य॑त्वचसः ।
18) सूर्य॑त्वचस-स्स्थ स्थ॒ सूर्य॑त्वचस॒-स्सूर्य॑त्वचस-स्स्थ ।
18) सूर्य॑त्वचस॒ इति॒ सूर्य॑ - त्व॒च॒सः॒ ।
19) स्थ॒ मान्दा॒ मान्दा᳚-स्स्थ स्थ॒ मान्दाः᳚ ।
20) मान्दा᳚-स्स्थ स्थ॒ मान्दा॒ मान्दा᳚-स्स्थ ।
21) स्थ॒ वाशा॒ वाशा᳚-स्स्थ स्थ॒ वाशाः᳚ ।
22) वाशा᳚-स्स्थ स्थ॒ वाशा॒ वाशा᳚-स्स्थ ।
23) स्थ॒ शक्व॑री॒-श्शक्व॑री-स्स्थ स्थ॒ शक्व॑रीः ।
24) शक्व॑री-स्स्थ स्थ॒ शक्व॑री॒-श्शक्व॑री-स्स्थ ।
25) स्थ॒ वि॒श्व॒भृतो॑ विश्व॒भृतः॑ स्थ स्थ विश्व॒भृतः॑ ।
26) वि॒श्व॒भृतः॑ स्थ स्थ विश्व॒भृतो॑ विश्व॒भृतः॑ स्थ ।
26) वि॒श्व॒भृत॒ इति॑ विश्व - भृतः॑ ।
27) स्थ॒ ज॒न॒भृतो॑ जन॒भृतः॑ स्थ स्थ जन॒भृतः॑ ।
28) ज॒न॒भृतः॑ स्थ स्थ जन॒भृतो॑ जन॒भृतः॑ स्थ ।
28) ज॒न॒भृत॒ इति॑ जन - भृतः॑ ।
29) स्था॒ग्ने र॒ग्ने-स्स्थ॑ स्था॒ग्नेः ।
30) अ॒ग्ने स्ते॑ज॒स्या᳚ स्तेज॒स्या॑ अ॒ग्ने र॒ग्ने स्ते॑ज॒स्याः᳚ ।
31) ते॒ज॒स्या᳚-स्स्थ स्थ तेज॒स्या᳚ स्तेज॒स्या᳚-स्स्थ ।
32) स्था॒पा म॒पाग्​ स्थ॑ स्था॒पाम् ।
33) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् ।
34) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ ।
35) रसः॑ स्थ स्थ॒ रसो॒ रसः॑ स्थ ।
36) स्था॒पो॑ ऽप-स्स्थ॑ स्था॒पः ।
37) अ॒पो दे॒वी-र्दे॒वी र॒पो॑ ऽपो दे॒वीः ।
38) दे॒वी-र्मधु॑मती॒-र्मधु॑मती-र्दे॒वी-र्दे॒वी-र्मधु॑मतीः ।
39) मधु॑मती रगृह्ण-न्नगृह्ण॒-न्मधु॑मती॒-र्मधु॑मती रगृह्णन्न् ।
39) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
40) अ॒गृ॒ह्ण॒-न्नूर्ज॑स्वती॒ रूर्ज॑स्वती रगृह्ण-न्नगृह्ण॒-न्नूर्ज॑स्वतीः ।
41) ऊर्ज॑स्वती राज॒सूया॑य राज॒सूया॒ योर्ज॑स्वती॒ रूर्ज॑स्वती राज॒सूया॑य ।
42) रा॒ज॒सूया॑य॒ चिता॑ना॒ श्चिता॑ना राज॒सूया॑य राज॒सूया॑य॒ चिता॑नाः ।
42) रा॒ज॒सूया॒येति॑ राज - सूया॑य ।
43) चिता॑ना॒ इति॒ चिता॑नाः ।
44) याभि॑-र्मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ याभि॒-र्याभि॑-र्मि॒त्रावरु॑णौ ।
45) मि॒त्रावरु॑णा व॒भ्यषि॑ञ्च-न्न॒भ्यषि॑ञ्च-न्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा व॒भ्यषि॑ञ्चन्न् ।
45) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
46) अ॒भ्यषि॑ञ्च॒न्॒. याभि॒-र्याभि॑र॒भ्यषि॑ञ्च-न्न॒भ्यषि॑ञ्च॒न्॒. याभिः॑ ।
46) अ॒भ्यषि॑ञ्च॒न्नित्य॑भि - असि॑ञ्चन्न् ।
47) याभि॒ रिन्द्र॒ मिन्द्रं॒-याँभि॒-र्याभि॒ रिन्द्र᳚म् ।
48) इन्द्र॒ मन॑य॒-न्नन॑य॒-न्निन्द्र॒ मिन्द्र॒ मन॑यन्न् ।
49) अन॑य॒-न्नत्य त्यन॑य॒-न्नन॑य॒-न्नति॑ ।
50) अत्यरा॑ती॒र रा॑ती॒ रत्य त्यरा॑तीः ।
51) अरा॑ती॒रित्यरा॑तीः ।
52) रा॒ष्ट्र॒दा-स्स्थ॑ स्थ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्थ॑ ।
52) रा॒ष्ट्र॒दा इति॑ राष्ट्र - दाः ।
53) स्थ॒ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ग्​ स्थ॑ स्थ रा॒ष्ट्रम् ।
54) रा॒ष्ट्र-न्द॑त्त दत्त रा॒ष्ट्रग्ं रा॒ष्ट्र-न्द॑त्त ।
55) द॒त्त॒ स्वाहा॒ स्वाहा॑ दत्त दत्त॒ स्वाहा᳚ ।
56) स्वाहा॑ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्वाहा॒ स्वाहा॑ राष्ट्र॒दाः ।
57) रा॒ष्ट्र॒दा-स्स्थ॑ स्थ राष्ट्र॒दा रा᳚ष्ट्र॒दा-स्स्थ॑ ।
57) रा॒ष्ट्र॒दा इति॑ राष्ट्र - दाः ।
58) स्थ॒ रा॒ष्ट्रग्ं रा॒ष्ट्रग्ग्​ स्थ॑ स्थ रा॒ष्ट्रम् ।
59) रा॒ष्ट्र म॒मुष्मा॑ अ॒मुष्मै॑ रा॒ष्ट्रग्ं रा॒ष्ट्र म॒मुष्मै᳚ ।
60) अ॒मुष्मै॑ दत्त दत्ता॒मुष्मा॑ अ॒मुष्मै॑ दत्त ।
61) द॒त्तेति॑ दत्त ।
॥ 20 ॥ (61/74)
॥ अ. 11 ॥

1) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः ।
2) आ॒प॒-स्सग्ं स मा॑प आप॒-स्सम् ।
3) स-म्मधु॑मती॒-र्मधु॑मती॒-स्सग्ं स-म्मधु॑मतीः ।
4) मधु॑मती॒-र्मधु॑मतीभि॒-र्मधु॑मतीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्मधु॑मतीभिः ।
4) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
5) मधु॑मतीभि-स्सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्मधु॑मतीभि॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम् ।
5) मधु॑मतीभि॒रिति॒ मधु॑ - म॒ती॒भिः॒ ।
6) सृ॒ज्य॒द्ध्व॒-म्महि॒ महि॑ सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्महि॑ ।
7) महि॒ वर्चो॒ वर्चो॒ महि॒ महि॒ वर्चः॑ ।
8) वर्चः॑ क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ वर्चो॒ वर्चः॑ क्ष॒त्रिया॑य ।
9) क्ष॒त्रिया॑य वन्वा॒ना व॑न्वा॒नाः, क्ष॒त्रिया॑य क्ष॒त्रिया॑य वन्वा॒नाः ।
10) व॒न्वा॒ना अना॑धृष्टा॒ अना॑धृष्टा वन्वा॒ना व॑न्वा॒ना अना॑धृष्टाः ।
11) अना॑धृष्टा-स्सीदत सीद॒ता ना॑धृष्टा॒ अना॑धृष्टा-स्सीदत ।
11) अना॑धृष्टा॒ इत्यना᳚ - धृ॒ष्टाः॒ ।
12) सी॒द॒तोर्ज॑स्वती॒ रूर्ज॑स्वती-स्सीदत सीद॒तोर्ज॑स्वतीः ।
13) ऊर्ज॑स्वती॒-र्महि॒ मह्यूर्ज॑स्वती॒ रूर्ज॑स्वती॒-र्महि॑ ।
14) महि॒ वर्चो॒ वर्चो॒ महि॒ महि॒ वर्चः॑ ।
15) वर्चः॑ क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ वर्चो॒ वर्चः॑ क्ष॒त्रिया॑य ।
16) क्ष॒त्रिया॑य॒ दध॑ती॒-र्दध॑तीः, क्ष॒त्रिया॑य क्ष॒त्रिया॑य॒ दध॑तीः ।
17) दध॑ती॒ रनि॑भृष्ट॒ मनि॑भृष्ट॒-न्दध॑ती॒-र्दध॑ती॒ रनि॑भृष्टम् ।
18) अनि॑भृष्ट मस्य॒ स्यनि॑भृष्ट॒ मनि॑भृष्ट मसि ।
18) अनि॑भृष्ट॒मित्यनि॑ - भृ॒ष्ट॒म् ।
19) अ॒सि॒ वा॒चो वा॒चो᳚ ऽस्यसि वा॒चः ।
20) वा॒चो बन्धु॒-र्बन्धु॑-र्वा॒चो वा॒चो बन्धुः॑ ।
21) बन्धु॑ स्तपो॒जा स्त॑पो॒जा बन्धु॒-र्बन्धु॑ स्तपो॒जाः ।
22) त॒पो॒जा-स्सोम॑स्य॒ सोम॑स्य तपो॒जा स्त॑पो॒जा-स्सोम॑स्य ।
22) त॒पो॒जा इति॑ तपः - जाः ।
23) सोम॑स्य दा॒त्र-न्दा॒त्रग्ं सोम॑स्य॒ सोम॑स्य दा॒त्रम् ।
24) दा॒त्र म॑स्यसि दा॒त्र-न्दा॒त्र म॑सि ।
25) अ॒सि॒ शु॒क्रा-श्शु॒क्रा अ॑स्यसि शु॒क्राः ।
26) शु॒क्रा वो॑ व-श्शु॒क्रा-श्शु॒क्रा वः॑ ।
27) व॒-श्शु॒क्रेण॑ शु॒क्रेण॑ वो व-श्शु॒क्रेण॑ ।
28) शु॒क्रेणोदुच् छु॒क्रेण॑ शु॒क्रेणोत् ।
29) उ-त्पु॑नामि पुना॒ म्युदु-त्पु॑नामि ।
30) पु॒ना॒मि॒ च॒न्द्रा श्च॒न्द्राः पु॑नामि पुनामि च॒न्द्राः ।
31) च॒न्द्रा श्च॒न्द्रेण॑ च॒न्द्रेण॑ च॒न्द्रा श्च॒न्द्रा श्च॒न्द्रेण॑ ।
32) च॒न्द्रेणा॒मृता॑ अ॒मृता᳚ श्च॒न्द्रेण॑ च॒न्द्रेणा॒मृताः᳚ ।
33) अ॒मृता॑ अ॒मृते॑ना॒ मृते॑ना॒ मृता॑ अ॒मृता॑ अ॒मृते॑न ।
34) अ॒मृते॑न॒ स्वाहा॒ स्वाहा॒ ऽमृते॑ना॒ मृते॑न॒ स्वाहा᳚ ।
35) स्वाहा॑ राज॒सूया॑य राज॒सूया॑य॒ स्वाहा॒ स्वाहा॑ राज॒सूया॑य ।
36) रा॒ज॒सूया॑य॒ चिता॑ना॒ श्चिता॑ना राज॒सूया॑य राज॒सूया॑य॒ चिता॑नाः ।
36) रा॒ज॒सूया॒येति॑ राज - सूया॑य ।
37) चिता॑ना॒ इति॒ चिता॑नाः ।
38) स॒ध॒मादो᳚ द्यु॒म्निनी᳚-र्द्यु॒म्निनी᳚-स्सध॒मादः॑ सध॒मादो᳚ द्यु॒म्निनीः᳚ ।
38) स॒ध॒माद॒ इति॑ सध - मादः॑ ।
39) द्यु॒म्निनी॒ रूर्ज॒ ऊर्जो᳚ द्यु॒म्निनी᳚-र्द्यु॒म्निनी॒ रूर्जः॑ ।
40) ऊर्ज॑ ए॒ता ए॒ता ऊर्ज॒ ऊर्ज॑ ए॒ताः ।
41) ए॒ता अनि॑भृष्टा॒ अनि॑भृष्टा ए॒ता ए॒ता अनि॑भृष्टाः ।
42) अनि॑भृष्टा अप॒स्युवो॑ ऽप॒स्युवो ऽनि॑भृष्टा॒ अनि॑भृष्टा अप॒स्युवः॑ ।
42) अनि॑भृष्टा॒ इत्यनि॑ - भृ॒ष्टाः॒ ।
43) अ॒प॒स्युवो॒ वसा॑नो॒ वसा॑नो ऽप॒स्युवो॑ ऽप॒स्युवो॒ वसा॑नः ।
44) वसा॑न॒ इति॒ वसा॑नः ।
45) प॒स्त्या॑सु चक्रे चक्रे प॒स्त्या॑सु प॒स्त्या॑सु चक्रे ।
46) च॒क्रे॒ वरु॑णो॒ वरु॑ण श्चक्रे चक्रे॒ वरु॑णः ।
47) वरु॑ण-स्स॒धस्थग्ं॑ स॒धस्थं॒-वँरु॑णो॒ वरु॑ण-स्स॒धस्थ᳚म् ।
48) स॒धस्थ॑ म॒पा म॒पाग्ं स॒धस्थग्ं॑ स॒धस्थ॑ म॒पाम् ।
48) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् ।
49) अ॒पाग्ं शिशु॒-श्शिशु॑र॒पा म॒पाग्ं शिशुः॑ ।
50) शिशु॑-र्मा॒तृत॑मासु मा॒तृत॑मासु॒ शिशु॒-श्शिशु॑-र्मा॒तृत॑मासु ।
॥ 21 ॥ (50/59)

1) मा॒तृत॑मास्व॒न्त र॒न्त-र्मा॒तृत॑मासु मा॒तृत॑मास्व॒न्तः ।
1) मा॒तृत॑मा॒स्विति॑ मा॒तृ - त॒मा॒सु॒ ।
2) अ॒न्तरित्य॒न्तः ।
3) क्ष॒त्रस्योल्ब॒ मुल्ब॑-ङ्क्ष॒त्रस्य॑ क्ष॒त्रस्योल्ब᳚म् ।
4) उल्ब॑ मस्य॒ स्युल्ब॒ मुल्ब॑ मसि ।
5) अ॒सि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्या᳚स्यसि क्ष॒त्रस्य॑ ।
6) क्ष॒त्रस्य॒ योनि॒-र्योनिः॑ क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ योनिः॑ ।
7) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि ।
8) अ॒स्यावि॑न्न॒ आवि॑न्नो ऽस्य॒ स्यावि॑न्नः ।
9) आवि॑न्नो अ॒ग्नि र॒ग्नि रावि॑न्न॒ आवि॑न्नो अ॒ग्निः ।
10) अ॒ग्नि-र्गृ॒हप॑ति-र्गृ॒हप॑ति र॒ग्नि र॒ग्नि-र्गृ॒हप॑तिः ।
11) गृ॒हप॑ति॒ रावि॑न्न॒ आवि॑न्नो गृ॒हप॑ति-र्गृ॒हप॑ति॒ रावि॑न्नः ।
11) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ ।
12) आवि॑न्न॒ इन्द्र॒ इन्द्र॒ आवि॑न्न॒ आवि॑न्न॒ इन्द्रः॑ ।
13) इन्द्रो॑ वृ॒द्धश्र॑वा वृ॒द्धश्र॑वा॒ इन्द्र॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
14) वृ॒द्धश्र॑वा॒ आवि॑न्न॒ आवि॑न्नो वृ॒द्धश्र॑वा वृ॒द्धश्र॑वा॒ आवि॑न्नः ।
14) वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्ध - श्र॒वाः॒ ।
15) आवि॑न्नः पू॒षा पू॒षा ऽऽवि॑न्न॒ आवि॑न्नः पू॒षा ।
16) पू॒षा वि॒श्ववे॑दा वि॒श्ववे॑दाः पू॒षा पू॒षा वि॒श्ववे॑दाः ।
17) वि॒श्ववे॑दा॒ आवि॑न्ना॒ वावि॑न्नौ वि॒श्ववे॑दा वि॒श्ववे॑दा॒ आवि॑न्नौ ।
17) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
18) आवि॑न्नौ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा॒ वावि॑न्ना॒ वावि॑न्नौ मि॒त्रावरु॑णौ ।
19) मि॒त्रावरु॑णा वृता॒वृधा॑ वृता॒वृधौ॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वृता॒वृधौ᳚ ।
19) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
20) ऋ॒ता॒वृधा॒ वावि॑न्ने॒ आवि॑न्ने ऋता॒वृधा॑ वृता॒वृधा॒ वावि॑न्ने ।
20) ऋ॒ता॒वृधा॒वित्यृ॑त - वृधौ᳚ ।
21) आवि॑न्ने॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आवि॑न्ने॒ आवि॑न्ने॒ द्यावा॑पृथि॒वी ।
21) आवि॑न्ने॒ इत्यावि॑न्ने ।
22) द्यावा॑पृथि॒वी धृ॒तव्र॑ते धृ॒तव्र॑ते॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी धृ॒तव्र॑ते ।
22) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
23) धृ॒तव्र॑ते॒ आवि॒न्ना ऽऽवि॑न्ना धृ॒तव्र॑ते धृ॒तव्र॑ते॒ आवि॑न्ना ।
23) धृ॒तव्र॑ते॒ इति॑ धृ॒त - व्र॒ते॒ ।
24) आवि॑न्ना दे॒वी दे॒व्यावि॒न्ना ऽऽवि॑न्ना दे॒वी ।
25) दे॒व्यदि॑ति॒रदि॑ति-र्दे॒वी दे॒व्यदि॑तिः ।
26) अदि॑ति-र्विश्वरू॒पी वि॑श्वरू॒ प्यदि॑ति॒ रदि॑ति-र्विश्वरू॒पी ।
27) वि॒श्व॒रू॒प्यावि॑न्न॒ आवि॑न्नो विश्वरू॒पी वि॑श्वरू॒प्यावि॑न्नः ।
27) वि॒श्व॒रू॒पीति॑ विश्व - रू॒पी ।
28) आवि॑न्नो॒ ऽय म॒य मावि॑न्न॒ आवि॑न्नो॒ ऽयम् ।
29) अ॒य म॒सा व॒सा व॒य म॒य म॒सौ ।
30) अ॒सा वा॑मुष्याय॒ण आ॑मुष्याय॒णो॑ ऽसा व॒सा वा॑मुष्याय॒णः ।
31) आ॒मु॒ष्या॒य॒णो᳚ ऽस्या म॒स्या मा॑मुष्याय॒ण आ॑मुष्याय॒णो᳚ ऽस्याम् ।
32) अ॒स्यां-विँ॒शि वि॒श्य॑स्या म॒स्यां-विँ॒शि ।
33) वि॒श्य॑स्मि-न्न॒स्मिन्. वि॒शि वि॒श्य॑स्मिन्न् ।
34) अ॒स्मि-न्रा॒ष्ट्रे रा॒ष्ट्रे᳚ ऽस्मि-न्न॒स्मि-न्रा॒ष्ट्रे ।
35) रा॒ष्ट्रे म॑ह॒ते म॑ह॒ते रा॒ष्ट्रे रा॒ष्ट्रे म॑ह॒ते ।
36) म॒ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ ।
37) क्ष॒त्राय॑ मह॒ते म॑ह॒ते क्ष॒त्राय॑ क्ष॒त्राय॑ मह॒ते ।
38) म॒ह॒त आधि॑पत्या॒ याधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्याय ।
39) आधि॑पत्याय मह॒ते म॑ह॒त आधि॑पत्या॒या धि॑पत्याय मह॒ते ।
39) आधि॑पत्या॒येत्याधि॑ - प॒त्या॒य॒ ।
40) म॒ह॒ते जान॑राज्याय॒ जान॑राज्याय मह॒ते म॑ह॒ते जान॑राज्याय ।
41) जान॑राज्या यै॒ष ए॒ष जान॑राज्याय॒ जान॑राज्या यै॒षः ।
41) जान॑राज्या॒येति॒ जान॑ - रा॒ज्या॒य॒ ।
42) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ ।
43) वो॒ भ॒र॒ता॒ भ॒र॒ता॒ वो॒ वो॒ भ॒र॒ताः॒ ।
44) भ॒र॒ता॒ राजा॒ राजा॑ भरता भरता॒ राजा᳚ ।
45) राजा॒ सोम॒-स्सोमो॒ राजा॒ राजा॒ सोमः॑ ।
46) सोमो॒ ऽस्माक॑ म॒स्माक॒ग्ं॒ सोम॒-स्सोमो॒ ऽस्माक᳚म् ।
47) अ॒स्माक॑-म्ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॑ म॒स्माक॑ म॒स्माक॑-म्ब्राह्म॒णाना᳚म् ।
48) ब्रा॒ह्म॒णाना॒ग्ं॒ राजा॒ राजा᳚ ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒ग्ं॒ राजा᳚ ।
49) राजेन्द्र॒स्ये न्द्र॑स्य॒ राजा॒ राजेन्द्र॑स्य ।
50) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ ।
॥ 22 ॥ (50/62)

1) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि ।
2) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः ।
3) वार्त्र॑घ्न॒ स्त्वया॒ त्वया॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्त्वया᳚ ।
3) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ ।
4) त्वया॒ ऽय म॒य-न्त्वया॒ त्वया॒ ऽयम् ।
5) अ॒यं-वृँ॒त्रं-वृँ॒त्र म॒य म॒यं-वृँ॒त्रम् ।
6) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् ।
7) व॒द्ध्या॒च् छ॒त्रु॒बाध॑ना-श्शत्रु॒बाध॑ना वद्ध्या-द्वद्ध्याच् छत्रु॒बाध॑नाः ।
8) श॒त्रु॒बाध॑ना-स्स्थ स्थ शत्रु॒बाध॑ना-श्शत्रु॒बाध॑ना-स्स्थ ।
8) श॒त्रु॒बाध॑ना॒ इति॑ शत्रु - बाध॑नाः ।
9) स्थ॒ पा॒त पा॒त स्थ॑ स्थ पा॒त ।
10) पा॒त मा॑ मा पा॒त पा॒त मा᳚ ।
11) मा॒ प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्मा मा प्र॒त्यञ्च᳚म् ।
12) प्र॒त्यञ्च॑-म्पा॒त पा॒त प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्पा॒त ।
13) पा॒त मा॑ मा पा॒त पा॒त मा᳚ ।
14) मा॒ ति॒र्यञ्च॑-न्ति॒र्यञ्च॑-म्मा मा ति॒र्यञ्च᳚म् ।
15) ति॒र्यञ्च॑ म॒न्वञ्च॑ म॒न्वञ्च॑-न्ति॒र्यञ्च॑-न्ति॒र्यञ्च॑ म॒न्वञ्च᳚म् ।
16) अ॒न्वञ्च॑-म्मा मा॒ ऽन्वञ्च॑ म॒न्वञ्च॑-म्मा ।
17) मा॒ पा॒त॒ पा॒त॒ मा॒ मा॒ पा॒त॒ ।
18) पा॒त॒ दि॒ग्भ्यो दि॒ग्भ्यः पा॑त पात दि॒ग्भ्यः ।
19) दि॒ग्भ्यो मा॑ मा दि॒ग्भ्यो दि॒ग्भ्यो मा᳚ ।
19) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
20) मा॒ पा॒त॒ पा॒त॒ मा॒ मा॒ पा॒त॒ ।
21) पा॒त॒ विश्वा᳚भ्यो॒ विश्वा᳚भ्यः पात पात॒ विश्वा᳚भ्यः ।
22) विश्वा᳚भ्यो मा मा॒ विश्वा᳚भ्यो॒ विश्वा᳚भ्यो मा ।
23) मा॒ ना॒ष्ट्राभ्यो॑ ना॒ष्ट्राभ्यो॑ मा मा ना॒ष्ट्राभ्यः॑ ।
24) ना॒ष्ट्राभ्यः॑ पात पात ना॒ष्ट्राभ्यो॑ ना॒ष्ट्राभ्यः॑ पात ।
25) पा॒त॒ हिर॑ण्यवर्णौ॒ हिर॑ण्यवर्णौ पात पात॒ हिर॑ण्यवर्णौ ।
26) हिर॑ण्यवर्णा वु॒षसा॑ मु॒षसा॒ग्ं॒ हिर॑ण्यवर्णौ॒ हिर॑ण्यवर्णा वु॒षसा᳚म् ।
26) हिर॑ण्यवर्णा॒विति॒ हिर॑ण्य - व॒र्णौ॒ ।
27) उ॒षसां᳚-विँरो॒के वि॑रो॒क उ॒षसा॑ मु॒षसां᳚-विँरो॒के ।
28) वि॒रो॒के ऽय॑स्स्थूणा॒ वय॑स्स्थूणौ विरो॒के वि॑रो॒के ऽय॑स्स्थूणौ ।
28) वि॒रो॒क इति॑ वि - रो॒के ।
29) अय॑स्स्थूणा॒ वुदि॑ता॒ वुदि॑ता॒ वय॑स्स्थूणा॒ वय॑स्स्थूणा॒ वुदि॑तौ ।
29) अय॑स्स्थूणा॒वित्ययः॑ - स्थू॒णौ॒ ।
30) उदि॑तौ॒ सूर्य॑स्य॒ सूर्य॒स्योदि॑ता॒ वुदि॑तौ॒ सूर्य॑स्य ।
30) उदि॑ता॒वित्युत् - इ॒तौ॒ ।
31) सूर्य॒स्या सूर्य॑स्य॒ सूर्य॒स्या ।
32) आ रो॑हतग्ं रोहत॒ मा रो॑हतम् ।
33) रो॒ह॒तं॒-वँ॒रु॒ण॒ व॒रु॒ण॒ रो॒ह॒त॒ग्ं॒ रो॒ह॒तं॒-वँ॒रु॒ण॒ ।
34) व॒रु॒ण॒ मि॒त्र॒ मि॒त्र॒ व॒रु॒ण॒ व॒रु॒ण॒ मि॒त्र॒ ।
35) मि॒त्र॒ गर्त॒-ङ्गर्त॑-म्मित्र मित्र॒ गर्त᳚म् ।
36) गर्त॒-न्तत॒ स्ततो॒ गर्त॒-ङ्गर्त॒-न्ततः॑ ।
37) तत॑ श्चक्षाथा-ञ्चक्षाथा॒-न्तत॒ स्तत॑ श्चक्षाथाम् ।
38) च॒क्षा॒था॒ मदि॑ति॒ मदि॑ति-ञ्चक्षाथा-ञ्चक्षाथा॒ मदि॑तिम् ।
39) अदि॑ति॒-न्दिति॒-न्दिति॒ मदि॑ति॒ मदि॑ति॒-न्दिति᳚म् ।
40) दिति॑-ञ्च च॒ दिति॒-न्दिति॑-ञ्च ।
41) चेति॑ च ।
॥ 23 ॥ (41/48)
॥ अ. 12 ॥

1) स॒मिध॒ मा स॒मिधग्ं॑ स॒मिध॒ मा ।
1) स॒मिध॒मिति॑ सं - इध᳚म् ।
2) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ ।
3) ति॒ष्ठ॒ गा॒य॒त्री गा॑य॒त्री ति॑ष्ठ तिष्ठ गाय॒त्री ।
4) गा॒य॒त्री त्वा᳚ त्वा गाय॒त्री गा॑य॒त्री त्वा᳚ ।
5) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् ।
6) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु ।
7) अ॒व॒तु॒ त्रि॒वृ-त्त्रि॒वृ द॑वत्ववतु त्रि॒वृत् ।
8) त्रि॒वृ-थ्स्तोम॒-स्स्तोम॑ स्त्रि॒वृ-त्त्रि॒वृ-थ्स्तोमः॑ ।
8) त्रि॒वृदिति॑ त्रि - वृत् ।
9) स्तोमो॑ रथन्त॒रग्ं र॑थन्त॒रग्ग्​ स्तोम॒-स्स्तोमो॑ रथन्त॒रम् ।
10) र॒थ॒न्त॒रग्ं साम॒ साम॑ रथन्त॒रग्ं र॑थन्त॒रग्ं साम॑ ।
10) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
11) सामा॒ ग्नि र॒ग्नि-स्साम॒ सामा॒ग्निः ।
12) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ ।
13) दे॒वता॒ ब्रह्म॒ ब्रह्म॑ दे॒वता॑ दे॒वता॒ ब्रह्म॑ ।
14) ब्रह्म॒ द्रवि॑ण॒-न्द्रवि॑ण॒-म्ब्रह्म॒ ब्रह्म॒ द्रवि॑णम् ।
15) द्रवि॑ण मु॒ग्रा मु॒ग्रा-न्द्रवि॑ण॒-न्द्रवि॑ण मु॒ग्राम् ।
16) उ॒ग्रा मोग्रा मु॒ग्रा मा ।
17) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ ।
18) ति॒ष्ठ॒ त्रि॒ष्टु-प्त्रि॒ष्टु-प्ति॑ष्ठ तिष्ठ त्रि॒ष्टुप् ।
19) त्रि॒ष्टु-प्त्वा᳚ त्वा त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्वा᳚ ।
20) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् ।
21) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु ।
22) अ॒व॒तु॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो॑ ऽवत्ववतु पञ्चद॒शः ।
23) प॒ञ्च॒द॒श-स्स्तोम॒-स्स्तोमः॑ पञ्चद॒शः प॑ञ्चद॒श-स्स्तोमः॑ ।
23) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
24) स्तोमो॑ बृ॒ह-द्बृ॒ह-थ्स्तोम॒-स्स्तोमो॑ बृ॒हत् ।
25) बृ॒ह-थ्साम॒ साम॑ बृ॒ह-द्बृ॒ह-थ्साम॑ ।
26) सामे न्द्र॒ इन्द्र॒-स्साम॒ सामे न्द्रः॑ ।
27) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
28) दे॒वता᳚ क्ष॒त्र-ङ्क्ष॒त्र-न्दे॒वता॑ दे॒वता᳚ क्ष॒त्रम् ।
29) क्ष॒त्र-न्द्रवि॑ण॒-न्द्रवि॑ण-ङ्क्ष॒त्र-ङ्क्ष॒त्र-न्द्रवि॑णम् ।
30) द्रवि॑णं-विँ॒राजं॑-विँ॒राज॒-न्द्रवि॑ण॒-न्द्रवि॑णं-विँ॒राज᳚म् ।
31) वि॒राज॒ मा वि॒राजं॑-विँ॒राज॒ मा ।
31) वि॒राज॒मिति॑ वि - राज᳚म् ।
32) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ ।
33) ति॒ष्ठ॒ जग॑ती॒ जग॑ती तिष्ठ तिष्ठ॒ जग॑ती ।
34) जग॑ती त्वा त्वा॒ जग॑ती॒ जग॑ती त्वा ।
35) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् ।
36) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु ।
37) अ॒व॒तु॒ स॒प्त॒द॒श-स्स॑प्तद॒शो॑ ऽवत्ववतु सप्तद॒शः ।
38) स॒प्त॒द॒श-स्स्तोम॒-स्स्तोमः॑ सप्तद॒श-स्स॑प्तद॒श-स्स्तोमः॑ ।
38) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
39) स्तोमो॑ वैरू॒पं-वैँ॑रू॒पग्ग्​ स्तोम॒-स्स्तोमो॑ वैरू॒पम् ।
40) वै॒रू॒पग्ं साम॒ साम॑ वैरू॒पं-वैँ॑रू॒पग्ं साम॑ ।
41) साम॑ म॒रुतो॑ म॒रुत॒-स्साम॒ साम॑ म॒रुतः॑ ।
42) म॒रुतो॑ दे॒वता॑ दे॒वता॑ म॒रुतो॑ म॒रुतो॑ दे॒वता᳚ ।
43) दे॒वता॒ वि-ड्वि-ड्दे॒वता॑ दे॒वता॒ विट् ।
44) वि-ड्द्रवि॑ण॒-न्द्रवि॑णं॒-विँ-ड्वि-ड्द्रवि॑णम् ।
45) द्रवि॑ण॒ मुदी॑ची॒ मुदी॑ची॒-न्द्रवि॑ण॒-न्द्रवि॑ण॒ मुदी॑चीम् ।
46) उदी॑ची॒ मोदी॑ची॒ मुदी॑ची॒ मा ।
47) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ ।
48) ति॒ष्ठा॒ नु॒ष्टु ब॑नु॒ष्टु-प्ति॑ष्ठ तिष्ठानु॒ष्टुप् ।
49) अ॒नु॒ष्टु-प्त्वा᳚ त्वा ऽनु॒ष्टु ब॑नु॒ष्टु-प्त्वा᳚ ।
49) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
50) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् ।
॥ 24 ॥ (50/57)

1) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु ।
2) अ॒व॒त्वे॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो॑ ऽवत्ववत्वेकवि॒ग्ं॒शः ।
3) ए॒क॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमः॑ ।
3) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
4) स्तोमो॑ वैरा॒जं-वैँ॑रा॒जग्ग्​ स्तोम॒-स्स्तोमो॑ वैरा॒जम् ।
5) वै॒रा॒जग्ं साम॒ साम॑ वैरा॒जं-वैँ॑रा॒जग्ं साम॑ ।
6) साम॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ साम॒ साम॑ मि॒त्रावरु॑णौ ।
7) मि॒त्रावरु॑णौ दे॒वता॑ दे॒वता॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ दे॒वता᳚ ।
7) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
8) दे॒वता॒ बल॒-म्बल॑-न्दे॒वता॑ दे॒वता॒ बल᳚म् ।
9) बल॒-न्द्रवि॑ण॒-न्द्रवि॑ण॒-म्बल॒-म्बल॒-न्द्रवि॑णम् ।
10) द्रवि॑ण मू॒र्ध्वा मू॒र्ध्वा-न्द्रवि॑ण॒-न्द्रवि॑ण मू॒र्ध्वाम् ।
11) ऊ॒र्ध्वा मोर्ध्वा मू॒र्ध्वा मा ।
12) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ ।
13) ति॒ष्ठ॒ प॒ङ्क्तिः प॒ङ्क्ति स्ति॑ष्ठ तिष्ठ प॒ङ्क्तिः ।
14) प॒ङ्क्ति स्त्वा᳚ त्वा प॒ङ्क्तिः प॒ङ्क्ति स्त्वा᳚ ।
15) त्वा॒ छन्द॑सा॒-ञ्छन्द॑सा-न्त्वा त्वा॒ छन्द॑साम् ।
16) छन्द॑सा मवत्ववतु॒ छन्द॑सा॒-ञ्छन्द॑सा मवतु ।
17) अ॒व॒तु॒ त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शा व॑वत्ववतु त्रिणवत्रयस्त्रि॒ग्ं॒शौ ।
18) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ स्तोमौ॒ स्तोमौ᳚ त्रिणवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ स्तोमौ᳚ ।
18) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाविति॑ त्रिणव - त्र॒य॒स्त्रि॒ग्ं॒शौ ।
19) स्तोमौ॑ शाक्वररैव॒ते शा᳚क्वररैव॒ते स्तोमौ॒ स्तोमौ॑ शाक्वररैव॒ते ।
20) शा॒क्व॒र॒रै॒व॒ते साम॑नी॒ साम॑नी शाक्वररैव॒ते शा᳚क्वररैव॒ते साम॑नी ।
20) शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर - रै॒व॒ते ।
21) साम॑नी॒ बृह॒स्पति॒-र्बृह॒स्पति॒-स्साम॑नी॒ साम॑नी॒ बृह॒स्पतिः॑ ।
21) साम॑नी॒ इति॒ साम॑नी ।
22) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ ।
23) दे॒वता॒ वर्चो॒ वर्चो॑ दे॒वता॑ दे॒वता॒ वर्चः॑ ।
24) वर्चो॒ द्रवि॑ण॒-न्द्रवि॑णं॒-वँर्चो॒ वर्चो॒ द्रवि॑णम् ।
25) द्रवि॑ण मी॒दृं ंई॒दृ-न्द्रवि॑ण॒-न्द्रवि॑ण मी॒दृम् ।
26) ई॒दृ-ञ्च॑ चे॒दृं ंई॒दृ-ञ्च॑ ।
27) चा॒न्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ चान्या॒दृम् ।
28) अ॒न्या॒दृ-ञ्च॑ चान्या॒दृं ंअ॑न्या॒दृ-ञ्च॑ ।
29) चै॒ता॒दृं ंए॑ता॒दृ-ञ्च॑ चैता॒दृम् ।
30) ए॒ता॒दृ-ञ्च॑ चैता॒दृं ंए॑ता॒दृ-ञ्च॑ ।
31) च॒ प्र॒ति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ च प्रति॒दृम् ।
32) प्र॒ति॒दृ-ञ्च॑ च प्रति॒दृ-म्प्र॑ति॒दृ-ञ्च॑ ।
32) प्र॒ति॒दृङ्ङिति॑ प्रति - दृम् ।
33) च॒ मि॒तो मि॒तश्च॑ च मि॒तः ।
34) मि॒तश्च॑ च मि॒तो मि॒तश्च॑ ।
35) च॒ सम्मि॑त॒-स्सम्मि॑तश्च च॒ सम्मि॑तः ।
36) सम्मि॑तश्च च॒ सम्मि॑त॒-स्सम्मि॑तश्च ।
36) सम्मि॑त॒ इति॒ सं - मि॒तः॒ ।
37) च॒ सभ॑रा॒-स्सभ॑राश्च च॒ सभ॑राः ।
38) सभ॑रा॒ इति॒ स - भ॒राः॒ ।
39) शु॒क्रज्यो॑तिश्च च शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑तिश्च ।
39) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ ।
40) च॒ चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑तिः ।
41) चि॒त्रज्यो॑तिश्च च चि॒त्रज्यो॑ति श्चि॒त्रज्यो॑तिश्च ।
41) चि॒त्रज्यो॑ति॒रिति॑ चि॒त्र - ज्यो॒तिः॒ ।
42) च॒ स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑तिः ।
43) स॒त्यज्यो॑तिश्च च स॒त्यज्यो॑ति-स्स॒त्यज्यो॑तिश्च ।
43) स॒त्यज्यो॑ति॒रिति॑ स॒त्य - ज्यो॒तिः॒ ।
44) च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्​श्च च॒ ज्योति॑ष्मान् ।
45) ज्योति॑ष्माग्​श्च च॒ ज्योति॑ष्मा॒न् ज्योति॑ष्माग्​श्च ।
46) च॒ स॒त्य-स्स॒त्यश्च॑ च स॒त्यः ।
47) स॒त्यश्च॑ च स॒त्य-स्स॒त्यश्च॑ ।
48) च॒ र्त॒पा ऋ॑त॒पाश्च॑ च र्त॒पाः ।
49) ऋ॒त॒पाश्च॑ च र्त॒पा ऋ॑त॒पाश्च॑ ।
49) ऋ॒त॒पा इत्यृ॑त - पाः ।
50) चात्यग्ं॑हा॒ अत्यग्ं॑हाश्च॒ चात्यग्ं॑हाः ।
॥ 25 ॥ (50/61)

