1) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
2) त्वेम॒-न्नेम॑-न्त्वा॒ त्वेमन्न्॑ ।
3) एमन्᳚ थ्सादयामि सादया॒ म्येम॒-न्नेमन्᳚ थ्सादयामि ।
4) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
5) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
6) त्वोद्म॒-न्नोद्म॑-न्त्वा॒ त्वोद्मन्न्॑ ।
7) ओद्मन्᳚ थ्सादयामि सादया॒ म्योद्म॒-न्नोद्मन्᳚ थ्सादयामि ।
8) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
9) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
10) त्वा॒ भस्म॒-न्भस्म॑-न्त्वा त्वा॒ भस्मन्न्॑ ।
11) भस्मन्᳚ थ्सादयामि सादयामि॒ भस्म॒-न्भस्मन्᳚ थ्सादयामि ।
12) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
13) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
14) त्वा॒ ज्योति॑षि॒ ज्योति॑षि त्वा त्वा॒ ज्योति॑षि ।
15) ज्योति॑षि सादयामि सादयामि॒ ज्योति॑षि॒ ज्योति॑षि सादयामि ।
16) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
17) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
18) त्वा ऽय॒ने ऽय॑ने त्वा॒ त्वा ऽय॑ने ।
19) अय॑ने सादयामि सादया॒ म्यय॒ने ऽय॑ने सादयामि ।
20) सा॒द॒या॒ म्य॒र्ण॒वे᳚ ऽर्ण॒वे सा॑दयामि सादया म्यर्ण॒वे ।
21) अ॒र्ण॒वे सद॑ने॒ सद॑ने ऽर्ण॒वे᳚ ऽर्ण॒वे सद॑ने ।
22) सद॑ने सीद सीद॒ सद॑ने॒ सद॑ने सीद ।
23) सी॒द॒ स॒मु॒द्रे स॑मु॒द्रे सी॑द सीद समु॒द्रे ।
24) स॒मु॒द्रे सद॑ने॒ सद॑ने समु॒द्रे स॑मु॒द्रे सद॑ने ।
25) सद॑ने सीद सीद॒ सद॑ने॒ सद॑ने सीद ।
26) सी॒द॒ स॒लि॒ले स॑लि॒ले सी॑द सीद सलि॒ले ।
27) स॒लि॒ले सद॑ने॒ सद॑ने सलि॒ले स॑लि॒ले सद॑ने ।
28) सद॑ने सीद सीद॒ सद॑ने॒ सद॑ने सीद ।
29) सी॒दा॒पा म॒पाग्ं सी॑द सीदा॒पाम् ।
30) अ॒पा-ङ्क्षये॒ क्षये॒ ऽपा म॒पा-ङ्क्षये᳚ ।
31) क्षये॑ सीद सीद॒ क्षये॒ क्षये॑ सीद ।
32) सी॒दा॒पा म॒पाग्ं सी॑द सीदा॒पाम् ।
33) अ॒पाग्ं सधि॑षि॒ सधि॑ ष्य॒पा म॒पाग्ं सधि॑षि ।
34) सधि॑षि सीद सीद॒ सधि॑षि॒ सधि॑षि सीद ।
35) सी॒दा॒पा म॒पाग्ं सी॑द सीदा॒पाम् ।
36) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
37) त्वा॒ सद॑ने॒ सद॑ने त्वा त्वा॒ सद॑ने ।
38) सद॑ने सादयामि सादयामि॒ सद॑ने॒ सद॑ने सादयामि ।
39) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
40) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
41) त्वा॒ स॒धस्थे॑ स॒धस्थे᳚ त्वा त्वा स॒धस्थे᳚ ।
42) स॒धस्थे॑ सादयामि सादयामि स॒धस्थे॑ स॒धस्थे॑ सादयामि ।
42) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
43) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
44) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
45) त्वा॒ पुरी॑षे॒ पुरी॑षे त्वा त्वा॒ पुरी॑षे ।
46) पुरी॑षे सादयामि सादयामि॒ पुरी॑षे॒ पुरी॑षे सादयामि ।
47) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
48) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
49) त्वा॒ योनौ॒ योनौ᳚ त्वा त्वा॒ योनौ᳚ ।
50) योनौ॑ सादयामि सादयामि॒ योनौ॒ योनौ॑ सादयामि ।
51) सा॒द॒या॒ म्य॒पा म॒पाग्ं सा॑दयामि सादया म्य॒पाम् ।
52) अ॒पा-न्त्वा᳚ त्वा॒ ऽपा म॒पा-न्त्वा᳚ ।
53) त्वा॒ पाथ॑सि॒ पाथ॑सि त्वा त्वा॒ पाथ॑सि ।
54) पाथ॑सि सादयामि सादयामि॒ पाथ॑सि॒ पाथ॑सि सादयामि ।
55) सा॒द॒या॒मि॒ गा॒य॒त्री गा॑य॒त्री सा॑दयामि सादयामि गाय॒त्री ।
56) गा॒य॒त्री छन्द॒ श्छन्दो॑ गाय॒त्री गा॑य॒त्री छन्दः॑ ।
57) छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टुप् ।
58) त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्दः॑ ।
59) छन्दो॒ जग॑ती॒ जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती ।
60) जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती॒ जग॑ती॒ छन्दः॑ ।
61) छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टुप् ।
62) अ॒नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्दः॑ ।
62) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
63) छन्दः॑ प॒ङ्क्तिः प॒ङ्क्ति श्छन्द॒ श्छन्दः॑ प॒ङ्क्तिः ।
64) प॒ङ्क्ति श्छन्द॒ श्छन्दः॑ प॒ङ्क्तिः प॒ङ्क्ति श्छन्दः॑ ।
65) छन्द॒ इति॒ छन्दः॑ ।
॥ 1 ॥ (65/67)
॥ अ. 1 ॥
1) अ॒य-म्पु॒रः पु॒रो॑ ऽय म॒य-म्पु॒रः ।
2) पु॒रो भुवो॒ भुवः॑ पु॒रः पु॒रो भुवः॑ ।
3) भुव॒ स्तस्य॒ तस्य॒ भुवो॒ भुव॒ स्तस्य॑ ।
4) तस्य॑ प्रा॒णः प्रा॒ण स्तस्य॒ तस्य॑ प्रा॒णः ।
5) प्रा॒णो भौ॑वाय॒नो भौ॑वाय॒नः प्रा॒णः प्रा॒णो भौ॑वाय॒नः ।
5) प्रा॒ण इति॑ प्र - अ॒नः ।
6) भौ॒वा॒य॒नो व॑स॒न्तो व॑स॒न्तो भौ॑वाय॒नो भौ॑वाय॒नो व॑स॒न्तः ।
7) व॒स॒न्तः प्रा॑णाय॒नः प्रा॑णाय॒नो व॑स॒न्तो व॑स॒न्तः प्रा॑णाय॒नः ।
8) प्रा॒णा॒य॒नो गा॑य॒त्री गा॑य॒त्री प्रा॑णाय॒नः प्रा॑णाय॒नो गा॑य॒त्री ।
9) गा॒य॒त्री वा॑स॒न्ती वा॑स॒न्ती गा॑य॒त्री गा॑य॒त्री वा॑स॒न्ती ।
10) वा॒स॒न्ती गा॑यत्रि॒यै गा॑यत्रि॒यै वा॑स॒न्ती वा॑स॒न्ती गा॑यत्रि॒यै ।
11) गा॒य॒त्रि॒यै गा॑य॒त्र-ङ्गा॑य॒त्र-ङ्गा॑यत्रि॒यै गा॑यत्रि॒यै गा॑य॒त्रम् ।
12) गा॒य॒त्र-ङ्गा॑य॒त्रा-द्गा॑य॒त्रा-द्गा॑य॒त्र-ङ्गा॑य॒त्र-ङ्गा॑य॒त्रात् ।
13) गा॒य॒त्रा दु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्गा॑य॒त्रा-द्गा॑य॒त्रा दु॑पा॒ग्ं॒शुः ।
14) उ॒पा॒ग्ं॒शु रु॑पा॒ग्ं॒शो रु॑पा॒ग्ं॒शो रु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शोः ।
14) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः ।
15) उ॒पा॒ग्ं॒शो स्त्रि॒वृ-त्त्रि॒वृ दु॑पा॒ग्ं॒शो रु॑पा॒ग्ं॒शो स्त्रि॒वृत् ।
15) उ॒पा॒ग्ं॒शोरित्यु॑प - अ॒ग्ं॒शोः ।
16) त्रि॒वृ-त्त्रि॒वृत॑ स्त्रि॒वृत॑ स्त्रि॒वृ-त्त्रि॒वृ-त्त्रि॒वृतः॑ ।
16) त्रि॒वृदिति॑ त्रि - वृत् ।
17) त्रि॒वृतो॑ रथन्त॒रग्ं र॑थन्त॒र-न्त्रि॒वृत॑ स्त्रि॒वृतो॑ रथन्त॒रम् ।
17) त्रि॒वृत॒ इति॑ त्रि - वृतः॑ ।
18) र॒थ॒न्त॒रग्ं र॑थन्त॒रा-द्र॑थन्त॒रा-द्र॑थन्त॒रग्ं र॑थन्त॒रग्ं र॑थन्त॒रात् ।
18) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
19) र॒थ॒न्त॒रा-द्वसि॑ष्ठो॒ वसि॑ष्ठो रथन्त॒रा-द्र॑थन्त॒रा-द्वसि॑ष्ठः ।
19) र॒थ॒न्त॒रादिति॑ रथं - त॒रात् ।
20) वसि॑ष्ठ॒ ऋषि॒र्॒ ऋषि॒-र्वसि॑ष्ठो॒ वसि॑ष्ठ॒ ऋषिः॑ ।
21) ऋषिः॑ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीत॒य र्षि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया ।
22) प्र॒जाप॑तिगृहीतया॒ त्वया॒ त्वया᳚ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीतया॒ त्वया᳚ ।
22) प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
23) त्वया᳚ प्रा॒ण-म्प्रा॒ण-न्त्वया॒ त्वया᳚ प्रा॒णम् ।
24) प्रा॒ण-ङ्गृ॑ह्णामि गृह्णामि प्रा॒ण-म्प्रा॒ण-ङ्गृ॑ह्णामि ।
24) प्रा॒णमिति॑ प्र - अ॒नम् ।
25) गृ॒ह्णा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ ।
26) प्र॒जाभ्यो॒ ऽय म॒य-म्प्र॒जाभ्यः॑ प्र॒जाभ्यो॒ ऽयम् ।
26) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
27) अ॒य-न्द॑क्षि॒णा द॑क्षि॒णा ऽय म॒य-न्द॑क्षि॒णा ।
28) द॒क्षि॒णा वि॒श्वक॑र्मा वि॒श्वक॑र्मा दक्षि॒णा द॑क्षि॒णा वि॒श्वक॑र्मा ।
29) वि॒श्वक॑र्मा॒ तस्य॒ तस्य॑ वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ तस्य॑ ।
29) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
30) तस्य॒ मनो॒ मन॒ स्तस्य॒ तस्य॒ मनः॑ ।
31) मनो॑ वैश्वकर्म॒णं-वैँ᳚श्वकर्म॒ण-म्मनो॒ मनो॑ वैश्वकर्म॒णम् ।
32) वै॒श्व॒क॒र्म॒ण-ङ्ग्री॒ष्मो ग्री॒ष्मो वै᳚श्वकर्म॒णं-वैँ᳚श्वकर्म॒ण-ङ्ग्री॒ष्मः ।
32) वै॒श्व॒क॒र्म॒णमिति॑ वैश्व - क॒र्म॒णम् ।
33) ग्री॒ष्मो मा॑न॒सो मा॑न॒सो ग्री॒ष्मो ग्री॒ष्मो मा॑न॒सः ।
34) मा॒न॒स स्त्रि॒ष्टु-क्त्रि॒ष्टु-म्मा॑न॒सो मा॑न॒ सस्त्रि॒ष्टुक् ।
35) त्रि॒ष्टुग् ग्रै॒ष्मी ग्रै॒ष्मी त्रि॒ष्टु-क्त्रि॒ष्टुग् ग्रै॒ष्मी ।
36) ग्रै॒ष्मी त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो᳚ ग्रै॒ष्मी ग्रै॒ष्मी त्रि॒ष्टुभः॑ ।
37) त्रि॒ष्टुभ॑ ऐ॒ड मै॒ड-न्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॑ ऐ॒डम् ।
38) ऐ॒ड मै॒डा दै॒डा दै॒ड मै॒ड मै॒डात् ।
39) ऐ॒डा द॑न्तर्या॒मो᳚ ऽन्तर्या॒म ऐ॒डा दै॒डा द॑न्तर्या॒मः ।
40) अ॒न्त॒र्या॒मो᳚ ऽन्तर्या॒मा द॑न्तर्या॒मा द॑न्तर्या॒मो᳚ ऽन्तर्या॒मो᳚ ऽन्तर्या॒मात् ।
40) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मः ।
41) अ॒न्त॒र्या॒मा-त्प॑ञ्चद॒शः प॑ञ्चद॒शो᳚ ऽन्तर्या॒मा द॑न्तर्या॒मा-त्प॑ञ्चद॒शः ।
41) अ॒न्त॒र्या॒मादित्य॑न्तः - या॒मात् ।
42) प॒ञ्च॒द॒शः प॑ञ्चद॒शा-त्प॑ञ्चद॒शा-त्प॑ञ्चद॒शः प॑ञ्चद॒शः प॑ञ्चद॒शात् ।
42) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
43) प॒ञ्च॒द॒शा-द्बृ॒ह-द्बृ॒ह-त्प॑ञ्चद॒शा-त्प॑ञ्चद॒शा-द्बृ॒हत् ।
43) प॒ञ्च॒द॒शादिति॑ पञ्च - द॒शात् ।
44) बृ॒ह-द्बृ॑ह॒तो बृ॑ह॒तो बृ॒ह-द्बृ॒ह-द्बृ॑ह॒तः ।
45) बृ॒ह॒तो भ॒रद्वा॑जो भ॒रद्वा॑जो बृह॒तो बृ॑ह॒तो भ॒रद्वा॑जः ।
46) भ॒रद्वा॑ज॒ ऋषि॒र्॒ ऋषि॑-र्भ॒रद्वा॑जो भ॒रद्वा॑ज॒ ऋषिः॑ ।
47) ऋषिः॑ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीत॒य र्षि॒र्॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया ।
48) प्र॒जाप॑तिगृहीतया॒ त्वया॒ त्वया᳚ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीतया॒ त्वया᳚ ।
48) प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
49) त्वया॒ मनो॒ मन॒ स्त्वया॒ त्वया॒ मनः॑ ।
50) मनो॑ गृह्णामि गृह्णामि॒ मनो॒ मनो॑ गृह्णामि ।
॥ 2 ॥ (50/67)
1) गृ॒ह्णा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ ।
2) प्र॒जाभ्यो॒ ऽय म॒य-म्प्र॒जाभ्यः॑ प्र॒जाभ्यो॒ ऽयम् ।
2) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
3) अ॒य-म्प॒श्चा-त्प॒श्चा द॒य म॒य-म्प॒श्चात् ।
4) प॒श्चा-द्वि॒श्वव्य॑चा वि॒श्वव्य॑चाः प॒श्चा-त्प॒श्चा-द्वि॒श्वव्य॑चाः ।
5) वि॒श्वव्य॑चा॒ स्तस्य॒ तस्य॑ वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒ स्तस्य॑ ।
5) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ ।
6) तस्य॒ चक्षु॒ श्चक्षु॒ स्तस्य॒ तस्य॒ चक्षुः॑ ।
7) चक्षु॑-र्वैश्वव्यच॒सं-वैँ᳚श्वव्यच॒स-ञ्चक्षु॒ श्चक्षु॑-र्वैश्वव्यच॒सम् ।
8) वै॒श्व॒व्य॒च॒सं-वँ॒र्॒षाणि॑ व॒र्॒षाणि॑ वैश्वव्यच॒सं-वैँ᳚श्वव्यच॒सं-वँ॒र्॒षाणि॑ ।
8) वै॒श्व॒व्य॒च॒समिति॑ वैश्व - व्य॒च॒सम् ।
9) व॒र्॒षाणि॑ चाक्षु॒षाणि॑ चाक्षु॒षाणि॑ व॒र्॒षाणि॑ व॒र्॒षाणि॑ चाक्षु॒षाणि॑ ।
10) चा॒क्षु॒षाणि॒ जग॑ती॒ जग॑ती चाक्षु॒षाणि॑ चाक्षु॒षाणि॒ जग॑ती ।
11) जग॑ती वा॒र्॒षी वा॒र्॒षी जग॑ती॒ जग॑ती वा॒र्॒षी ।
12) वा॒र्॒षी जग॑त्या॒ जग॑त्या वा॒र्॒षी वा॒र्॒षी जग॑त्याः ।
13) जग॑त्या॒ ऋक्ष॑म॒ मृक्ष॑म॒-ञ्जग॑त्या॒ जग॑त्या॒ ऋक्ष॑मम् ।
14) ऋक्ष॑म॒ मृक्ष॑मा॒ दृक्ष॑मा॒ दृक्ष॑म॒ मृक्ष॑म॒ मृक्ष॑मात् ।
15) ऋक्ष॑मा च्छु॒क्र-श्शु॒क्र ऋक्ष॑मा॒ दृक्ष॑मा च्छु॒क्रः ।
16) शु॒क्र-श्शु॒क्रा च्छु॒क्रा च्छु॒क्र-श्शु॒क्र-श्शु॒क्रात् ।
17) शु॒क्रा-थ्स॑प्तद॒श-स्स॑प्तद॒श-श्शु॒क्रा च्छु॒क्रा-थ्स॑प्तद॒शः ।
18) स॒प्त॒द॒श-स्स॑प्तद॒शा-थ्स॑प्तद॒शा-थ्स॑प्तद॒श-स्स॑प्तद॒श-स्स॑प्तद॒शात् ।
18) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
19) स॒प्त॒द॒शा-द्वै॑रू॒पं-वैँ॑रू॒पग्ं स॑प्तद॒शा-थ्स॑प्तद॒शा-द्वै॑रू॒पम् ।
19) स॒प्त॒द॒शादिति॑ सप्त - द॒शात् ।
20) वै॒रू॒पं-वैँ॑रू॒पा-द्वै॑रू॒पा-द्वै॑रू॒पं-वैँ॑रू॒पं-वैँ॑रू॒पात् ।
21) वै॒रू॒पा-द्वि॒श्वामि॑त्रो वि॒श्वामि॑त्रो वैरू॒पा-द्वै॑रू॒पा-द्वि॒श्वामि॑त्रः ।
22) वि॒श्वामि॑त्र॒ ऋषि॒र्॒ ऋषि॑-र्वि॒श्वामि॑त्रो वि॒श्वामि॑त्र॒ ऋषिः॑ ।
22) वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ ।
23) ऋषिः॑ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीत॒ यर्षि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया ।
24) प्र॒जाप॑तिगृहीतया॒ त्वया॒ त्वया᳚ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीतया॒ त्वया᳚ ।
24) प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
25) त्वया॒ चक्षु॒ श्चक्षु॒ स्त्वया॒ त्वया॒ चक्षुः॑ ।
26) चक्षु॑-र्गृह्णामि गृह्णामि॒ चक्षु॒ श्चक्षु॑-र्गृह्णामि ।
27) गृ॒ह्णा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ ।
28) प्र॒जाभ्य॑ इ॒द मि॒द-म्प्र॒जाभ्यः॑ प्र॒जाभ्य॑ इ॒दम् ।
28) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
29) इ॒द मु॑त्त॒रा दु॑त्त॒रा दि॒द मि॒द मु॑त्त॒रात् ।
30) उ॒त्त॒रा-थ्सुव॒-स्सुव॑ रुत्त॒रा दु॑त्त॒रा-थ्सुवः॑ ।
30) उ॒त्त॒रादित्यु॑त् - त॒रात् ।
31) सुव॒ स्तस्य॒ तस्य॒ सुव॒-स्सुव॒ स्तस्य॑ ।
32) तस्य॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्तस्य॒ तस्य॒ श्रोत्र᳚म् ।
33) श्रोत्रग्ं॑ सौ॒वग्ं सौ॒वग्ग् श्रोत्र॒ग्ग्॒ श्रोत्रग्ं॑ सौ॒वम् ।
34) सौ॒वग्ं श॒र च्छ॒र-थ्सौ॒वग्ं सौ॒वग्ं श॒रत् ।
35) श॒रच् छ्रौ॒त्री श्रौ॒त्री श॒र च्छ॒र च्छ्रौ॒त्री ।
36) श्रौ॒त्र्य॑ नु॒ष्टु ब॑नु॒ष्टु-प्छ्रौ॒त्री श्रौ॒त्र्य॑ नु॒ष्टुप् ।
37) अ॒नु॒ष्टु-प्छा॑र॒दी शा॑र॒द्य॑ नु॒ष्टु ब॑नु॒ष्टु-प्छा॑र॒दी ।
37) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
38) शा॒र॒ द्य॑नु॒ष्टुभो॑ ऽनु॒ष्टुभः॑ शार॒दी शा॑र॒ द्य॑नु॒ष्टुभः॑ ।
39) अ॒नु॒ष्टुभः॑ स्वा॒रग्ग् स्वा॒र म॑नु॒ष्टुभो॑ ऽनु॒ष्टुभः॑ स्वा॒रम् ।
39) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ ।
40) स्वा॒रग्ग् स्वा॒रा-थ्स्वा॒रा-थ्स्वा॒रग्ग् स्वा॒रग्ग् स्वा॒रात् ।
41) स्वा॒रा-न्म॒न्थी म॒न्थी स्वा॒रा-थ्स्वा॒रा-न्म॒न्थी ।
42) म॒न्थी म॒न्थिनो॑ म॒न्थिनो॑ म॒न्थी म॒न्थी म॒न्थिनः॑ ।
43) म॒न्थिन॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो म॒न्थिनो॑ म॒न्थिन॑ एकवि॒ग्ं॒शः ।
44) ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शा दे॑कवि॒ग्ं॒शा दे॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शात् ।
44) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