1) अत्यग्ं॑हा॒ इत्यति॑ - अ॒ग्ं॒हाः॒ ।
2) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
3) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य ।
4) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ ।
5) स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे ।
6) स॒वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा᳚ ।
7) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
8) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ ।
9) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे ।
10) पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा᳚ ।
11) स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये ।
12) बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा᳚ ।
13) स्वाहेन्द्रा॒ये न्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॑य ।
14) इन्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॒ये न्द्रा॑य॒ स्वाहा᳚ ।
15) स्वाहा॒ घोषा॑य॒ घोषा॑य॒ स्वाहा॒ स्वाहा॒ घोषा॑य ।
16) घोषा॑य॒ स्वाहा॒ स्वाहा॒ घोषा॑य॒ घोषा॑य॒ स्वाहा᳚ ।
17) स्वाहा॒ श्लोका॑य॒ श्लोका॑य॒ स्वाहा॒ स्वाहा॒ श्लोका॑य ।
18) श्लोका॑य॒ स्वाहा॒ स्वाहा॒ श्लोका॑य॒ श्लोका॑य॒ स्वाहा᳚ ।
19) स्वाहा-ऽग्ं शा॒याग्ंशा॑य॒ स्वाहा॒ स्वाहा-ऽग्ं शा॑य ।
20) अग्ंशा॑य॒ स्वाहा॒ स्वाहा-ऽग्ं शा॒याग्ंशा॑य॒ स्वाहा᳚ ।
21) स्वाहा॒ भगा॑य॒ भगा॑य॒ स्वाहा॒ स्वाहा॒ भगा॑य ।
22) भगा॑य॒ स्वाहा॒ स्वाहा॒ भगा॑य॒ भगा॑य॒ स्वाहा᳚ ।
23) स्वाहा॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ स्वाहा॒ स्वाहा॒ क्षेत्र॑स्य ।
24) क्षेत्र॑स्य॒ पत॑ये॒ पत॑ये॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ पत॑ये ।
25) पत॑ये॒ स्वाहा॒ स्वाहा॒ पत॑ये॒ पत॑ये॒ स्वाहा᳚ ।
26) स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै ।
27) पृ॒थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा᳚ ।
28) स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाय ।
29) अ॒न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा᳚ ।
30) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे ।
31) दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे दि॒वे स्वाहा᳚ ।
32) स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य ।
33) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ ।
34) स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से ।
35) च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा᳚ ।
36) स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यः ।
37) नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा᳚ ।
38) स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यः ।
39) अ॒द्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा᳚ ।
39) अ॒द्भ्य इत्य॑त् - भ्यः ।
40) स्वाहौष॑धीभ्य॒ ओष॑धीभ्य॒-स्स्वाहा॒ स्वाहौष॑धीभ्यः ।
41) ओष॑धीभ्य॒-स्स्वाहा॒ स्वाहौष॑धीभ्य॒ ओष॑धीभ्य॒-स्स्वाहा᳚ ।
41) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
42) स्वाहा॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒-स्स्वाहा॒ स्वाहा॒ वन॒स्पति॑भ्यः ।
43) वन॒स्पति॑भ्य॒-स्स्वाहा॒ स्वाहा॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒-स्स्वाहा᳚ ।
43) वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ ।
44) स्वाहा॑ चराच॒रेभ्य॑ श्चराच॒रेभ्य॒-स्स्वाहा॒ स्वाहा॑ चराच॒रेभ्यः॑ ।
45) च॒रा॒च॒रेभ्य॒-स्स्वाहा॒ स्वाहा॑ चराच॒रेभ्य॑ श्चराच॒रेभ्य॒-स्स्वाहा᳚ ।
46) स्वाहा॑ परिप्ल॒वेभ्यः॑ परिप्ल॒वेभ्य॒-स्स्वाहा॒ स्वाहा॑ परिप्ल॒वेभ्यः॑ ।
47) प॒रि॒प्ल॒वेभ्य॒-स्स्वाहा॒ स्वाहा॑ परिप्ल॒वेभ्यः॑ परिप्ल॒वेभ्य॒-स्स्वाहा᳚ ।
47) प॒रि॒प्ल॒वेभ्य॒ इति॑ परि - प्ल॒वेभ्यः॑ ।
48) स्वाहा॑ सरीसृ॒पेभ्यः॑ सरीसृ॒पेभ्य॒-स्स्वाहा॒ स्वाहा॑ सरीसृ॒पेभ्यः॑ ।
49) स॒री॒सृ॒पेभ्य॒-स्स्वाहा॒ स्वाहा॑ सरीसृ॒पेभ्यः॑ सरीसृ॒पेभ्य॒-स्स्वाहा᳚ ।
50) स्वाहेति॒ स्वाहा᳚ ।
॥ 26 ॥ (50/54)
॥ अ. 13 ॥

1) सोम॑स्य॒ त्विषि॒ स्त्विषि॒-स्सोम॑स्य॒ सोम॑स्य॒ त्विषिः॑ ।
2) त्विषि॑ रस्यसि॒ त्विषि॒ स्त्विषि॑ रसि ।
3) अ॒सि॒ तव॒ तवा᳚स्यसि॒ तव॑ ।
4) तवे॑ वे व॒ तव॒ तवे॑ व ।
5) इ॒व॒ मे॒ म॒ इ॒वे॒ व॒ मे॒ ।
6) मे॒ त्विषि॒ स्त्विषि॑-र्मे मे॒ त्विषिः॑ ।
7) त्विषि॑-र्भूया-द्भूया॒-त्त्विषि॒ स्त्विषि॑-र्भूयात् ।
8) भू॒या॒ द॒मृत॑ म॒मृत॑-म्भूया-द्भूया द॒मृत᳚म् ।
9) अ॒मृत॑ मस्य स्य॒मृत॑ म॒मृत॑ मसि ।
10) अ॒सि॒ मृ॒त्यो-र्मृ॒त्यो र॑स्यसि मृ॒त्योः ।
11) मृ॒त्यो-र्मा॑ मा मृ॒त्यो-र्मृ॒त्यो-र्मा᳚ ।
12) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ ।
13) पा॒हि॒ दि॒द्यो-द्दि॒द्यो-त्पा॑हि पाहि दि॒द्योत् ।
14) दि॒द्यो-न्मा॑ मा दि॒द्यो-द्दि॒द्यो-न्मा᳚ ।
15) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ ।
16) पा॒ह्यवे᳚ष्टा॒ अवे᳚ष्टाः पाहि पा॒ह्यवे᳚ष्टाः ।
17) अवे᳚ष्टा दन्द॒शूका॑ दन्द॒शूका॒ अवे᳚ष्टा॒ अवे᳚ष्टा दन्द॒शूकाः᳚ ।
17) अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ ।
18) द॒न्द॒शूका॒ निर॑स्त॒-न्निर॑स्त-न्दन्द॒शूका॑ दन्द॒शूका॒ निर॑स्तम् ।
19) निर॑स्त॒-न्नमु॑चे॒-र्नमु॑चे॒-र्निर॑स्त॒-न्निर॑स्त॒-न्नमु॑चेः ।
19) निर॑स्त॒मिति॒ निः - अ॒स्त॒म् ।
20) नमु॑चे॒-श्शिर॒-श्शिरो॒ नमु॑चे॒-र्नमु॑चे॒-श्शिरः॑ ।
21) शिर॒ इति॒ शिरः॑ ।
22) सोमो॒ राजा॒ राजा॒ सोम॒-स्सोमो॒ राजा᳚ ।
23) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः ।
24) वरु॑णो दे॒वा दे॒वा वरु॑णो॒ वरु॑णो दे॒वाः ।
25) दे॒वा ध॑र्म॒सुवो॑ धर्म॒सुवो॑ दे॒वा दे॒वा ध॑र्म॒सुवः॑ ।
26) ध॒र्म॒सुव॑श्च च धर्म॒सुवो॑ धर्म॒सुव॑श्च ।
26) ध॒र्म॒सुव॒ इति॑ धर्म - सुवः॑ ।
27) च॒ ये ये च॑ च॒ ये ।
28) य इति॒ ये ।
29) ते ते॑ ते॒ ते ते ते᳚ ।
30) ते॒ वाचं॒-वाँच॑-न्ते ते॒ वाच᳚म् ।
31) वाचग्ं॑ सुवन्ताग्ं सुवन्तां॒-वाँचं॒-वाँचग्ं॑ सुवन्ताम् ।
32) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते ।
33) ते ते॑ ते॒ ते ते ते᳚ ।
34) ते॒ प्रा॒ण-म्प्रा॒ण-न्ते॑ ते प्रा॒णम् ।
35) प्रा॒णग्ं सु॑वन्ताग्ं सुवन्ता-म्प्रा॒ण-म्प्रा॒णग्ं सु॑वन्ताम् ।
35) प्रा॒णमिति॑ प्र - अ॒नम् ।
36) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते ।
37) ते ते॑ ते॒ ते ते ते᳚ ।
38) ते॒ चक्षु॒ श्चक्षु॑ स्ते ते॒ चक्षुः॑ ।
39) चक्षुः॑ सुवन्ताग्ं सुवन्ता॒-ञ्चक्षु॒ श्चक्षुः॑ सुवन्ताम् ।
40) सु॒व॒न्ता॒-न्ते ते सु॑वन्ताग्ं सुवन्ता॒-न्ते ।
41) ते ते॑ ते॒ ते ते ते᳚ ।
42) ते॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्ते ते॒ श्रोत्र᳚म् ।
43) श्रोत्रग्ं॑ सुवन्ताग्ं सुवन्ता॒ग्॒ श्रोत्र॒ग्ग्॒ श्रोत्रग्ं॑ सुवन्ताम् ।
44) सु॒व॒न्ता॒ग्ं॒ सोम॑स्य॒ सोम॑स्य सुवन्ताग्ं सुवन्ता॒ग्ं॒ सोम॑स्य ।
45) सोम॑स्य त्वा त्वा॒ सोम॑स्य॒ सोम॑स्य त्वा ।
46) त्वा॒ द्यु॒म्नेन॑ द्यु॒म्नेन॑ त्वा त्वा द्यु॒म्नेन॑ ।
47) द्यु॒म्नेना॒ भ्य॑भि द्यु॒म्नेन॑ द्यु॒म्नेना॒भि ।
48) अ॒भि षि॑ञ्चामि सिञ्चा म्य॒भ्य॑भि षि॑ञ्चामि ।
49) सि॒ञ्चा॒ म्य॒ग्ने र॒ग्ने-स्सि॑ञ्चामि सिञ्चा म्य॒ग्नेः ।
50) अ॒ग्ने स्तेज॑सा॒ तेज॑सा॒ ऽग्ने र॒ग्ने स्तेज॑सा ।
॥ 27 ॥ (50/54)

1) तेज॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ तेज॑सा॒ तेज॑सा॒ सूर्य॑स्य ।
2) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा ।
3) वर्च॒सेन्द्र॒स्ये न्द्र॑स्य॒ वर्च॑सा॒ वर्च॒सेन्द्र॑स्य ।
4) इन्द्र॑स्ये न्द्रि॒येणे᳚ न्द्रि॒येणे न्द्र॒स्ये न्द्र॑स्ये न्द्रि॒येण॑ ।
5) इ॒न्द्रि॒येण॑ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो रिन्द्रि॒येणे᳚ न्द्रि॒येण॑ मि॒त्रावरु॑णयोः ।
6) मि॒त्रावरु॑णयो-र्वी॒र्ये॑ण वी॒र्ये॑ण मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्वी॒र्ये॑ण ।
6) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः ।
7) वी॒र्ये॑ण म॒रुता᳚-म्म॒रुतां᳚-वीँ॒र्ये॑ण वी॒र्ये॑ण म॒रुता᳚म् ।
8) म॒रुता॒ मोज॒ सौज॑सा म॒रुता᳚-म्म॒रुता॒ मोज॑सा ।
9) ओज॑सा क्ष॒त्राणा᳚-ङ्क्ष॒त्राणा॒ मोज॒ सौज॑सा क्ष॒त्राणा᳚म् ।
10) क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिः, क्ष॒त्रप॑तिः, क्ष॒त्राणा᳚-ङ्क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिः ।
11) क्ष॒त्रप॑ति रस्यसि क्ष॒त्रप॑तिः, क्ष॒त्रप॑ति रसि ।
11) क्ष॒त्रप॑ति॒रिति॑ क्ष॒त्र - प॒तिः॒ ।
12) अ॒स्य त्यत्य॑स्य॒ स्यति॑ ।
13) अति॑ दि॒वो दि॒वो ऽत्यति॑ दि॒वः ।
14) दि॒व स्पा॑हि पाहि दि॒वो दि॒व स्पा॑हि ।
15) पा॒हि॒ स॒माव॑वृत्र-न्थ्स॒माव॑वृत्र-न्पाहि पाहि स॒माव॑वृत्रन्न् ।
16) स॒माव॑वृत्र-न्नध॒राग॑ध॒रा-ख्स॒माव॑वृत्र-न्थ्स॒माव॑वृत्र-न्नध॒राक् ।
16) स॒माव॑वृत्र॒न्निति॑ सं - आव॑वृत्रन्न् ।
17) अ॒ध॒रा गुदी॑ची॒ रुदी॑ची रध॒रा ग॑ध॒रा गुदी॑चीः ।
18) उदी॑ची॒ रहि॒ महि॒ मुदी॑ची॒ रुदी॑ची॒ रहि᳚म् ।
19) अहि॑-म्बु॒द्ध्निय॑-म्बु॒द्ध्निय॒ महि॒ महि॑-म्बु॒द्ध्निय᳚म् ।
20) बु॒द्ध्निय॒ मन्वनु॑ बु॒द्ध्निय॑-म्बु॒द्ध्निय॒ मनु॑ ।
21) अनु॑ स॒ञ्चर॑न्ती-स्स॒ञ्चर॑न्ती॒ रन्वनु॑ स॒ञ्चर॑न्तीः ।
22) स॒ञ्चर॑न्ती॒ स्तास्ता-स्स॒ञ्चर॑न्ती-स्स॒ञ्चर॑न्ती॒ स्ताः ।
22) स॒ञ्चर॑न्ती॒रिति॑ सं - चर॑न्तीः ।
23) ताः पर्व॑तस्य॒ पर्व॑तस्य॒ तास्ताः पर्व॑तस्य ।
24) पर्व॑तस्य वृष॒भस्य॑ वृष॒भस्य॒ पर्व॑तस्य॒ पर्व॑तस्य वृष॒भस्य॑ ।
25) वृ॒ष॒भस्य॑ पृ॒ष्ठे पृ॒ष्ठे वृ॑ष॒भस्य॑ वृष॒भस्य॑ पृ॒ष्ठे ।
26) पृ॒ष्ठे नावो॒ नावः॑ पृ॒ष्ठे पृ॒ष्ठे नावः॑ ।
27) नाव॑ श्चरन्ति चरन्ति॒ नावो॒ नाव॑ श्चरन्ति ।
28) च॒र॒न्ति॒ स्व॒सिचः॑ स्व॒सिच॑ श्चरन्ति चरन्ति स्व॒सिचः॑ ।
29) स्व॒सिच॑ इया॒ना इ॑या॒ना-स्स्व॒सिचः॑ स्व॒सिच॑ इया॒नाः ।
29) स्व॒सिच॒ इति॑ स्व - सिचः॑ ।
30) इ॒या॒ना इती॑या॒नाः ।
31) रुद्र॒ य-द्य-द्रुद्र॒ रुद्र॒ यत् ।
32) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
33) ते॒ क्रयि॒ क्रयि॑ ते ते॒ क्रयि॑ ।
34) क्रयी॒ पर॒-म्पर॒-ङ्क्रयि॒ क्रयी॒ पर᳚म् ।
35) पर॒-न्नाम॒ नाम॒ पर॒-म्पर॒-न्नाम॑ ।
36) नाम॒ तस्मै॒ तस्मै॒ नाम॒ नाम॒ तस्मै᳚ ।
37) तस्मै॑ हु॒तग्ं हु॒त-न्तस्मै॒ तस्मै॑ हु॒तम् ।
38) हु॒त म॑स्यसि हु॒तग्ं हु॒त म॑सि ।
39) अ॒सि॒ य॒मेष्टं॑-यँ॒मेष्ट॑ मस्यसि य॒मेष्ट᳚म् ।
40) य॒मेष्ट॑ मस्यसि य॒मेष्टं॑-यँ॒मेष्ट॑ मसि ।
40) य॒मेष्ट॒मिति॑ य॒म - इ॒ष्ट॒म् ।
41) अ॒सीत्य॑सि ।
42) प्रजा॑पते॒ न न प्रजा॑पते॒ प्रजा॑पते॒ न ।
42) प्रजा॑पत॒ इति॒ प्रजा᳚ - प॒ते॒ ।
43) न त्व-त्त्व-न्न न त्वत् ।
44) त्वदे॒ता न्ये॒तानि॒ त्व-त्त्वदे॒तानि॑ ।
45) ए॒तान्य॒न्यो᳚ ऽन्य ए॒ता न्ये॒ता न्य॒न्यः ।
46) अ॒न्यो विश्वा॒ विश्वा॒ ऽन्यो᳚ ऽन्यो विश्वा᳚ ।
47) विश्वा॑ जा॒तानि॑ जा॒तानि॒ विश्वा॒ विश्वा॑ जा॒तानि॑ ।
48) जा॒तानि॒ परि॒ परि॑ जा॒तानि॑ जा॒तानि॒ परि॑ ।
49) परि॒ ता ता परि॒ परि॒ ता ।
50) ता ब॑भूव बभूव॒ ता ता ब॑भूव ।
51) ब॒भू॒वेति॑ बभूव ।
52) यत्का॑मा स्ते ते॒ यत्का॑मा॒ यत्का॑मा स्ते ।
52) यत्का॑मा॒ इति॒ यत् - का॒माः॒ ।
53) ते॒ जु॒हु॒मो जु॑हु॒म स्ते॑ ते जुहु॒मः ।
54) जु॒हु॒म स्त-त्तज् जु॑हु॒मो जु॑हु॒म स्तत् ।
55) त-न्नो॑ न॒ स्त-त्त-न्नः॑ ।
56) नो॒ अ॒ स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ ।
57) अ॒स्तु॒ व॒यं-वँ॒य म॑ स्त्वस्तु व॒यम् ।
58) व॒यग्ग्​ स्या॑म स्याम व॒यं-वँ॒यग्ग्​ स्या॑म ।
59) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः ।
60) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् ।
61) र॒यी॒णामिति॑ रयी॒णाम् ।
॥ 28 ॥ (61/69)
॥ अ. 14 ॥

1) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ ।
2) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि ।
3) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः ।
4) वार्त्र॑घ्न॒ स्त्वया॒ त्वया॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्त्वया᳚ ।
4) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ ।
5) त्वया॒ ऽय म॒य-न्त्वया॒ त्वया॒ ऽयम् ।
6) अ॒यं-वृँ॒त्रं-वृँ॒त्र म॒य म॒यं-वृँ॒त्रम् ।
7) वृ॒त्रं-वँ॑द्ध्या-द्वद्ध्या-द्वृ॒त्रं-वृँ॒त्रं-वँ॑द्ध्यात् ।
8) व॒द्ध्या॒-न्मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्वद्ध्या-द्वद्ध्या-न्मि॒त्रावरु॑णयोः ।
9) मि॒त्रावरु॑णयो स्त्वा त्वा मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो स्त्वा ।
9) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः ।
10) त्वा॒ प्र॒शा॒स्त्रोः प्र॑शा॒स्त्रो स्त्वा᳚ त्वा प्रशा॒स्त्रोः ।
11) प्र॒शा॒स्त्रोः प्र॒शिषा᳚ प्र॒शिषा᳚ प्रशा॒स्त्रोः प्र॑शा॒स्त्रोः प्र॒शिषा᳚ ।
11) प्र॒शा॒स्त्रोरिति॑ प्र - शा॒स्त्रोः ।
12) प्र॒शिषा॑ युनज्मि युनज्मि प्र॒शिषा᳚ प्र॒शिषा॑ युनज्मि ।
12) प्र॒शिषेति॑ प्र - शिषा᳚ ।
13) यु॒न॒ज्मि॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ युनज्मि युनज्मि य॒ज्ञस्य॑ ।
14) य॒ज्ञस्य॒ योगे॑न॒ योगे॑न य॒ज्ञस्य॑ य॒ज्ञस्य॒ योगे॑न ।
15) योगे॑न॒ विष्णो॒-र्विष्णो॒-र्योगे॑न॒ योगे॑न॒ विष्णोः᳚ ।
16) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
17) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
18) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
19) विष्णोः᳚ क्रा॒न्त-ङ्क्रा॒न्तं-विँष्णो॒-र्विष्णोः᳚ क्रा॒न्तम् ।
20) क्रा॒न्त म॑स्यसि क्रा॒न्त-ङ्क्रा॒न्त म॑सि ।
21) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
22) विष्णो॒-र्विक्रा᳚न्तं॒-विँक्रा᳚न्तं॒-विँष्णो॒-र्विष्णो॒-र्विक्रा᳚न्तम् ।
23) विक्रा᳚न्त मस्यसि॒ विक्रा᳚न्तं॒-विँक्रा᳚न्त मसि ।
23) विक्रा᳚न्त॒मिति॒ वि - क्रा॒न्त॒म् ।
24) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् ।
25) म॒रुता᳚-म्प्रस॒वे प्र॑स॒वे म॒रुता᳚-म्म॒रुता᳚-म्प्रस॒वे ।
26) प्र॒स॒वे जे॑ष-ञ्जेष-म्प्रस॒वे प्र॑स॒वे जे॑षम् ।
26) प्र॒स॒व इति॑ प्र - स॒वे ।
27) जे॒ष॒ मा॒प्त मा॒प्त-ञ्जे॑ष-ञ्जेष मा॒प्तम् ।
28) आ॒प्त-म्मनो॒ मन॑ आ॒प्त मा॒प्त-म्मनः॑ ।
29) मन॒-स्सग्ं स-म्मनो॒ मन॒-स्सम् ।
30) स म॒ह म॒हग्ं सग्ं स म॒हम् ।
31) अ॒ह मि॑न्द्रि॒येणे᳚ न्द्रि॒येणा॒ह म॒ह मि॑न्द्रि॒येण॑ ।
32) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
33) वी॒र्ये॑ण पशू॒ना-म्प॑शू॒नां-वीँ॒र्ये॑ण वी॒र्ये॑ण पशू॒नाम् ।
34) प॒शू॒ना-म्म॒न्यु-र्म॒न्युः प॑शू॒ना-म्प॑शू॒ना-म्म॒न्युः ।
35) म॒न्यु र॑स्यसि म॒न्यु-र्म॒न्यु र॑सि ।
36) अ॒सि॒ तव॒ तवा᳚ स्यसि॒ तव॑ ।
37) तवे॑ वे व॒ तव॒ तवे॑ व ।
38) इ॒व॒ मे॒ म॒ इ॒वे॒ व॒ मे॒ ।
39) मे॒ म॒न्यु-र्म॒न्यु-र्मे॑ मे म॒न्युः ।
40) म॒न्यु-र्भू॑या-द्भूया-न्म॒न्यु-र्म॒न्यु-र्भू॑यात् ।
41) भू॒या॒-न्नमो॒ नमो॑ भूया-द्भूया॒-न्नमः॑ ।
42) नमो॑ मा॒त्रे मा॒त्रे नमो॒ नमो॑ मा॒त्रे ।
43) मा॒त्रे पृ॑थि॒व्यै पृ॑थि॒व्यै मा॒त्रे मा॒त्रे पृ॑थि॒व्यै ।
44) पृ॒थि॒व्यै मा मा पृ॑थि॒व्यै पृ॑थि॒व्यै मा ।
45) मा ऽह म॒ह-म्मा मा ऽहम् ।
46) अ॒ह-म्मा॒तर॑-म्मा॒तर॑ म॒ह म॒ह-म्मा॒तर᳚म् ।
47) मा॒तर॑-म्पृथि॒वी-म्पृ॑थि॒वी-म्मा॒तर॑-म्मा॒तर॑-म्पृथि॒वीम् ।
48) पृ॒थि॒वीग्ं हिग्ं॑सिषग्ं हिग्ंसिष-म्पृथि॒वी-म्पृ॑थि॒वीग्ं हिग्ं॑सिषम् ।
49) हि॒ग्ं॒सि॒ष॒-म्मा मा हिग्ं॑सिषग्ं हिग्ंसिष॒-म्मा ।
50) मा मा-म्मा-म्मा मा माम् ।
॥ 29 ॥ (50/56)

1) मा-म्मा॒ता मा॒ता मा-म्मा-म्मा॒ता ।
2) मा॒ता पृ॑थि॒वी पृ॑थि॒वी मा॒ता मा॒ता पृ॑थि॒वी ।
3) पृ॒थि॒वी हिग्ं॑सी द्धिग्ंसी-त्पृथि॒वी पृ॑थि॒वी हिग्ं॑सीत् ।
4) हि॒ग्ं॒सी॒ दिय॒ दिय॑ द्धिग्ंसी-द्धिग्ंसी॒ दिय॑त् ।
5) इय॑ दस्य॒सीय॒ दिय॑ दसि ।
6) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ ।
7) आयु॑ रस्य॒स्यायु॒ रायु॑ रसि ।
8) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ ।
9) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे ।
10) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ ।
11) धे॒ह्यू-र्गूर्ग् धे॑हि धे॒ह्यूर्क् ।
12) ऊर्ग॑स्य॒ स्यूर्गू-र्ग॑सि ।
13) अ॒स्यूर्ज॒ मूर्ज॑ मस्य॒ स्यूर्ज᳚म् ।
14) ऊर्ज॑-म्मे म॒ ऊर्ज॒ मूर्ज॑-म्मे ।
15) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ ।
16) धे॒हि॒ युं-युँ-न्धे॑हि धेहि॒ युम् ।
17) युं ंअ॑स्यसि॒ युं-युंँ ंअ॑सि ।
18) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
19) वर्चो᳚ ऽस्यसि॒ वर्चो॒ वर्चो॑ ऽसि ।
20) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
21) वर्चो॒ मयि॒ मयि॒ वर्चो॒ वर्चो॒ मयि॑ ।
22) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि ।
23) धे॒ह्य॒ग्नये॒ ऽग्नये॑ धेहि धेह्य॒ग्नये᳚ ।
24) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये ।
25) गृ॒हप॑तये॒ स्वाहा॒ स्वाहा॑ गृ॒हप॑तये गृ॒हप॑तये॒ स्वाहा᳚ ।
25) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ ।
26) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य ।
27) सोमा॑य॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ सोमा॑य॒ सोमा॑य॒ वन॒स्पत॑ये ।
28) वन॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ वन॒स्पत॑ये॒ वन॒स्पत॑ये॒ स्वाहा᳚ ।
29) स्वाहेन्द्र॒स्ये न्द्र॑स्य॒ स्वाहा॒ स्वाहेन्द्र॑स्य ।
30) इन्द्र॑स्य॒ बला॑य॒ बला॒ये न्द्र॒स्ये न्द्र॑स्य॒ बला॑य ।
31) बला॑य॒ स्वाहा॒ स्वाहा॒ बला॑य॒ बला॑य॒ स्वाहा᳚ ।
32) स्वाहा॑ म॒रुता᳚-म्म॒रुता॒ग्॒ स्वाहा॒ स्वाहा॑ म॒रुता᳚म् ।
33) म॒रुता॒ मोज॑स॒ ओज॑से म॒रुता᳚-म्म॒रुता॒ मोज॑से ।
34) ओज॑से॒ स्वाहा॒ स्वाहौज॑स॒ ओज॑से॒ स्वाहा᳚ ।
35) स्वाहा॑ ह॒ग्ं॒सो ह॒ग्ं॒स-स्स्वाहा॒ स्वाहा॑ ह॒ग्ं॒सः ।
36) ह॒ग्ं॒स-श्शु॑चि॒षच् छु॑चि॒ष द्ध॒ग्ं॒सो ह॒ग्ं॒स-श्शु॑चि॒षत् ।
37) शु॒चि॒ष-द्वसु॒-र्वसुः॑ शुचि॒षच् छु॑चि॒ष-द्वसुः॑ ।
37) शु॒चि॒षदिति॑ शुचि - सत् ।
38) वसु॑ रन्तरिक्ष॒स द॑न्तरिक्ष॒स-द्वसु॒-र्वसु॑ रन्तरिक्ष॒सत् ।
39) अ॒न्त॒रि॒क्ष॒स द्धोता॒ होता᳚ ऽन्तरिक्ष॒स द॑न्तरिक्ष॒स द्धोता᳚ ।
39) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् ।
40) होता॑ वेदि॒ष-द्वे॑दि॒ष द्धोता॒ होता॑ वेदि॒षत् ।
41) वे॒दि॒ष दति॑थि॒ रति॑थि-र्वेदि॒ष-द्वे॑दि॒ष दति॑थिः ।
41) वे॒दि॒षदिति॑ वेदि - सत् ।
42) अति॑थि-र्दुरोण॒स-द्दु॑रोण॒स दति॑थि॒ रति॑थि-र्दुरोण॒सत् ।
43) दु॒रो॒ण॒सदिति॑ दुरोण - सत् ।
44) नृ॒ष-द्व॑र॒स-द्व॑र॒स-न्नृ॒ष-न्नृ॒ष-द्व॑र॒सत् ।
44) नृ॒षदिति॑ नृ - सत् ।
45) व॒र॒स दृ॑त॒स दृ॑त॒स-द्व॑र॒स-द्व॑र॒स दृ॑त॒सत् ।
45) व॒र॒सदिति॑ वर - सत् ।
46) ऋ॒त॒स-द्व्यो॑म॒स-द्व्यो॑म॒स दृ॑त॒स दृ॑त॒स-द्व्यो॑म॒सत् ।
46) ऋ॒त॒सदित्यृ॑त - सत् ।
47) व्यो॒म॒स द॒ब्जा अ॒ब्जा व्यो॑म॒स-द्व्यो॑म॒स द॒ब्जाः ।
47) व्यो॒म॒सदिति॑ व्योम - सत् ।
48) अ॒ब्जा गो॒जा गो॒जा अ॒ब्जा अ॒ब्जा गो॒जाः ।
48) अ॒ब्जा इत्य॑प् - जाः ।
49) गो॒जा ऋ॑त॒जा ऋ॑त॒जा गो॒जा गो॒जा ऋ॑त॒जाः ।
49) गो॒जा इति॑ गो - जाः ।
50) ऋ॒त॒जा अ॑द्रि॒जा अ॑द्रि॒जा ऋ॑त॒जा ऋ॑त॒जा अ॑द्रि॒जाः ।
50) ऋ॒त॒जा इत्यृ॑त - जाः ।
51) अ॒द्रि॒जा ऋ॒त मृ॒त म॑द्रि॒जा अ॑द्रि॒जा ऋ॒तम् ।
51) अ॒द्रि॒जा इत्य॑द्रि - जाः ।
52) ऋ॒त-म्बृ॒ह-द्बृ॒हदृ॒तं ऋ॒त-म्बृ॒हत् ।
53) बृ॒हदिति॑ बृ॒हत् ।
॥ 30 ॥ (53/65)
॥ अ. 15 ॥

1) मि॒त्रो᳚ ऽस्यसि मि॒त्रो मि॒त्रो॑ ऽसि ।
2) अ॒सि॒ वरु॑णो॒ वरु॑णो ऽस्यसि॒ वरु॑णः ।
3) वरु॑णो ऽस्यसि॒ वरु॑णो॒ वरु॑णो ऽसि ।
4) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् ।
5) स म॒ह म॒हग्ं सग्ं स म॒हम् ।
6) अ॒हं-विँश्वै॒-र्विश्वै॑ र॒ह म॒हं-विँश्वैः᳚ ।
7) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
8) दे॒वैः, क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ दे॒वै-र्दे॒वैः, क्ष॒त्रस्य॑ ।
9) क्ष॒त्रस्य॒ नाभि॒-र्नाभिः॑ क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ नाभिः॑ ।
10) नाभि॑ रस्यसि॒ नाभि॒-र्नाभि॑ रसि ।
11) अ॒सि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्या᳚स्यसि क्ष॒त्रस्य॑ ।
12) क्ष॒त्रस्य॒ योनि॒-र्योनिः॑ क्ष॒त्रस्य॑ क्ष॒त्रस्य॒ योनिः॑ ।
13) योनि॑ रस्यसि॒ योनि॒-र्योनि॑ रसि ।
14) अ॒सि॒ स्यो॒नाग्​ स्यो॒ना म॑स्यसि स्यो॒नाम् ।
15) स्यो॒ना मा स्यो॒नाग्​ स्यो॒ना मा ।
16) आ सी॑द सी॒दा सी॑द ।
17) सी॒द॒ सु॒षदाग्ं॑ सु॒षदाग्ं॑ सीद सीद सु॒षदा᳚म् ।
18) सु॒षदा॒ मा सु॒षदाग्ं॑ सु॒षदा॒ मा ।
18) सु॒षदा॒मिति॑ सु - सदा᳚म् ।
19) आ सी॑द सी॒दा सी॑द ।
20) सी॒द॒ मा मा सी॑द सीद॒ मा ।
21) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
22) त्वा॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-त्त्वा॒ त्वा॒ हि॒ग्ं॒सी॒त् ।
23) हि॒ग्ं॒सी॒-न्मा मा हिग्ं॑सी द्धिग्ंसी॒-न्मा ।
24) मा मा॑ मा॒ मा मा मा᳚ ।
25) मा॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-न्मा॒ मा॒ हि॒ग्ं॒सी॒त् ।
26) हि॒ग्ं॒सी॒-न्नि नि हिग्ं॑सी द्धिग्ंसी॒-न्नि ।
27) नि ष॑साद ससाद॒ नि नि ष॑साद ।
28) स॒सा॒द॒ धृ॒तव्र॑तो धृ॒तव्र॑त-स्ससाद ससाद धृ॒तव्र॑तः ।
29) धृ॒तव्र॑तो॒ वरु॑णो॒ वरु॑णो धृ॒तव्र॑तो धृ॒तव्र॑तो॒ वरु॑णः ।
29) धृ॒तव्र॑त॒ इति॑ धृ॒त - व्र॒तः॒ ।
30) वरु॑णः प॒स्त्या॑सु प॒स्त्या॑सु॒ वरु॑णो॒ वरु॑णः प॒स्त्या॑सु ।
31) प॒स्त्या᳚ स्वा प॒स्त्या॑सु प॒स्त्या᳚ स्वा ।
32) आ साम्रा᳚ज्याय॒ साम्रा᳚ज्या॒या साम्रा᳚ज्याय ।
33) साम्रा᳚ज्याय सु॒क्रतुः॑ सु॒क्रतु॒-स्साम्रा᳚ज्याय॒ साम्रा᳚ज्याय सु॒क्रतुः॑ ।
33) साम्रा᳚ज्या॒येति॒ सां - रा॒ज्या॒य॒ ।
34) सु॒क्रतु॒-र्ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्सु॒क्रतुः॑ सु॒क्रतु॒-र्ब्रह्मा(3)न् ।
34) सु॒क्रतु॒रिति॑ सु - क्रतुः॑ ।
35) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् ।
36) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् ।
37) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा ।
38) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ ।
39) अ॒सि॒ स॒वि॒ता स॑वि॒ता ऽस्य॑सि सवि॒ता ।
40) स॒वि॒ता ऽस्य॑सि सवि॒ता स॑वि॒ता ऽसि॑ ।
41) अ॒सि॒ स॒त्यस॑व-स्स॒त्यस॑वो ऽस्यसि स॒त्यस॑वः ।
42) स॒त्यस॑वो॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्स॒त्यस॑व-स्स॒त्यस॑वो॒ ब्रह्मा(3)न् ।
42) स॒त्यस॑व॒ इति॑ स॒त्य - स॒वः॒ ।
43) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् ।
44) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् ।
45) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा ।
46) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ ।
47) अ॒सीन्द्र॒ इन्द्रो᳚ ऽस्य॒सीन्द्रः॑ ।
48) इन्द्रो᳚ ऽस्य॒सीन्द्र॒ इन्द्रो॑ ऽसि ।
49) अ॒सि॒ स॒त्यौजा᳚-स्स॒त्यौजा॑ अस्यसि स॒त्यौजाः᳚ ।
50) स॒त्यौजा॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्स॒त्यौजा᳚-स्स॒त्यौजा॒ ब्रह्मा(3)न् ।
50) स॒त्यौजा॒ इति॑ स॒त्य - ओ॒जाः॒ ।
॥ 31 ॥ (50/56)

1) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् ।
2) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् ।
3) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा ।
4) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ ।
5) अ॒सि॒ मि॒त्रो मि॒त्रो᳚ ऽस्यसि मि॒त्रः ।
6) मि॒त्रो᳚ ऽस्यसि मि॒त्रो मि॒त्रो॑ ऽसि ।
7) अ॒सि॒ सु॒शेवः॑ सु॒शेवो᳚ ऽस्यसि सु॒शेवः॑ ।
8) सु॒शेवो॒ ब्रह्मा(3)-न्ब्रह्मा(3)-न्थ्सु॒शेवः॑ सु॒शेवो॒ ब्रह्मा(3)न् ।
8) सु॒शेव॒ इति॑ सु - शेवः॑ ।
9) ब्रह्मा(3)-न्त्व-न्त्व-म्ब्रह्मा(3)-न्ब्रह्मा(3)-न्त्वम् ।
10) त्वग्ं रा॑ज-न्राज॒-न्त्व-न्त्वग्ं रा॑जन्न् ।
11) रा॒ज॒-न्ब्र॒ह्मा ब्र॒ह्मा रा॑ज-न्राज-न्ब्र॒ह्मा ।
12) ब्र॒ह्मा ऽस्य॑सि ब्र॒ह्मा ब्र॒ह्मा ऽसि॑ ।
13) अ॒सि॒ वरु॑णो॒ वरु॑णो ऽस्यसि॒ वरु॑णः ।
14) वरु॑णो ऽस्यसि॒ वरु॑णो॒ वरु॑णो ऽसि ।
15) अ॒सि॒ स॒त्यध॑र्मा स॒त्यध॑र्मा ऽस्यसि स॒त्यध॑र्मा ।
16) स॒त्यध॒र्मे न्द्र॒स्ये न्द्र॑स्य स॒त्यध॑र्मा स॒त्यध॒र्मे न्द्र॑स्य ।
16) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ ।
17) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒स्ये न्द्र॑स्य॒ वज्रः॑ ।
18) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि ।
19) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः ।
20) वार्त्र॑घ्न॒ स्तेन॒ तेन॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्न॒ स्तेन॑ ।
20) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ ।
21) तेन॑ मे मे॒ तेन॒ तेन॑ मे ।
22) मे॒ र॒द्ध्य॒ र॒द्ध्य॒ मे॒ मे॒ र॒द्ध्य॒ ।
23) र॒द्ध्य॒ दिशो॒ दिशो॑ रद्ध्य रद्ध्य॒ दिशः॑ ।
24) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि ।
25) अ॒भ्य॑य म॒य म॒भ्या᳚(1॒)भ्य॑यम् ।
26) अ॒यग्ं राजा॒ राजा॒ ऽय म॒यग्ं राजा᳚ ।
27) राजा॑ ऽभू दभू॒-द्राजा॒ राजा॑ ऽभूत् ।
28) अ॒भू॒-थ्सुश्लो॒काँ(4) सुश्लो॒काँ(4) अ॑भूदभू॒-थ्सुश्लो॒काँ(4) ।
29) सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) सुम॑ङ्ग॒लाँ(4) सुश्लो॒काँ(4) सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) ।
29) सुश्लो॒काँ(4) इति॒ सु - श्लो॒काँ(4) ।
30) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)-न्थ्सत्य॑रा॒जा(3)-न्थ्सुम॑ङ्ग॒लाँ(4) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)न् ।
30) सुम॑ङ्ग॒लाँ(4) इति॒ सु - म॒ङ्ग॒लाँ(4) ।
31) सत्य॑रा॒जा(3)निति॒ सत्य॑ - रा॒जा(3)न् ।
32) अ॒पा-न्नप्त्रे॒ नप्त्रे॒ ऽपा म॒पा-न्नप्त्रे᳚ ।
33) नप्त्रे॒ स्वाहा॒ स्वाहा॒ नप्त्रे॒ नप्त्रे॒ स्वाहा᳚ ।
34) स्वाहो॒र्ज ऊ॒र्ज-स्स्वाहा॒ स्वाहो॒र्जः ।
35) ऊ॒र्जो नप्त्रे॒ नप्त्र॑ ऊ॒र्ज ऊ॒र्जो नप्त्रे᳚ ।
36) नप्त्रे॒ स्वाहा॒ स्वाहा॒ नप्त्रे॒ नप्त्रे॒ स्वाहा᳚ ।
37) स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये᳚ ।
38) अ॒ग्नये॑ गृ॒हप॑तये गृ॒हप॑तये॒ ऽग्नये॒ ऽग्नये॑ गृ॒हप॑तये ।
39) गृ॒हप॑तये॒ स्वाहा॒ स्वाहा॑ गृ॒हप॑तये गृ॒हप॑तये॒ स्वाहा᳚ ।
39) गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ ।
40) स्वाहेति॒ स्वाहा᳚ ।
॥ 32 ॥ (40/46)
॥ अ. 16 ॥

1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् ।
5) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
6) दक्षि॑णा सारस्व॒तग्ं सा॑रस्व॒त-न्दक्षि॑णा॒ दक्षि॑णा सारस्व॒तम् ।
7) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् ।
8) च॒रुं-वँ॑थ्सत॒री व॑थ्सत॒री च॒रु-ञ्च॒रुं-वँ॑थ्सत॒री ।
9) व॒थ्स॒त॒री दक्षि॑णा॒ दक्षि॑णा वथ्सत॒री व॑थ्सत॒री दक्षि॑णा ।
10) दक्षि॑णा सावि॒त्रग्ं सा॑वि॒त्र-न्दक्षि॑णा॒ दक्षि॑णा सावि॒त्रम् ।
11) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
12) द्वाद॑शकपाल मुपद्ध्व॒स्त उ॑पद्ध्व॒स्तो द्वाद॑शकपाल॒-न्द्वाद॑शकपाल मुपद्ध्व॒स्तः ।
12) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
13) उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ दक्षि॑णोपद्ध्व॒स्त उ॑पद्ध्व॒स्तो दक्षि॑णा ।
13) उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः ।
14) दक्षि॑णा पौ॒ष्ण-म्पौ॒ष्ण-न्दक्षि॑णा॒ दक्षि॑णा पौ॒ष्णम् ।
15) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
16) च॒रुग्ग्​ श्या॒म-श्श्या॒म श्च॒रु-ञ्च॒रुग्ग्​ श्या॒मः ।
17) श्या॒मो दक्षि॑णा॒ दक्षि॑णा श्या॒म-श्श्या॒मो दक्षि॑णा ।
18) दक्षि॑णा बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-न्दक्षि॑णा॒ दक्षि॑णा बार्​हस्प॒त्यम् ।
19) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-ञ्च॒रुम् ।
20) च॒रुग्ं शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठ श्च॒रु-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठः ।
21) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा ।
21) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः ।
22) दक्षि॑ णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑ णै॒न्द्रम् ।
23) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
24) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः ।
24) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
25) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्​ष॒भ ऋ॑ष॒भो दक्षि॑णा ।
26) दक्षि॑णा वारु॒णं-वाँ॑रु॒ण-न्दक्षि॑णा॒ दक्षि॑णा वारु॒णम् ।
27) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् ।
28) दश॑कपाल-म्म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दश॑कपाल॒-न्दश॑कपाल-म्म॒हानि॑रष्टः ।
28) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् ।
29) म॒हानि॑रष्टो॒ दक्षि॑णा॒ दक्षि॑णा म॒हानि॑रष्टो म॒हानि॑रष्टो॒ दक्षि॑णा ।
29) म॒हानि॑रष्ट॒ इति॑ म॒हा - नि॒र॒ष्टः॒ ।
30) दक्षि॑णा सौ॒म्यग्ं सौ॒म्य-न्दक्षि॑णा॒ दक्षि॑णा सौ॒म्यम् ।
31) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
32) च॒रु-म्ब॒भ्रु-र्ब॒भ्रु श्च॒रु-ञ्च॒रु-म्ब॒भ्रुः ।
33) ब॒भ्रु-र्दक्षि॑णा॒ दक्षि॑णा ब॒भ्रु-र्ब॒भ्रु-र्दक्षि॑णा ।
34) दक्षि॑णा त्वा॒ष्ट्र-न्त्वा॒ष्ट्र-न्दक्षि॑णा॒ दक्षि॑णा त्वा॒ष्ट्रम् ।
35) त्वा॒ष्ट्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र म॒ष्टाक॑पालम् ।
36) अ॒ष्टाक॑पालग्ं शु॒ण्ठ-श्शु॒ण्ठो᳚ ऽष्टाक॑पाल म॒ष्टाक॑पालग्ं शु॒ण्ठः ।
36) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
37) शु॒ण्ठो दक्षि॑णा॒ दक्षि॑णा शु॒ण्ठ-श्शु॒ण्ठो दक्षि॑णा ।
38) दक्षि॑णा वैष्ण॒वं-वैँ᳚ष्ण॒व-न्दक्षि॑णा॒ दक्षि॑णा वैष्ण॒वम् ।
39) वै॒ष्ण॒व-न्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒व-न्त्रि॑कपा॒लम् ।
40) त्रि॒क॒पा॒लं-वाँ॑म॒नो वा॑म॒न स्त्रि॑कपा॒ल-न्त्रि॑कपा॒लं-वाँ॑म॒नः ।
40) त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् ।
41) वा॒म॒नो दक्षि॑णा॒ दक्षि॑णा वाम॒नो वा॑म॒नो दक्षि॑णा ।
42) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 33 ॥ (42/51)
॥ अ. 17 ॥

1) स॒द्यो दी᳚क्षयन्ति दीक्षयन्ति स॒द्य-स्स॒द्यो दी᳚क्षयन्ति ।
2) दी॒क्ष॒य॒न्ति॒ स॒द्य-स्स॒द्यो दी᳚क्षयन्ति दीक्षयन्ति स॒द्यः ।
3) स॒द्य-स्सोम॒ग्ं॒ सोमग्ं॑ स॒द्य-स्स॒द्य-स्सोम᳚म् ।
4) सोम॑-ङ्क्रीणन्ति क्रीणन्ति॒ सोम॒ग्ं॒ सोम॑-ङ्क्रीणन्ति ।
5) क्री॒ण॒न्ति॒ पु॒ण्ड॒रि॒स्र॒जा-म्पु॑ण्डरिस्र॒जा-ङ्क्री॑णन्ति क्रीणन्ति पुण्डरिस्र॒जाम् ।
6) पु॒ण्ड॒रि॒स्र॒जा-म्प्र प्र पु॑ण्डरिस्र॒जा-म्पु॑ण्डरिस्र॒जा-म्प्र ।
7) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
8) य॒च्छ॒ति॒ द॒शभि॑-र्द॒शभि॑-र्यच्छति यच्छति द॒शभिः॑ ।
9) द॒शभि॑-र्वथ्सत॒रै-र्व॑थ्सत॒रै-र्द॒शभि॑-र्द॒शभि॑-र्वथ्सत॒रैः ।
9) द॒शभि॒रिति॑ द॒श - भिः॒ ।
10) व॒थ्स॒त॒रै-स्सोम॒ग्ं॒ सोमं॑-वँथ्सत॒रै-र्व॑थ्सत॒रै-स्सोम᳚म् ।
11) सोम॑-ङ्क्रीणाति क्रीणाति॒ सोम॒ग्ं॒ सोम॑-ङ्क्रीणाति ।
12) क्री॒णा॒ति॒ द॒श॒पेयो॑ दश॒पेयः॑ क्रीणाति क्रीणाति दश॒पेयः॑ ।
13) द॒श॒पेयो॑ भवति भवति दश॒पेयो॑ दश॒पेयो॑ भवति ।
13) द॒श॒पेय॒ इति॑ दश - पेयः॑ ।
14) भ॒व॒ति॒ श॒तग्ं श॒त-म्भ॑वति भवति श॒तम् ।
15) श॒त-म्ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा-श्श॒तग्ं श॒त-म्ब्रा᳚ह्म॒णाः ।
16) ब्रा॒ह्म॒णाः पि॑बन्ति पिबन्ति ब्राह्म॒णा ब्रा᳚ह्म॒णाः पि॑बन्ति ।
17) पि॒ब॒न्ति॒ स॒प्त॒द॒शग्ं स॑प्तद॒श-म्पि॑बन्ति पिबन्ति सप्तद॒शम् ।
18) स॒प्त॒द॒शग्ग्​ स्तो॒त्रग्ग्​ स्तो॒त्रग्ं स॑प्तद॒शग्ं स॑प्तद॒शग्ग्​ स्तो॒त्रम् ।
18) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् ।
19) स्तो॒त्र-म्भ॑वति भवति स्तो॒त्रग्ग्​ स्तो॒त्र-म्भ॑वति ।
20) भ॒व॒ति॒ प्रा॒का॒शौ प्रा॑का॒शौ भ॑वति भवति प्राका॒शौ ।
21) प्रा॒का॒शा व॑द्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे᳚ प्राका॒शौ प्रा॑का॒शा व॑द्ध्व॒र्यवे᳚ ।
22) अ॒द्ध्व॒र्यवे॑ ददाति ददात्यद्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे॑ ददाति ।
23) द॒दा॒ति॒ स्रज॒ग्ग्॒ स्रज॑-न्ददाति ददाति॒ स्रज᳚म् ।
24) स्रज॑ मुद्​गा॒त्र उ॑द्​गा॒त्रे स्रज॒ग्ग्॒ स्रज॑ मुद्​गा॒त्रे ।
25) उ॒द्​गा॒त्रे रु॒क्मग्ं रु॒क्म मु॑द्​गा॒त्र उ॑द्​गा॒त्रे रु॒क्मम् ।
25) उ॒द्​गा॒त्र इत्यु॑त् - गा॒त्रे ।
26) रु॒क्मग्ं होत्रे॒ होत्रे॑ रु॒क्मग्ं रु॒क्मग्ं होत्रे᳚ ।
27) होत्रे ऽश्व॒ मश्व॒ग्ं॒ होत्रे॒ होत्रे ऽश्व᳚म् ।
28) अश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या᳚-म्प्रस्तोतृप्रतिह॒र्तृभ्या॒ मश्व॒ मश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या᳚म् ।
29) प्र॒स्तो॒तृ॒प्र॒ति॒ह॒र्तृभ्या॒-न्द्वाद॑श॒ द्वाद॑श प्रस्तोतृप्रतिह॒र्तृभ्या᳚-म्प्रस्तोतृप्रतिह॒र्तृभ्या॒-न्द्वाद॑श ।
29) प्र॒स्तो॒तृ॒प्र॒ति॒ह॒र्तृभ्या॒मिति॑ प्रस्तोतृप्रतिह॒र्तृ - भ्या॒म् ।
30) द्वाद॑श पष्ठौ॒हीः प॑ष्ठौ॒ही-र्द्वाद॑श॒ द्वाद॑श पष्ठौ॒हीः ।
31) प॒ष्ठौ॒ही-र्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ पष्ठौ॒हीः प॑ष्ठौ॒ही-र्ब्र॒ह्मणे᳚ ।
32) ब्र॒ह्मणे॑ व॒शां-वँ॒शा-म्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ व॒शाम् ।
33) व॒शा-म्मै᳚त्रावरु॒णाय॑ मैत्रावरु॒णाय॑ व॒शां-वँ॒शा-म्मै᳚त्रावरु॒णाय॑ ।
34) मै॒त्रा॒व॒रु॒णाय॑ र्​ष॒भ मृ॑ष॒भ-म्मै᳚त्रावरु॒णाय॑ मैत्रावरु॒णाय॑ र्​ष॒भम् ।
34) मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा - व॒रु॒णाय॑ ।
35) ऋ॒ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने᳚ ब्राह्मणाच्छ॒ग्ं॒सिन॑ ऋष॒भ मृ॑ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने᳚ ।
36) ब्रा॒ह्म॒णा॒च्छ॒ग्ं॒सिने॒ वास॑सी॒ वास॑सी ब्राह्मणाच्छ॒ग्ं॒सिने᳚ ब्राह्मणाच्छ॒ग्ं॒सिने॒ वास॑सी ।
37) वास॑सी नेष्टापो॒तृभ्या᳚-न्नेष्टापो॒तृभ्यां॒-वाँस॑सी॒ वास॑सी नेष्टापो॒तृभ्या᳚म् ।
37) वास॑सी॒ इति॒ वास॑सी ।
38) ने॒ष्टा॒पो॒तृभ्या॒ग्॒ स्थूरि॒ स्थूरि॑ नेष्टापो॒तृभ्या᳚-न्नेष्टापो॒तृभ्या॒ग्॒ स्थूरि॑ ।
38) ने॒ष्टा॒पो॒तृभ्या॒मिति॑ नेष्टापो॒तृ - भ्या॒म् ।
39) स्थूरि॑ यवाचि॒तं-यँ॑वाचि॒तग्ग्​ स्थूरि॒ स्थूरि॑ यवाचि॒तम् ।
40) य॒वा॒चि॒त म॑च्छावा॒काया᳚ च्छावा॒काय॑ यवाचि॒तं-यँ॑वाचि॒त म॑च्छावा॒काय॑ ।
40) य॒वा॒चि॒तमिति॑ यव - आ॒चि॒तम् ।
41) अ॒च्छा॒वा॒काया॑ न॒ड्वाह॑ मन॒ड्वाह॑ मच्छावा॒काया᳚ च्छावा॒काया॑ न॒ड्वाह᳚म् ।
42) अ॒न॒ड्वाह॑ म॒ग्नीधे॒ ऽग्नीधे॑ ऽन॒ड्वाह॑ मन॒ड्वाह॑ म॒ग्नीधे᳚ ।
43) अ॒ग्नीधे॑ भार्ग॒वो भा᳚र्ग॒वो᳚ ऽग्नीधे॒ ऽग्नीधे॑ भार्ग॒वः ।
43) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
44) भा॒र्ग॒वो होता॒ होता॑ भार्ग॒वो भा᳚र्ग॒वो होता᳚ ।
45) होता॑ भवति भवति॒ होता॒ होता॑ भवति ।
46) भ॒व॒ति॒ श्रा॒य॒न्तीयग्ग्॑ श्राय॒न्तीय॑-म्भवति भवति श्राय॒न्तीय᳚म् ।
47) श्रा॒य॒न्तीय॑-म्ब्रह्मसा॒म-म्ब्र॑ह्मसा॒मग्ग्​ श्रा॑य॒न्तीयग्ग्॑ श्राय॒न्तीय॑-म्ब्रह्मसा॒मम् ।
48) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति ।
48) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् ।
49) भ॒व॒ति॒ वा॒र॒व॒न्तीयं॑-वाँरव॒न्तीय॑-म्भवति भवति वारव॒न्तीय᳚म् ।
50) वा॒र॒व॒न्तीय॑ मग्निष्टोमसा॒म म॑ग्निष्टोमसा॒मं-वाँ॑रव॒न्तीयं॑-वाँरव॒न्तीय॑ मग्निष्टोमसा॒मम् ।
50) वा॒र॒व॒न्तीय॒मिति॑ वार - व॒न्तीय᳚म् ।
51) अ॒ग्नि॒ष्टो॒म॒सा॒मग्ं सा॑रस्व॒ती-स्सा॑रस्व॒ती र॑ग्निष्टोमसा॒म म॑ग्निष्टोमसा॒मग्ं सा॑रस्व॒तीः ।
51) अ॒ग्नि॒ष्टो॒म॒सा॒ममित्य॑ग्निष्टोम - सा॒मम् ।
52) सा॒र॒स्व॒ती र॒पो॑ ऽप-स्सा॑रस्व॒ती-स्सा॑रस्व॒ती र॒पः ।
53) अ॒पो गृ॑ह्णाति गृह्णात्य॒पो॑ ऽपो गृ॑ह्णाति ।
54) गृ॒ह्णा॒तीति॑ गृह्णाति ।
॥ 34 ॥ (54/67)
॥ अ. 18 ॥

1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपति वपति॒ हिर॑ण्यम् ।
5) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
6) दक्षि॑णै॒न्द्र मै॒न्द्र-न्दक्षि॑णा॒ दक्षि॑णै॒न्द्रम् ।
7) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
8) एका॑दशकपाल मृष॒भ ऋ॑ष॒भ एका॑दशकपाल॒ मेका॑दशकपाल मृष॒भः ।
8) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
9) ऋ॒ष॒भो दक्षि॑णा॒ दक्षि॑णर्​ष॒भ ऋ॑ष॒भो दक्षि॑णा ।
10) दक्षि॑णा वैश्वदे॒वं-वैँ᳚श्वदे॒व-न्दक्षि॑णा॒ दक्षि॑णा वैश्वदे॒वम् ।
11) वै॒श्व॒दे॒व-ञ्च॒रु-ञ्च॒रुं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-ञ्च॒रुम् ।
11) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
12) च॒रु-म्पि॒शङ्गी॑ पि॒शङ्गी॑ च॒रु-ञ्च॒रु-म्पि॒शङ्गी᳚ ।
13) पि॒शङ्गी॑ पष्ठौ॒ही प॑ष्ठौ॒ही पि॒शङ्गी॑ पि॒शङ्गी॑ पष्ठौ॒ही ।
14) प॒ष्ठौ॒ही दक्षि॑णा॒ दक्षि॑णा पष्ठौ॒ही प॑ष्ठौ॒ही दक्षि॑णा ।
15) दक्षि॑णा मैत्रावरु॒णी-म्मै᳚त्रावरु॒णी-न्दक्षि॑णा॒ दक्षि॑णा मैत्रावरु॒णीम् ।
16) मै॒त्रा॒व॒रु॒णी मा॒मिक्षा॑ मा॒मिक्षा᳚-म्मैत्रावरु॒णी-म्मै᳚त्रावरु॒णी मा॒मिक्षा᳚म् ।
16) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
17) आ॒मिक्षां᳚-वँ॒शा व॒शा ऽऽमिक्षा॑ मा॒मिक्षां᳚-वँ॒शा ।
18) व॒शा दक्षि॑णा॒ दक्षि॑णा व॒शा व॒शा दक्षि॑णा ।
19) दक्षि॑णा बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-न्दक्षि॑णा॒ दक्षि॑णा बार्​हस्प॒त्यम् ।
20) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-ञ्च॒रुम् ।
21) च॒रुग्ं शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठश्च॒रु-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठः ।
22) शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ दक्षि॑णा शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो दक्षि॑णा ।
22) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः ।
23) दक्षि॑णा ऽऽदि॒त्या मा॑दि॒त्या-न्दक्षि॑णा॒ दक्षि॑णा ऽऽदि॒त्याम् ।
24) आ॒दि॒त्या-म्म॒ल्॒ःआ-म्म॒ल्॒ःआ मा॑दि॒त्या मा॑दि॒त्या-म्म॒ल्॒ःआम् ।
25) म॒ल्॒ःआ-ङ्ग॒र्भिणी᳚-ङ्ग॒र्भिणी᳚-म्म॒ल्॒ःआ-म्म॒ल्॒ःआ-ङ्ग॒र्भिणी᳚म् ।
26) ग॒र्भिणी॒ मा ग॒र्भिणी᳚-ङ्ग॒र्भिणी॒ मा ।
27) आ ल॑भते लभत॒ आ ल॑भते ।
28) ल॒भ॒ते॒ मा॒रु॒ती-म्मा॑रु॒तीम् ँल॑भते लभते मारु॒तीम् ।
29) मा॒रु॒ती-म्पृश्ञि॒-म्पृश्ञि॑-म्मारु॒ती-म्मा॑रु॒ती-म्पृश्ञि᳚म् ।
30) पृश्ञि॑-म्पष्ठौ॒ही-म्प॑ष्ठौ॒ही-म्पृश्ञि॒-म्पृश्ञि॑-म्पष्ठौ॒हीम् ।
31) प॒ष्ठौ॒ही म॒श्विभ्या॑ म॒श्विभ्या᳚-म्पष्ठौ॒ही-म्प॑ष्ठौ॒ही म॒श्विभ्या᳚म् ।
32) अ॒श्विभ्या᳚-म्पू॒ष्णे पू॒ष्णे᳚ ऽश्विभ्या॑ म॒श्विभ्या᳚-म्पू॒ष्णे ।
32) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् ।
33) पू॒ष्णे पु॑रो॒डाश॑-म्पुरो॒डाश॑-म्पू॒ष्णे पू॒ष्णे पु॑रो॒डाश᳚म् ।
34) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् ।
35) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
35) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
36) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
37) व॒प॒ति॒ सर॑स्वते॒ सर॑स्वते वपति वपति॒ सर॑स्वते ।
38) सर॑स्वते सत्य॒वाचे॑ सत्य॒वाचे॒ सर॑स्वते॒ सर॑स्वते सत्य॒वाचे᳚ ।
39) स॒त्य॒वाचे॑ च॒रु-ञ्च॒रुग्ं स॑त्य॒वाचे॑ सत्य॒वाचे॑ च॒रुम् ।
39) स॒त्य॒वाच॒ इति॑ सत्य - वाचे᳚ ।
40) च॒रुग्ं स॑वि॒त्रे स॑वि॒त्रे च॒रु-ञ्च॒रुग्ं स॑वि॒त्रे ।
41) स॒वि॒त्रे स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय सवि॒त्रे स॑वि॒त्रे स॒त्यप्र॑सवाय ।
42) स॒त्यप्र॑सवाय पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ स॒त्यप्र॑सवाय स॒त्यप्र॑सवाय पुरो॒डाश᳚म् ।
42) स॒त्यप्र॑सवा॒येति॑ स॒त्य - प्र॒स॒वा॒य॒ ।
43) पु॒रो॒डाश॒-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒-न्द्वाद॑शकपालम् ।
44) द्वाद॑शकपाल-न्तिसृध॒न्व-न्ति॑सृध॒न्व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-न्तिसृध॒न्वम् ।
44) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
45) ति॒सृ॒ध॒न्वग्ं शु॑ष्कदृ॒ति-श्शु॑ष्कदृ॒ति स्ति॑सृध॒न्व-न्ति॑सृध॒न्वग्ं शु॑ष्कदृ॒तिः ।
45) ति॒सृ॒ध॒न्वमिति॑ तिसृ - ध॒न्वम् ।
46) शु॒ष्क॒दृ॒ति-र्दक्षि॑णा॒ दक्षि॑णा शुष्कदृ॒ति-श्शु॑ष्कदृ॒ति-र्दक्षि॑णा ।
46) शु॒ष्क॒दृ॒तिरिति॑ शुष्क - दृ॒तिः ।
47) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 35 ॥ (47/59)
॥ अ. 19 ॥

1) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
3) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
4) व॒प॒ति॒ सौ॒म्यग्ं सौ॒म्यं-वँ॑पति वपति सौ॒म्यम् ।
5) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
6) च॒रुग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र-ञ्च॒रु-ञ्च॒रुग्ं सा॑वि॒त्रम् ।
7) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
8) द्वाद॑शकपाल-म्बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्बार्​हस्प॒त्यम् ।
8) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
9) बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-ञ्च॒रु-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-ञ्च॒रुम् ।
10) च॒रु-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र-ञ्च॒रु-ञ्च॒रु-न्त्वा॒ष्ट्रम् ।
11) त्वा॒ष्ट्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्र म॒ष्टाक॑पालम् ।
12) अ॒ष्टाक॑पालं-वैँश्वान॒रं-वैँ᳚श्वान॒र म॒ष्टाक॑पाल म॒ष्टाक॑पालं-वैँश्वान॒रम् ।
12) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
13) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
14) द्वाद॑शकपाल॒-न्दक्षि॑णो॒ दक्षि॑णो॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्दक्षि॑णः ।
14) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
15) दक्षि॑णो रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णो॒ दक्षि॑णो रथवाहनवा॒हः ।
16) र॒थ॒वा॒ह॒न॒वा॒हो दक्षि॑णा॒ दक्षि॑णा रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णा ।
16) र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन - वा॒हः ।
17) दक्षि॑णा सारस्व॒तग्ं सा॑रस्व॒त-न्दक्षि॑णा॒ दक्षि॑णा सारस्व॒तम् ।
18) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् ।
19) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
20) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
21) व॒प॒ति॒ पौ॒ष्ण-म्पौ॒ष्णं-वँ॑पति वपति पौ॒ष्णम् ।
22) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
23) च॒रु-म्मै॒त्र-म्मै॒त्र-ञ्च॒रु-ञ्च॒रु-म्मै॒त्रम् ।
24) मै॒त्र-ञ्च॒रु-ञ्च॒रु-म्मै॒त्र-म्मै॒त्र-ञ्च॒रुम् ।
25) च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णम् ।
26) वा॒रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रुम् ।
27) च॒रु-ङ्क्षै᳚त्रप॒त्य-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रु-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्यम् ।
28) क्षै॒त्र॒प॒त्य-ञ्च॒रु-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्य-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रुम् ।
28) क्षै॒त्र॒प॒त्यमिति॑ क्षैत्र - प॒त्यम् ।
29) च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्यम् ।
30) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
31) च॒रु मुत्त॑र॒ उत्त॑र श्च॒रु-ञ्च॒रु मुत्त॑रः ।
32) उत्त॑रो रथवाहनवा॒हो र॑थवाहनवा॒ह उत्त॑र॒ उत्त॑रो रथवाहनवा॒हः ।
32) उत्त॑र॒ इत्युत् - त॒रः॒ ।
33) र॒थ॒वा॒ह॒न॒वा॒हो दक्षि॑णा॒ दक्षि॑णा रथवाहनवा॒हो र॑थवाहनवा॒हो दक्षि॑णा ।
33) र॒थ॒वा॒ह॒न॒वा॒ह इति॑ रथवाहन - वा॒हः ।
34) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 36 ॥ (34/42)
॥ अ. 20 ॥

1) स्वा॒द्वी-न्त्वा᳚ त्वा स्वा॒द्वीग्​ स्वा॒द्वी-न्त्वा᳚ ।
2) त्वा॒ स्वा॒दुना᳚ स्वा॒दुना᳚ त्वा त्वा स्वा॒दुना᳚ ।
3) स्वा॒दुना॑ ती॒व्रा-न्ती॒व्राग्​ स्वा॒दुना᳚ स्वा॒दुना॑ ती॒व्राम् ।
4) ती॒व्रा-न्ती॒व्रेण॑ ती॒व्रेण॑ ती॒व्रा-न्ती॒व्रा-न्ती॒व्रेण॑ ।
5) ती॒व्रेणा॒मृता॑ म॒मृता᳚-न्ती॒व्रेण॑ ती॒व्रेणा॒मृता᳚म् ।
6) अ॒मृता॑ म॒मृते॑ना॒ मृते॑ना॒मृता॑ म॒मृता॑ म॒मृते॑न ।
7) अ॒मृते॑न सृ॒जामि॑ सृ॒जा म्य॒मृते॑ना॒ मृते॑न सृ॒जामि॑ ।
8) सृ॒जामि॒ सग्ं सग्ं सृ॒जामि॑ सृ॒जामि॒ सम् ।
9) सग्ं सोमे॑न॒ सोमे॑न॒ सग्ं सग्ं सोमे॑न ।
10) सोमे॑न॒ सोम॒-स्सोम॒-स्सोमे॑न॒ सोमे॑न॒ सोमः॑ ।
11) सोमो᳚ ऽस्यसि॒ सोम॒-स्सोमो॑ ऽसि ।
12) अ॒स्य॒श्विभ्या॑ म॒श्विभ्या॑ मस्य स्य॒श्विभ्या᳚म् ।
13) अ॒श्विभ्या᳚-म्पच्यस्व पच्यस्वा॒ श्विभ्या॑ म॒श्विभ्या᳚-म्पच्यस्व ।
13) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् ।
14) प॒च्य॒स्व॒ सर॑स्वत्यै॒ सर॑स्वत्यै पच्यस्व पच्यस्व॒ सर॑स्वत्यै ।
15) सर॑स्वत्यै पच्यस्व पच्यस्व॒ सर॑स्वत्यै॒ सर॑स्वत्यै पच्यस्व ।
16) प॒च्य॒स्वे न्द्रा॒ये न्द्रा॑य पच्यस्व पच्य॒स्वे न्द्रा॑य ।
17) इन्द्रा॑य सु॒त्रांणे॑ सु॒त्रांण॒ इन्द्रा॒ये न्द्रा॑य सु॒त्रांणे᳚ ।
18) सु॒त्रांणे॑ पच्यस्व पच्यस्व सु॒त्रांणे॑ सु॒त्रांणे॑ पच्यस्व ।
18) सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ ।
19) प॒च्य॒स्व॒ पु॒नातु॑ पु॒नातु॑ पच्यस्व पच्यस्व पु॒नातु॑ ।
20) पु॒नातु॑ ते ते पु॒नातु॑ पु॒नातु॑ ते ।
21) ते॒ प॒रि॒स्रुत॑-म्परि॒स्रुत॑-न्ते ते परि॒स्रुत᳚म् ।
22) प॒रि॒स्रुत॒ग्ं॒ सोम॒ग्ं॒ सोम॑-म्परि॒स्रुत॑-म्परि॒स्रुत॒ग्ं॒ सोम᳚म् ।
22) प॒रि॒स्रुत॒मिति॑ परि - स्रुत᳚म् ।
23) सोम॒ग्ं॒ सूर्य॑स्य॒ सूर्य॑स्य॒ सोम॒ग्ं॒ सोम॒ग्ं॒ सूर्य॑स्य ।
24) सूर्य॑स्य दुहि॒ता दु॑हि॒ता सूर्य॑स्य॒ सूर्य॑स्य दुहि॒ता ।
25) दु॒हि॒तेति॑ दुहि॒ता ।
26) वारे॑ण॒ शश्व॑ता॒ शश्व॑ता॒ वारे॑ण॒ वारे॑ण॒ शश्व॑ता ।
27) शश्व॑ता॒ तना॒ तना॒ शश्व॑ता॒ शश्व॑ता॒ तना᳚ ।
28) तनेति॒ तना᳚ ।
29) वा॒युः पू॒तः पू॒तो वा॒यु-र्वा॒युः पू॒तः ।
30) पू॒तः प॒वित्रे॑ण प॒वित्रे॑ण पू॒तः पू॒तः प॒वित्रे॑ण ।
31) प॒वित्रे॑ण प्र॒त्य-म्प्र॒त्य-म्प॒वित्रे॑ण प॒वित्रे॑ण प्र॒त्यम् ।
32) प्र॒त्य-ङ्ख्सोम॒-स्सोमः॑ प्र॒त्य-म्प्र॒त्य-ङ्ख्सोमः॑ ।
33) सोमो॒ अति॑द्रुतो॒ अति॑द्रुत॒-स्सोम॒-स्सोमो॒ अति॑द्रुतः ।
34) अति॑द्रुत॒ इत्यति॑ - द्रु॒तः॒ ।
35) इन्द्र॑स्य॒ युज्यो॒ युज्य॒ इन्द्र॒स्ये न्द्र॑स्य॒ युज्यः॑ ।
36) युज्य॒-स्सखा॒ सखा॒ युज्यो॒ युज्य॒-स्सखा᳚ ।
37) सखेति॒ सखा᳚ ।
38) कु॒वि द॒ङ्गाङ्ग कु॒वि-त्कु॒वि द॒ङ्ग ।
39) अ॒ङ्ग यव॑मन्तो॒ यव॑मन्तो॒ ऽङ्गाङ्ग यव॑मन्तः ।
40) यव॑मन्तो॒ यवं॒-यँवं॒-यँव॑मन्तो॒ यव॑मन्तो॒ यव᳚म् ।
40) यव॑मन्त॒ इति॒ यव॑ - म॒न्तः॒ ।
41) यव॑-ञ्चिच् चि॒-द्यवं॒-यँव॑-ञ्चित् ।
42) चि॒-द्यथा॒ यथा॑ चिच् चि॒-द्यथा᳚ ।
43) यथा॒ दान्ति॒ दान्ति॒ यथा॒ यथा॒ दान्ति॑ ।
44) दान्त्य॑नुपू॒र्व म॑नुपू॒र्व-न्दान्ति॒ दान्त्य॑नुपू॒र्वम् ।
45) अ॒नु॒पू॒र्वं-विँ॒यूय॑ वि॒यूया॑नुपू॒र्व म॑नुपू॒र्वं-विँ॒यूय॑ ।
45) अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् ।
46) वि॒यूयेति॑ वि - यूय॑ ।
47) इ॒हेहै॑षा मेषा मि॒हे हे॒हे है॑षाम् ।
47) इ॒हेहेती॒ह - इ॒ह॒ ।
48) ए॒षा॒-ङ्कृ॒णु॒त॒ कृ॒णु॒तै॒षा॒ मे॒षा॒-ङ्कृ॒णु॒त॒ ।
49) कृ॒णु॒त॒ भोज॑नानि॒ भोज॑नानि कृणुत कृणुत॒ भोज॑नानि ।
50) भोज॑नानि॒ ये ये भोज॑नानि॒ भोज॑नानि॒ ये ।
51) ये ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ ये ये ब॒र्॒हिषः॑ ।
52) ब॒र्॒हिषो॒ नमो॑वृक्ति॒-न्नमो॑वृक्ति-म्ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ नमो॑वृक्तिम् ।
53) नमो॑वृक्ति॒-न्न न नमो॑वृक्ति॒-न्नमो॑वृक्ति॒-न्न ।
53) नमो॑वृक्ति॒मिति॒ नमः॑ - वृ॒क्ति॒म् ।
54) न ज॒ग्मु-र्ज॒ग्मु-र्न न ज॒ग्मुः ।
55) ज॒ग्मुरिति॑ ज॒ग्मुः ।
56) आ॒श्वि॒न-न्धू॒म्र-न्धू॒म्र मा᳚श्वि॒न मा᳚श्वि॒न-न्धू॒म्रम् ।
57) धू॒म्र मा धू॒म्र-न्धू॒म्र मा ।
58) आ ल॑भते लभत॒ आ ल॑भते ।
59) ल॒भ॒ते॒ सा॒र॒स्व॒तग्ं सा॑रस्व॒तम् ँल॑भते लभते सारस्व॒तम् ।
60) सा॒र॒स्व॒त-म्मे॒ष-म्मे॒षग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-म्मे॒षम् ।
61) मे॒ष मै॒न्द्र मै॒न्द्र-म्मे॒ष-म्मे॒ष मै॒न्द्रम् ।
62) ऐ॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भम् ।
63) ऋ॒ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्रम् ।
64) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
65) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
65) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
66) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
67) व॒प॒ति॒ सा॒वि॒त्रग्ं सा॑वि॒त्रं-वँ॑पति वपति सावि॒त्रम् ।
68) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
69) द्वाद॑शकपालं-वाँरु॒णं-वाँ॑रु॒ण-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वाँरु॒णम् ।
69) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
70) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् ।
71) दश॑कपाल॒ग्ं॒ सोम॑प्रतीका॒-स्सोम॑प्रतीका॒ दश॑कपाल॒-न्दश॑कपाल॒ग्ं॒ सोम॑प्रतीकाः ।
71) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् ।
72) सोम॑प्रतीकाः पितरः पितर॒-स्सोम॑प्रतीका॒-स्सोम॑प्रतीकाः पितरः ।
72) सोम॑प्रतीका॒ इति॒ सोम॑ - प्र॒ती॒काः॒ ।
73) पि॒त॒र॒ स्तृ॒प्णु॒त॒ तृ॒प्णु॒त॒ पि॒त॒रः॒ पि॒त॒र॒ स्तृ॒प्णु॒त॒ ।
74) तृ॒प्णु॒त॒ वड॑बा॒ वड॑बा तृप्णुत तृप्णुत॒ वड॑बा ।
75) वड॑बा॒ दक्षि॑णा॒ दक्षि॑णा॒ वड॑बा॒ वड॑बा॒ दक्षि॑णा ।
76) दक्षि॒णेति॒ दक्षि॑णा ।
॥ 37 ॥ (76/87)
॥ अ. 21 ॥