45) ए॒क॒वि॒ग्ं॒शा-द्वै॑रा॒जं-वैँ॑रा॒ज मे॑कवि॒ग्ं॒शा दे॑कवि॒ग्ं॒शा-द्वै॑रा॒जम् ।
45) ए॒क॒वि॒ग्ं॒शादित्ये॑क - वि॒ग्ं॒शात् ।
46) वै॒रा॒जं-वैँ॑रा॒जा-द्वै॑रा॒जा-द्वै॑रा॒जं-वैँ॑रा॒जं-वैँ॑रा॒जात् ।
47) वै॒रा॒जाज् ज॒मद॑ग्नि-र्ज॒मद॑ग्नि-र्वैरा॒जा-द्वै॑रा॒जाज् ज॒मद॑ग्निः ।
48) ज॒मद॑ग्नि॒र्॒ ऋषि॒र्॒ ऋषि॑-र्ज॒मद॑ग्नि-र्ज॒मद॑ग्नि॒र्॒ऋषिः॑ ।
49) ऋषिः॑ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीत॒यर्षि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया ।
50) प्र॒जाप॑तिगृहीतया॒ त्वया॒ त्वया᳚ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीतया॒ त्वया᳚ ।
50) प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
॥ 3 ॥ (50/64)
1) त्वया॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्त्वया॒ त्वया॒ श्रोत्र᳚म् ।
2) श्रोत्र॑-ङ्गृह्णामि गृह्णामि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-ङ्गृह्णामि ।
3) गृ॒ह्णा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ ।
4) प्र॒जाभ्य॑ इ॒य मि॒य-म्प्र॒जाभ्यः॑ प्र॒जाभ्य॑ इ॒यम् ।
4) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
5) इ॒य मु॒पर्यु॒प री॒य मि॒य मु॒परि॑ ।
6) उ॒परि॑ म॒ति-र्म॒ति रु॒पर्यु॒परि॑ म॒तिः ।
7) म॒ति स्तस्यै॒ तस्यै॑ म॒ति-र्म॒ति स्तस्यै᳚ ।
8) तस्यै॒ वाग् वा-क्तस्यै॒ तस्यै॒ वाक् ।
9) वा-म्मा॒ती मा॒ती वाग् वा-म्मा॒ती ।
10) मा॒ती हे॑म॒न्तो हे॑म॒न्तो मा॒ती मा॒ती हे॑म॒न्तः ।
11) हे॒म॒न्तो वा᳚च्याय॒नो वा᳚च्याय॒नो हे॑म॒न्तो हे॑म॒न्तो वा᳚च्याय॒नः ।
12) वा॒च्या॒य॒नः प॒ङ्क्तिः प॒ङ्क्ति-र्वा᳚च्याय॒नो वा᳚च्याय॒नः प॒ङ्क्तिः ।
13) प॒ङ्क्तिर्-है॑म॒न्ती है॑म॒न्ती प॒ङ्क्तिः प॒ङ्क्तिर्-है॑म॒न्ती ।
14) है॒म॒न्ती प॒ङ्क्त्यै प॒ङ्क्त्यै है॑म॒न्ती है॑म॒न्ती प॒ङ्क्त्यै ।
15) प॒ङ्क्त्यै नि॒धन॑व-न्नि॒धन॑व-त्प॒ङ्क्त्यै प॒ङ्क्त्यै नि॒धन॑वत् ।
16) नि॒धन॑व-न्नि॒धन॑वतो नि॒धन॑वतो नि॒धन॑व-न्नि॒धन॑व-न्नि॒धन॑वतः ।
16) नि॒धन॑व॒दिति॑ नि॒धन॑ - व॒त् ।
17) नि॒धन॑वत आग्रय॒ण आ᳚ग्रय॒णो नि॒धन॑वतो नि॒धन॑वत आग्रय॒णः ।
17) नि॒धन॑वत॒ इति॑ नि॒धन॑ - व॒तः॒ ।
18) आ॒ग्र॒य॒ण आ᳚ग्रय॒णा दा᳚ग्रय॒णा दा᳚ग्रय॒ण आ᳚ग्रय॒ण आ᳚ग्रय॒णात् ।
19) आ॒ग्र॒य॒णा-त्त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शा वा᳚ग्रय॒णा दा᳚ग्रय॒णा-त्त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ ।
20) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शाभ्या᳚-न्त्रिणवत्रयस्त्रि॒ग्ं॒शाभ्या᳚-न्त्रिणवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शाभ्या᳚म् ।
20) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाविति॑ त्रिणव - त्र॒य॒स्त्रि॒ग्ं॒शौ ।
21) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाभ्याग्ं॑ शाक्वररैव॒ते शा᳚क्वररैव॒ते त्रि॑णवत्रयस्त्रि॒ग्ं॒शाभ्या᳚-न्त्रिणवत्रयस्त्रि॒ग्ं॒शाभ्याग्ं॑ शाक्वररैव॒ते ।
21) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाभ्या॒मिति॑ त्रिणव - त्र॒य॒स्त्रि॒ग्ं॒शाभ्या᳚म् ।
22) शा॒क्व॒र॒रै॒व॒ते शा᳚क्वररैव॒ताभ्याग्ं॑ शाक्वररैव॒ताभ्याग्ं॑ शाक्वररैव॒ते शा᳚क्वररैव॒ते शा᳚क्वररैव॒ताभ्या᳚म् ।
22) शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर - रै॒व॒ते ।
23) शा॒क्व॒र॒रै॒व॒ताभ्यां᳚-विँ॒श्वक॑र्मा वि॒श्वक॑र्मा शाक्वररैव॒ताभ्याग्ं॑ शाक्वररैव॒ताभ्यां᳚-विँ॒श्वक॑र्मा ।
23) शा॒क्व॒र॒रै॒व॒ताभ्या॒मिति॑ शाक्वर - रै॒व॒ताभ्या᳚म् ।
24) वि॒श्वक॒र्म र्षि॒र्॒ ऋषि॑-र्वि॒श्वक॑र्मा वि॒श्वक॒र्म र्षिः॑ ।
24) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
25) ऋषिः॑ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीत॒य र्षि॒र्॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया ।
26) प्र॒जाप॑तिगृहीतया॒ त्वया॒ त्वया᳚ प्र॒जाप॑तिगृहीतया प्र॒जाप॑तिगृहीतया॒ त्वया᳚ ।
26) प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑ति - गृ॒ही॒त॒या॒ ।
27) त्वया॒ वाचं॒-वाँच॒-न्त्वया॒ त्वया॒ वाच᳚म् ।
28) वाच॑-ङ्गृह्णामि गृह्णामि॒ वाचं॒-वाँच॑-ङ्गृह्णामि ।
29) गृ॒ह्णा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ गृह्णामि गृह्णामि प्र॒जाभ्यः॑ ।
30) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
॥ 4 ॥ (30/39)
॥ अ. 2 ॥
1) प्राची॑ दि॒शा-न्दि॒शा-म्प्राची॒ प्राची॑ दि॒शाम् ।
2) दि॒शां-वँ॑स॒न्तो व॑स॒न्तो दि॒शा-न्दि॒शां-वँ॑स॒न्तः ।
3) व॒स॒न्त ऋ॑तू॒ना मृ॑तू॒नां-वँ॑स॒न्तो व॑स॒न्त ऋ॑तू॒नाम् ।
4) ऋ॒तू॒ना म॒ग्नि र॒ग्निर्-ऋ॑तू॒ना मृ॑तू॒ना म॒ग्निः ।
5) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ ।
6) दे॒वता॒ ब्रह्म॒ ब्रह्म॑ दे॒वता॑ दे॒वता॒ ब्रह्म॑ ।
7) ब्रह्म॒ द्रवि॑ण॒-न्द्रवि॑ण॒-म्ब्रह्म॒ ब्रह्म॒ द्रवि॑णम् ।
8) द्रवि॑ण-न्त्रि॒वृ-त्त्रि॒वृ-द्द्रवि॑ण॒-न्द्रवि॑ण-न्त्रि॒वृत् ।
9) त्रि॒वृ-थ्स्तोम॒-स्स्तोम॑ स्त्रि॒वृ-त्त्रि॒वृ-थ्स्तोमः॑ ।
9) त्रि॒वृदिति॑ त्रि - वृत् ।
10) स्तोम॒-स्स स स्तोम॒-स्स्तोम॒-स्सः ।
11) स उ॑ वु॒ स स उ॑ ।
12) उ॒ प॒ञ्च॒द॒शव॑र्तनिः पञ्चद॒शव॑र्तनिरु वु पञ्चद॒शव॑र्तनिः ।
13) प॒ञ्च॒द॒शव॑र्तनि॒ स्त्र्यवि॒ स्त्र्यविः॑ पञ्चद॒शव॑र्तनिः पञ्चद॒शव॑र्तनि॒ स्त्र्यविः॑ ।
13) प॒ञ्च॒द॒शव॑र्तनि॒रिति॑ पञ्चद॒श - व॒र्त॒निः॒ ।
14) त्र्यवि॒-र्वयो॒ वय॒ स्त्र्यवि॒ स्त्र्यवि॒-र्वयः॑ ।
14) त्र्यवि॒रिति॑ त्रि - अविः॑ ।
15) वयः॑ कृ॒त-ङ्कृ॒तं-वँयो॒ वयः॑ कृ॒तम् ।
16) कृ॒त मया॑ना॒ मया॑ना-ङ्कृ॒त-ङ्कृ॒त मया॑नाम् ।
17) अया॑ना-म्पुरोवा॒तः पु॑रोवा॒तो ऽया॑ना॒ मया॑ना-म्पुरोवा॒तः ।
18) पु॒रो॒वा॒तो वातो॒ वातः॑ पुरोवा॒तः पु॑रोवा॒तो वातः॑ ।
18) पु॒रो॒वा॒त इति॑ पुरः - वा॒तः ।
19) वात॒-स्सान॑ग॒-स्सान॑गो॒ वातो॒ वात॒-स्सान॑गः ।
20) सान॑ग॒ ऋषि॒र्॒ ऋषि॒-स्सान॑ग॒-स्सान॑ग॒ ऋषिः॑ ।
21) ऋषि॑-र्दक्षि॒णा द॑क्षि॒ण र्षि॒र्॒ ऋषि॑-र्दक्षि॒णा ।
22) द॒क्षि॒णा दि॒शा-न्दि॒शा-न्द॑क्षि॒णा द॑क्षि॒णा दि॒शाम् ।
23) दि॒शा-ङ्ग्री॒ष्मो ग्री॒ष्मो दि॒शा-न्दि॒शा-ङ्ग्री॒ष्मः ।
24) ग्री॒ष्म ऋ॑तू॒ना मृ॑तू॒ना-ङ्ग्री॒ष्मो ग्री॒ष्म ऋ॑तू॒नाम् ।
25) ऋ॒तू॒ना मिन्द्र॒ इन्द्र॑ ऋतू॒ना मृ॑तू॒ना मिन्द्रः॑ ।
26) इन्द्रो॑ दे॒वता॑ दे॒व तेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
27) दे॒वता᳚ क्ष॒त्र-ङ्क्ष॒त्र-न्दे॒वता॑ दे॒वता᳚ क्ष॒त्रम् ।
28) क्ष॒त्र-न्द्रवि॑ण॒-न्द्रवि॑ण-ङ्क्ष॒त्र-ङ्क्ष॒त्र-न्द्रवि॑णम् ।
29) द्रवि॑ण-म्पञ्चद॒शः प॑ञ्चद॒शो द्रवि॑ण॒-न्द्रवि॑ण-म्पञ्चद॒शः ।
30) प॒ञ्च॒द॒श-स्स्तोम॒-स्स्तोमः॑ पञ्चद॒शः प॑ञ्चद॒श-स्स्तोमः॑ ।
30) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
31) स्तोम॒-स्स स स्तोम॒-स्स्तोम॒-स्सः ।
32) स उ॑ वु॒ स स उ॑ ।
33) उ॒ स॒प्त॒द॒शव॑र्तनि-स्सप्तद॒शव॑र्तनिरु वु सप्तद॒शव॑र्तनिः ।
34) स॒प्त॒द॒शव॑र्तनि-र्दित्य॒वा-ड्दि॑त्य॒वाट् -थ्स॑प्तद॒शव॑र्तनि-स्सप्तद॒शव॑र्तनि-र्दित्य॒वाट् ।
34) स॒प्त॒द॒शव॑र्तनि॒रिति॑ सप्तद॒श - व॒र्त॒निः॒ ।
35) दि॒त्य॒वा-ड्वयो॒ वयो॑ दित्य॒वा-ड्दि॑त्य॒वा-ड्वयः॑ ।
35) दि॒त्य॒वाडिति॑ दित्य - वाट् ।
36) वय॒ स्त्रेता॒ त्रेता॒ वयो॒ वय॒ स्त्रेता᳚ ।
37) त्रेता ऽया॑ना॒ मया॑ना॒-न्त्रेता॒ त्रेता ऽया॑नाम् ।
38) अया॑ना-न्दक्षिणाद्वा॒तो द॑क्षिणाद्वा॒तो ऽया॑ना॒ मया॑ना-न्दक्षिणाद्वा॒तः ।
39) द॒क्षि॒णा॒द्वा॒तो वातो॒ वातो॑ दक्षिणाद्वा॒तो द॑क्षिणाद्वा॒तो वातः॑ ।
39) द॒क्षि॒णा॒द्वा॒त इति॑ दक्षिणात् - वा॒तः ।
40) वातः॑ सना॒तनः॑ सना॒तनो॒ वातो॒ वातः॑ सना॒तनः॑ ।
41) स॒ना॒तन॒ ऋषि॒र्॒ ऋषिः॑ सना॒तनः॑ सना॒तन॒ ऋषिः॑ ।
41) स॒ना॒तन॒ इति॑ सना - तनः॑ ।
42) ऋषिः॑ प्र॒तीची᳚ प्र॒तीच्यृ षि॒र्॒ ऋषिः॑ प्र॒तीची᳚ ।
43) प्र॒तीची॑ दि॒शा-न्दि॒शा-म्प्र॒तीची᳚ प्र॒तीची॑ दि॒शाम् ।
44) दि॒शां-वँ॒र्॒षा व॒र्॒षा दि॒शा-न्दि॒शां-वँ॒र्॒षाः ।
45) व॒र्॒षा ऋ॑तू॒ना मृ॑तू॒नां-वँ॒र्॒षा व॒र्॒षा ऋ॑तू॒नाम् ।
46) ऋ॒तू॒नां-विँश्वे॒ विश्व॑ ऋतू॒ना मृ॑तू॒नां-विँश्वे᳚ ।
47) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
48) दे॒वा दे॒वता॑ दे॒वता॑ दे॒वा दे॒वा दे॒वता᳚ ।
49) दे॒वता॒ वि-ड्वि-ड्दे॒वता॑ दे॒वता॒ विट् ।
50) वि-ड्द्रवि॑ण॒-न्द्रवि॑णं॒-विँ-ड्वि-ड्द्रवि॑णम् ।
॥ 5 ॥ (50/59)
1) द्रवि॑णग्ं सप्तद॒श-स्स॑प्तद॒शो द्रवि॑ण॒-न्द्रवि॑णग्ं सप्तद॒शः ।
2) स॒प्त॒द॒श-स्स्तोम॒-स्स्तोमः॑ सप्तद॒श-स्स॑प्तद॒श-स्स्तोमः॑ ।
2) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
3) स्तोम॒-स्स स स्तोम॒-स्स्तोम॒-स्सः ।
4) स उ॑ वु॒ स स उ॑ ।
5) उ॒ वे॒क॒वि॒ग्ं॒शव॑र्तनि रेकवि॒ग्ं॒शव॑र्तनिरु उ वेकवि॒ग्ं॒शव॑र्तनिः ।
6) ए॒क॒वि॒ग्ं॒शव॑र्तनि स्त्रिव॒थ्स स्त्रि॑व॒थ्स ए॑कवि॒ग्ं॒शव॑र्तनि रेकवि॒ग्ं॒शव॑र्तनि स्त्रिव॒थ्सः ।
6) ए॒क॒वि॒ग्ं॒शव॑र्तनि॒रित्ये॑कवि॒ग्ं॒श - व॒र्त॒निः॒ ।
7) त्रि॒व॒थ्सो वयो॒ वय॑ स्त्रिव॒थ्स स्त्रि॑व॒थ्सो वयः॑ ।
7) त्रि॒व॒थ्स इति॑ त्रि - व॒थ्सः ।
8) वयो᳚ द्वाप॒रो द्वा॑प॒रो वयो॒ वयो᳚ द्वाप॒रः ।
9) द्वा॒प॒रो ऽया॑ना॒ मया॑ना-न्द्वाप॒रो द्वा॑प॒रो ऽया॑नाम् ।
10) अया॑ना-म्पश्चाद्वा॒तः प॑श्चाद्वा॒तो ऽया॑ना॒ मया॑ना-म्पश्चाद्वा॒तः ।
11) प॒श्चा॒द्वा॒तो वातो॒ वातः॑ पश्चाद्वा॒तः प॑श्चाद्वा॒तो वातः॑ ।
11) प॒श्चा॒द्वा॒त इति॑ पश्चात् - वा॒तः ।
12) वातो॑ ऽह॒भूनो॑ ऽह॒भूनो॒ वातो॒ वातो॑ ऽह॒भूनः॑ ।
13) अ॒ह॒भून॒ ऋषि॒र्॒ ऋषि॑ रह॒भूनो॑ ऽह॒भून॒ ऋषिः॑ ।
14) ऋषि॒ रुदी॒ च्युदी॒ च्यृषि॒र्॒ ऋषि॒ रुदी॑ची ।
15) उदी॑ची दि॒शा-न्दि॒शा मुदी॒ च्युदी॑ची दि॒शाम् ।
16) दि॒शाग्ं श॒र च्छ॒र-द्दि॒शा-न्दि॒शाग्ं श॒रत् ।
17) श॒र दृ॑तू॒ना मृ॑तू॒नाग्ं श॒र च्छ॒र दृ॑तू॒नाम् ।
18) ऋ॒तू॒ना-म्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वृतू॒ना मृ॑तू॒ना-म्मि॒त्रावरु॑णौ ।
19) मि॒त्रावरु॑णौ दे॒वता॑ दे॒वता॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ दे॒वता᳚ ।
19) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
20) दे॒वता॑ पु॒ष्ट-म्पु॒ष्ट-न्दे॒वता॑ दे॒वता॑ पु॒ष्टम् ।
21) पु॒ष्ट-न्द्रवि॑ण॒-न्द्रवि॑ण-म्पु॒ष्ट-म्पु॒ष्ट-न्द्रवि॑णम् ।
22) द्रवि॑ण मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो द्रवि॑ण॒-न्द्रवि॑ण मेकवि॒ग्ं॒शः ।
23) ए॒क॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमः॑ ।
23) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
24) स्तोम॒-स्स स स्तोम॒-स्स्तोम॒-स्सः ।
25) स उ॑ वु॒ स स उ॑ ।
26) उ॒ त्रि॒ण॒वव॑र्तनिस्त्रिण॒वव॑र्तनिरु वु त्रिण॒वव॑र्तनिः ।
27) त्रि॒ण॒वव॑र्तनि स्तुर्य॒वा-ट्तु॑र्य॒वा-ट्त्रि॑ण॒वव॑र्तनि स्त्रिण॒वव॑र्तनि स्तुर्य॒वाट् ।
27) त्रि॒ण॒वव॑र्तनि॒रिति॑ त्रिण॒व - व॒र्त॒निः॒ ।
28) तु॒र्य॒वा-ड्वयो॒ वय॑ स्तुर्य॒वा-ट्तु॑र्य॒वा-ड्वयः॑ ।
28) तु॒र्य॒वाडिति॑ तुर्य - वाट् ।
29) वय॑ आस्क॒न्द आ᳚स्क॒न्दो वयो॒ वय॑ आस्क॒न्दः ।
30) आ॒स्क॒न्दो ऽया॑ना॒ मया॑ना मास्क॒न्द आ᳚स्क॒न्दो ऽया॑नाम् ।
30) आ॒स्क॒न्द इत्या᳚ - स्क॒न्दः ।
31) अया॑ना मुत्तराद्वा॒त उ॑त्तराद्वा॒तो ऽया॑ना॒ मया॑ना मुत्तराद्वा॒तः ।
32) उ॒त्त॒रा॒द्वा॒तो वातो॒ वात॑ उत्तराद्वा॒त उ॑त्तराद्वा॒तो वातः॑ ।
32) उ॒त्त॒रा॒द्वा॒त इत्यु॑त्तरात् - वा॒तः ।
33) वातः॑ प्र॒त्नः प्र॒त्नो वातो॒ वातः॑ प्र॒त्नः ।
34) प्र॒त्न ऋषि॒र्॒ ऋषिः॑ प्र॒त्नः प्र॒त्न ऋषिः॑ ।
35) ऋषि॑ रू॒र्ध्वो र्ध्व-र्षि॒र्॒ ऋषि॑ रू॒र्ध्वा ।
36) ऊ॒र्ध्वा दि॒शा-न्दि॒शा मू॒र्ध्वो र्ध्वा दि॒शाम् ।
37) दि॒शाग्ं हे॑मन्तशिशि॒रौ हे॑मन्तशिशि॒रौ दि॒शा-न्दि॒शाग्ं हे॑मन्तशिशि॒रौ ।
38) हे॒म॒न्त॒शि॒शि॒रा वृ॑तू॒ना मृ॑तू॒नाग्ं हे॑मन्तशिशि॒रौ हे॑मन्तशिशि॒रा वृ॑तू॒नाम् ।
38) हे॒म॒न्त॒शि॒शि॒राविति॑ हेमन्त - शि॒शि॒रौ ।
39) ऋ॒तू॒ना-म्बृह॒स्पति॒-र्बृह॒स्पति॑र्-ऋतू॒ना मृ॑तू॒ना-म्बृह॒स्पतिः॑ ।
40) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ ।
41) दे॒वता॒ वर्चो॒ वर्चो॑ दे॒वता॑ दे॒वता॒ वर्चः॑ ।
42) वर्चो॒ द्रवि॑ण॒-न्द्रवि॑णं॒-वँर्चो॒ वर्चो॒ द्रवि॑णम् ।
43) द्रवि॑ण-न्त्रिण॒व स्त्रि॑ण॒वो द्रवि॑ण॒-न्द्रवि॑ण-न्त्रिण॒वः ।
44) त्रि॒ण॒व-स्स्तोम॒-स्स्तोम॑ स्त्रिण॒व स्त्रि॑ण॒व-स्स्तोमः॑ ।
44) त्रि॒ण॒व इति त्रि॑ - न॒वः ।
45) स्तोम॒-स्स स स्तोम॒-स्स्तोम॒-स्सः ।
46) स उ॑ वु॒ स स उ॑ ।
47) उ॒ त्र॒य॒स्त्रि॒ग्ं॒शव॑र्तनि स्त्रयस्त्रि॒ग्ं॒शव॑र्तनिरु वु त्रयस्त्रि॒ग्ं॒शव॑र्तनिः ।
48) त्र॒य॒स्त्रि॒ग्ं॒शव॑र्तनिः पष्ठ॒वा-त्प॑ष्ठ॒वा-त्त्र॑यस्त्रि॒ग्ं॒शव॑र्तनि स्त्रयस्त्रि॒ग्ं॒शव॑र्तनिः पष्ठ॒वात् ।
48) त्र॒य॒स्त्रि॒ग्ं॒शव॑र्तनि॒रिति॑ त्रयस्त्रि॒ग्ं॒श - व॒र्त॒निः॒ ।
49) प॒ष्ठ॒वा-द्वयो॒ वयः॑ पष्ठ॒वा-त्प॑ष्ठ॒वा-द्वयः॑ ।
49) प॒ष्ठ॒वादिति॑ पष्ठ - वात् ।
50) वयो॑ ऽभि॒भू र॑भि॒भू-र्वयो॒ वयो॑ ऽभि॒भूः ।
51) अ॒भि॒भू रया॑ना॒ मया॑ना मभि॒भू र॑भि॒भू रया॑नाम् ।
51) अ॒भि॒भूरित्य॑भि - भूः ।
52) अया॑नां-विँष्वग्वा॒तो वि॑ष्वग्वा॒तो ऽया॑ना॒ मया॑नां-विँष्वग्वा॒तः ।
53) वि॒ष्व॒ग्वा॒तो वातो॒ वातो॑ विष्वग्वा॒तो वि॑ष्वग्वा॒तो वातः॑ ।
53) वि॒ष्व॒ग्वा॒त इति॑ विष्वक् - वा॒तः ।
54) वातः॑ सुप॒र्ण-स्सु॑प॒र्णो वातो॒ वातः॑ सुप॒र्णः ।
55) सु॒प॒र्ण ऋषि॒र्॒ ऋषिः॑ सुप॒र्ण-स्सु॑प॒र्ण ऋषिः॑ ।
55) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
56) ऋषिः॑ पि॒तरः॑ पि॒तर॒ ऋषि॒र्॒ ऋषिः॑ पि॒तरः॑ ।
57) पि॒तरः॑ पिताम॒हाः पि॑ताम॒हाः पि॒तरः॑ पि॒तरः॑ पिताम॒हाः ।
58) पि॒ता॒म॒हाः परे॒ परे॑ पिताम॒हाः पि॑ताम॒हाः परे᳚ ।
59) परे ऽव॒रे ऽव॑रे॒ परे॒ परे ऽव॑रे ।
60) अव॑रे॒ ते ते ऽव॒रे ऽव॑रे॒ ते ।
61) ते नो॑ न॒ स्ते ते नः॑ ।
62) नः॒ पा॒न्तु॒ पा॒न्तु॒ नो॒ नः॒ पा॒न्तु॒ ।
63) पा॒न्तु॒ ते ते पा᳚न्तु पान्तु॒ ते ।
64) ते नो॑ न॒ स्ते ते नः॑ ।
65) नो॒ ऽव॒-न्त्व॒ व॒न्तु॒ नो॒ नो॒ ऽव॒न्तु॒ ।
66) अ॒व॒-न्त्व॒स्मि-न्न॒स्मि-न्न॑व-न्त्वव-न्त्व॒स्मिन्न् ।