1) अग्ना॑विष्णू॒ महि॒ मह्यग्ना॑विष्णू॒ अग्ना॑विष्णू॒ महि॑ ।
1) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
2) महि॒ त-त्त-न्महि॒ महि॒ तत् ।
3) त-द्वां᳚-वाँ॒-न्त-त्त-द्वा᳚म् ।
4) वा॒-म्म॒हि॒त्व-म्म॑हि॒त्वं-वाँं᳚-वाँ-म्महि॒त्वम् ।
5) म॒हि॒त्वं-वीँ॒तं-वीँ॒त-म्म॑हि॒त्व-म्म॑हि॒त्वं-वीँ॒तम् ।
5) म॒हि॒त्वमिति॑ महि - त्वम् ।
6) वी॒त-ङ्घृ॒तस्य॑ घृ॒तस्य॑ वी॒तं-वीँ॒त-ङ्घृ॒तस्य॑ ।
7) घृ॒तस्य॒ गुह्या॑नि॒ गुह्या॑नि घृ॒तस्य॑ घृ॒तस्य॒ गुह्या॑नि ।
8) गुह्या॑नि॒ नाम॒ नाम॒ गुह्या॑नि॒ गुह्या॑नि॒ नाम॑ ।
9) नामेति॒ नाम॑ ।
10) दमे॑दमे स॒प्त स॒प्त दमे॑दमे॒ दमे॑दमे स॒प्त ।
10) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ ।
11) स॒प्त रत्ना॒ रत्ना॑ स॒प्त स॒प्त रत्ना᳚ ।
12) रत्ना॒ दधा॑ना॒ दधा॑ना॒ रत्ना॒ रत्ना॒ दधा॑ना ।
13) दधा॑ना॒ प्रति॒ प्रति॒ दधा॑ना॒ दधा॑ना॒ प्रति॑ ।
14) प्रति॑ वां-वाँ॒-म्प्रति॒ प्रति॑ वाम् ।
15) वा॒-ञ्जि॒ह्वा जि॒ह्वा वां᳚-वाँ-ञ्जि॒ह्वा ।
16) जि॒ह्वा घृ॒त-ङ्घृ॒त-ञ्जि॒ह्वा जि॒ह्वा घृ॒तम् ।
17) घृ॒त मा घृ॒त-ङ्घृ॒त मा ।
18) आ च॑रण्येच् चरण्ये॒दा च॑रण्येत् ।
19) च॒र॒ण्ये॒दिति॑ चरण्येत् ।
20) अग्ना॑विष्णू॒ महि॒ मह्यग्ना॑विष्णू॒ अग्ना॑विष्णू॒ महि॑ ।
20) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
21) महि॒ धाम॒ धाम॒ महि॒ महि॒ धाम॑ ।
22) धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॒ धाम॑ प्रि॒यम् ।
23) प्रि॒यं-वाँं᳚-वाँ-म्प्रि॒य-म्प्रि॒यं-वाँ᳚म् ।
24) वां॒-वीँ॒थो वी॒थो वां᳚-वांँ वी॒थः ।
25) वी॒थो घृ॒तस्य॑ घृ॒तस्य॑ वी॒थो वी॒थो घृ॒तस्य॑ ।
26) घृ॒तस्य॒ गुह्या॒ गुह्या॑ घृ॒तस्य॑ घृ॒तस्य॒ गुह्या᳚ ।
27) गुह्या॑ जुषा॒णा जु॑षा॒णा गुह्या॒ गुह्या॑ जुषा॒णा ।
28) जु॒षा॒णेति॑ जुषा॒णा ।
29) दमे॑दमे सुष्टु॒ती-स्सु॑ष्टु॒ती-र्दमे॑दमे॒ दमे॑दमे सुष्टु॒तीः ।
29) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ ।
30) सु॒ष्टु॒ती-र्वा॑वृधा॒ना वा॑वृधा॒ना सु॑ष्टु॒ती-स्सु॑ष्टु॒ती-र्वा॑वृधा॒ना ।
30) सु॒ष्टु॒तीरिति॑ सु - स्तु॒तीः ।
31) वा॒वृ॒धा॒ना प्रति॒ प्रति॑ वावृधा॒ना वा॑वृधा॒ना प्रति॑ ।
32) प्रति॑ वां-वाँ॒-म्प्रति॒ प्रति॑ वाम् ।
33) वा॒-ञ्जि॒ह्वा जि॒ह्वा वां᳚-वाँ-ञ्जि॒ह्वा ।
34) जि॒ह्वा घृ॒त-ङ्घृ॒त-ञ्जि॒ह्वा जि॒ह्वा घृ॒तम् ।
35) घृ॒त मुदु-द्घृ॒त-ङ्घृ॒त मुत् ।
36) उच् च॑रण्येच् चरण्ये॒ दुदुच् च॑रण्येत् ।
37) च॒र॒ण्ये॒दिति॑ चरण्येत् ।
38) प्र णो॑ नः॒ प्र प्र णः॑ ।
39) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी ।
40) दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती ।
41) सर॑स्वती॒ वाजे॑भि॒-र्वाजे॑भि॒-स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भिः ।
42) वाजे॑भि-र्वा॒जिनी॑वती वा॒जिनी॑वती॒ वाजे॑भि॒-र्वाजे॑भि-र्वा॒जिनी॑वती ।
43) वा॒जिनी॑व॒तीति॑ वा॒जिनी᳚ - व॒ती॒ ।
44) धी॒ना म॑वि॒त्र्य॑वि॒त्री धी॒ना-न्धी॒ना म॑वि॒त्री ।
45) अ॒वि॒त्र्य॑ वत्वव त्व वि॒त्र्य॑ वि॒त्र्य॑वतु ।
46) अ॒व॒त्वित्य॑वतु ।
47) आ नो॑ न॒ आ नः॑ ।
48) नो॒ दि॒वो दि॒वो नो॑ नो दि॒वः ।
49) दि॒वो बृ॑ह॒तो बृ॑ह॒तो दि॒वो दि॒वो बृ॑ह॒तः ।
50) बृ॒ह॒तः पर्व॑ता॒-त्पर्व॑ता-द्बृह॒तो बृ॑ह॒तः पर्व॑तात् ।
॥ 38 ॥ (50/56)

1) पर्व॑ता॒दा पर्व॑ता॒-त्पर्व॑ता॒दा ।
2) आ सर॑स्वती॒ सर॑स्व॒त्या सर॑स्वती ।
3) सर॑स्वती यज॒ता य॑ज॒ता सर॑स्वती॒ सर॑स्वती यज॒ता ।
4) य॒ज॒ता ग॑न्तु गन्तु यज॒ता य॑ज॒ता ग॑न्तु ।
5) ग॒न्तु॒ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑न्तु गन्तु य॒ज्ञम् ।
6) य॒ज्ञमिति॑ य॒ज्ञम् ।
7) हव॑-न्दे॒वी दे॒वी हव॒ग्ं॒ हव॑-न्दे॒वी ।
8) दे॒वी जु॑जुषा॒णा जु॑जुषा॒णा दे॒वी दे॒वी जु॑जुषा॒णा ।
9) जु॒जु॒षा॒णा घृ॒ताची॑ घृ॒ताची॑ जुजुषा॒णा जु॑जुषा॒णा घृ॒ताची᳚ ।
10) घृ॒ताची॑ श॒ग्माग्ं श॒ग्मा-ङ्घृ॒ताची॑ घृ॒ताची॑ श॒ग्माम् ।
11) श॒ग्मा-न्नो॑ न-श्श॒ग्माग्ं श॒ग्मा-न्नः॑ ।
12) नो॒ वाचं॒-वाँच॑न्नो नो॒ वाच᳚म् ।
13) वाच॑ मुश॒ त्यु॑श॒ती वाचं॒-वाँच॑ मुश॒ती ।
14) उ॒श॒ती शृ॑णोतु शृणोतू श॒त्यु॑श॒ती शृ॑णोतु ।
15) शृ॒णो॒त्विति॑ शृणोतु ।
16) बृह॑स्पते जु॒षस्व॑ जु॒षस्व॒ बृह॑स्पते॒ बृह॑स्पते जु॒षस्व॑ ।
17) जु॒षस्व॑ नो नो जु॒षस्व॑ जु॒षस्व॑ नः ।
18) नो॒ ह॒व्यानि॑ ह॒व्यानि॑ नो नो ह॒व्यानि॑ ।
19) ह॒व्यानि॑ विश्वदेव्य विश्वदेव्य ह॒व्यानि॑ ह॒व्यानि॑ विश्वदेव्य ।
20) वि॒श्व॒दे॒व्येति॑ विश्व - दे॒व्य॒ ।
21) रास्व॒ रत्ना॑नि॒ रत्ना॑नि॒ रास्व॒ रास्व॒ रत्ना॑नि ।
22) रत्ना॑नि दा॒शुषे॑ दा॒शुषे॒ रत्ना॑नि॒ रत्ना॑नि दा॒शुषे᳚ ।
23) दा॒शुष॒ इति॑ दा॒शुषे᳚ ।
24) ए॒वा पि॒त्रे पि॒त्र ए॒वैवा पि॒त्रे ।
25) पि॒त्रे वि॒श्वदे॑वाय वि॒श्वदे॑वाय पि॒त्रे पि॒त्रे वि॒श्वदे॑वाय ।
26) वि॒श्वदे॑वाय॒ वृष्णे॒ वृष्णे॑ वि॒श्वदे॑वाय वि॒श्वदे॑वाय॒ वृष्णे᳚ ।
26) वि॒श्वदे॑वा॒येति॑ वि॒श्व - दे॒वा॒य॒ ।
27) वृष्णे॑ य॒ज्ञै-र्य॒ज्ञै-र्वृष्णे॒ वृष्णे॑ य॒ज्ञैः ।
28) य॒ज्ञै-र्वि॑धेम विधेम य॒ज्ञै-र्य॒ज्ञै-र्वि॑धेम ।
29) वि॒धे॒म॒ नम॑सा॒ नम॑सा विधेम विधेम॒ नम॑सा ।
30) नम॑सा ह॒विर्भि॑र्-ह॒विर्भि॒-र्नम॑सा॒ नम॑सा ह॒विर्भिः॑ ।
31) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ।
32) बृह॑स्पते सुप्र॒जा-स्सु॑प्र॒जा बृह॑स्पते॒ बृह॑स्पते सुप्र॒जाः ।
33) सु॒प्र॒जा वी॒रव॑न्तो वी॒रव॑न्त-स्सुप्र॒जा-स्सु॑प्र॒जा वी॒रव॑न्तः ।
33) सु॒प्र॒जा इति॑ सु - प्र॒जाः ।
34) वी॒रव॑न्तो व॒यं-वँ॒यं-वीँ॒रव॑न्तो वी॒रव॑न्तो व॒यम् ।
34) वी॒रव॑न्त॒ इति॑ वी॒र - व॒न्तः॒ ।
35) व॒यग्ग्​ स्या॑म स्याम व॒यं-वँ॒यग्ग्​ स्या॑म ।
36) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः ।
37) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् ।
38) र॒यी॒णामिति॑ रयी॒णाम् ।
39) बृह॑स्पते॒ अत्यति॒ बृह॑स्पते॒ बृह॑स्पते॒ अति॑ ।
40) अति॒ य-द्यदत्यति॒ यत् ।
41) यद॒र्यो अ॒र्यो य-द्यद॒र्यः ।
42) अ॒र्यो अर्​हा॒ दर्​हा॑द॒र्यो अ॒र्यो अर्​हा᳚त् ।
43) अर्​हा᳚-द्द्यु॒म-द्द्यु॒म दर्​हा॒ दर्​हा᳚-द्द्यु॒मत् ।
44) द्यु॒म-द्वि॒भाति॑ वि॒भाति॑ द्यु॒म-द्द्यु॒म-द्वि॒भाति॑ ।
44) द्यु॒मदिति॑ द्यु - मत् ।
45) वि॒भाति॒ क्रतु॑म॒-त्क्रतु॑म-द्वि॒भाति॑ वि॒भाति॒ क्रतु॑मत् ।
45) वि॒भातीति॑ वि - भाति॑ ।
46) क्रतु॑म॒ज् जने॑षु॒ जने॑षु॒ क्रतु॑म॒-त्क्रतु॑म॒ज् जने॑षु ।
46) क्रतु॑म॒दिति॒ क्रतु॑ - म॒त् ।
47) जने॒ष्विति॒ जने॑षु ।
48) य-द्दी॒दय॑-द्दी॒दय॒-द्य-द्य-द्दी॒दय॑त् ।
49) दी॒दय॒च् छव॑सा॒ शव॑सा दी॒दय॑-द्दी॒दय॒च् छव॑सा ।
50) शव॑सर्तप्रजात र्तप्रजात॒ शव॑सा॒ शव॑सर्तप्रजात ।
॥ 39 ॥ (50/56)