67) अ॒स्मि-न्ब्रह्म॒-न्ब्रह्म॑-न्न॒स्मि-न्न॒स्मि-न्ब्रह्मन्न्॑ ।
68) ब्रह्म॑-न्न॒स्मि-न्न॒स्मि-न्ब्रह्म॒-न्ब्रह्म॑-न्न॒स्मिन्न् ।
69) अ॒स्मिन् क्ष॒त्रे क्ष॒त्रे᳚ ऽस्मि-न्न॒स्मिन् क्ष॒त्रे ।
70) क्ष॒त्रे᳚ ऽस्या म॒स्या-ङ्क्ष॒त्रे क्ष॒त्रे᳚ ऽस्याम् ।
71) अ॒स्या मा॒शिष्या॒ शिष्य॒स्या म॒स्या मा॒शिषि॑ ।
72) आ॒शिष्य॒स्या म॒स्या मा॒शिष्या॒ शिष्य॒स्याम् ।
72) आ॒शिषीत्या᳚ - शिषि॑ ।
73) अ॒स्या-म्पु॑रो॒धाया᳚-म्पुरो॒धाया॑ म॒स्या म॒स्या-म्पु॑रो॒धाया᳚म् ।
74) पु॒रो॒धाया॑ म॒स्मि-न्न॒स्मि-न्पु॑रो॒धाया᳚-म्पुरो॒धाया॑ म॒स्मिन्न् ।
74) पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् ।
75) अ॒स्मिन् कर्म॒न् कर्म॑-न्न॒स्मि-न्न॒स्मिन् कर्मन्न्॑ ।
76) कर्म॑-न्न॒स्या म॒स्या-ङ्कर्म॒न् कर्म॑-न्न॒स्याम् ।
77) अ॒स्या-न्दे॒वहू᳚त्या-न्दे॒वहू᳚त्या म॒स्या म॒स्या-न्दे॒वहू᳚त्याम् ।
78) दे॒वहू᳚त्या॒मिति॑ दे॒व - हू॒त्या॒म् ।
॥ 6 ॥ (78/97)
॥ अ. 3 ॥
1) ध्रु॒वक्षि॑ति-र्ध्रु॒वयो॑नि-र्ध्रु॒वयो॑नि-र्ध्रु॒वक्षि॑ति-र्ध्रु॒वक्षि॑ति-र्ध्रु॒वयो॑निः ।
1) ध्रु॒वक्षि॑ति॒रिति॑ ध्रु॒व - क्षि॒तिः॒ ।
2) ध्रु॒वयो॑नि-र्ध्रु॒वा ध्रु॒वा ध्रु॒वयो॑नि-र्ध्रु॒वयो॑नि-र्ध्रु॒वा ।
2) ध्रु॒वयो॑नि॒रिति॑ ध्रु॒व - यो॒निः॒ ।
3) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
4) अ॒सि॒ ध्रु॒वा-न्ध्रु॒वा म॑स्यसि ध्रु॒वाम् ।
5) ध्रु॒वां-योँनिं॒-योँनि॑-न्ध्रु॒वा-न्ध्रु॒वां-योँनि᳚म् ।
6) योनि॒ मा योनिं॒-योँनि॒ मा ।
7) आ सी॑द सी॒दा सी॑द ।
8) सी॒द॒ सा॒द्ध्या सा॒द्ध्या सी॑द सीद सा॒द्ध्या ।
9) सा॒द्ध्येति॑ सा॒द्ध्या ।
10) उख्य॑स्य के॒तु-ङ्के॒तु मुख्य॒ स्योख्य॑स्य के॒तुम् ।
11) के॒तु-म्प्र॑थ॒म-म्प्र॑थ॒म-ङ्के॒तु-ङ्के॒तु-म्प्र॑थ॒मम् ।
12) प्र॒थ॒म-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रथ॒म-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् ।
13) पु॒रस्ता॑ द॒श्विना॒ ऽश्विना॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒श्विना᳚ ।
14) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
15) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
15) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
16) सा॒द॒य॒ता॒ मि॒हे ह सा॑दयताग्ं सादयता मि॒ह ।
17) इ॒ह त्वा᳚ त्वे॒ हेह त्वा᳚ ।
18) त्वेति॑ त्वा ।
19) स्वे दक्षे॒ दक्षे॒ स्वे स्वे दक्षे᳚ ।
20) दक्षे॒ दक्ष॑पिता॒ दक्ष॑पिता॒ दक्षे॒ दक्षे॒ दक्ष॑पिता ।
21) दक्ष॑पिते॒ हेह दक्ष॑पिता॒ दक्ष॑पिते॒ह ।
21) दक्ष॑पि॒तेति॒ दक्ष॑ - पि॒ता॒ ।
22) इ॒ह सी॑द सीदे॒ हेह सी॑द ।
23) सी॒द॒ दे॒व॒त्रा दे॑व॒त्रा सी॑द सीद देव॒त्रा ।
24) दे॒व॒त्रा पृ॑थि॒वी पृ॑थि॒वी दे॑व॒त्रा दे॑व॒त्रा पृ॑थि॒वी ।
24) दे॒व॒त्रेति॑ देव - त्रा ।
25) पृ॒थि॒वी बृ॑ह॒ती बृ॑ह॒ती पृ॑थि॒वी पृ॑थि॒वी बृ॑ह॒ती ।
26) बृ॒ह॒ती ररा॑णा॒ ररा॑णा बृह॒ती बृ॑ह॒ती ररा॑णा ।
27) ररा॒णेति॒ ररा॑णा ।
28) स्वा॒स॒स्था त॒नुवा॑ त॒नुवा᳚ स्वास॒स्था स्वा॑स॒स्था त॒नुवा᳚ ।
28) स्वा॒स॒स्थेति॑ सु - आ॒स॒स्था ।
29) त॒नुवा॒ सग्ं स-न्त॒नुवा॑ त॒नुवा॒ सम् ।
30) सं-विँ॑शस्व विशस्व॒ सग्ं सं-विँ॑शस्व ।
31) वि॒श॒स्व॒ पि॒ता पि॒ता वि॑शस्व विशस्व पि॒ता ।
32) पि॒तेवे॑व पि॒ता पि॒तेव॑ ।
33) इ॒वै॒ ध्ये॒ धी॒वे॒ वै॒धि॒ ।
34) ए॒धि॒ सू॒नवे॑ सू॒नव॑ एध्येधि सू॒नवे᳚ ।
35) सू॒नव॒ आ सू॒नवे॑ सू॒नव॒ आ ।
36) आ सु॒शेवा॑ सु॒शेवा ऽऽसु॒शेवा᳚ ।
37) सु॒शेवा॒ ऽश्विना॒ ऽश्विना॑ सु॒शेवा॑ सु॒शेवा॒ ऽश्विना᳚ ।
37) सु॒शेवेति॑ सु - शेवा᳚ ।
38) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
39) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
39) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
40) सा॒द॒य॒ता॒ मि॒हेह सा॑दयताग्ं सादयता मि॒ह ।
41) इ॒ह त्वा᳚ त्वे॒हेह त्वा᳚ ।
42) त्वेति॑ त्वा ।
43) कु॒ला॒यिनी॒ वसु॑मती॒ वसु॑मती कुला॒यिनी॑ कुला॒यिनी॒ वसु॑मती ।
44) वसु॑मती वयो॒धा व॑यो॒धा वसु॑मती॒ वसु॑मती वयो॒धाः ।
44) वसु॑म॒तीति॒ वसु॑ - म॒ती॒ ।
45) व॒यो॒धा र॒यिग्ं र॒यिं-वँ॑यो॒धा व॑यो॒धा र॒यिम् ।
45) व॒यो॒धा इति॑ वयः - धाः ।
46) र॒यि-न्नो॑ नो र॒यिग्ं र॒यि-न्नः॑ ।
47) नो॒ व॒र्ध॒ व॒र्ध॒ नो॒ नो॒ व॒र्ध॒ ।
48) व॒र्ध॒ ब॒हु॒ल-म्ब॑हु॒लं-वँ॑र्ध वर्ध बहु॒लम् ।
49) ब॒हु॒लग्ं सु॒वीरग्ं॑ सु॒वीर॑-म्बहु॒ल-म्ब॑हु॒लग्ं सु॒वीर᳚म् ।
50) सु॒वीर॒मिति॑ सु - वीर᳚म् ।
॥ 7 ॥ (50/60)
1) अपाम॑ति॒ मम॑ति॒ मपापा म॑तिम् ।
2) अम॑ति-न्दुर्म॒ति-न्दु॑र्म॒ति मम॑ति॒ मम॑ति-न्दुर्म॒तिम् ।
3) दु॒र्म॒ति-म्बाध॑माना॒ बाध॑माना दुर्म॒ति-न्दु॑र्म॒ति-म्बाध॑माना ।
3) दु॒र्म॒तिमिति॑ दुः - म॒तिम् ।
4) बाध॑माना रा॒यो रा॒यो बाध॑माना॒ बाध॑माना रा॒यः ।
5) रा॒य स्पोषे॒ पोषे॑ रा॒यो रा॒य स्पोषे᳚ ।
6) पोषे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्पोषे॒ पोषे॑ य॒ज्ञप॑तिम् ।
7) य॒ज्ञप॑ति मा॒भज॑न्त्या॒ भज॑न्ती य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मा॒भज॑न्ती ।
7) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
8) आ॒भज॑न्ती॒ सुव॒-स्सुव॑ रा॒भज॑न्त्या॒ भज॑न्ती॒ सुवः॑ ।
8) आ॒भज॒न्तीत्या᳚ - भज॑न्ती ।
9) सुव॑-र्धेहि धेहि॒ सुव॒-स्सुव॑-र्धेहि ।
10) धे॒हि॒ यज॑मानाय॒ यज॑मानाय धेहि धेहि॒ यज॑मानाय ।
11) यज॑मानाय॒ पोष॒-म्पोषं॒-यँज॑मानाय॒ यज॑मानाय॒ पोष᳚म् ।
12) पोष॑ म॒श्विना॒ ऽश्विना॒ पोष॒-म्पोष॑ म॒श्विना᳚ ।
13) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
14) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
14) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
15) सा॒द॒य॒ता॒ मि॒हेह सा॑दयताग्ं सादयता मि॒ह ।
16) इ॒ह त्वा᳚ त्वे॒हेह त्वा᳚ ।
17) त्वेति॑ त्वा ।
18) अ॒ग्नेः पुरी॑ष॒-म्पुरी॑ष म॒ग्ने र॒ग्नेः पुरी॑षम् ।
19) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि ।
20) अ॒सि॒ दे॒व॒यानी॑ देव॒या न्य॑स्यसि देव॒यानी᳚ ।
21) दे॒व॒यानी॒ ता-न्ता-न्दे॑व॒यानी॑ देव॒यानी॒ ताम् ।
21) दे॒व॒यानीति॑ देव - यानी᳚ ।
22) ता-न्त्वा᳚ त्वा॒ ता-न्ता-न्त्वा᳚ ।
23) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ ।
24) विश्वे॑ अ॒भ्य॑भि विश्वे॒ विश्वे॑ अ॒भि ।
25) अ॒भि गृ॑णन्तु गृणन्त्व॒ भ्य॑भि गृ॑णन्तु ।
26) गृ॒ण॒न्तु॒ दे॒वा दे॒वा गृ॑णन्तु गृणन्तु दे॒वाः ।
27) दे॒वा इति॑ दे॒वाः ।
28) स्तोम॑पृष्ठा घृ॒तव॑ती घृ॒तव॑ती॒ स्तोम॑पृष्ठा॒ स्तोम॑पृष्ठा घृ॒तव॑ती ।
28) स्तोम॑पृ॒ष्ठेति॒ स्तोम॑ - पृ॒ष्ठा॒ ।
29) घृ॒तव॑ती॒ हेह घृ॒तव॑ती घृ॒तव॑ती॒ह ।
29) घृ॒तव॒तीति॑ घृ॒त - व॒ती॒ ।
30) इ॒ह सी॑द सीदे॒ हेह सी॑द ।
31) सी॒द॒ प्र॒जाव॑-त्प्र॒जाव॑-थ्सीद सीद प्र॒जाव॑त् ।
32) प्र॒जाव॑ द॒स्मे अ॒स्मे प्र॒जाव॑-त्प्र॒जाव॑ द॒स्मे ।
32) प्र॒जाव॒दिति॑ प्र॒जा - व॒त् ।
33) अ॒स्मे द्रवि॑णा॒ द्रवि॑णा॒ ऽस्मे अ॒स्मे द्रवि॑णा ।
33) अ॒स्मे इत्य॒स्मे ।
34) द्रवि॒णा ऽऽद्रवि॑णा॒ द्रवि॒णा ।
35) आ य॑जस्व यज॒स्वा य॑जस्व ।
36) य॒ज॒ स्वा॒श्विना॒ ऽश्विना॑ यजस्व यज स्वा॒श्विना᳚ ।
37) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
38) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
38) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
39) सा॒द॒य॒ता॒ मि॒हेह सा॑दयताग्ं सादयता मि॒ह ।
40) इ॒ह त्वा᳚ त्वे॒हेह त्वा᳚ ।
41) त्वेति॑ त्वा ।
42) दि॒वो मू॒र्धा मू॒र्धा दि॒वो दि॒वो मू॒र्धा ।
43) मू॒र्धा ऽस्य॑सि मू॒र्धा मू॒र्धा ऽसि॑ ।
44) अ॒सि॒ पृ॒थि॒व्याः पृ॑थि॒व्या अ॑स्यसि पृथि॒व्याः ।
45) पृ॒थि॒व्या नाभि॒-र्नाभिः॑ पृथि॒व्याः पृ॑थि॒व्या नाभिः॑ ।
46) नाभि॑-र्वि॒ष्टम्भ॑नी वि॒ष्टम्भ॑नी॒ नाभि॒-र्नाभि॑-र्वि॒ष्टम्भ॑नी ।
47) वि॒ष्टम्भ॑नी दि॒शा-न्दि॒शां-विँ॒ष्टम्भ॑नी वि॒ष्टम्भ॑नी दि॒शाम् ।
47) वि॒ष्टम्भ॒नीति॑ वि - स्तम्भ॑नी ।
48) दि॒शा मधि॑प॒त्न्य धि॑पत्नी दि॒शा-न्दि॒शा मधि॑पत्नी ।
49) अधि॑पत्नी॒ भुव॑नाना॒-म्भुव॑नाना॒ मधि॑प॒त्न्य धि॑पत्नी॒ भुव॑नानाम् ।
49) अधि॑प॒त्नीत्यधि॑ - प॒त्नी॒ ।
50) भुव॑नाना॒मिति॒ भुव॑नानाम् ।
॥ 8 ॥ (50/62)
1) ऊ॒र्मि-र्द्र॒फ्सो द्र॒फ्स ऊ॒र्मि रू॒र्मि-र्द्र॒फ्सः ।
2) द्र॒फ्सो अ॒पा म॒पा-न्द्र॒फ्सो द्र॒फ्सो अ॒पाम् ।
3) अ॒पा म॑स्य स्य॒पा म॒पा म॑सि ।
4) अ॒सि॒ वि॒श्वक॑र्मा वि॒श्वक॑र्मा ऽस्यसि वि॒श्वक॑र्मा ।
5) वि॒श्वक॑र्मा ते ते वि॒श्वक॑र्मा वि॒श्वक॑र्मा ते ।
5) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
6) त॒ ऋषि॒र्॒ ऋषि॑ स्ते त॒ ऋषिः॑ ।
7) ऋषि॑ र॒श्विना॒ ऽश्विन र्षि॒र्॒ ऋषि॑ र॒श्विना᳚ ।
8) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
9) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
9) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
10) सा॒द॒य॒ता॒ मि॒हेह सा॑दयताग्ं सादयता मि॒ह ।
11) इ॒ह त्वा᳚ त्वे॒हेह त्वा᳚ ।
12) त्वेति॑ त्वा ।
13) स॒जूर्-ऋ॒तुभि॑र्-ऋ॒तुभिः॑ स॒जू-स्स॒जूर्-ऋ॒तुभिः॑ ।
13) स॒जूरिति॑ स - जूः ।
14) ऋ॒तुभिः॑ स॒जू-स्स॒जूर्-ऋ॒तुभि॑र्-ऋ॒तुभिः॑ स॒जूः ।
14) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
15) स॒जू-र्वि॒धाभि॑-र्वि॒धाभिः॑ स॒जू-स्स॒जू-र्वि॒धाभिः॑ ।
15) स॒जूरिति॑ स - जूः ।
16) वि॒धाभिः॑ स॒जू-स्स॒जू-र्वि॒धाभि॑-र्वि॒धाभिः॑ स॒जूः ।
16) वि॒धाभि॒रिति॑ वि - धाभिः॑ ।
17) स॒जू-र्वसु॑भि॒-र्वसु॑भि-स्स॒जू-स्स॒जू-र्वसु॑भिः ।
17) स॒जूरिति॑ स - जूः ।
18) वसु॑भि-स्स॒जू-स्स॒जू-र्वसु॑भि॒-र्वसु॑भि-स्स॒जूः ।
18) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
19) स॒जू रु॒द्रै रु॒द्रै-स्स॒जू-स्स॒जू रु॒द्रैः ।
19) स॒जूरिति॑ स - जूः ।
20) रु॒द्रै-स्स॒जू-स्स॒जू रु॒द्रै रु॒द्रै-स्स॒जूः ।
21) स॒जू रा॑दि॒त्यै रा॑दि॒त्यै-स्स॒जू-स्स॒जू रा॑दि॒त्यैः ।
21) स॒जूरिति॑ स - जूः ।
22) आ॒दि॒त्यै-स्स॒जू-स्स॒जू रा॑दि॒त्यै रा॑दि॒त्यै-स्स॒जूः ।
23) स॒जू-र्विश्वै॒-र्विश्वै᳚-स्स॒जू-स्स॒जू-र्विश्वैः᳚ ।
23) स॒जूरिति॑ स - जूः ।
24) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
25) दे॒वै-स्स॒जू-स्स॒जू-र्दे॒वै-र्दे॒वै-स्स॒जूः ।
26) स॒जू-र्दे॒वै-र्दे॒वै-स्स॒जू-स्स॒जू-र्दे॒वैः ।
26) स॒जूरिति॑ स - जूः ।
27) दे॒वै-स्स॒जू-स्स॒जू-र्दे॒वै-र्दे॒वै-स्स॒जूः ।
28) स॒जू-र्दे॒वै-र्दे॒वै-स्स॒जू-स्स॒जू-र्दे॒वैः ।
28) स॒जूरिति॑ स - जूः ।
29) दे॒वै-र्व॑योना॒धै-र्व॑योना॒धै-र्दे॒वै-र्दे॒वै-र्व॑योना॒धैः ।
30) व॒यो॒ना॒धै र॒ग्नये॑ अ॒ग्नये॑ वयोना॒धै-र्व॑योना॒धै र॒ग्नये᳚ ।
30) व॒यो॒ना॒धैरिति॑ वयः - ना॒धैः ।
31) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॑ अ॒ग्नये᳚ त्वा ।
32) त्वा॒ वै॒श्वा॒न॒राय॑ वैश्वान॒राय॑ त्वा त्वा वैश्वान॒राय॑ ।
33) वै॒श्वा॒न॒राया॒ श्विना॒ ऽश्विना॑ वैश्वान॒राय॑ वैश्वान॒राया॒ श्विना᳚ ।
34) अ॒श्विना᳚ ऽद्ध्व॒र्यू अ॑द्ध्व॒र्यू अ॒श्विना॒ ऽश्विना᳚ ऽद्ध्व॒र्यू ।
35) अ॒द्ध्व॒र्यू सा॑दयताग्ं सादयता मद्ध्व॒र्यू अ॑द्ध्व॒र्यू सा॑दयताम् ।
35) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
36) सा॒द॒य॒ता॒ मि॒हेह सा॑दयताग्ं सादयता मि॒ह ।
37) इ॒ह त्वा᳚ त्वे॒हेह त्वा᳚ ।
38) त्वेति॑ त्वा ।
39) प्रा॒ण-म्मे॑ मे प्रा॒ण-म्प्रा॒ण-म्मे᳚ ।
39) प्रा॒णमिति॑ प्र - अ॒नम् ।
40) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
41) पा॒ह्य॒पा॒न म॑पा॒न-म्पा॑हि पाह्यपा॒नम् ।
42) अ॒पा॒न-म्मे॑ मे अपा॒न म॑पा॒न-म्मे᳚ ।
42) अ॒पा॒नमित्य॑प - अ॒नम् ।
43) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
44) पा॒हि॒ व्या॒नं-व्याँ॒न-म्पा॑हि पाहि व्या॒नम् ।
45) व्या॒न-म्मे॑ मे व्या॒नं-व्याँ॒न-म्मे᳚ ।
45) व्या॒नमिति॑ वि - अ॒नम् ।
46) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
47) पा॒हि॒ चक्षु॒ श्चक्षुः॑ पाहि पाहि॒ चक्षुः॑ ।
48) चक्षु॑-र्मे मे॒ चक्षु॒ श्चक्षु॑-र्मे ।
49) म॒ उ॒र्व्यो र्व्या मे॑ म उ॒र्व्या ।
50) उ॒र्व्या वि व्यु॑-र्व्यो-र्व्या वि ।
51) वि भा॑हि भाहि॒ वि वि भा॑हि ।
52) भा॒हि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्भाहि भाहि॒ श्रोत्र᳚म् ।
53) श्रोत्र॑-म्मे मे॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्मे ।
54) मे॒ श्लो॒क॒य॒ श्लो॒क॒य॒ मे॒ मे॒ श्लो॒क॒य॒ ।
55) श्लो॒क॒या॒पो अ॒प-श्श्लो॑कय श्लोकया॒पः ।
56) अ॒प स्पि॑न्व पिन्वा॒पो अ॒प स्पि॑न्व ।
57) पि॒न्वौष॑धी॒ रोष॑धीष् पिन्व पि॒न्वौष॑धीः ।
58) ओष॑धी-र्जिन्व जि॒न्वौष॑धी॒ रोष॑धी-र्जिन्व ।
59) जि॒न्व॒ द्वि॒पा-द्द्वि॒पाज् जि॑न्व जिन्व द्वि॒पात् ।
60) द्वि॒पा-त्पा॑हि पाहि द्वि॒पा-द्द्वि॒पा-त्पा॑हि ।
60) द्वि॒पादिति॑ द्वि - पात् ।
61) पा॒हि॒ चतु॑ष्पा॒च् चतु॑ष्पा-त्पाहि पाहि॒ चतु॑ष्पात् ।
62) चतु॑ष्पा दवाव॒ चतु॑ष्पा॒च् चतु॑ष्पा दव ।
62) चतु॑ष्पा॒दिति॒ चतुः॑ - पा॒त् ।
63) अ॒व॒ दि॒वो दि॒वो॑ ऽवाव दि॒वः ।
64) दि॒वो वृष्टिं॒-वृँष्टि॑-न्दि॒वो दि॒वो वृष्टि᳚म् ।
65) वृष्टि॒ मा वृष्टिं॒-वृँष्टि॒ मा ।
66) एर॑ येर॒ येर॑य ।
67) ई॒र॒येती॑रय ।
॥ 9 ॥ (67/87)
॥ अ. 4 ॥
1) त्र्यवि॒-र्वयो॒ वय॒ स्त्र्यवि॒ स्त्र्यवि॒-र्वयः॑ ।
1) त्र्यवि॒रिति॑ त्रि - अविः॑ ।
2) वय॑ स्त्रि॒ष्टु-प्त्रि॒ष्टुब् वयो॒ वय॑ स्त्रि॒ष्टुप् ।
3) त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्दः॑ ।
4) छन्दो॑ दित्य॒वा-ड्दि॑त्य॒वाट् छन्द॒ श्छन्दो॑ दित्य॒वाट् ।
5) दि॒त्य॒वा-ड्वयो॒ वयो॑ दित्य॒वा-ड्दि॑त्य॒वा-ड्वयः॑ ।
5) दि॒त्य॒वाडिति॑ दित्य - वाट् ।
6) वयो॑ वि॒रा-ड्वि॒रा-ड्वयो॒ वयो॑ वि॒राट् ।
7) वि॒राट् छन्द॒ श्छन्दो॑ वि॒रा-ड्वि॒राट् छन्दः॑ ।
7) वि॒राडिति॑ वि - राट् ।
8) छन्दः॒ पञ्चा॑विः॒ पञ्चा॑वि॒ श्छन्द॒ श्छन्दः॒ पञ्चा॑विः ।
9) पञ्चा॑वि॒-र्वयो॒ वयः॒ पञ्चा॑विः॒ पञ्चा॑वि॒-र्वयः॑ ।
9) पञ्चा॑वि॒रिति॒ पञ्च॑ - अ॒विः॒ ।
10) वयो॑ गाय॒त्री गा॑य॒त्री वयो॒ वयो॑ गाय॒त्री ।
11) गा॒य॒त्री छन्द॒ श्छन्दो॑ गाय॒त्री गा॑य॒त्री छन्दः॑ ।
12) छन्द॑ स्त्रिव॒थ्स स्त्रि॑व॒थ्स श्छन्द॒ श्छन्द॑ स्त्रिव॒थ्सः ।
13) त्रि॒व॒थ्सो वयो॒ वय॑ स्त्रिव॒-थ्सस्त्रि॑व॒थ्सो वयः॑ ।
13) त्रि॒व॒थ्स इति॑ त्रि - व॒थ्सः ।
14) वय॑ उ॒ष्णि हो॒ष्णिहा॒ वयो॒ वय॑ उ॒ष्णिहा᳚ ।
15) उ॒ष्णिहा॒ छन्द॒ श्छन्द॑ उ॒ष्णि हो॒ष्णिहा॒ छन्दः॑ ।
16) छन्द॑ स्तुर्य॒वा-ट्तु॑र्य॒वाट् छन्द॒ श्छन्द॑ स्तुर्य॒वाट् ।
17) तु॒र्य॒वा-ड्वयो॒ वय॑ स्तुर्य॒वा-ट्तु॑र्य॒वा-ड्वयः॑ ।
17) तु॒र्य॒वाडिति॑ तुर्य - वाट् ।
18) वयो॑ ऽनु॒ष्टु ब॑नु॒ष्टुब् वयो॒ वयो॑ ऽनु॒ष्टुप् ।
19) अ॒नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्दः॑ ।
19) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
20) छन्दः॑ पष्ठ॒वा-त्प॑ष्ठ॒वाच् छन्द॒ श्छन्दः॑ पष्ठ॒वात् ।
21) प॒ष्ठ॒वा-द्वयो॒ वयः॑ पष्ठ॒वा-त्प॑ष्ठ॒वा-द्वयः॑ ।
21) प॒ष्ठ॒वादिति॑ पष्ठ - वात् ।
22) वयो॑ बृह॒ती बृ॑ह॒ती वयो॒ वयो॑ बृह॒ती ।
23) बृ॒ह॒ती छन्द॒ श्छन्दो॑ बृह॒ती बृ॑ह॒ती छन्दः॑ ।
24) छन्द॑ उ॒क्षोक्षा छन्द॒ श्छन्द॑ उ॒क्षा ।
25) उ॒क्षा वयो॒ वय॑ उ॒क्षोक्षा वयः॑ ।
26) वयः॑ स॒तोबृ॑हती स॒तोबृ॑हती॒ वयो॒ वयः॑ स॒तोबृ॑हती ।
27) स॒तोबृ॑हती॒ छन्द॒ श्छन्दः॑ स॒तोबृ॑हती स॒तोबृ॑हती॒ छन्दः॑ ।
27) स॒तोबृ॑ह॒तीति॑ स॒तः - बृ॒ह॒ती॒ ।
28) छन्द॑ ऋष॒भ ऋ॑ष॒भ श्छन्द॒ श्छन्द॑ ऋष॒भः ।
29) ऋ॒ष॒भो वयो॒ वय॑ ऋष॒भ ऋ॑ष॒भो वयः॑ ।
30) वयः॑ क॒कु-त्क॒कु-द्वयो॒ वयः॑ क॒कुत् ।
31) क॒कुच् छन्द॒ श्छन्दः॑ क॒कु-त्क॒कुच् छन्दः॑ ।
32) छन्दो॑ धे॒नु-र्धे॒नु श्छन्द॒ श्छन्दो॑ धे॒नुः ।
33) धे॒नु-र्वयो॒ वयो॑ धे॒नु-र्धे॒नु-र्वयः॑ ।
34) वयो॒ जग॑ती॒ जग॑ती॒ वयो॒ वयो॒ जग॑ती ।
35) जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती॒ जग॑ती॒ छन्दः॑ ।
36) छन्दो॑ ऽन॒ड्वा-न॑न॒ड्वान् छन्द॒ श्छन्दो॑ ऽन॒ड्वान् ।
37) अ॒न॒ड्वान्. वयो॒ वयो॑ ऽन॒ड्वा-न॑न॒ड्वान्. वयः॑ ।
38) वयः॑ प॒ङ्क्तिः प॒ङ्क्ति-र्वयो॒ वयः॑ प॒ङ्क्तिः ।
39) प॒ङ्क्ति श्छन्द॒ श्छन्दः॑ प॒ङ्क्तिः प॒ङ्क्ति श्छन्दः॑ ।
40) छन्दो॑ ब॒स्तो ब॒स्त श्छन्द॒ श्छन्दो॑ ब॒स्तः ।
41) ब॒स्तो वयो॒ वयो॑ ब॒स्तो ब॒स्तो वयः॑ ।
42) वयो॑ विव॒लं-विँ॑व॒लं-वँयो॒ वयो॑ विव॒लम् ।
43) वि॒व॒ल-ञ्छन्द॒ श्छन्दो॑ विव॒लं-विँ॑व॒ल-ञ्छन्दः॑ ।
43) वि॒व॒लमिति॑ वि - व॒लम् ।
44) छन्दो॑ वृ॒ष्णि-र्वृ॒ष्णि श्छन्द॒ श्छन्दो॑ वृ॒ष्णिः ।
45) वृ॒ष्णि-र्वयो॒ वयो॑ वृ॒ष्णि-र्वृ॒ष्णि-र्वयः॑ ।
46) वयो॑ विशा॒लं-विँ॑शा॒लं-वँयो॒ वयो॑ विशा॒लम् ।
47) वि॒शा॒ल-ञ्छन्द॒ श्छन्दो॑ विशा॒लं-विँ॑शा॒ल-ञ्छन्दः॑ ।
47) वि॒शा॒लमिति॑ वि - शा॒लम् ।
48) छन्दः॒ पुरु॑षः॒ पुरु॑ष॒ श्छन्द॒ श्छन्दः॒ पुरु॑षः ।
49) पुरु॑षो॒ वयो॒ वयः॒ पुरु॑षः॒ पुरु॑षो॒ वयः॑ ।
50) वय॑ स्त॒न्द्र-न्त॒न्द्रं-वँयो॒ वय॑ स्त॒न्द्रम् ।
51) त॒न्द्र-ञ्छन्द॒ श्छन्द॑ स्त॒न्द्र-न्त॒न्द्र-ञ्छन्दः॑ ।
52) छन्दो᳚ व्या॒घ्रो व्या॒घ्र श्छन्द॒ श्छन्दो᳚ व्या॒घ्रः ।
53) व्या॒घ्रो वयो॒ वयो᳚ व्या॒घ्रो व्या॒घ्रो वयः॑ ।
54) वयो ऽना॑धृष्ट॒ मना॑धृष्टं॒-वँयो॒ वयो ऽना॑धृष्टम् ।
55) अना॑धृष्ट॒-ञ्छन्द॒ श्छन्दो ऽना॑धृष्ट॒ मना॑धृष्ट॒-ञ्छन्दः॑ ।
55) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् ।
56) छन्दः॑ सि॒ग्ं॒ह-स्सि॒ग्ं॒ह श्छन्द॒ श्छन्दः॑ सि॒ग्ं॒हः ।
57) सि॒ग्ं॒हो वयो॒ वयः॑ सि॒ग्ं॒ह-स्सि॒ग्ं॒हो वयः॑ ।
58) वय॑ श्छ॒दि श्छ॒दि-र्वयो॒ वय॑ श्छ॒दिः ।
59) छ॒दि श्छन्द॒ श्छन्द॑ श्छ॒दि श्छ॒दि श्छन्दः॑ ।
60) छन्दो॑ विष्ट॒म्भो वि॑ष्ट॒म्भ श्छन्द॒ श्छन्दो॑ विष्ट॒म्भः ।
61) वि॒ष्ट॒म्भो वयो॒ वयो॑ विष्ट॒म्भो वि॑ष्ट॒म्भो वयः॑ ।
61) वि॒ष्ट॒म्भ इति॑ वि - स्त॒म्भः ।
62) वयो ऽधि॑पति॒ रधि॑पति॒-र्वयो॒ वयो ऽधि॑पतिः ।
63) अधि॑पति॒ श्छन्द॒ श्छन्दो ऽधि॑पति॒ रधि॑पति॒ श्छन्दः॑ ।
63) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
64) छन्दः॑ क्ष॒त्र-ङ्क्ष॒त्र-ञ्छन्द॒ श्छन्दः॑ क्ष॒त्रम् ।
65) क्ष॒त्रं-वँयो॒ वयः॑ क्ष॒त्र-ङ्क्ष॒त्रं-वँयः॑ ।
66) वयो॒ मय॑न्द॒-म्मय॑न्दं॒-वँयो॒ वयो॒ मय॑न्दम् ।
67) मय॑न्द॒-ञ्छन्द॒ श्छन्दो॒ मय॑न्द॒-म्मय॑न्द॒-ञ्छन्दः॑ ।
68) छन्दो॑ वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ छन्द॒ श्छन्दो॑ वि॒श्वक॑र्मा ।
69) वि॒श्वक॑र्मा॒ वयो॒ वयो॑ वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ वयः॑ ।
69) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
70) वयः॑ परमे॒ष्ठी प॑रमे॒ष्ठी वयो॒ वयः॑ परमे॒ष्ठी ।
71) प॒र॒मे॒ष्ठी छन्द॒ श्छन्दः॑ परमे॒ष्ठी प॑रमे॒ष्ठी छन्दः॑ ।
72) छन्दो॑ मू॒र्धा मू॒र्धा छन्द॒ श्छन्दो॑ मू॒र्धा ।
73) मू॒र्धा वयो॒ वयो॑ मू॒र्धा मू॒र्धा वयः॑ ।
74) वयः॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वयो॒ वयः॑ प्र॒जाप॑तिः ।
75) प्र॒जाप॑ति॒ श्छन्द॒ श्छन्दः॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ श्छन्दः॑ ।
75) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
76) छन्द॒ इति॒ छन्दः॑ ।
॥ 10 ॥ (76/92)
॥ अ. 5 ॥
1) इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒ मव्य॑थमाना॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ अव्य॑थमानाम् ।
1) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
2) अव्य॑थमाना॒ मिष्ट॑का॒ मिष्ट॑का॒ मव्य॑थमाना॒ मव्य॑थमाना॒ मिष्ट॑काम् ।
3) इष्ट॑का-न्दृग्ंहत-न्दृग्ंहत॒ मिष्ट॑का॒ मिष्ट॑का-न्दृग्ंहतम् ।
4) दृ॒ग्ं॒ह॒तं॒-युँ॒वं-युँ॒व-न्दृग्ं॑हत-न्दृग्ंहतं-युँ॒वम् ।
5) यु॒वमिति॑ यु॒वम् ।
6) पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी पृ॒ष्ठेन॑ पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी ।
7) द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
7) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
8) अ॒न्तरि॑क्ष-ञ्च चा॒न्तरि॑क्ष म॒न्तरि॑क्ष-ञ्च ।
9) च॒ वि वि च॑ च॒ वि ।
10) वि बा॑धता-म्बाधतां॒-विँ वि बा॑धताम् ।
11) बा॒ध॒ता॒मिति॑ बाधताम् ।
12) वि॒श्वक॑र्मा त्वा त्वा वि॒श्वक॑र्मा वि॒श्वक॑र्मा त्वा ।
12) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
13) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
14) सा॒द॒य॒ त्व॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य सादयतु सादय त्व॒न्तरि॑क्षस्य ।
15) अ॒न्तरि॑क्षस्य पृ॒ष्ठे पृ॒ष्ठे अ॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य पृ॒ष्ठे ।
16) पृ॒ष्ठे व्यच॑स्वतीं॒-व्यँच॑स्वती-म्पृ॒ष्ठे पृ॒ष्ठे व्यच॑स्वतीम् ।
17) व्यच॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वतीं॒-व्यँच॑स्वतीं॒-व्यँच॑स्वती॒-म्प्रथ॑स्वतीम् ।
18) प्रथ॑स्वती॒-म्भास्व॑ती॒-म्भास्व॑ती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वती॒-म्भास्व॑तीम् ।
19) भास्व॑तीग्ं सूरि॒मतीग्ं॑ सूरि॒मती॒-म्भास्व॑ती॒-म्भास्व॑तीग्ं सूरि॒मती᳚म् ।
20) सू॒रि॒मती॒ मा सू॑रि॒मतीग्ं॑ सूरि॒मती॒ मा ।
20) सू॒रि॒मती॒मिति॑ सूरि - मती᳚म् ।
21) आ या या ऽऽया ।
22) या द्या-न्द्यां-याँ या द्याम् ।
23) द्या-म्भासि॒ भासि॒ द्या-न्द्या-म्भासि॑ ।
24) भास्या भासि॒ भास्या ।
25) आ पृ॑थि॒वी-म्पृ॑थि॒वी मा पृ॑थि॒वीम् ।
26) पृ॒थि॒वी मा पृ॑थि॒वी-म्पृ॑थि॒वी मा ।
27) ओरू᳚-र्वोरु ।
28) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
29) अ॒न्तरि॑क्ष म॒न्तरि॑क्षम् ।
30) अ॒न्तरि॑क्षं-यँच्छ यच्छा॒न्तरि॑क्ष म॒न्तरि॑क्षं-यँच्छ ।
31) य॒च्छा॒ न्तरि॑क्ष म॒न्तरि॑क्षं-यँच्छ यच्छा॒ न्तरि॑क्षम् ।
32) अ॒न्तरि॑क्ष-न्दृग्ंह दृग्ंहा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्दृग्ंह ।
33) दृ॒ग्ं॒हा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्दृग्ंह दृग्ंहा॒ न्तरि॑क्षम् ।
34) अ॒न्तरि॑क्ष॒-म्मा मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मा ।
35) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
36) हि॒ग्ं॒सी॒-र्विश्व॑स्मै॒ विश्व॑स्मै हिग्ंसीर्-हिग्ंसी॒-र्विश्व॑स्मै ।
37) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
38) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
38) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
39) अ॒पा॒नाय॑ व्या॒नाय॑ व्या॒नाया॑ पा॒नाया॑ पा॒नाय॑ व्या॒नाय॑ ।
39) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
40) व्या॒नायो॑ दा॒नायो॑ दा॒नाय॑ व्या॒नाय॑ व्या॒नायो॑ दा॒नाय॑ ।
40) व्या॒नायेति॑ वि - अ॒नाय॑ ।
41) उ॒दा॒नाय॑ प्रति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ उदा॒नायो॑ दा॒नाय॑ प्रति॒ष्ठायै᳚ ।
41) उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ ।
42) प्र॒ति॒ष्ठायै॑ च॒रित्रा॑य च॒रित्रा॑य प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
42) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।
43) च॒रित्रा॑य वा॒यु-र्वा॒यु श्च॒रित्रा॑य च॒रित्रा॑य वा॒युः ।
44) वा॒यु स्त्वा᳚ त्वा वा॒यु-र्वा॒यु स्त्वा᳚ ।
45) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि ।
46) अ॒भि पा॑तु पात्व॒ भ्य॑भि पा॑तु ।
47) पा॒तु॒ म॒ह्या म॒ह्या पा॑तु पातु म॒ह्या ।
48) म॒ह्या स्व॒स्त्या स्व॒स्त्या म॒ह्या म॒ह्या स्व॒स्त्या ।
49) स्व॒स्त्या छ॒र्दिषा॑ छ॒र्दिषा᳚ स्व॒स्त्या स्व॒स्त्या छ॒र्दिषा᳚ ।
50) छ॒र्दिषा॒ शन्त॑मेन॒ शन्त॑मेन छ॒र्दिषा॑ छ॒र्दिषा॒ शन्त॑मेन ।
॥ 11 ॥ (50/59)
1) शन्त॑मेन॒ तया॒ तया॒ शन्त॑मेन॒ शन्त॑मेन॒ तया᳚ ।
1) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ।
2) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
3) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
4) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
5) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
6) सी॒देति॑ सीद ।
7) राज्ञ्य॑स्यसि॒ राज्ञी॒ राज्ञ्य॑सि ।
8) अ॒सि॒ प्राची॒ प्राच्य॑ स्यसि॒ प्राची᳚ ।
9) प्राची॒ दिग् दि-क्प्राची॒ प्राची॒ दिक् ।
10) दिग् वि॒रा-ड्वि॒रा-ड्दिग् दिग् वि॒राट् ।
11) वि॒रा ड॑स्यसि वि॒रा-ड्वि॒रा ड॑सि ।
11) वि॒राडिति॑ वि - राट् ।
12) अ॒सि॒ द॒क्षि॒णा द॑क्षि॒णा ऽस्य॑सि दक्षि॒णा ।
13) द॒क्षि॒णा दिग् दिग् द॑क्षि॒णा द॑क्षि॒णा दिक् ।
14) दि-ख्स॒म्रा-ट्थ्स॒म्रा-ड्दिग् दि-ख्स॒म्राट् ।
15) स॒म्रा ड॑स्यसि स॒म्रा-ट्थ्स॒म्राड॑सि ।
15) स॒म्राडिति॑ सं - राट् ।
16) अ॒सि॒ प्र॒तीची᳚ प्र॒तीच्य॑ स्यसि प्र॒तीची᳚ ।
17) प्र॒तीची॒ दिग् दि-क्प्र॒तीची᳚ प्र॒तीची॒ दिक् ।
18) दि-ख्स्व॒राट् -थ्स्व॒रा-ड्दिग् दि-ख्स्व॒राट् ।
19) स्व॒रा ड॑स्यसि स्व॒राट् -थ्स्व॒राड॑सि ।
19) स्व॒राडिति॑ स्व - राट् ।
20) अ॒स्युदी॒ च्युदी᳚ च्यस्य॒ स्युदी॑ची ।
21) उदी॑ची॒ दिग् दिगुदी॒ च्युदी॑ची॒ दिक् ।
22) दिगधि॑प॒त्न्य धि॑पत्नी॒ दिग् दिगधि॑पत्नी ।
23) अधि॑पत्न्य स्य॒स्य धि॑प॒त्न्यधि॑पत्न्यसि ।
23) अधि॑प॒त्नीत्यधि॑ - प॒त्नी॒ ।
24) अ॒सि॒ बृ॒ह॒ती बृ॑ह॒ त्य॑स्यसि बृह॒ती ।
25) बृ॒ह॒ती दिग् दिग् बृ॑ह॒ती बृ॑ह॒ती दिक् ।
26) दिग् आयु॒ रायु॒-र्दिग् दिगायुः॑ ।
27) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे ।
28) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
29) पा॒हि॒ प्रा॒ण-म्प्रा॒ण-म्पा॑हि पाहि प्रा॒णम् ।
30) प्रा॒ण-म्मे॑ मे प्रा॒ण-म्प्रा॒ण-म्मे᳚ ।
30) प्रा॒णमिति॑ प्र - अ॒नम् ।
31) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
32) पा॒ह्य॒ पा॒न म॑पा॒न-म्पा॑हि पाह्य पा॒नम् ।
33) अ॒पा॒न-म्मे॑ मे अपा॒न म॑पा॒न-म्मे᳚ ।
33) अ॒पा॒नमित्य॑प - अ॒नम् ।
34) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
35) पा॒हि॒ व्या॒नं-व्याँ॒न-म्पा॑हि पाहि व्या॒नम् ।
36) व्या॒न-म्मे॑ मे व्या॒नं-व्याँ॒न-म्मे᳚ ।
36) व्या॒नमिति॑ वि - अ॒नम् ।
37) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
38) पा॒हि॒ चक्षु॒ श्चक्षुः॑ पाहि पाहि॒ चक्षुः॑ ।
39) चक्षु॑-र्मे मे॒ चक्षु॒ श्चक्षु॑-र्मे ।
40) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
41) पा॒हि॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्पाहि पाहि॒ श्रोत्र᳚म् ।
42) श्रोत्र॑-म्मे मे॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्मे ।
43) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
44) पा॒हि॒ मनो॒ मनः॑ पाहि पाहि॒ मनः॑ ।
45) मनो॑ मे मे॒ मनो॒ मनो॑ मे ।
46) मे॒ जि॒न्व॒ जि॒न्व॒ मे॒ मे॒ जि॒न्व॒ ।
47) जि॒न्व॒ वाचं॒-वाँच॑-ञ्जिन्व जिन्व॒ वाच᳚म् ।
48) वाच॑-म्मे मे॒ वाचं॒-वाँच॑-म्मे ।
49) मे॒ पि॒न्व॒ पि॒न्व॒ मे॒ मे॒ पि॒न्व॒ ।
50) पि॒न्वा॒त्मान॑ मा॒त्मान॑-म्पिन्व पिन्वा॒त्मान᳚म् ।
51) आ॒त्मान॑-म्मे म आ॒त्मान॑ मा॒त्मान॑-म्मे ।
52) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
53) पा॒हि॒ ज्योति॒-र्ज्योतिः॑ पाहि पाहि॒ ज्योतिः॑ ।
54) ज्योति॑-र्मे मे॒ ज्योति॒-र्ज्योति॑-र्मे ।
55) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ ।
56) य॒च्छेति॑ यच्छ ।
॥ 12 ॥ (56/64)
॥ अ. 6 ॥
1) मा छन्द॒ श्छन्दो॒ मा मा छन्दः॑ ।
2) छन्दः॑ प्र॒मा प्र॒मा छन्द॒ श्छन्दः॑ प्र॒मा ।
3) प्र॒मा छन्द॒ श्छन्दः॑ प्र॒मा प्र॒मा छन्दः॑ ।
3) प्र॒मेति॑ प्र - मा ।
4) छन्दः॑ प्रति॒मा प्र॑ति॒मा छन्द॒ श्छन्दः॑ प्रति॒मा ।
5) प्र॒ति॒मा छन्द॒ श्छन्दः॑ प्रति॒मा प्र॑ति॒मा छन्दः॑ ।
5) प्र॒ति॒मेति॑ प्रति - मा ।
6) छन्दो᳚ ऽस्री॒वि र॑स्री॒वि श्छन्द॒ श्छन्दो᳚ ऽस्री॒विः ।
7) अ॒स्री॒वि श्छन्द॒ श्छन्दो᳚ ऽस्री॒वि र॑स्री॒वि श्छन्दः॑ ।
8) छन्दः॑ प॒ङ्क्तिः प॒ङ्क्ति श्छन्द॒ श्छन्दः॑ प॒ङ्क्तिः ।
9) प॒ङ्क्ति श्छन्द॒ श्छन्दः॑ प॒ङ्क्तिः प॒ङ्क्ति श्छन्दः॑ ।
10) छन्द॑ उ॒ष्णि हो॒ष्णिहा॒ छन्द॒ श्छन्द॑ उ॒ष्णिहा᳚ ।
11) उ॒ष्णिहा॒ छन्द॒ श्छन्द॑ उ॒ष्णि हो॒ष्णिहा॒ छन्दः॑ ।
12) छन्दो॑ बृह॒ती बृ॑ह॒ती छन्द॒ श्छन्दो॑ बृह॒ती ।
13) बृ॒ह॒ती छन्द॒ श्छन्दो॑ बृह॒ती बृ॑ह॒ती छन्दः॑ ।
14) छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टुप् ।
15) अ॒नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्दः॑ ।
15) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
16) छन्दो॑ वि॒रा-ड्वि॒राट् छन्द॒ श्छन्दो॑ वि॒राट् ।
17) वि॒राट् छन्द॒ श्छन्दो॑ वि॒रा-ड्वि॒राट् छन्दः॑ ।
17) वि॒राडिति॑ वि - राट् ।
18) छन्दो॑ गाय॒त्री गा॑य॒त्री छन्द॒ श्छन्दो॑ गाय॒त्री ।
19) गा॒य॒त्री छन्द॒ श्छन्दो॑ गाय॒त्री गा॑य॒त्री छन्दः॑ ।
20) छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टुप् ।
21) त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्दः॑ ।
22) छन्दो॒ जग॑ती॒ जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती ।
23) जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती॒ जग॑ती॒ छन्दः॑ ।
24) छन्दः॑ पृथि॒वी पृ॑थि॒वी छन्द॒ श्छन्दः॑ पृथि॒वी ।
25) पृ॒थि॒वी छन्द॒ श्छन्दः॑ पृथि॒वी पृ॑थि॒वी छन्दः॑ ।
26) छन्दो॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्छन्द॒ श्छन्दो॒ ऽन्तरि॑क्षम् ।
27) अ॒न्तरि॑क्ष॒-ञ्छन्द॒ श्छन्दो॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्छन्दः॑ ।
28) छन्दो॒ द्यौ-र्द्यौ श्छन्द॒ श्छन्दो॒ द्यौः ।
29) द्यौ श्छन्द॒ श्छन्दो॒ द्यौ-र्द्यौ श्छन्दः॑ ।
30) छन्द॒-स्समा॒-स्समा॒ श्छन्द॒ श्छन्द॒-स्समाः᳚ ।
31) समा॒ श्छन्द॒ श्छन्द॒-स्समा॒-स्समा॒ श्छन्दः॑ ।
32) छन्दो॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ छन्द॒ श्छन्दो॒ नक्ष॑त्राणि ।
33) नक्ष॑त्राणि॒ छन्द॒ श्छन्दो॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ छन्दः॑ ।
34) छन्दो॒ मनो॒ मन॒ श्छन्द॒ श्छन्दो॒ मनः॑ ।
35) मन॒ श्छन्द॒ श्छन्दो॒ मनो॒ मन॒ श्छन्दः॑ ।
36) छन्दो॒ वाग् वाक् छन्द॒ श्छन्दो॒ वाक् ।
37) वाक् छन्द॒ श्छन्दो॒ वाग् वाक् छन्दः॑ ।
38) छन्दः॑ कृ॒षिः कृ॒षि श्छन्द॒ श्छन्दः॑ कृ॒षिः ।
39) कृ॒षि श्छन्द॒ श्छन्दः॑ कृ॒षिः कृ॒षि श्छन्दः॑ ।
40) छन्दो॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्छन्द॒ श्छन्दो॒ हिर॑ण्यम् ।
41) हिर॑ण्य॒-ञ्छन्द॒ श्छन्दो॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्छन्दः॑ ।
42) छन्दो॒ गौ-र्गौ श्छन्द॒ श्छन्दो॒ गौः ।
43) गौ श्छन्द॒ श्छन्दो॒ गौ-र्गौ श्छन्दः॑ ।
44) छन्दो॒ ऽजा ऽजा छन्द॒ श्छन्दो॒ ऽजा ।
45) अ॒जा छन्द॒ श्छन्दो॒ ऽजा ऽजा छन्दः॑ ।
46) छन्दो ऽश्वो ऽश्व॒ श्छन्द॒ श्छन्दो ऽश्वः॑ ।
47) अश्व॒ श्छन्द॒ श्छन्दो ऽश्वो ऽश्व॒ श्छन्दः॑ ।
48) छन्द॒ इति॒ छन्दः॑ ।
49) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ ।
50) दे॒वता॒ वातो॒ वातो॑ दे॒वता॑ दे॒वता॒ वातः॑ ।
॥ 13 ॥ (50/54)
1) वातो॑ दे॒वता॑ दे॒वता॒ वातो॒ वातो॑ दे॒वता᳚ ।
2) दे॒वता॒ सूर्य॒-स्सूर्यो॑ दे॒वता॑ दे॒वता॒ सूर्यः॑ ।
3) सूर्यो॑ दे॒वता॑ दे॒वता॒ सूर्य॒-स्सूर्यो॑ दे॒वता᳚ ।
4) दे॒वता॑ च॒न्द्रमा᳚ श्च॒न्द्रमा॑ दे॒वता॑ दे॒वता॑ च॒न्द्रमाः᳚ ।
5) च॒न्द्रमा॑ दे॒वता॑ दे॒वता॑ च॒न्द्रमा᳚ श्च॒न्द्रमा॑ दे॒वता᳚ ।
6) दे॒वता॒ वस॑वो॒ वस॑वो दे॒वता॑ दे॒वता॒ वस॑वः ।
7) वस॑वो दे॒वता॑ दे॒वता॒ वस॑वो॒ वस॑वो दे॒वता᳚ ।
8) दे॒वता॑ रु॒द्रा रु॒द्रा दे॒वता॑ दे॒वता॑ रु॒द्राः ।
9) रु॒द्रा दे॒वता॑ दे॒वता॑ रु॒द्रा रु॒द्रा दे॒वता᳚ ।
10) दे॒वता॑ ऽऽदि॒त्या आ॑दि॒त्या दे॒वता॑ दे॒वता॑ ऽऽदि॒त्याः ।
11) आ॒दि॒त्या दे॒वता॑ दे॒वता॑ ऽऽदि॒त्या आ॑दि॒त्या दे॒वता᳚ ।
12) दे॒वता॒ विश्वे॒ विश्वे॑ दे॒वता॑ दे॒वता॒ विश्वे᳚ ।
13) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
14) दे॒वा दे॒वता॑ दे॒वता॑ दे॒वा दे॒वा दे॒वता᳚ ।
15) दे॒वता॑ म॒रुतो॑ म॒रुतो॑ दे॒वता॑ दे॒वता॑ म॒रुतः॑ ।
16) म॒रुतो॑ दे॒वता॑ दे॒वता॑ म॒रुतो॑ म॒रुतो॑ दे॒वता᳚ ।
17) दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पतिः॑ ।
18) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ ।
19) दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्रः॑ ।
20) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
21) दे॒वता॒ वरु॑णो॒ वरु॑णो दे॒वता॑ दे॒वता॒ वरु॑णः ।
22) वरु॑णो दे॒वता॑ दे॒वता॒ वरु॑णो॒ वरु॑णो दे॒वता᳚ ।
23) दे॒वता॑ मू॒र्धा मू॒र्धा दे॒वता॑ दे॒वता॑ मू॒र्धा ।
24) मू॒र्धा ऽस्य॑सि मू॒र्धा मू॒र्धा ऽसि॑ ।
25) अ॒सि॒ राड् राड॑स्यसि॒ राट् ।
26) रा-ड्ध्रु॒वा ध्रु॒वा राड् रा-ड्ध्रु॒वा ।
27) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
28) अ॒सि॒ ध॒रुणा॑ ध॒रुणा᳚ ऽस्यसि ध॒रुणा᳚ ।
29) ध॒रुणा॑ य॒न्त्री य॒न्त्री ध॒रुणा॑ ध॒रुणा॑ य॒न्त्री ।
30) य॒न्त्र्य॑स्यसि य॒न्त्री य॒न्त्र्य॑सि ।
31) अ॒सि॒ यमि॑त्री॒ यमि॑त्र्यस्यसि॒ यमि॑त्री ।
32) यमि॑त्री॒ष इ॒षे यमि॑त्री॒ यमि॑त्री॒षे ।
33) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ ।
34) त्वो॒र्ज ऊ॒र्जे त्वा᳚ त्वो॒र्जे ।
35) ऊ॒र्जे त्वा᳚ त्वो॒र्ज ऊ॒र्जे त्वा᳚ ।
36) त्वा॒ कृ॒ष्यै कृ॒ष्यै त्वा᳚ त्वा कृ॒ष्यै ।
37) कृ॒ष्यै त्वा᳚ त्वा कृ॒ष्यै कृ॒ष्यै त्वा᳚ ।
38) त्वा॒ क्षेमा॑य॒ क्षेमा॑य त्वा त्वा॒ क्षेमा॑य ।
39) क्षेमा॑य त्वा त्वा॒ क्षेमा॑य॒ क्षेमा॑य त्वा ।
40) त्वा॒ यन्त्री॒ यन्त्री᳚ त्वा त्वा॒ यन्त्री᳚ ।
41) यन्त्री॒ राड् राड् यन्त्री॒ यन्त्री॒ राट् ।
42) रा-ड्ध्रु॒वा ध्रु॒वा राड् रा-ड्ध्रु॒वा ।
43) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
44) अ॒सि॒ धर॑णी॒ धर॑ण्य स्यसि॒ धर॑णी ।
45) धर॑णी ध॒र्त्री ध॒र्त्री धर॑णी॒ धर॑णी ध॒र्त्री ।
46) ध॒र्त्र्य॑ स्यसि ध॒र्त्री ध॒र्त्र्य॑सि ।
47) अ॒सि॒ धरि॑त्री॒ धरि॑त्र्य स्यसि॒ धरि॑त्री ।
48) धरि॒त्र्यायु॑ष॒ आयु॑षे॒ धरि॑त्री॒ धरि॒त्र्यायु॑षे ।
49) आयु॑षे त्वा॒ त्वा ऽऽयु॑ष॒ आयु॑षे त्वा ।
50) त्वा॒ वर्च॑से॒ वर्च॑से त्वा त्वा॒ वर्च॑से ।
51) वर्च॑से त्वा त्वा॒ वर्च॑से॒ वर्च॑से त्वा ।
52) त्वौज॑स॒ ओज॑से त्वा॒ त्वौज॑से ।
53) ओज॑से त्वा॒ त्वौज॑स॒ ओज॑से त्वा ।
54) त्वा॒ बला॑य॒ बला॑य त्वा त्वा॒ बला॑य ।
55) बला॑य त्वा त्वा॒ बला॑य॒ बला॑य त्वा ।
56) त्वेति॑ त्वा ।
॥ 14 ॥ (56/56)
॥ अ. 7 ॥
1) आ॒शु स्त्रि॒वृ-त्त्रि॒वृ दा॒शु रा॒शु स्त्रि॒वृत् ।
2) त्रि॒वृ-द्भा॒न्तो भा॒न्त स्त्रि॒वृ-त्त्रि॒वृ-द्भा॒न्तः ।
2) त्रि॒वृदिति॑ त्रि - वृत् ।
3) भा॒न्तः प॑ञ्चद॒शः प॑ञ्चद॒शो भा॒न्तो भा॒न्तः प॑ञ्चद॒शः ।
4) प॒ञ्च॒द॒शो व्यो॑म॒ व्यो॑म पञ्चद॒शः प॑ञ्चद॒शो व्यो॑म ।
4) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
5) व्यो॑म सप्तद॒श-स्स॑प्तद॒शो व्यो॑म॒ व्यो॑म सप्तद॒शः ।
5) व्यो॑मेति॒ वि - ओ॒म॒ ।
6) स॒प्त॒द॒शः प्रतू᳚र्तिः॒ प्रतू᳚र्ति-स्सप्तद॒श-स्स॑प्तद॒शः प्रतू᳚र्तिः ।
6) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
7) प्रतू᳚र्ति रष्टाद॒शो᳚ ऽष्टाद॒शः प्रतू᳚र्तिः॒ प्रतू᳚र्ति रष्टाद॒शः ।
7) प्रतू᳚र्ति॒रिति॒ प्र - तू॒र्तिः॒ ।
8) अ॒ष्टा॒द॒श स्तप॒ स्तपो᳚ ऽष्टाद॒शो᳚ ऽष्टाद॒श स्तपः॑ ।
8) अ॒ष्टा॒द॒श इत्य॑ष्टा - द॒शः ।
9) तपो॑ नवद॒शो न॑वद॒श स्तप॒ स्तपो॑ नवद॒शः ।
10) न॒व॒द॒शो॑ ऽभिव॒र्तो॑ ऽभिव॒र्तो न॑वद॒शो न॑वद॒शो॑ ऽभिव॒र्तः ।
10) न॒व॒द॒श इति॑ नव - द॒शः ।
11) अ॒भि॒व॒र्त-स्स॑वि॒ग्ं॒श-स्स॑वि॒ग्ं॒शो॑ ऽभिव॒र्तो॑ ऽभिव॒र्त-स्स॑वि॒ग्ं॒शः ।
11) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः ।
12) स॒वि॒ग्ं॒शो ध॒रुणो॑ ध॒रुणः॑ सवि॒ग्ं॒श-स्स॑वि॒ग्ं॒शो ध॒रुणः॑ ।
12) स॒वि॒ग्ं॒श इति॑ स - वि॒ग्ं॒शः ।
13) ध॒रुण॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो ध॒रुणो॑ ध॒रुण॑ एकवि॒ग्ं॒शः ।
14) ए॒क॒वि॒ग्ं॒शो वर्चो॒ वर्च॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो वर्चः॑ ।
14) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
15) वर्चो᳚ द्वावि॒ग्ं॒शो द्वा॑वि॒ग्ं॒शो वर्चो॒ वर्चो᳚ द्वावि॒ग्ं॒शः ।
16) द्वा॒वि॒ग्ं॒श-स्स॒म्भर॑ण-स्स॒म्भर॑णो द्वावि॒ग्ं॒शो द्वा॑वि॒ग्ं॒श-स्स॒म्भर॑णः ।
17) स॒म्भर॑ण स्त्रयोवि॒ग्ं॒श स्त्र॑योवि॒ग्ं॒श-स्स॒म्भर॑ण-स्स॒म्भर॑ण स्त्रयोवि॒ग्ं॒शः ।
17) स॒म्भर॑ण॒ इति॑ सं - भर॑णः ।
18) त्र॒यो॒वि॒ग्ं॒शो योनि॒-र्योनि॑ स्त्रयोवि॒ग्ं॒श स्त्र॑योवि॒ग्ं॒शो योनिः॑ ।
18) त्र॒यो॒वि॒ग्ं॒श इति॑ त्रयः - वि॒ग्ं॒शः ।
19) योनि॑ श्चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो योनि॒-र्योनि॑ श्चतुर्वि॒ग्ं॒शः ।
20) च॒तु॒र्वि॒ग्ं॒शो गर्भा॒ गर्भा᳚ श्चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो गर्भाः᳚ ।
20) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः ।
21) गर्भाः᳚ पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो गर्भा॒ गर्भाः᳚ पञ्चवि॒ग्ं॒शः ।
22) प॒ञ्च॒वि॒ग्ं॒श ओज॒ ओजः॑ पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒श ओजः॑ ।
22) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः ।
23) ओज॑ स्त्रिण॒व स्त्रि॑ण॒व ओज॒ ओज॑ स्त्रिण॒वः ।
24) त्रि॒ण॒वः क्रतुः॒ क्रतु॑ स्त्रिण॒व स्त्रि॑ण॒वः क्रतुः॑ ।
24) त्रि॒ण॒व इति॑ त्रि - न॒वः ।
25) क्रतु॑ रेकत्रि॒ग्ं॒श ए॑कत्रि॒ग्ं॒शः क्रतुः॒ क्रतु॑ रेकत्रि॒ग्ं॒शः ।
26) ए॒क॒त्रि॒ग्ं॒शः प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैक॑त्रि॒ग्ं॒श ए॑कत्रि॒ग्ं॒शः प्र॑ति॒ष्ठा ।
26) ए॒क॒त्रि॒ग्ं॒श इत्ये॑क - त्रि॒ग्ं॒शः ।
27) प्र॒ति॒ष्ठा त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शः प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ग्ं॒शः ।
27) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
28) त्र॒य॒स्त्रि॒ग्ं॒शो ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो ब्र॒द्ध्नस्य॑ ।
28) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः ।
29) ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑-विँ॒ष्टप॑-म्ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् ।
30) वि॒ष्टप॑-ञ्चतुस्त्रि॒ग्ं॒श श्च॑तुस्त्रि॒ग्ं॒शो वि॒ष्टपं॑-विँ॒ष्टप॑-ञ्चतुस्त्रि॒ग्ं॒शः ।
31) च॒तु॒स्त्रि॒ग्ं॒शो नाको॒ नाक॑ श्चतुस्त्रि॒ग्ं॒श श्च॑तुस्त्रि॒ग्ं॒शो नाकः॑ ।
31) च॒तु॒स्त्रि॒ग्ं॒श इति॑ चतुः - त्रि॒ग्ं॒शः ।
32) नाक॑ ष्षट्त्रि॒ग्ं॒श ष्ष॑ट्त्रि॒ग्ं॒शो नाको॒ नाक॑ष्षट्त्रि॒ग्ं॒शः ।
33) ष॒ट्त्रि॒ग्ं॒शो वि॑व॒र्तो वि॑व॒र्त ष्ष॑ट्त्रि॒ग्ं॒श ष्ष॑ट्त्रि॒ग्ं॒शो वि॑व॒र्तः ।
33) ष॒ट्त्रि॒ग्ं॒श इति॑ षट् - त्रि॒ग्ं॒शः ।
34) वि॒व॒र्तो᳚ ऽष्टाचत्वारि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒शो वि॑व॒र्तो वि॑व॒र्तो᳚ ऽष्टाचत्वारि॒ग्ं॒शः ।
34) वि॒व॒र्त इति॑ वि - व॒र्तः ।
35) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒शो ध॒र्त्रो ध॒र्त्रो᳚ ऽष्टाचत्वारि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒शो ध॒र्त्रः ।
35) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒श इत्य॑ष्टा - च॒त्वा॒रि॒ग्ं॒शः ।
36) ध॒र्त्र श्च॑तुष्टो॒म श्च॑तुष्टो॒मो ध॒र्त्रो ध॒र्त्र श्च॑तुष्टो॒मः ।
37) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः ।
॥ 15 ॥ (37/59)
॥ अ. 8 ॥
1) अ॒ग्ने-र्भा॒गो भा॒गो᳚ ऽग्ने र॒ग्ने-र्भा॒गः ।
2) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
3) अ॒सि॒ दी॒क्षाया॑ दी॒क्षाया॑ अस्यसि दी॒क्षायाः᳚ ।
4) दी॒क्षाया॒ आधि॑पत्य॒ माधि॑पत्य-न्दी॒क्षाया॑ दी॒क्षाया॒ आधि॑पत्यम् ।
5) आधि॑पत्य॒-म्ब्रह्म॒ ब्रह्माधि॑पत्य॒ माधि॑पत्य॒-म्ब्रह्म॑ ।
5) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
6) ब्रह्म॑ स्पृ॒तग्ग् स्पृ॒त-म्ब्रह्म॒ ब्रह्म॑ स्पृ॒तम् ।
7) स्पृ॒त-न्त्रि॒वृ-त्त्रि॒वृ-थ्स्पृ॒तग्ग् स्पृ॒त-न्त्रि॒वृत् ।
8) त्रि॒वृ-थ्स्तोम॒-स्स्तोम॑ स्त्रि॒वृ-त्त्रि॒वृ-थ्स्तोमः॑ ।
8) त्रि॒वृदिति॑ त्रि - वृत् ।
9) स्तोम॒ इन्द्र॒ स्येन्द्र॑स्य॒ स्तोम॒-स्स्तोम॒ इन्द्र॑स्य ।
10) इन्द्र॑स्य भा॒गो भा॒ग इन्द्र॒ स्येन्द्र॑स्य भा॒गः ।
11) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
12) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ ।
13) विष्णो॒ राधि॑पत्य॒ माधि॑पत्यं॒-विँष्णो॒-र्विष्णो॒ राधि॑पत्यम् ।
14) आधि॑पत्य-ङ्क्ष॒त्र-ङ्क्ष॒त्र माधि॑पत्य॒ माधि॑पत्य-ङ्क्ष॒त्रम् ।
14) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
15) क्ष॒त्रग्ग् स्पृ॒तग्ग् स्पृ॒त-ङ्क्ष॒त्र-ङ्क्ष॒त्रग्ग् स्पृ॒तम् ।
16) स्पृ॒त-म्प॑ञ्चद॒शः प॑ञ्चद॒श-स्स्पृ॒तग्ग् स्पृ॒त-म्प॑ञ्चद॒शः ।
17) प॒ञ्च॒द॒श-स्स्तोम॒-स्स्तोमः॑ पञ्चद॒शः प॑ञ्चद॒श-स्स्तोमः॑ ।
17) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
18) स्तोमो॑ नृ॒चक्ष॑सा-न्नृ॒चक्ष॑सा॒ग्॒ स्तोम॒-स्स्तोमो॑ नृ॒चक्ष॑साम् ।
19) नृ॒चक्ष॑सा-म्भा॒गो भा॒गो नृ॒चक्ष॑सा-न्नृ॒चक्ष॑सा-म्भा॒गः ।
19) नृ॒चक्ष॑सा॒मिति॑ नृ - चक्ष॑साम् ।
20) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
21) अ॒सि॒ धा॒तु-र्धा॒तु र॑स्यसि धा॒तुः ।
22) धा॒तु राधि॑पत्य॒ माधि॑पत्य-न्धा॒तु-र्धा॒तु राधि॑पत्यम् ।
23) आधि॑पत्य-ञ्ज॒नित्र॑-ञ्ज॒नित्र॒ माधि॑पत्य॒ माधि॑पत्य-ञ्ज॒नित्र᳚म् ।
23) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
24) ज॒नित्रग्ग्॑ स्पृ॒तग्ग् स्पृ॒त-ञ्ज॒नित्र॑-ञ्ज॒नित्रग्ग्॑ स्पृ॒तम् ।
25) स्पृ॒तग्ं स॑प्तद॒श-स्स॑प्तद॒श-स्स्पृ॒तग्ग् स्पृ॒तग्ं स॑प्तद॒शः ।
26) स॒प्त॒द॒श-स्स्तोम॒-स्स्तोमः॑ सप्तद॒श-स्स॑प्तद॒श-स्स्तोमः॑ ।
26) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
27) स्तोमो॑ मि॒त्रस्य॑ मि॒त्रस्य॒ स्तोम॒-स्स्तोमो॑ मि॒त्रस्य॑ ।
28) मि॒त्रस्य॑ भा॒गो भा॒गो मि॒त्रस्य॑ मि॒त्रस्य॑ भा॒गः ।
29) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
30) अ॒सि॒ वरु॑णस्य॒ वरु॑ण स्यास्यसि॒ वरु॑णस्य ।
31) वरु॑ण॒स्या धि॑पत्य॒ माधि॑पत्यं॒-वँरु॑णस्य॒ वरु॑ण॒स्या धि॑पत्यम् ।
32) आधि॑पत्य-न्दि॒वो दि॒व आधि॑पत्य॒ माधि॑पत्य-न्दि॒वः ।
32) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
33) दि॒वो वृ॒ष्टि-र्वृ॒ष्टि-र्दि॒वो दि॒वो वृ॒ष्टिः ।
34) वृ॒ष्टि-र्वाता॒ वाता॑ वृ॒ष्टि-र्वृ॒ष्टि-र्वाताः᳚ ।
35) वाता᳚-स्स्पृ॒ता-स्स्पृ॒ता वाता॒ वाता᳚-स्स्पृ॒ताः ।
36) स्पृ॒ता ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्पृ॒ता-स्स्पृ॒ता ए॑कवि॒ग्ं॒शः ।
37) ए॒क॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमः॑ ।
37) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
38) स्तोमो ऽदि॑त्या॒ अदि॑त्यै॒ स्तोम॒-स्स्तोमो ऽदि॑त्यै ।
39) अदि॑त्यै भा॒गो भा॒गो ऽदि॑त्या॒ अदि॑त्यै भा॒गः ।
40) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
41) अ॒सि॒ पू॒ष्णः पू॒ष्णो᳚ ऽस्यसि पू॒ष्णः ।
42) पू॒ष्ण आधि॑पत्य॒ माधि॑पत्य-म्पू॒ष्णः पू॒ष्ण आधि॑पत्यम् ।
43) आधि॑पत्य॒ मोज॒ ओज॒ आधि॑पत्य॒ माधि॑पत्य॒ मोजः॑ ।
43) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
44) ओजः॑ स्पृ॒तग्ग् स्पृ॒त मोज॒ ओजः॑ स्पृ॒तम् ।
45) स्पृ॒त-न्त्रि॑ण॒व स्त्रि॑ण॒व-स्स्पृ॒तग्ग् स्पृ॒त-न्त्रि॑ण॒वः ।
46) त्रि॒ण॒व-स्स्तोम॒-स्स्तोम॑ स्त्रिण॒व स्त्रि॑ण॒व-स्स्तोमः॑ ।
46) त्रि॒ण॒व इति॑ त्रि - न॒वः ।
47) स्तोमो॒ वसू॑नां॒-वँसू॑ना॒ग्॒ स्तोम॒-स्स्तोमो॒ वसू॑नाम् ।
48) वसू॑ना-म्भा॒गो भा॒गो वसू॑नां॒-वँसू॑ना-म्भा॒गः ।
49) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
50) अ॒सि॒ रु॒द्राणाग्ं॑ रु॒द्राणा॑ मस्यसि रु॒द्राणा᳚म् ।
॥ 16 ॥ (50/61)
1) रु॒द्राणा॒ माधि॑पत्य॒ माधि॑पत्यग्ं रु॒द्राणाग्ं॑ रु॒द्राणा॒ माधि॑पत्यम् ।
2) आधि॑पत्य॒-ञ्चतु॑ष्पा॒च् चतु॑ष्पा॒ दाधि॑पत्य॒ माधि॑पत्य॒-ञ्चतु॑ष्पात् ।
2) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
3) चतु॑ष्पा-थ्स्पृ॒तग्ग् स्पृ॒त-ञ्चतु॑ष्पा॒च् चतु॑ष्पा-थ्स्पृ॒तम् ।
3) चतु॑ष्पा॒दिति॒ चतुः॑ - पा॒त् ।
4) स्पृ॒त-ञ्च॑तुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒श-स्स्पृ॒तग्ग् स्पृ॒त-ञ्च॑तुर्वि॒ग्ं॒शः ।
5) च॒तु॒र्वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ श्चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒श-स्स्तोमः॑ ।
5) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः ।
6) स्तोम॑ आदि॒त्याना॑ मादि॒त्याना॒ग्॒ स्तोम॒-स्स्तोम॑ आदि॒त्याना᳚म् ।
7) आ॒दि॒त्याना᳚-म्भा॒गो भा॒ग आ॑दि॒त्याना॑ मादि॒त्याना᳚-म्भा॒गः ।
8) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
9) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् ।
10) म॒रुता॒ माधि॑पत्य॒ माधि॑पत्य-म्म॒रुता᳚-म्म॒रुता॒ माधि॑पत्यम् ।
11) आधि॑पत्य॒-ङ्गर्भा॒ गर्भा॒ आधि॑पत्य॒ माधि॑पत्य॒-ङ्गर्भाः᳚ ।
11) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
12) गर्भा᳚-स्स्पृ॒ता-स्स्पृ॒ता गर्भा॒ गर्भा᳚-स्स्पृ॒ताः ।
13) स्पृ॒ताः प॑ञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒श-स्स्पृ॒ता-स्स्पृ॒ताः प॑ञ्चवि॒ग्ं॒शः ।
14) प॒ञ्च॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोमः॑ पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒श-स्स्तोमः॑ ।
14) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः ।
15) स्तोमो॑ दे॒वस्य॑ दे॒वस्य॒ स्तोम॒-स्स्तोमो॑ दे॒वस्य॑ ।
16) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
17) स॒वि॒तु-र्भा॒गो भा॒ग-स्स॑वि॒तु-स्स॑वि॒तु-र्भा॒गः ।
18) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
19) अ॒सि॒ बृह॒स्पते॒-र्बृह॒स्पते॑ रस्यसि॒ बृह॒स्पतेः᳚ ।
20) बृह॒स्पते॒ राधि॑पत्य॒ माधि॑पत्य॒-म्बृह॒स्पते॒-र्बृह॒स्पते॒ राधि॑पत्यम् ।
21) आधि॑पत्यग्ं स॒मीची᳚-स्स॒मीची॒ राधि॑पत्य॒ माधि॑पत्यग्ं स॒मीचीः᳚ ।
21) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
22) स॒मीची॒-र्दिशो॒ दिशः॑ स॒मीची᳚-स्स॒मीची॒-र्दिशः॑ ।
23) दिशः॑ स्पृ॒ता-स्स्पृ॒ता दिशो॒ दिशः॑ स्पृ॒ताः ।
24) स्पृ॒ता श्च॑तुष्टो॒म श्च॑तुष्टो॒म-स्स्पृ॒ता-स्स्पृ॒ता श्च॑तुष्टो॒मः ।
25) च॒तु॒ष्टो॒म-स्स्तोम॒-स्स्तोम॑ श्चतुष्टो॒म श्च॑तुष्टो॒म-स्स्तोमः॑ ।
25) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः ।
26) स्तोमो॒ यावा॑नां॒-याँवा॑ना॒ग्॒ स्तोम॒-स्स्तोमो॒ यावा॑नाम् ।
27) यावा॑ना-म्भा॒गो भा॒गो यावा॑नां॒-याँवा॑ना-म्भा॒गः ।
28) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
29) अ॒स्य या॑वाना॒ मया॑वाना मस्य॒स्य या॑वानाम् ।
30) अया॑वाना॒ माधि॑पत्य॒ माधि॑पत्य॒ मया॑वाना॒ मया॑वाना॒ माधि॑पत्यम् ।
31) आधि॑पत्य-म्प्र॒जाः प्र॒जा आधि॑पत्य॒ माधि॑पत्य-म्प्र॒जाः ।
31) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
32) प्र॒जा-स्स्पृ॒ता-स्स्पृ॒ताः प्र॒जाः प्र॒जा-स्स्पृ॒ताः ।
32) प्र॒जा इति॑ प्र - जाः ।
33) स्पृ॒ता श्च॑तुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒श-स्स्पृ॒ता-स्स्पृ॒ताश्च॑तु श्चत्वारि॒ग्ं॒शः ।
34) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ श्चतुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒श-स्स्तोमः॑ ।
34) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः ।
35) स्तोम॑ ऋभू॒णा मृ॑भू॒णाग् स्तोम॒-स्स्तोम॑ ऋभू॒णाम् ।
36) ऋ॒भू॒णा-म्भा॒गो भा॒ग ऋ॑भू॒णा मृ॑भू॒णा-म्भा॒गः ।
37) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
38) अ॒सि॒ विश्वे॑षां॒-विँश्वे॑षा मस्यसि॒ विश्वे॑षाम् ।
39) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् ।
40) दे॒वाना॒ माधि॑पत्य॒ माधि॑पत्य-न्दे॒वाना᳚-न्दे॒वाना॒ माधि॑पत्यम् ।
41) आधि॑पत्य-म्भू॒त-म्भू॒त माधि॑पत्य॒ माधि॑पत्य-म्भू॒तम् ।
41) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
42) भू॒त-न्निशा᳚न्त॒-न्निशा᳚न्त-म्भू॒त-म्भू॒त-न्निशा᳚न्तम् ।
43) निशा᳚न्तग्ग् स्पृ॒तग्ग् स्पृ॒त-न्निशा᳚न्त॒-न्निशा᳚न्तग्ग् स्पृ॒तम् ।
43) निशा᳚न्त॒मिति॒ नि - शा॒न्त॒म् ।
44) स्पृ॒त-न्त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒श-स्स्पृ॒तग्ग् स्पृ॒त-न्त्र॑यस्त्रि॒ग्ं॒शः ।
45) त्र॒य॒स्त्रि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ स्त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒श-स्स्तोमः॑ ।
45) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः ।
46) स्तोम॒ इति॒ स्तोमः॑ ।
॥ 17 ॥ (46/59)
॥ अ. 9 ॥
1) एक॑या अस्तुवता स्तुव॒तैक॒ यैक॑या अस्तुवत ।
2) अ॒स्तु॒व॒त॒ प्र॒जाः प्र॒जा अ॑स्तुवता स्तुवत प्र॒जाः ।
3) प्र॒जा अ॑धीयन्ता धीयन्त प्र॒जाः प्र॒जा अ॑धीयन्त ।
3) प्र॒जा इति॑ प्र - जाः ।
4) अ॒धी॒य॒न्त॒ प्र॒जाप॑तिः प्र॒जाप॑ति रधीयन्ता धीयन्त प्र॒जाप॑तिः ।
5) प्र॒जाप॑ति॒ रधि॑पति॒ रधि॑पतिः प्र॒जाप॑तिः प्र॒जाप॑ति॒ रधि॑पतिः ।
5) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
6) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
6) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
7) आ॒सी॒-त्ति॒सृभि॑ स्ति॒सृभि॑ रासी दासी-त्ति॒सृभिः॑ ।
8) ति॒सृभि॑ रस्तुवता स्तुवत ति॒सृभि॑ स्ति॒सृभि॑ रस्तुवत ।
8) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ ।
9) अ॒स्तु॒व॒त॒ ब्रह्म॒ ब्रह्मा᳚ स्तुवता स्तुवत॒ ब्रह्म॑ ।
10) ब्रह्मा॑ सृज्यता सृज्यत॒ ब्रह्म॒ ब्रह्मा॑ सृज्यत ।
11) अ॒सृ॒ज्य॒त॒ ब्रह्म॑णो॒ ब्रह्म॑णो ऽसृज्यता सृज्यत॒ ब्रह्म॑णः ।
12) ब्रह्म॑ण॒ स्पति॒ष् पति॒-र्ब्रह्म॑णो॒ ब्रह्म॑ण॒ स्पतिः॑ ।
13) पति॒ रधि॑पति॒ रधि॑पति॒ष् पति॒ष् पति॒ रधि॑पतिः ।
14) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
14) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
15) आ॒सी॒-त्प॒ञ्चभिः॑ प॒ञ्चभि॑ रासी दासी-त्प॒ञ्चभिः॑ ।
16) प॒ञ्चभि॑ रस्तुवता स्तुवत प॒ञ्चभिः॑ प॒ञ्चभि॑ रस्तुवत ।
16) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ ।
17) अ॒स्तु॒व॒त॒ भू॒तानि॑ भू॒तान्य॑ स्तुवता स्तुवत भू॒तानि॑ ।
18) भू॒तान्य॑ सृज्यन्ता सृज्यन्त भू॒तानि॑ भू॒तान्य॑ सृज्यन्त ।
19) अ॒सृ॒ज्य॒न्त॒ भू॒ताना᳚-म्भू॒ताना॑ मसृज्यन्ता सृज्यन्त भू॒ताना᳚म् ।
20) भू॒ताना॒-म्पति॒ष् पति॑-र्भू॒ताना᳚-म्भू॒ताना॒-म्पतिः॑ ।
21) पति॒ रधि॑पति॒ रधि॑पति॒ष् पति॒ष् पति॒ रधि॑पतिः ।
22) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
22) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
23) आ॒सी॒-थ्स॒प्तभिः॑ स॒प्तभि॑ रासी दासी-थ्स॒प्तभिः॑ ।
24) स॒प्तभि॑ रस्तुवता स्तुवत स॒प्तभिः॑ स॒प्तभि॑ रस्तुवत ।
24) स॒प्तभि॒रिति॑ स॒प्त - भिः॒ ।
25) अ॒स्तु॒व॒त॒ स॒प्त॒र्॒षयः॑ सप्त॒र्॒षयो᳚ ऽस्तुवता स्तुवत सप्त॒र्॒षयः॑ ।
26) स॒प्त॒र्॒षयो॑ ऽसृज्यन्ता सृज्यन्त सप्त॒र्॒षयः॑ सप्त॒र्॒षयो॑ ऽसृज्यन्त ।
26) स॒प्त॒र्॒षय॒ इति॑ सप्त - ऋ॒षयः॑ ।
27) अ॒सृ॒ज्य॒न्त॒ धा॒ता धा॒ता ऽसृ॑ज्यन्ता सृज्यन्त धा॒ता ।
28) धा॒ता ऽधि॑पति॒ रधि॑पति-र्धा॒ता धा॒ता ऽधि॑पतिः ।
29) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
29) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
30) आ॒सी॒-न्न॒वभि॑-र्न॒वभि॑ रासी दासी-न्न॒वभिः॑ ।
31) न॒वभि॑ रस्तुवता स्तुवत न॒वभि॑-र्न॒वभि॑ रस्तुवत ।
31) न॒वभि॒रिति॑ न॒व - भिः॒ ।
32) अ॒स्तु॒व॒त॒ पि॒तरः॑ पि॒तरो᳚ ऽस्तुवता स्तुवत पि॒तरः॑ ।
33) पि॒तरो॑ ऽसृज्यन्ता सृज्यन्त पि॒तरः॑ पि॒तरो॑ ऽसृज्यन्त ।
34) अ॒सृ॒ज्य॒न्ता दि॑ति॒ रदि॑ति रसृज्यन्ता सृज्य॒न्ता दि॑तिः ।
35) अदि॑ति॒ रधि॑प॒ त्न्यधि॑प॒ त्न्यदि॑ति॒ रदि॑ति॒ रधि॑पत्नी ।
36) अधि॑पत्न्या सीदासी॒ दधि॑प॒ त्न्यधि॑प त्न्यासीत् ।
36) अधि॑प॒त्नीत्यधि॑ - प॒त्नी॒ ।
37) आ॒सी॒ दे॒का॒द॒शभि॑ रेकाद॒शभि॑ रासी दासी देकाद॒शभिः॑ ।
38) ए॒का॒द॒शभि॑ रस्तुवता स्तुवतै काद॒शभि॑ रेकाद॒शभि॑ रस्तुवत ।
38) ए॒का॒द॒शभि॒रित्ये॑काद॒श - भिः॒ ।
39) अ॒स्तु॒व॒त॒ र्तव॑ ऋ॒तवो᳚ ऽस्तुवता स्तुवत॒ र्तवः॑ ।
40) ऋ॒तवो॑ ऽसृज्यन्ता सृज्यन्त॒ र्तव॑ ऋ॒तवो॑ ऽसृज्यन्त ।
41) अ॒सृ॒ज्य॒न्ता॒ र्त॒व आ᳚र्त॒वो॑ ऽसृज्यन्ता सृज्यन्ता र्त॒वः ।
42) आ॒र्त॒वो ऽधि॑पति॒ रधि॑पति रार्त॒व आ᳚र्त॒वो ऽधि॑पतिः ।
43) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
43) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
44) आ॒सी॒-त्त्र॒यो॒द॒शभि॑ स्त्रयोद॒शभि॑ रासी दासी-त्त्रयोद॒शभिः॑ ।
45) त्र॒यो॒द॒शभि॑ रस्तुवता स्तुवत त्रयोद॒शभि॑ स्त्रयोद॒शभि॑ रस्तुवत ।
45) त्र॒यो॒द॒शभि॒रिति॑ त्रयोद॒श - भिः॒ ।
46) अ॒स्तु॒व॒त॒ मासा॒ मासा॑ अस्तुवता स्तुवत॒ मासाः᳚ ।
47) मासा॑ असृज्यन्ता सृज्यन्त॒ मासा॒ मासा॑ असृज्यन्त ।
48) अ॒सृ॒ज्य॒न्त॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रो॑ ऽसृज्यन्ता सृज्यन्त संवँथ्स॒रः ।
49) सं॒वँ॒थ्स॒रो ऽधि॑पति॒ रधि॑पति-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो ऽधि॑पतिः ।
49) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
50) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
50) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
॥ 18 ॥ (50/67)
1) आ॒सी॒-त्प॒ञ्च॒द॒शभिः॑ पञ्चद॒शभि॑ रासी दासी-त्पञ्चद॒शभिः॑ ।
2) प॒ञ्च॒द॒शभि॑ रस्तुवता स्तुवत पञ्चद॒शभिः॑ पञ्चद॒शभि॑ रस्तुवत ।
2) प॒ञ्च॒द॒शभि॒रिति॑ पञ्चद॒श - भिः॒ ।
3) अ॒स्तु॒व॒त॒ क्ष॒त्र-ङ्क्ष॒त्र म॑स्तुवता स्तुवत क्ष॒त्रम् ।
4) क्ष॒त्र म॑सृज्यता सृज्यत क्ष॒त्र-ङ्क्ष॒त्र म॑सृज्यत ।
5) अ॒सृ॒ज्य॒तेन्द्र॒ इन्द्रो॑ ऽसृज्यता सृज्य॒तेन्द्रः॑ ।
6) इन्द्रो ऽधि॑पति॒ रधि॑पति॒ रिन्द्र॒ इन्द्रो ऽधि॑पतिः ।
7) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
7) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
8) आ॒सी॒-थ्स॒प्त॒द॒शभिः॑ सप्तद॒शभि॑ रासी दासी-थ्सप्तद॒शभिः॑ ।
9) स॒प्त॒द॒शभि॑ रस्तुवता स्तुवत सप्तद॒शभिः॑ सप्तद॒शभि॑ रस्तुवत ।
9) स॒प्त॒द॒शभि॒रिति॑ सप्तद॒श - भिः॒ ।
10) अ॒स्तु॒व॒त॒ प॒शवः॑ प॒शवो᳚ ऽस्तुवता स्तुवत प॒शवः॑ ।
11) प॒शवो॑ ऽसृज्यन्ता सृज्यन्त प॒शवः॑ प॒शवो॑ ऽसृज्यन्त ।
12) अ॒सृ॒ज्य॒न्त॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रसृज्यन्ता सृज्यन्त॒ बृह॒स्पतिः॑ ।
13) बृह॒स्पति॒ रधि॑पति॒ रधि॑पति॒-र्बृह॒स्पति॒-र्बृह॒स्पति॒ रधि॑पतिः ।
14) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
14) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
15) आ॒सी॒-न्न॒व॒द॒शभि॑-र्नवद॒शभि॑ रासी दासी-न्नवद॒शभिः॑ ।
16) न॒व॒द॒शभि॑ रस्तुवता स्तुवत नवद॒शभि॑-र्नवद॒शभि॑ रस्तुवत ।
16) न॒व॒द॒शभि॒रिति॑ नवद॒श - भिः॒ ।
17) अ॒स्तु॒व॒त॒ शू॒द्रा॒र्यौ शू᳚द्रा॒र्या व॑स्तुवता स्तुवत शूद्रा॒र्यौ ।
18) शू॒द्रा॒र्या व॑सृज्येता मसृज्येताग्ं शूद्रा॒र्यौ शू᳚द्रा॒र्या व॑सृज्येताम् ।
18) शू॒द्रा॒र्याविति॑ शूद्र - अ॒र्यौ ।
19) अ॒सृ॒ज्ये॒ता॒ म॒हो॒रा॒त्रे अ॑होरा॒त्रे अ॑सृज्येता मसृज्येता महोरा॒त्रे ।
20) अ॒हो॒रा॒त्रे अधि॑पत्नी॒ अधि॑पत्नी अहोरा॒त्रे अ॑होरा॒त्रे अधि॑पत्नी ।
20) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे ।
21) अधि॑पत्नी आस्ता मास्ता॒ मधि॑पत्नी॒ अधि॑पत्नी आस्ताम् ।
21) अधि॑पत्नी॒ इत्यधि॑ - प॒त्नी॒ ।
22) आ॒स्ता॒ मेक॑विग्ंश॒त्यै क॑विग्ंशत्या ऽऽस्ता मास्ता॒ मेक॑विग्ंशत्या ।
23) एक॑विग्ंशत्या ऽस्तुव॒ता स्तु॑व॒तै क॑विग्ंश॒ त्यैक॑विग्ंशत्या ऽस्तुव॒त ।
23) एक॑विग्ंश॒त्येत्येक॑ - वि॒ग्ं॒श॒त्या॒ ।
24) अ॒स्तु॒व॒तै क॑शफा॒ एक॑शफा अस्तुव॒ता स्तु॑व॒तै क॑शफाः ।
25) एक॑शफाः प॒शवः॑ प॒शव॒ एक॑शफा॒ एक॑शफाः प॒शवः॑ ।
25) एक॑शफा॒ इत्येक॑ - श॒फाः॒ ।
26) प॒शवो॑ ऽसृज्यन्ता सृज्यन्त प॒शवः॑ प॒शवो॑ ऽसृज्यन्त ।
27) अ॒सृ॒ज्य॒न्त॒ वरु॑णो॒ वरु॑णो ऽसृज्यन्ता सृज्यन्त॒ वरु॑णः ।
28) वरु॒णो ऽधि॑पति॒ रधि॑पति॒-र्वरु॑णो॒ वरु॒णो ऽधि॑पतिः ।
29) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
29) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
30) आ॒सी॒-त्त्रयो॑विग्ंशत्या॒ त्रयो॑विग्ंशत्या ऽऽसीदासी॒-त्त्रयो॑विग्ंशत्या ।
31) त्रयो॑विग्ंशत्या ऽस्तुवता स्तुवत॒ त्रयो॑विग्ंशत्या॒ त्रयो॑विग्ंशत्या ऽस्तुवत ।
31) त्रयो॑विग्ंश॒त्येति॒ त्रयः॑ - वि॒ग्ं॒श॒त्या॒ ।
32) अ॒स्तु॒व॒त॒ क्षु॒द्राः, क्षु॒द्रा अ॑स्तुवता स्तुवत क्षु॒द्राः ।
33) क्षु॒द्राः प॒शवः॑ प॒शवः॑ क्षु॒द्राः, क्षु॒द्राः प॒शवः॑ ।
34) प॒शवो॑ ऽसृज्यन्ता सृज्यन्त प॒शवः॑ प॒शवो॑ ऽसृज्यन्त ।
35) अ॒सृ॒ज्य॒न्त॒ पू॒षा पू॒षा ऽसृ॑ज्यन्ता सृज्यन्त पू॒षा ।
36) पू॒षा ऽधि॑पति॒ रधि॑पतिः पू॒षा पू॒षा ऽधि॑पतिः ।
37) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
37) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
38) आ॒सी॒-त्पञ्च॑विग्ंशत्या॒ पञ्च॑विग्ंशत्या ऽऽसी दासी॒-त्पञ्च॑विग्ंशत्या ।
39) पञ्च॑विग्ंशत्या ऽस्तुवता स्तुवत॒ पञ्च॑विग्ंशत्या॒ पञ्च॑विग्ंशत्या ऽस्तुवत ।
39) पञ्च॑विग्ंश॒त्येति॒ पञ्च॑ - वि॒ग्ं॒श॒त्या॒ ।
40) अ॒स्तु॒व॒ता॒ र॒ण्या आ॑र॒ण्या अ॑स्तुवता स्तुवता र॒ण्याः ।
41) आ॒र॒ण्याः प॒शवः॑ प॒शव॑ आर॒ण्या आ॑र॒ण्याः प॒शवः॑ ।
42) प॒शवो॑ ऽसृज्यन्ता सृज्यन्त प॒शवः॑ प॒शवो॑ ऽसृज्यन्त ।
43) अ॒सृ॒ज्य॒न्त॒ वा॒यु-र्वा॒यु र॑सृज्यन्ता सृज्यन्त वा॒युः ।
44) वा॒यु रधि॑पति॒ रधि॑पति-र्वा॒यु-र्वा॒यु रधि॑पतिः ।
45) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
45) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
46) आ॒सी॒-थ्स॒प्तविग्ं॑शत्या स॒प्तविग्ं॑शत्या ऽऽसी दासी-थ्स॒प्तविग्ं॑शत्या ।
47) स॒प्तविग्ं॑शत्या ऽस्तुवता स्तुवत स॒प्तविग्ं॑शत्या स॒प्तविग्ं॑शत्या ऽस्तुवत ।
47) स॒प्तविग्ं॑श॒त्येति॑ स॒प्त - वि॒ग्ं॒श॒त्या॒ ।
48) अ॒स्तु॒व॒त॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑स्तुवता स्तुवत॒ द्यावा॑पृथि॒वी ।
49) द्यावा॑पृथि॒वी वि वि द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी वि ।
49) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
50) व्यै॑ता मैतां॒-विँ व्यै॑ताम् ।
॥ 19 ॥ (50/67)
1) ऐ॒तां॒-वँस॑वो॒ वस॑व ऐता मैतां॒-वँस॑वः ।
2) वस॑वो रु॒द्रा रु॒द्रा वस॑वो॒ वस॑वो रु॒द्राः ।
3) रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्याः ।
4) आ॒दि॒त्या अन्वन् वा॑दि॒त्या आ॑दि॒त्या अनु॑ ।
5) अनु॒ वि व्यन् वनु॒ वि ।
6) व्या॑य-न्नाय॒न्॒. वि व्या॑यन्न् ।
7) आ॒य॒-न्तेषा॒-न्तेषा॑ माय-न्नाय॒-न्तेषा᳚म् ।
8) तेषा॒ माधि॑पत्य॒ माधि॑पत्य॒-न्तेषा॒-न्तेषा॒ माधि॑पत्यम् ।
9) आधि॑पत्य मासी दासी॒ दाधि॑पत्य॒ माधि॑पत्य मासीत् ।
9) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
10) आ॒सी॒-न्नव॑विग्ंशत्या॒ नव॑विग्ंशत्या ऽऽसी दासी॒-न्नव॑विग्ंशत्या ।
11) नव॑विग्ंशत्या ऽस्तुवता स्तुवत॒ नव॑विग्ंशत्या॒ नव॑विग्ंशत्या ऽस्तुवत ।
11) नव॑विग्ंश॒त्येति॒ नव॑ - वि॒ग्ं॒श॒त्या॒ ।
12) अ॒स्तु॒व॒त॒ वन॒स्पत॑यो॒ वन॒स्पत॑यो ऽस्तुवता स्तुवत॒ वन॒स्पत॑यः ।
13) वन॒स्पत॑यो ऽसृज्यन्ता सृज्यन्त॒ वन॒स्पत॑यो॒ वन॒स्पत॑यो ऽसृज्यन्त ।
14) अ॒सृ॒ज्य॒न्त॒ सोम॒-स्सोमो॑ ऽसृज्यन्ता सृज्यन्त॒ सोमः॑ ।
15) सोमो ऽधि॑पति॒ रधि॑पति॒-स्सोम॒-स्सोमो ऽधि॑पतिः ।
16) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
16) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
17) आ॒सी॒ देक॑त्रिग्ंश॒ तैक॑त्रिग्ंशता ऽऽसी दासी॒ देक॑त्रिग्ंशता ।
18) एक॑त्रिग्ंशता ऽस्तुवता स्तुव॒ तैक॑त्रिग्ंश॒ तैक॑त्रिग्ंशता ऽस्तुवत ।
18) एक॑त्रिग्ंश॒तेत्येक॑ - त्रि॒ग्ं॒श॒ता॒ ।
19) अ॒स्तु॒व॒त॒ प्र॒जाः प्र॒जा अ॑स्तुवता स्तुवत प्र॒जाः ।
20) प्र॒जा अ॑सृज्यन्ता सृज्यन्त प्र॒जाः प्र॒जा अ॑सृज्यन्त ।
20) प्र॒जा इति॑ प्र - जाः ।
21) अ॒सृ॒ज्य॒न्त॒ यावा॑नां॒-याँवा॑ना मसृज्यन्ता सृज्यन्त॒ यावा॑नाम् ।
22) यावा॑ना-ञ्च च॒ यावा॑नां॒-याँवा॑ना-ञ्च ।
23) चाया॑वाना॒ मया॑वाना-ञ्च॒ चाया॑वानाम् ।
24) अया॑वाना-ञ्च॒ चाया॑वाना॒ मया॑वाना-ञ्च ।
25) चाधि॑पत्य॒ माधि॑पत्य-ञ्च॒ चाधि॑पत्यम् ।
26) आधि॑पत्य मासी दासी॒ दाधि॑पत्य॒ माधि॑पत्य मासीत् ।
26) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
27) आ॒सी॒-त्त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता ऽऽसी दासी॒-त्त्रय॑स्त्रिग्ंशता ।
28) त्रय॑स्त्रिग्ंशता ऽस्तुवता स्तुवत॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता ऽस्तुवत ।
28) त्रय॑स्त्रिग्ंश॒तेति॒ त्रयः॑ - त्रि॒ग्ं॒श॒ता॒ ।
29) अ॒स्तु॒व॒त॒ भू॒तानि॑ भू॒तान्य॑ स्तुवता स्तुवत भू॒तानि॑ ।
30) भू॒ता न्य॑शाम्य-न्नशाम्य-न्भू॒तानि॑ भू॒ता न्य॑शाम्यन्न् ।
31) अ॒शा॒म्य॒-न्प्र॒जाप॑तिः प्र॒जाप॑ तिरशाम्य-न्नशाम्य-न्प्र॒जाप॑तिः ।
32) प्र॒जाप॑तिः परमे॒ष्ठी प॑रमे॒ष्ठी प्र॒जाप॑तिः प्र॒जाप॑तिः परमे॒ष्ठी ।
32) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
33) प॒र॒मे॒ ष्ठ्यधि॑पति॒ रधि॑पतिः परमे॒ष्ठी प॑रमे॒ष्ठ्य धि॑पतिः ।
34) अधि॑पति रासी दासी॒ दधि॑पति॒ रधि॑पति रासीत् ।
34) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
35) आ॒सी॒दित्या॑सीत् ।
॥ 20 ॥ (35/44)
॥ अ. 10 ॥
1) इ॒य मे॒वै वेय मि॒य मे॒व ।
2) ए॒व सा सैवैव सा ।
3) सा या या सा सा या ।
4) या प्र॑थ॒मा प्र॑थ॒मा या या प्र॑थ॒मा ।
5) प्र॒थ॒मा व्यौच्छ॒-द्व्यौच्छ॑-त्प्रथ॒मा प्र॑थ॒मा व्यौच्छ॑त् ।
6) व्यौच्छ॑ द॒न्त र॒न्त-र्व्यौच्छ॒-द्व्यौच्छ॑ द॒न्तः ।
6) व्यौच्छ॒दिति॑ वि - औच्छ॑त् ।
7) अ॒न्त र॒स्या म॒स्या म॒न्त र॒न्त र॒स्याम् ।
8) अ॒स्या-ञ्च॑रति चरत्य॒ स्या म॒स्या-ञ्च॑रति ।
9) च॒र॒ति॒ प्रवि॑ष्टा॒ प्रवि॑ष्टा चरति चरति॒ प्रवि॑ष्टा ।
10) प्रवि॒ष्टेति॒ प्र - वि॒ष्टा॒ ।
11) व॒धू-र्ज॑जान जजान व॒धू-र्व॒धू-र्ज॑जान ।
12) ज॒जा॒न॒ न॒व॒ग-न्न॑व॒गज् ज॑जान जजान नव॒गत् ।
13) न॒व॒गज् जनि॑त्री॒ जनि॑त्री नव॒ग-न्न॑व॒गज् जनि॑त्री ।
13) न॒व॒गदिति॑ नव - गत् ।
14) जनि॑त्री॒ त्रय॒ स्त्रयो॒ जनि॑त्री॒ जनि॑त्री॒ त्रयः॑ ।
15) त्रय॑ एना मेना॒-न्त्रय॒ स्त्रय॑ एनाम् ।
16) ए॒ना॒-म्म॒हि॒मानो॑ महि॒मान॑ एना मेना-म्महि॒मानः॑ ।
17) म॒हि॒मानः॑ सचन्ते सचन्ते महि॒मानो॑ महि॒मानः॑ सचन्ते ।
18) स॒च॒न्त॒ इति॑ सचन्ते ।
19) छन्द॑स्वती उ॒षसो॒ षसा॒ छन्द॑स्वती॒ छन्द॑स्वती उ॒षसा᳚ ।
19) छन्द॑स्वती॒ इति॒ छन्द॑स्वती ।
20) उ॒षसा॒ पेपि॑शाने॒ पेपि॑शाने उ॒षसो॒ षसा॒ पेपि॑शाने ।
21) पेपि॑शाने समा॒नग्ं स॑मा॒न-म्पेपि॑शाने॒ पेपि॑शाने समा॒नम् ।
21) पेपि॑शाने॒ इति॒ पेपि॑शाने ।
22) स॒मा॒नं-योँनिं॒-योँनिग्ं॑ समा॒नग्ं स॑मा॒नं-योँनि᳚म् ।
23) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ ।
24) अनु॑ स॒ञ्चर॑न्ती स॒ञ्चर॑न्ती॒ अन्वनु॑ स॒ञ्चर॑न्ती ।
25) स॒ञ्चर॑न्ती॒ इति॑ सं - चर॑न्ती ।
26) सूर्य॑पत्नी॒ वि वि सूर्य॑पत्नी॒ सूर्य॑पत्नी॒ वि ।
26) सूर्य॑पत्नी॒ इति॒ सूर्य॑ - प॒त्नी॒ ।
27) वि च॑रत श्चरतो॒ वि वि च॑रतः ।
28) च॒र॒तः॒ प्र॒जा॒न॒ती प्र॑जान॒ती च॑रत श्चरतः प्रजान॒ती ।
29) प्र॒जा॒न॒ती के॒तु-ङ्के॒तु-म्प्र॑जान॒ती प्र॑जान॒ती के॒तुम् ।
29) प्र॒जा॒न॒ती इति॑ प्र - जा॒न॒ती ।
30) के॒तु-ङ्कृ॑ण्वा॒ने कृ॑ण्वा॒ने के॒तु-ङ्के॒तु-ङ्कृ॑ण्वा॒ने ।
31) कृ॒ण्वा॒ने अ॒जरे॑ अ॒जरे॑ कृण्वा॒ने कृ॑ण्वा॒ने अ॒जरे᳚ ।
31) कृ॒ण्वा॒ने इति॑ कृण्वा॒ने ।
32) अ॒जरे॒ भूरि॑रेतसा॒ भूरि॑ रेतसा॒ ऽजरे॑ अ॒जरे॒ भूरि॑ रेतसा ।
32) अ॒जरे॒ इत्य॒जरे᳚ ।
33) भूरि॑रे॒तसेति॒ भूरि॑ - रे॒त॒सा॒ ।
34) ऋ॒तस्य॒ पन्था॒-म्पन्था॑ मृ॒तस्य॒ र्तस्य॒ पन्था᳚म् ।
35) पन्था॒ मन्वनु॒ पन्था॒-म्पन्था॒ मनु॑ ।
36) अनु॑ ति॒स्र स्ति॒स्रो अन्वनु॑ ति॒स्रः ।
37) ति॒स्र आ ति॒स्र स्ति॒स्र आ ।
38) आ ऽगु॑ रगु॒रा ऽगुः॑ ।
39) अ॒गु॒ स्त्रय॒ स्त्रयो॑ अगु रगु॒ स्त्रयः॑ ।
40) त्रयो॑ घ॒र्मासो॑ घ॒र्मास॒ स्त्रय॒ स्त्रयो॑ घ॒र्मासः॑ ।
41) घ॒र्मासो॒ अन्वनु॑ घ॒र्मासो॑ घ॒र्मासो॒ अनु॑ ।
42) अनु॒ ज्योति॑षा॒ ज्योति॑षा॒ ऽन्वनु॒ ज्योति॑षा ।
43) ज्योति॒षा ऽऽज्योति॑षा॒ ज्योति॒षा ।
44) आ ऽगु॑ रगु॒रा ऽगुः॑ ।
45) अ॒गु॒रित्य॑गुः ।
46) प्र॒जा मेकैका᳚ प्र॒जा-म्प्र॒जा मेका᳚ ।
46) प्र॒जामिति॑ प्र - जाम् ।
47) एका॒ रक्ष॑ति॒ रक्ष॒ त्येकैका॒ रक्ष॑ति ।
48) रक्ष॒त्यूर्ज॒ मूर्ज॒ग्ं॒ रक्ष॑ति॒ रक्ष॒ त्यूर्ज᳚म् ।
49) ऊर्ज॒ मेकै कोर्ज॒ मूर्ज॒ मेका᳚ ।
50) एका᳚ व्र॒तं-व्रँ॒त मेकैका᳚ व्र॒तम् ।
॥ 21 ॥ (50/59)
1) व्र॒त मेकैका᳚ व्र॒तं-व्रँ॒त मेका᳚ ।
2) एका॑ रक्षति रक्ष॒ त्येकैका॑ रक्षति ।
3) र॒क्ष॒ति॒ दे॒व॒यू॒ना-न्दे॑वयू॒नाग्ं र॑क्षति रक्षति देवयू॒नाम् ।
4) दे॒व॒यू॒नामिति॑ देव - यू॒नाम् ।
5) च॒तु॒ष्टो॒मो अ॑भव दभवच् चतुष्टो॒म श्च॑तुष्टो॒मो अ॑भवत् ।
5) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः ।
6) अ॒भ॒व॒-द्या या ऽभ॑व दभव॒-द्या ।
7) या तु॒रीया॑ तु॒रीया॒ या या तु॒रीया᳚ ।
8) तु॒रीया॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ तु॒रीया॑ तु॒रीया॑ य॒ज्ञस्य॑ ।
9) य॒ज्ञस्य॑ प॒क्षौ प॒क्षौ य॒ज्ञस्य॑ य॒ज्ञस्य॑ प॒क्षौ ।
10) प॒क्षा वृ॑षय ऋषयः प॒क्षौ प॒क्षा वृ॑षयः ।
11) ऋ॒ष॒यो॒ भव॑न्ती॒ भव॑-न्त्यृषय ऋषयो॒ भव॑न्ती ।
12) भव॒न्तीति॒ भव॑न्ती ।
13) गा॒य॒त्री-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑-ङ्गाय॒त्री-ङ्गा॑य॒त्री-न्त्रि॒ष्टुभ᳚म् ।
14) त्रि॒ष्टुभ॒-ञ्जग॑ती॒-ञ्जग॑ती-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒-ञ्जग॑तीम् ।
15) जग॑ती मनु॒ष्टुभ॑ मनु॒ष्टुभ॒-ञ्जग॑ती॒-ञ्जग॑ती मनु॒ष्टुभ᳚म् ।
16) अ॒नु॒ष्टुभ॑-म्बृ॒ह-द्बृ॒ह द॑नु॒ष्टुभ॑ मनु॒ष्टुभ॑-म्बृ॒हत् ।
16) अ॒नु॒ष्टुभ॒मित्य॑नु - स्तुभ᳚म् ।
17) बृ॒ह द॒र्क म॒र्क-म्बृ॒ह-द्बृ॒ह द॒र्कम् ।
18) अ॒र्कं-युँ॑ञ्जा॒ना यु॑ञ्जा॒ना अ॒र्क म॒र्कं-युँ॑ञ्जा॒नाः ।
19) यु॒ञ्जा॒ना-स्सुव॒-स्सुव॑-र्युञ्जा॒ना यु॑ञ्जा॒ना-स्सुवः॑ ।
20) सुव॒रा सुव॒-स्सुव॒रा ।
21) आ ऽभ॑र-न्नभर॒-न्ना ऽभ॑रन्न् ।
22) अ॒भ॒र॒-न्नि॒द मि॒द म॑भर-न्नभर-न्नि॒दम् ।
23) इ॒दमिती॒दम् ।
24) प॒ञ्चभि॑-र्धा॒ता धा॒ता प॒ञ्चभिः॑ प॒ञ्चभि॑-र्धा॒ता ।
24) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ ।
25) धा॒ता वि वि धा॒ता धा॒ता वि ।
26) वि द॑धौ दधौ॒ वि वि द॑धौ ।
27) द॒धा॒ वि॒द मि॒द-न्द॑धौ दधा वि॒दम् ।
28) इ॒दं-यँ-द्यदि॒द मि॒दं-यँत् ।
29) य-त्तासा॒-न्तासां॒-यँ-द्य-त्तासा᳚म् ।
30) तासा॒ग्॒ स्वसॄ॒-स्स्वसॄ॒ स्तासा॒-न्तासा॒ग्॒ स्वसॄः᳚ ।
31) स्वसॄ॑ रजनय दजनय॒-थ्स्वसॄ॒-स्स्वसॄ॑ रजनयत् ।
32) अ॒ज॒न॒य॒-त्पञ्च॑पञ्च॒ पञ्च॑पञ्चा जनय दजनय॒-त्पञ्च॑पञ्च ।
33) पञ्च॑प॒ञ्चेति॒ पञ्च॑ - प॒ञ्च॒ ।
34) तासा॑ मु वु॒ तासा॒-न्तासा॑ मु ।
35) उ॒ य॒न्ति॒ य॒न्ति॒ उ॒ वु॒ य॒न्ति॒ ।
36) य॒न्ति॒ प्र॒य॒वेण॑ प्रय॒वेण॑ यन्ति यन्ति प्रय॒वेण॑ ।
37) प्र॒य॒वेण॒ पञ्च॒ पञ्च॑ प्रय॒वेण॑ प्रय॒वेण॒ पञ्च॑ ।
37) प्र॒य॒वेणेति॑ प्र - य॒वेन॑ ।
38) पञ्च॒ नाना॒ नाना॒ पञ्च॒ पञ्च॒ नाना᳚ ।
39) नाना॑ रू॒पाणि॑ रू॒पाणि॒ नाना॒ नाना॑ रू॒पाणि॑ ।
40) रू॒पाणि॒ क्रत॑वः॒ क्रत॑वो रू॒पाणि॑ रू॒पाणि॒ क्रत॑वः ।
41) क्रत॑वो॒ वसा॑ना॒ वसा॑नाः॒ क्रत॑वः॒ क्रत॑वो॒ वसा॑नाः ।
42) वसा॑ना॒ इति॒ वसा॑नाः ।
43) त्रि॒ग्ं॒श-थ्स्वसा॑र॒-स्स्वसा॑र स्त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-थ्स्वसा॑रः ।
44) स्वसा॑र॒ उपोप॒ स्वसा॑र॒-स्स्वसा॑र॒ उप॑ ।
45) उप॑ यन्ति य॒-न्त्युपोप॑ यन्ति ।
46) य॒न्ति॒ नि॒ष्कृ॒त-न्नि॑ष्कृ॒तं-यँ॑न्ति यन्ति निष्कृ॒तम् ।
47) नि॒ष्कृ॒तग्ं स॑मा॒नग्ं स॑मा॒न-न्नि॑ष्कृ॒त-न्नि॑ष्कृ॒तग्ं स॑मा॒नम् ।
47) नि॒ष्कृ॒तमिति॑ निः - कृ॒तम् ।
48) स॒मा॒न-ङ्के॒तु-ङ्के॒तुग्ं स॑मा॒नग्ं स॑मा॒न-ङ्के॒तुम् ।
49) के॒तु-म्प्र॑तिमु॒ञ्चमा॑नाः प्रतिमु॒ञ्चमा॑नाः के॒तु-ङ्के॒तु-म्प्र॑तिमु॒ञ्चमा॑नाः ।
50) प्र॒ति॒मु॒ञ्चमा॑ना॒ इति॑ प्रति - मु॒ञ्चमा॑नाः ।
॥ 22 ॥ (50/55)
1) ऋ॒तूग् स्त॑न्वते तन्वत ऋ॒तू-नृ॒तूग् स्त॑न्वते ।
2) त॒न्व॒ते॒ क॒वयः॑ क॒वय॑ स्तन्वते तन्वते क॒वयः॑ ।
3) क॒वयः॑ प्रजान॒तीः प्र॑जान॒तीः क॒वयः॑ क॒वयः॑ प्रजान॒तीः ।
4) प्र॒जा॒न॒ती-र्मद्ध्ये॑छन्दसो॒ मद्ध्ये॑छन्दसः प्रजान॒तीः प्र॑जान॒ती-र्मद्ध्ये॑छन्दसः ।
4) प्र॒जा॒न॒तीरिति॑ प्र - जा॒न॒तीः ।
5) मद्ध्ये॑छन्दसः॒ परि॒ परि॒ मद्ध्ये॑छन्दसो॒ मद्ध्ये॑छन्दसः॒ परि॑ ।
5) मद्ध्ये॑छन्दस॒ इति॒ मद्ध्ये᳚ - छ॒न्द॒सः॒ ।
6) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति ।
7) य॒न्ति॒ भास्व॑ती॒-र्भास्व॑ती-र्यन्ति यन्ति॒ भास्व॑तीः ।
8) भास्व॑ती॒रिति॒ भास्व॑तीः ।
9) ज्योति॑ष्मती॒ प्रति॒ प्रति॒ ज्योति॑ष्मती॒ ज्योति॑ष्मती॒ प्रति॑ ।
10) प्रति॑ मुञ्चते मुञ्चते॒ प्रति॒ प्रति॑ मुञ्चते ।
11) मु॒ञ्च॒ते॒ नभो॒ नभो॑ मुञ्चते मुञ्चते॒ नभः॑ ।
12) नभो॒ रात्री॒ रात्री॒ नभो॒ नभो॒ रात्री᳚ ।
13) रात्री॑ दे॒वी दे॒वी रात्री॒ रात्री॑ दे॒वी ।
14) दे॒वी सूर्य॑स्य॒ सूर्य॑स्य दे॒वी दे॒वी सूर्य॑स्य ।
15) सूर्य॑स्य व्र॒तानि॑ व्र॒तानि॒ सूर्य॑स्य॒ सूर्य॑स्य व्र॒तानि॑ ।
16) व्र॒तानीति॑ व्र॒तानि॑ ।
17) वि प॑श्यन्ति पश्यन्ति॒ वि वि प॑श्यन्ति ।
18) प॒श्य॒न्ति॒ प॒शवः॑ प॒शवः॑ पश्यन्ति पश्यन्ति प॒शवः॑ ।
19) प॒शवो॒ जाय॑माना॒ जाय॑मानाः प॒शवः॑ प॒शवो॒ जाय॑मानाः ।
20) जाय॑माना॒ नाना॑रूपा॒ नाना॑रूपा॒ जाय॑माना॒ जाय॑माना॒ नाना॑रूपाः ।
21) नाना॑रूपा मा॒तु-र्मा॒तु-र्नाना॑रूपा॒ नाना॑रूपा मा॒तुः ।
21) नाना॑रूपा॒ इति॒ नाना᳚ - रू॒पाः॒ ।
22) मा॒तु र॒स्या अ॒स्या मा॒तु-र्मा॒तु र॒स्याः ।
23) अ॒स्या उ॒पस्थ॑ उ॒पस्थे॑ अ॒स्या अ॒स्या उ॒पस्थे᳚ ।
24) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
25) ए॒का॒ष्ट॒का तप॑सा॒ तप॑सै काष्ट॒कै का᳚ष्ट॒का तप॑सा ।
25) ए॒का॒ष्ट॒केत्ये॑क - अ॒ष्ट॒का ।
26) तप॑सा॒ तप्य॑माना॒ तप्य॑माना॒ तप॑सा॒ तप॑सा॒ तप्य॑माना ।
27) तप्य॑माना ज॒जान॑ ज॒जान॒ तप्य॑माना॒ तप्य॑माना ज॒जान॑ ।
28) ज॒जान॒ गर्भ॒-ङ्गर्भ॑-ञ्ज॒जान॑ ज॒जान॒ गर्भ᳚म् ।
29) गर्भ॑-म्महि॒मान॑-म्महि॒मान॒-ङ्गर्भ॒-ङ्गर्भ॑-म्महि॒मान᳚म् ।
30) म॒हि॒मान॒ मिन्द्र॒ मिन्द्र॑-म्महि॒मान॑-म्महि॒मान॒ मिन्द्र᳚म् ।
31) इन्द्र॒मितीन्द्र᳚म् ।
32) तेन॒ दस्यू॒-न्दस्यू॒-न्तेन॒ तेन॒ दस्यून्॑ ।
33) दस्यू॒न्॒. वि वि दस्यू॒-न्दस्यू॒न्॒. वि ।
34) व्य॑सहन्ता सहन्त॒ वि व्य॑सहन्त ।
35) अ॒स॒ह॒न्त॒ दे॒वा दे॒वा अ॑सहन्ता सहन्त दे॒वाः ।
36) दे॒वा ह॒न्ता ह॒न्ता दे॒वा दे॒वा ह॒न्ता ।
37) ह॒न्ता ऽसु॑राणा॒ मसु॑राणाग्ं ह॒न्ता ह॒न्ता ऽसु॑राणाम् ।
38) असु॑राणा मभव दभव॒ दसु॑राणा॒ मसु॑राणा मभवत् ।
39) अ॒भ॒व॒ च्छची॑भि॒-श्शची॑भि रभव दभव॒ च्छची॑भिः ।
40) शची॑भि॒रिति॒ शचि॑ - भिः॒ ।
41) अना॑नुजा मनु॒जा म॑नु॒जा मना॑नुजा॒ मना॑नुजा मनु॒जाम् ।
41) अना॑नुजा॒मित्यना॑नु - जा॒म् ।
42) अ॒नु॒जा-म्मा-म्मा म॑नु॒जा म॑नु॒जा-म्माम् ।
42) अ॒नु॒जामित्य॑नु - जाम् ।
43) मा म॑कर्ता कर्त॒ मा-म्मा म॑कर्त ।
44) अ॒क॒र्त॒ स॒त्यग्ं स॒त्य म॑कर्ता कर्त स॒त्यम् ।
45) स॒त्यं-वँद॑न्ती॒ वद॑न्ती स॒त्यग्ं स॒त्यं-वँद॑न्ती ।
46) वद॒-न्त्यन्वनु॒ वद॑न्ती॒ वद॒-न्त्यनु॑ ।
47) अन्वि॑च्छ इच्छे॒ अन्व न्वि॑च्छे ।
48) इ॒च्छ॒ ए॒त दे॒त दि॑च्छ इच्छ ए॒तत् ।
49) ए॒तदित्ये॒तत् ।
50) भू॒यास॑ मस्यास्य भू॒यास॑-म्भू॒यास॑ मस्य ।
॥ 23 ॥ (50/56)
1) अ॒स्य॒ सु॒म॒तौ सु॑म॒ता व॑स्यास्य सुम॒तौ ।
2) सु॒म॒तौ यथा॒ यथा॑ सुम॒तौ सु॑म॒तौ यथा᳚ ।
2) सु॒म॒ताविति॑ सु - म॒तौ ।
3) यथा॑ यू॒यं-यूँ॒यं-यँथा॒ यथा॑ यू॒यम् ।
4) यू॒य म॒न्या ऽन्या यू॒यं-यूँ॒य म॒न्या ।
5) अ॒न्या वो॑ वो अ॒न्या ऽन्या वः॑ ।
6) वो॒ अ॒न्या म॒न्यां-वोँ॑ वो अ॒न्याम् ।
7) अ॒न्या मत्य त्य॒न्या म॒न्या मति॑ ।
8) अति॒ मा मा ऽत्यति॒ मा ।
9) मा प्र प्र मा मा प्र ।
10) प्र यु॑क्त युक्त॒ प्र प्र यु॑क्त ।
11) यु॒क्तेति॑ युक्त ।
12) अभू॒-न्मम॒ ममा भू॒ दभू॒-न्मम॑ ।
13) मम॑ सुम॒तौ सु॑म॒तौ मम॒ मम॑ सुम॒तौ ।
14) सु॒म॒तौ वि॒श्ववे॑दा वि॒श्ववे॑दा-स्सुम॒तौ सु॑म॒तौ वि॒श्ववे॑दाः ।
14) सु॒म॒ताविति॑ सु - म॒तौ ।
15) वि॒श्ववे॑दा॒ आष्टाष्ट॑ वि॒श्ववे॑दा वि॒श्ववे॑दा॒ आष्ट॑ ।
15) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
16) आष्ट॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा माष्टाष्ट॑ प्रति॒ष्ठाम् ।
17) प्र॒ति॒ष्ठा मवि॑द॒ दवि॑द-त्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा मवि॑दत् ।
17) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
18) अवि॑द॒ द्धि ह्यवि॑द॒ दवि॑द॒ द्धि ।
19) हि गा॒ध-ङ्गा॒धग्ं हि हि गा॒धम् ।
20) गा॒धमिति॑ गा॒धम् ।
21) भू॒यास॑ मस्यास्य भू॒यास॑-म्भू॒यास॑ मस्य ।
22) अ॒स्य॒ सु॒म॒तौ सु॑म॒ता व॑स्यास्य सुम॒तौ ।
23) सु॒म॒तौ यथा॒ यथा॑ सुम॒तौ सु॑म॒तौ यथा᳚ ।
23) सु॒म॒ताविति॑ सु - म॒तौ ।
24) यथा॑ यू॒यं-यूँ॒यं-यँथा॒ यथा॑ यू॒यम् ।
25) यू॒य म॒न्या ऽन्या यू॒यं-यूँ॒य म॒न्या ।
26) अ॒न्या वो॑ वो अ॒न्या ऽन्या वः॑ ।
27) वो॒ अ॒न्या म॒न्यां-वोँ॑ वो अ॒न्याम् ।
28) अ॒न्या मत्य त्य॒न्या म॒न्या मति॑ ।
29) अति॒ मा मा ऽत्यति॒ मा ।
30) मा प्र प्र मा मा प्र ।
31) प्र यु॑क्त युक्त॒ प्र प्र यु॑क्त ।
32) यु॒क्तेति॑ युक्त ।
33) पञ्च॒ व्यु॑ष्टी॒-र्व्यु॑ष्टीः॒ पञ्च॒ पञ्च॒ व्यु॑ष्टीः ।
34) व्यु॑ष्टी॒ रन्वनु॒ व्यु॑ष्टी॒-र्व्यु॑ष्टी॒ रनु॑ ।
34) व्यु॑ष्टी॒रिति॒ वि - उ॒ष्टीः॒ ।
35) अनु॒ पञ्च॒ पञ्चान् वनु॒ पञ्च॑ ।
36) पञ्च॒ दोहा॒ दोहाः॒ पञ्च॒ पञ्च॒ दोहाः᳚ ।
37) दोहा॒ गा-ङ्गा-न्दोहा॒ दोहा॒ गाम् ।
38) गा-म्पञ्च॑नाम्नी॒-म्पञ्च॑नाम्नी॒-ङ्गा-ङ्गा-म्पञ्च॑नाम्नीम् ।
39) पञ्च॑नाम्नी मृ॒तव॑ ऋ॒तवः॒ पञ्च॑नाम्नी॒-म्पञ्च॑नाम्नी मृ॒तवः॑ ।
39) पञ्च॑नाम्नी॒मिति॒ पञ्च॑ - ना॒म्नी॒म् ।
40) ऋ॒तवो ऽन्वन् वृ॒तव॑ ऋ॒तवो ऽनु॑ ।
41) अनु॒ पञ्च॒ पञ्चान्वनु॒ पञ्च॑ ।
42) पञ्चेति॒ पञ्च॑ ।
43) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ ।
44) दिशः॑ पञ्चद॒शेन॑ पञ्चद॒शेन॒ दिशो॒ दिशः॑ पञ्चद॒शेन॑ ।
45) प॒ञ्च॒द॒शेन॑ क्लृ॒प्ताः क्लृ॒प्ताः प॑ञ्चद॒शेन॑ पञ्चद॒शेन॑ क्लृ॒प्ताः ।
45) प॒ञ्च॒द॒शेनेति॑ पञ्च - द॒शेन॑ ।
46) क्लृ॒प्ता-स्स॑मा॒नमू᳚र्ध्नी-स्समा॒नमू᳚र्ध्नीः क्लृ॒प्ताः क्लृ॒प्ता-स्स॑मा॒नमू᳚र्ध्नीः ।
47) स॒मा॒नमू᳚र्ध्नी र॒भ्य॑भि स॑मा॒नमू᳚र्ध्नी-स्समा॒नमू᳚र्ध्नी र॒भि ।
47) स॒मा॒नमू᳚र्ध्नी॒रिति॑ समा॒न - मू॒र्ध्नीः॒ ।
48) अ॒भि लो॒कम् ँलो॒क म॒भ्य॑भि लो॒कम् ।
49) लो॒क मेक॒ मेक॑म् ँलो॒कम् ँलो॒क मेक᳚म् ।
50) एक॒मित्येक᳚म् ।
॥ 24 ॥ (50/59)
1) ऋ॒तस्य॒ गर्भो॒ गर्भ॑ ऋ॒तस्य॒ र्तस्य॒ गर्भः॑ ।
2) गर्भः॑ प्रथ॒मा प्र॑थ॒मा गर्भो॒ गर्भः॑ प्रथ॒मा ।
3) प्र॒थ॒मा व्यू॒षुषी᳚ व्यू॒षुषी᳚ प्रथ॒मा प्र॑थ॒मा व्यू॒षुषी᳚ ।
4) व्यू॒षुष्य॒पा म॒पां-व्यूँ॒षुषी᳚ व्यू॒षुष्य॒पाम् ।
4) व्यू॒षुषीति॑ वि - ऊ॒षुषी᳚ ।
5) अ॒पा मेकैका॒ ऽपा म॒पा मेका᳚ ।
6) एका॑ महि॒मान॑-म्महि॒मान॒ मेकैका॑ महि॒मान᳚म् ।
7) म॒हि॒मान॑-म्बिभर्ति बिभर्ति महि॒मान॑-म्महि॒मान॑-म्बिभर्ति ।
8) बि॒भ॒र्तीति॑ बिभर्ति ।
9) सूर्य॒ स्यैकैका॒ सूर्य॑स्य॒ सूर्य॒ स्यैका᳚ ।
10) एका॒ चर॑ति॒ चर॒ त्येकैका॒ चर॑ति ।
11) चर॑ति निष्कृ॒तेषु॑ निष्कृ॒तेषु॒ चर॑ति॒ चर॑ति निष्कृ॒तेषु॑ ।
12) नि॒ष्कृ॒तेषु॑ घ॒र्मस्य॑ घ॒र्मस्य॑ निष्कृ॒तेषु॑ निष्कृ॒तेषु॑ घ॒र्मस्य॑ ।
12) नि॒ष्कृ॒तेष्विति॑ निः - कृ॒तेषु॑ ।
13) घ॒र्म स्यैकैका॑ घ॒र्मस्य॑ घ॒र्म स्यैका᳚ ।
14) एका॑ सवि॒ता स॑वि॒तै कैका॑ सवि॒ता ।
15) स॒वि॒तैका॒ मेकाग्ं॑ सवि॒ता स॑वि॒ तैका᳚म् ।
16) एका॒-न्नि न्येका॒ मेका॒-न्नि ।
17) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
18) य॒च्छ॒तीति॑ यच्छति ।
19) या प्र॑थ॒मा प्र॑थ॒मा या या प्र॑थ॒मा ।
20) प्र॒थ॒मा व्यौच्छ॒-द्व्यौच्छ॑-त्प्रथ॒मा प्र॑थ॒मा व्यौच्छ॑त् ।
21) व्यौच्छ॒-थ्सा सा व्यौच्छ॒-द्व्यौच्छ॒-थ्सा ।
21) व्यौच्छ॒दिति॑ वि - औच्छ॑त् ।
22) सा धे॒नु-र्धे॒नु-स्सा सा धे॒नुः ।
23) धे॒नु र॑भव दभव-द्धे॒नु-र्धे॒नु र॑भवत् ।
24) अ॒भ॒व॒-द्य॒मे य॒मे अ॑भव दभव-द्य॒मे ।
25) य॒म इति॑ य॒मे ।
26) सा नो॑ न॒-स्सा सा नः॑ ।
27) नः॒ पय॑स्वती॒ पय॑स्वती नो नः॒ पय॑स्वती ।
28) पय॑स्वती धुक्ष्व धुक्ष्व॒ पय॑स्वती॒ पय॑स्वती धुक्ष्व ।
29) धु॒क्ष्वो त्त॑रामुत्तरा॒ मुत्त॑रामुत्तरा-न्धुक्ष्व धु॒क्ष्वो त्त॑रामुत्तराम् ।
30) उत्त॑रामुत्तरा॒ग्ं॒ समा॒ग्ं॒ समा॒ मुत्त॑रामुत्तरा॒ मुत्त॑रामुत्तरा॒ग्ं॒ समा᳚म् ।
30) उत्त॑रामुत्तरा॒मित्युत्त॑रां - उ॒त्त॒रा॒म् ।
31) समा॒मिति॒ समा᳚म् ।
32) शु॒क्रर्ष॑भा॒ नभ॑सा॒ नभ॑सा शु॒क्रर्ष॑भा शु॒क्रर्ष॑भा॒ नभ॑सा ।
32) शु॒क्रर्ष॒भेति॑ शु॒क्र - ऋ॒ष॒भा॒ ।
33) नभ॑सा॒ ज्योति॑षा॒ ज्योति॑षा॒ नभ॑सा॒ नभ॑सा॒ ज्योति॑षा ।
34) ज्योति॒षा ऽऽज्योति॑षा॒ ज्योति॒षा ।
35) आ ऽगा॑ दगा॒दा ऽगा᳚त् ।
36) अ॒गा॒-द्वि॒श्वरू॑पा वि॒श्वरू॑पा ऽगादगा-द्वि॒श्वरू॑पा ।
37) वि॒श्वरू॑पा शब॒ली-श्श॑ब॒ली-र्वि॒श्वरू॑पा वि॒श्वरू॑पा शब॒लीः ।
37) वि॒श्वरू॒पेति॑ वि॒श्व - रू॒पा॒ ।
38) श॒ब॒ली र॒ग्निके॑तु र॒ग्निके॑तु-श्शब॒ली-श्श॑ब॒ली र॒ग्निके॑तुः ।
39) अ॒ग्निके॑तु॒रित्य॒ग्नि - के॒तुः॒ ।
40) स॒मा॒न मर्थ॒ मर्थग्ं॑ समा॒नग्ं स॑मा॒न मर्थ᳚म् ।
41) अर्थग्ग्॑ स्वप॒स्यमा॑ना स्वप॒स्यमा॒ना ऽर्थ॒ मर्थग्ग्॑ स्वप॒स्यमा॑ना ।
42) स्व॒प॒स्यमा॑ना॒ बिभ्र॑ती॒ बिभ्र॑ती स्वप॒स्यमा॑ना स्वप॒स्यमा॑ना॒ बिभ्र॑ती ।
42) स्व॒प॒स्यमा॒नेति॑ सु - अ॒प॒स्यमा॑ना ।
43) बिभ्र॑ती ज॒रा-ञ्ज॒रा-म्बिभ्र॑ती॒ बिभ्र॑ती ज॒राम् ।
44) ज॒रा म॑जरे अजरे ज॒रा-ञ्ज॒रा म॑जरे ।
45) अ॒ज॒र॒ उ॒ष॒ उ॒षो॒ अ॒ज॒रे॒ अ॒ज॒र॒ उ॒षः॒ ।
46) उ॒ष॒ ओष॑ उष॒ आ ।
47) आ ऽगा॑ अगा॒ आ ऽगाः᳚ ।
48) अ॒गा॒ इत्य॑गाः ।
49) ऋ॒तू॒ना-म्पत्नी॒ पत्न्यृ॑तू॒ना मृ॑तू॒ना-म्पत्नी᳚ ।
50) पत्नी᳚ प्रथ॒मा प्र॑थ॒मा पत्नी॒ पत्नी᳚ प्रथ॒मा ।
51) प्र॒थ॒मेय मि॒य-म्प्र॑थ॒मा प्र॑थ॒मेयम् ।
52) इ॒य मेय मि॒य मा ।
53) आ ऽगा॑ दगा॒ दा ऽगा᳚त् ।
54) अ॒गा॒ दह्ना॒ मह्ना॑ मगादगा॒ दह्ना᳚म् ।
55) अह्ना᳚-न्ने॒त्री ने॒त्र्यह्ना॒ मह्ना᳚-न्ने॒त्री ।
56) ने॒त्री ज॑नि॒त्री ज॑नि॒त्री ने॒त्री ने॒त्री ज॑नि॒त्री ।
57) ज॒नि॒त्री प्र॒जाना᳚-म्प्र॒जाना᳚-ञ्जनि॒त्री ज॑नि॒त्री प्र॒जाना᳚म् ।
58) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
59) एका॑ स॒ती स॒त्येकैका॑ स॒ती ।
60) स॒ती ब॑हु॒धा ब॑हु॒धा स॒ती स॒ती ब॑हु॒धा ।
61) ब॒हु॒ धोष॑ उषो बहु॒धा ब॑हु॒ धोषः॑ ।
61) ब॒हु॒धेति॑ बहु - धा ।
62) उ॒षो॒ वि व्यु॑ष उषो॒ वि ।
63) व्यु॑च्छ स्युच्छसि॒ वि व्यु॑च्छसि ।
64) उ॒च्छ॒ स्यजी॒र्णा ऽजी᳚र्णो च्छ स्युच्छ॒ स्यजी᳚र्णा ।
65) अजी᳚र्णा॒ त्व-न्त्व मजी॒र्णा ऽजी᳚र्णा॒ त्वम् ।
66) त्व-ञ्ज॑रयसि जरयसि॒ त्व-न्त्व-ञ्ज॑रयसि ।
67) ज॒र॒य॒सि॒ सर्व॒ग्ं॒ सर्व॑-ञ्जरयसि जरयसि॒ सर्व᳚म् ।
68) सर्व॑ म॒न्य द॒न्य-थ्सर्व॒ग्ं॒ सर्व॑ म॒न्यत् ।
69) अ॒न्यदित्य॒न्यत् ।
॥ 25 ॥ (69/77)
॥ अ. 11 ॥
1) अग्ने॑ जा॒तान् जा॒ता-नग्ने ऽग्ने॑ जा॒तान् ।
2) जा॒ता-न्प्र प्र जा॒तान् जा॒ता-न्प्र ।
3) प्र णु॑द नुद॒ प्र प्र णु॑द ।
4) नु॒दा॒ नो॒ नो॒ नु॒द॒ नु॒दा॒ नः॒ ।
5) न॒-स्स॒पत्ना᳚-न्थ्स॒पत्ना᳚-न्नो न-स्स॒पत्नान्॑ ।
6) स॒पत्ना॒-न्प्रति॒ प्रति॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒-न्प्रति॑ ।
7) प्रत्यजा॑ता॒-नजा॑ता॒-न्प्रति॒ प्रत्यजा॑तान् ।
8) अजा॑तान् जातवेदो जातवे॒दो ऽजा॑ता॒-नजा॑तान् जातवेदः ।
9) जा॒त॒वे॒दो॒ नु॒द॒स्व॒ नु॒द॒स्व॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दो॒ नु॒द॒स्व॒ ।
9) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
10) नु॒द॒स्वेति॑ नुदस्व ।
11) अ॒स्मे दी॑दिहि दीदि ह्य॒स्मे अ॒स्मे दी॑दिहि ।
11) अ॒स्मे इत्य॒स्मे ।
12) दी॒दि॒हि॒ सु॒मना᳚-स्सु॒मना॑ दीदिहि दीदिहि सु॒मनाः᳚ ।
13) सु॒मना॒ अहे॑ड॒-न्नहे॑ड-न्थ्सु॒मना᳚-स्सु॒मना॒ अहे॑डन्न् ।
13) सु॒मना॒ इति॑ सु - मनाः᳚ ।
14) अहे॑ड॒-न्तव॒ तवा हे॑ड॒-न्नहे॑ड॒-न्तव॑ ।
15) तव॑ स्याग् स्या॒-न्तव॒ तव॑ स्याम् ।
16) स्या॒ग्ं॒ शर्म॒-ञ्छर्मन्᳚ थ्स्याग् स्या॒ग्ं॒ शर्मन्न्॑ ।
17) शर्म॑-न्त्रि॒वरू॑थ स्त्रि॒वरू॑थ॒-श्शर्म॒-ञ्छर्म॑-न्त्रि॒वरू॑थः ।
18) त्रि॒वरू॑थ उ॒द्भि दु॒द्भि-त्त्रि॒वरू॑थ स्त्रि॒वरू॑थ उ॒द्भित् ।
18) त्रि॒वरू॑थ॒ इति॑ त्रि - वरू॑थः ।
19) उ॒द्भिदित्यु॑त् - भित् ।
20) सह॑सा जा॒तान् जा॒ता-न्थ्सह॑सा॒ सह॑सा जा॒तान् ।
21) जा॒ता-न्प्र प्र जा॒तान् जा॒ता-न्प्र ।
22) प्र णु॑द नुद॒ प्र प्र णु॑द ।
23) नु॒दा॒ नो॒ नो॒ नु॒द॒ नु॒दा॒ नः॒ ।
24) न॒-स्स॒पत्ना᳚-न्थ्स॒पत्ना᳚-न्नो न-स्स॒पत्नान्॑ ।
25) स॒पत्ना॒-न्प्रति॒ प्रति॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒-न्प्रति॑ ।
26) प्रत्यजा॑ता॒-नजा॑ता॒-न्प्रति॒ प्रत्यजा॑तान् ।
27) अजा॑तान् जातवेदो जातवे॒दो ऽजा॑ता॒-नजा॑तान् जातवेदः ।
28) जा॒त॒वे॒दो॒ नु॒द॒स्व॒ नु॒द॒स्व॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दो॒ नु॒द॒स्व॒ ।
28) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
29) नु॒द॒स्वेति॑ नुदस्व ।
30) अधि॑ नो नो॒ ऽध्यधि॑ नः ।
31) नो॒ ब्रू॒हि॒ ब्रू॒हि॒ नो॒ नो॒ ब्रू॒हि॒ ।
32) ब्रू॒हि॒ सु॒म॒न॒स्यमा॑न-स्सुमन॒स्यमा॑नो ब्रूहि ब्रूहि सुमन॒स्यमा॑नः ।
33) सु॒म॒न॒स्यमा॑नो व॒यं-वँ॒यग्ं सु॑मन॒स्यमा॑न-स्सुमन॒स्यमा॑नो व॒यम् ।
33) सु॒म॒न॒स्यमा॑न॒ इति॑ सु - म॒न॒स्यमा॑नः ।
34) व॒यग्ग् स्या॑म स्याम व॒यं-वँ॒यग्ग् स्या॑म ।
35) स्या॒म॒ प्र प्र स्या॑म स्याम॒ प्र ।
36) प्र णु॑द नुद॒ प्र प्र णु॑द ।
37) नु॒दा॒ नो॒ नो॒ नु॒द॒ नु॒दा॒ नः॒ ।
38) न॒-स्स॒पत्ना᳚-न्थ्स॒पत्ना᳚-न्नो न-स्स॒पत्नान्॑ ।
39) स॒पत्ना॒निति॑ स॒पत्नान्॑ ।
40) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ श्चतुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒श-स्स्तोमः॑ ।
40) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः ।
41) स्तोमो॒ वर्चो॒ वर्च॒-स्स्तोम॒-स्स्तोमो॒ वर्चः॑ ।
42) वर्चो॒ द्रवि॑ण॒-न्द्रवि॑णं॒-वँर्चो॒ वर्चो॒ द्रवि॑णम् ।
43) द्रवि॑णग्ं षोड॒श ष्षो॑ड॒शो द्रवि॑ण॒-न्द्रवि॑णग्ं षोड॒शः ।
44) षो॒ड॒श-स्स्तोम॒-स्स्तोम॑ ष्षोड॒श ष्षो॑ड॒श-स्स्तोमः॑ ।
45) स्तोम॒ ओज॒ ओज॒-स्स्तोम॒-स्स्तोम॒ ओजः॑ ।
46) ओजो॒ द्रवि॑ण॒-न्द्रवि॑ण॒ मोज॒ ओजो॒ द्रवि॑णम् ।
47) द्रवि॑ण-म्पृथि॒व्याः पृ॑थि॒व्या द्रवि॑ण॒-न्द्रवि॑ण-म्पृथि॒व्याः ।
48) पृ॒थि॒व्याः पुरी॑ष॒-म्पुरी॑ष-म्पृथि॒व्याः पृ॑थि॒व्याः पुरी॑षम् ।
49) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि ।
50) अ॒स्यफ्सो ऽफ्सो᳚ ऽस्य॒ स्यफ्सः॑ ।
॥ 26 ॥ (50/57)
1) अफ्सो॒ नाम॒ नामाफ्सो ऽफ्सो॒ नाम॑ ।
2) नामेति॒ नाम॑ ।
3) एव॒ श्छन्द॒ श्छन्द॒ एव॒ एव॒ श्छन्दः॑ ।
4) छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वः ।
5) वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्दः॑ ।
6) छन्दः॑ श॒म्भू-श्श॒म्भू श्छन्द॒ श्छन्दः॑ श॒म्भूः ।
7) श॒म्भू श्छन्द॒ श्छन्दः॑ श॒म्भू-श्श॒म्भू श्छन्दः॑ ।
7) श॒म्भूरिति॑ शं - भूः ।
8) छन्दः॑ परि॒भूः प॑रि॒भू श्छन्द॒ श्छन्दः॑ परि॒भूः ।
9) प॒रि॒भू श्छन्द॒ श्छन्दः॑ परि॒भूः प॑रि॒भू श्छन्दः॑ ।
9) प॒रि॒भूरिति॑ परि - भूः ।
10) छन्द॑ आ॒च्छ दा॒च्छच् छन्द॒ श्छन्द॑ आ॒च्छत् ।
11) आ॒च्छच् छन्द॒ श्छन्द॑ आ॒च्छ दा॒च्छच् छन्दः॑ ।
12) छन्दो॒ मनो॒ मन॒ श्छन्द॒ श्छन्दो॒ मनः॑ ।
13) मन॒ श्छन्द॒ श्छन्दो॒ मनो॒ मन॒ श्छन्दः॑ ।
14) छन्दो॒ व्यचो॒ व्यच॒ श्छन्द॒ श्छन्दो॒ व्यचः॑ ।
15) व्यच॒ श्छन्द॒ श्छन्दो॒ व्यचो॒ व्यच॒ श्छन्दः॑ ।
16) छन्द॒-स्सिन्धु॒-स्सिन्धु॒ श्छन्द॒ श्छन्द॒-स्सिन्धुः॑ ।
17) सिन्धु॒ श्छन्द॒ श्छन्द॒-स्सिन्धु॒-स्सिन्धु॒ श्छन्दः॑ ।
18) छन्दः॑ समु॒द्रग्ं स॑मु॒द्र-ञ्छन्द॒ श्छन्दः॑ समु॒द्रम् ।
19) स॒मु॒द्र-ञ्छन्द॒ श्छन्दः॑ समु॒द्रग्ं स॑मु॒द्र-ञ्छन्दः॑ ।
20) छन्दः॑ सलि॒लग्ं स॑लि॒ल-ञ्छन्द॒ श्छन्दः॑ सलि॒लम् ।
21) स॒लि॒ल-ञ्छन्द॒ श्छन्दः॑ सलि॒लग्ं स॑लि॒ल-ञ्छन्दः॑ ।
22) छन्दः॑ सं॒यँ-थ्सं॒यँच् छन्द॒ श्छन्दः॑ सं॒यँत् ।
23) सं॒यँच् छन्द॒ श्छन्दः॑ सं॒यँ-थ्सं॒यँच् छन्दः॑ ।
23) सं॒यँदिति॑ सं - यत् ।
24) छन्दो॑ वि॒य-द्वि॒यच् छन्द॒ श्छन्दो॑ वि॒यत् ।
25) वि॒यच् छन्द॒ श्छन्दो॑ वि॒य-द्वि॒यच् छन्दः॑ ।
25) वि॒यदिति॑ वि - यत् ।
26) छन्दो॑ बृ॒ह