1) ऋ॒त॒प्र॒जा॒त॒ त-त्तदृ॑तप्रजात र्तप्रजात॒ तत् ।
1) ऋ॒त॒प्र॒जा॒तेत्यृ॑त - प्र॒जा॒त॒ ।
2) तद॒स्मा स्व॒स्मासु॒ त-त्तद॒स्मासु॑ ।
3) अ॒स्मासु॒ द्रवि॑ण॒-न्द्रवि॑ण म॒स्मा स्व॒स्मासु॒ द्रवि॑णम् ।
4) द्रवि॑ण-न्धेहि धेहि॒ द्रवि॑ण॒-न्द्रवि॑ण-न्धेहि ।
5) धे॒हि॒ चि॒त्र-ञ्चि॒त्र-न्धे॑हि धेहि चि॒त्रम् ।
6) चि॒त्रमिति॑ चि॒त्रम् ।
7) आ नो॑ न॒ आ नः॑ ।
8) नो॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ नो॒ नो॒ मि॒त्रा॒व॒रु॒णा॒ ।
9) मि॒त्रा॒व॒रु॒णा॒ घृ॒तै-र्घृ॒तै-र्मि॑त्रावरुणा मित्रावरुणा घृ॒तैः ।
9) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ ।
10) घृ॒तै-र्गव्यू॑ति॒-ङ्गव्यू॑ति-ङ्घृ॒तै-र्घृ॒तै-र्गव्यू॑तिम् ।
11) गव्यू॑ति मुक्षत मुक्षत॒-ङ्गव्यू॑ति॒-ङ्गव्यू॑ति मुक्षतम् ।
12) उ॒क्ष॒त॒मित्यु॑क्षतम् ।
13) मद्ध्वा॒ रजाग्ं॑सि॒ रजाग्ं॑सि॒ मद्ध्वा॒ मद्ध्वा॒ रजाग्ं॑सि ।
14) रजाग्ं॑सि सुक्रतू सुक्रतू॒ रजाग्ं॑सि॒ रजाग्ं॑सि सुक्रतू ।
15) सु॒क्र॒तू॒ इति॑ सु - क्र॒तू॒ ।
16) प्र बा॒हवा॑ बा॒हवा॒ प्र प्र बा॒हवा᳚ ।
17) बा॒हवा॑ सिसृतग्ं सिसृत-म्बा॒हवा॑ बा॒हवा॑ सिसृतम् ।
18) सि॒सृ॒त॒-ञ्जी॒वसे॑ जी॒वसे॑ सिसृतग्ं सिसृत-ञ्जी॒वसे᳚ ।
19) जी॒वसे॑ नो नो जी॒वसे॑ जी॒वसे॑ नः ।
20) न॒ आ नो॑ न॒ आ ।
21) आ नो॑ न॒ आ नः॑ ।
22) नो॒ गव्यू॑ति॒-ङ्गव्यू॑ति-न्नो नो॒ गव्यू॑तिम् ।
23) गव्यू॑ति मुक्षत मुक्षत॒-ङ्गव्यू॑ति॒-ङ्गव्यू॑ति मुक्षतम् ।
24) उ॒क्ष॒त॒-ङ्घृ॒तेन॑ घृ॒तेनो᳚क्षत मुक्षत-ङ्घृ॒तेन॑ ।
25) घृ॒तेनेति॑ घृ॒तेन॑ ।
26) आ नो॑ न॒ आ नः॑ ।
27) नो॒ जने॒ जने॑ नो नो॒ जने᳚ ।
28) जने᳚ श्रवयतग्ग्​ श्रवयत॒-ञ्जने॒ जने᳚ श्रवयतम् ।
29) श्र॒व॒य॒तं॒-युँ॒वा॒ना॒ यु॒वा॒ना॒ श्र॒व॒य॒त॒ग्ग्॒ श्र॒व॒य॒तं॒-युँ॒वा॒ना॒ ।
30) यु॒वा॒ना॒ श्रु॒तग्ग्​ श्रु॒तं-युँ॑वाना युवाना श्रु॒तम् ।
31) श्रु॒त-म्मे॑ मे श्रु॒तग्ग्​ श्रु॒त-म्मे᳚ ।
32) मे॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ मे॒ मे॒ मि॒त्रा॒व॒रु॒णा॒ ।
33) मि॒त्रा॒व॒रु॒णा॒ हवा॒ हवा॑ मित्रावरुणा मित्रावरुणा॒ हवा᳚ ।
33) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ ।
34) हवे॒मेमा हवा॒ हवे॒मा ।
35) इ॒मेती॒मा ।
36) अ॒ग्निं-वोँ॑ वो अ॒ग्नि म॒ग्निं-वः॑ ँ।
37) वः॒ पू॒र्व्य-म्पू॒र्व्यं-वोँ॑ वः पू॒र्व्यम् ।
38) पू॒र्व्य-ङ्गि॒रा गि॒रा पू॒र्व्य-म्पू॒र्व्य-ङ्गि॒रा ।
39) गि॒रा दे॒व-न्दे॒व-ङ्गि॒रा गि॒रा दे॒वम् ।
40) दे॒व मी॑ड ईडे दे॒व-न्दे॒व मी॑डे ।
41) ई॒डे॒ वसू॑नां॒-वँसू॑ना मीड ईडे॒ वसू॑नाम् ।
42) वसू॑ना॒मिति॒ वसू॑नाम् ।
43) स॒प॒र्यन्तः॑ पुरुप्रि॒य-म्पु॑रुप्रि॒यग्ं स॑प॒र्यन्तः॑ सप॒र्यन्तः॑ पुरुप्रि॒यम् ।
44) पु॒रु॒प्रि॒य-म्मि॒त्र-म्मि॒त्र-म्पु॑रुप्रि॒य-म्पु॑रुप्रि॒य-म्मि॒त्रम् ।
44) पु॒रु॒प्रि॒यमिति॑ पुरु - प्रि॒यम् ।
45) मि॒त्र-न्न न मि॒त्र-म्मि॒त्र-न्न ।
46) न क्षे᳚त्र॒साध॑स-ङ्क्षेत्र॒साध॑स॒-न्न न क्षे᳚त्र॒साध॑सम् ।
47) क्षे॒त्र॒साध॑स॒मिति॑ क्षेत्र - साध॑सम् ।
48) म॒क्षू दे॒वव॑तो दे॒वव॑तो म॒क्षु म॒क्षू दे॒वव॑तः ।
49) दे॒वव॑तो॒ रथो॒ रथो॑ दे॒वव॑तो दे॒वव॑तो॒ रथः॑ ।
49) दे॒वव॑त॒ इति॑ दे॒व - व॒तः॒ ।
50) रथ॒-श्शूर॒-श्शूरो॒ रथो॒ रथ॒-श्शूरः॑ ।
॥ 40 ॥ (50/55)

1) शूरो॑ वा वा॒ शूर॒-श्शूरो॑ वा ।
2) वा॒ पृ॒थ्सु पृ॒थ्सु वा॑ वा पृ॒थ्सु ।
3) पृ॒थ्सु कासु॒ कासु॑ पृ॒थ्सु पृ॒थ्सु कासु॑ ।
3) पृ॒थ्स्विति॑ पृत् - सु ।
4) कासु॑ चिच् चि॒-त्कासु॒ कासु॑ चित् ।
5) चि॒दिति॑ चित् ।
6) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
7) य इदि-द्यो य इत् ।
8) इ-न्मनो॒ मन॒ इदि-न्मनः॑ ।
9) मनो॒ यज॑मानो॒ यज॑मानो॒ मनो॒ मनो॒ यज॑मानः ।
10) यज॑मान॒ इय॑क्ष॒तीय॑क्षति॒ यज॑मानो॒ यज॑मान॒ इय॑क्षति ।
11) इय॑क्ष त्य॒भ्य॑भी य॑क्ष॒ती य॑क्षत्य॒भि ।
12) अ॒भी दि द॒भ्य॑भीत् ।
13) इदय॑ज्व॒नो ऽय॑ज्वन॒ इदि दय॑ज्वनः ।
14) अय॑ज्वनो भुव-द्भुव॒दय॑ज्व॒नो ऽय॑ज्वनो भुवत् ।
15) भु॒व॒दिति॑ भुवत् ।
16) न य॑जमान यजमान॒ न न य॑जमान ।
17) य॒ज॒मा॒न॒ रि॒ष्य॒सि॒ रि॒ष्य॒सि॒ य॒ज॒मा॒न॒ य॒ज॒मा॒न॒ रि॒ष्य॒सि॒ ।
18) रि॒ष्य॒सि॒ न न रि॑ष्यसि रिष्यसि॒ न ।
19) न सु॑न्वान सुन्वान॒ न न सु॑न्वान ।
20) सु॒न्वा॒न॒ न न सु॑न्वान सुन्वान॒ न ।
21) न दे॑वयो देवयो॒ न न दे॑वयो ।
22) दे॒व॒यो॒ इति॑ देव - यो॒ ।
23) अस॒ दत्रात्रा स॒द स॒दत्र॑ ।
24) अत्र॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मत्रात्र॑ सु॒वीर्य᳚म् ।
25) सु॒वीर्य॑ मु॒तोत सु॒वीर्यग्ं॑ सु॒वीर्य॑ मु॒त ।
25) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
26) उ॒त त्य-त्त्यदु॒तोत त्यत् ।
27) त्यदा॒श्वश्वि॑य मा॒श्वश्वि॑य॒-न्त्य-त्त्यदा॒श्वश्वि॑यम् ।
28) आ॒श्वश्वि॑य॒मित्या॑शु - अश्वि॑यम् ।
29) नकि॒ष् ट-न्त-न्नकि॒-र्नकि॒ष् टम् ।
30) त-ङ्कर्म॑णा॒ कर्म॑णा॒ त-न्त-ङ्कर्म॑णा ।
31) कर्म॑णा नश-न्नश॒-त्कर्म॑णा॒ कर्म॑णा नशत् ।
32) न॒श॒-न्न न न॑श-न्नश॒-न्न ।
33) न प्र प्र ण न प्र ।
34) प्र यो॑ष-द्योष॒-त्प्र प्र यो॑षत् ।
35) यो॒ष॒-न्न न यो॑ष-द्योष॒-न्न ।
36) न यो॑षति योषति॒ न न यो॑षति ।
37) यो॒ष॒तीति॑ योषति ।
38) उप॑ क्षरन्ति क्षर॒न्त्युपोप॑ क्षरन्ति ।
39) क्ष॒र॒न्ति॒ सिन्ध॑व॒-स्सिन्ध॑वः, क्षरन्ति क्षरन्ति॒ सिन्ध॑वः ।
40) सिन्ध॑वो मयो॒भुवो॑ मयो॒भुव॒-स्सिन्ध॑व॒-स्सिन्ध॑वो मयो॒भुवः॑ ।
41) म॒यो॒भुव॑ ईजा॒न मी॑जा॒न-म्म॑यो॒भुवो॑ मयो॒भुव॑ ईजा॒नम् ।
41) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ ।
42) ई॒जा॒न-ञ्च॑ चेजा॒न मी॑जा॒न-ञ्च॑ ।
43) च॒ य॒क्ष्यमा॑णं-यँ॒क्ष्यमा॑ण-ञ्च च य॒क्ष्यमा॑णम् ।
44) य॒क्ष्यमा॑ण-ञ्च च य॒क्ष्यमा॑णं-यँ॒क्ष्यमा॑ण-ञ्च ।
45) च॒ धे॒नवो॑ धे॒नव॑श्च च धे॒नवः॑ ।
46) धे॒नव॒ इति॑ धे॒नवः॑ ।
47) पृ॒णन्त॑-ञ्च च पृ॒णन्त॑-म्पृ॒णन्त॑-ञ्च ।
48) च॒ पपु॑रि॒-म्पपु॑रि-ञ्च च॒ पपु॑रिम् ।
49) पपु॑रि-ञ्च च॒ पपु॑रि॒-म्पपु॑रि-ञ्च ।
50) च॒ श्र॒व॒स्यवः॑ श्रव॒स्यव॑श्च च श्रव॒स्यवः॑ ।
॥ 41 ॥ (50/53)

1) श्र॒व॒स्यवो॑ घृ॒तस्य॑ घृ॒तस्य॑ श्रव॒स्यवः॑ श्रव॒स्यवो॑ घृ॒तस्य॑ ।
2) घृ॒तस्य॒ धारा॒ धारा॑ घृ॒तस्य॑ घृ॒तस्य॒ धाराः᳚ ।
3) धारा॒ उपोप॒ धारा॒ धारा॒ उप॑ ।
4) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
5) य॒न्ति॒ वि॒श्वतो॑ वि॒श्वतो॑ यन्ति यन्ति वि॒श्वतः॑ ।
6) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
7) सोमा॑रुद्रा॒ वि वि सोमा॑रुद्रा॒ सोमा॑रुद्रा॒ वि ।
7) सोमा॑रु॒द्रेति॒ सोमा᳚ - रु॒द्रा॒ ।
8) वि वृ॑हतं-वृँहतं॒-विँ वि वृ॑हतम् ।
9) वृ॒ह॒तं॒-विँषू॑चीं॒-विँषू॑चीं-वृँहतं-वृँहतं॒-विँषू॑चीम् ।
10) विषू॑ची॒ ममी॒वा ऽमी॑वा॒ विषू॑चीं॒-विँषू॑ची॒ ममी॑वा ।
11) अमी॑वा॒ या या ऽमी॒वा ऽमी॑वा॒ या ।
12) या नो॑ नो॒ या या नः॑ ।
13) नो॒ गय॒-ङ्गय॑-न्नो नो॒ गय᳚म् ।
14) गय॑ मावि॒वेशा॑ वि॒वेश॒ गय॒-ङ्गय॑ मावि॒वेश॑ ।
15) आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ ।
16) आ॒रे बा॑धेथा-म्बाधेथा मा॒र आ॒रे बा॑धेथाम् ।
17) बा॒धे॒था॒-न्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति-म्बाधेथा-म्बाधेथा॒-न्निर्-ऋ॑तिम् ।
18) निर्-ऋ॑ति-म्परा॒चैः प॑रा॒चै-र्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति-म्परा॒चैः ।
18) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् ।
19) प॒रा॒चैः कृ॒त-ङ्कृ॒त-म्प॑रा॒चैः प॑रा॒चैः कृ॒तम् ।
20) कृ॒त-ञ्चि॑च् चि-त्कृ॒त-ङ्कृ॒त-ञ्चि॑त् ।
21) चि॒देन॒ एन॑ श्चिच् चि॒देनः॑ ।
22) एनः॒ प्र प्रैन॒ एनः॒ प्र ।
23) प्र मु॑मुक्त-म्मुमुक्त॒-म्प्र प्र मु॑मुक्तम् ।
24) मु॒मु॒क्त॒ म॒स्मद॒स्म-न्मु॑मुक्त-म्मुमुक्त म॒स्मत् ।
25) अ॒स्मदित्य॒स्मत् ।
26) सोमा॑रुद्रा यु॒वं-युँ॒वग्ं सोमा॑रुद्रा॒ सोमा॑रुद्रा यु॒वम् ।
26) सोमा॑रु॒द्रेति॒ सोमा᳚ - रु॒द्रा॒ ।
27) यु॒व मे॒ता न्ये॒तानि॑ यु॒वं-युँ॒व मे॒तानि॑ ।
28) ए॒ता न्य॒स्मे अ॒स्मे ए॒ता न्ये॒ता न्य॒स्मे ।
29) अ॒स्मे विश्वा॒ विश्वा॑ अ॒स्मे अ॒स्मे विश्वा᳚ ।
29) अ॒स्मे इत्य॒स्मे ।
30) विश्वा॑ त॒नूषु॑ त॒नूषु॒ विश्वा॒ विश्वा॑ त॒नूषु॑ ।
31) त॒नूषु॑ भेष॒जानि॑ भेष॒जानि॑ त॒नूषु॑ त॒नूषु॑ भेष॒जानि॑ ।
32) भे॒ष॒जानि॑ धत्त-न्धत्त-म्भेष॒जानि॑ भेष॒जानि॑ धत्तम् ।
33) ध॒त्त॒मिति॑ धत्तम् ।
34) अव॑ स्यतग्ग्​ स्यत॒ मवाव॑ स्यतम् ।
35) स्य॒त॒-म्मु॒ञ्चत॑-म्मु॒ञ्चतग्ग्॑ स्यतग्ग्​ स्यत-म्मु॒ञ्चत᳚म् ।
36) मु॒ञ्चतं॒-यँ-द्य-न्मु॒ञ्चत॑-म्मु॒ञ्चतं॒-यँत् ।
37) य-न्नो॑ नो॒ य-द्य-न्नः॑ ।
38) नो॒ अस्त्यस्ति॑ नो नो॒ अस्ति॑ ।
39) अस्ति॑ त॒नूषु॑ त॒नू ष्वस्त्यस्ति॑ त॒नूषु॑ ।
40) त॒नूषु॑ ब॒द्ध-म्ब॒द्ध-न्त॒नूषु॑ त॒नूषु॑ ब॒द्धम् ।
41) ब॒द्ध-ङ्कृ॒त-ङ्कृ॒त-म्ब॒द्ध-म्ब॒द्ध-ङ्कृ॒तम् ।
42) कृ॒त मेन॒ एनः॑ कृ॒त-ङ्कृ॒त मेनः॑ ।
43) एनो॑ अ॒स्म द॒स्म देन॒ एनो॑ अ॒स्मत् ।
44) अ॒स्मदित्य॒स्मत् ।
45) सोमा॑पूषणा॒ जन॑ना॒ जन॑ना॒ सोमा॑पूषणा॒ सोमा॑पूषणा॒ जन॑ना ।
45) सोमा॑पूष॒णेति॒ सोमा᳚ - पू॒ष॒णा॒ ।
46) जन॑ना रयी॒णाग्ं र॑यी॒णा-ञ्जन॑ना॒ जन॑ना रयी॒णाम् ।
47) र॒यी॒णा-ञ्जन॑ना॒ जन॑ना रयी॒णाग्ं र॑यी॒णा-ञ्जन॑ना ।
48) जन॑ना दि॒वो दि॒वो जन॑ना॒ जन॑ना दि॒वः ।
49) दि॒वो जन॑ना॒ जन॑ना दि॒वो दि॒वो जन॑ना ।
50) जन॑ना पृथि॒व्याः पृ॑थि॒व्या जन॑ना॒ जन॑ना पृथि॒व्याः ।
51) पृ॒थि॒व्या इति॑ पृथि॒व्याः ।
52) जा॒तौ विश्व॑स्य॒ विश्व॑स्य जा॒तौ जा॒तौ विश्व॑स्य ।
53) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य ।
54) भुव॑नस्य गो॒पौ गो॒पौ भुव॑नस्य॒ भुव॑नस्य गो॒पौ ।
55) गो॒पौ दे॒वा दे॒वा गो॒पौ गो॒पौ दे॒वाः ।
56) दे॒वा अ॑कृण्व-न्नकृण्व-न्दे॒वा दे॒वा अ॑कृण्वन्न् ।
57) अ॒कृ॒ण्व॒-न्न॒मृत॑स्या॒ मृत॑स्या कृण्व-न्नकृण्व-न्न॒मृत॑स्य ।
58) अ॒मृत॑स्य॒ नाभि॒-न्नाभि॑ म॒मृत॑स्या॒ मृत॑स्य॒ नाभि᳚म् ।
59) नाभि॒मिति॒ नाभि᳚म् ।
60) इ॒मौ दे॒वौ दे॒वा वि॒मा वि॒मौ दे॒वौ ।
61) दे॒वौ जाय॑मानौ॒ जाय॑मानौ दे॒वौ दे॒वौ जाय॑मानौ ।
62) जाय॑मानौ जुषन्त जुषन्त॒ जाय॑मानौ॒ जाय॑मानौ जुषन्त ।
63) जु॒ष॒न्ते॒ मा वि॒मौ जु॑षन्त जुषन्ते॒ मौ ।
64) इ॒मौ तमाग्ं॑सि॒ तमाग्ं॑सी॒मा वि॒मौ तमाग्ं॑सि ।
65) तमाग्ं॑सि गूहता-ङ्गूहता॒-न्तमाग्ं॑सि॒ तमाग्ं॑सि गूहताम् ।
66) गू॒ह॒ता॒ मजु॒ष्टा ऽजु॑ष्टा गूहता-ङ्गूहता॒ मजु॑ष्टा ।
67) अजु॒ष्टेत्यजु॑ष्टा ।
68) आ॒भ्या मिन्द्र॒ इन्द्र॑ आ॒भ्या मा॒भ्या मिन्द्रः॑ ।
69) इन्द्रः॑ प॒क्व-म्प॒क्व मिन्द्र॒ इन्द्रः॑ प॒क्वम् ।
70) प॒क्व मा॒मा स्वा॒मासु॑ प॒क्व-म्प॒क्व मा॒मासु॑ ।
71) आ॒मास्व॒न्त र॒न्त रा॒मा स्वा॒मा स्व॒न्तः ।
72) अ॒न्त-स्सो॑मापू॒षभ्याग्ं॑ सोमापू॒षभ्या॑ म॒न्त र॒न्त-स्सो॑मापू॒षभ्या᳚म् ।
73) सो॒मा॒पू॒षभ्या᳚-ञ्जनज् जन-थ्सोमापू॒षभ्याग्ं॑ सोमापू॒षभ्या᳚-ञ्जनत् ।
73) सो॒मा॒पू॒षभ्या॒मिति॑ सोमापू॒ष - भ्या॒म् ।
74) ज॒न॒ दु॒स्रिया॑सू॒ स्रिया॑सु जनज् जन दु॒स्रिया॑सु ।
75) उ॒स्रि॒या॒स्वित्यु॒स्रिया॑सु ।
॥ 42 ॥ (75, 81)

॥ अ. 22 ॥




Browse Related Categories: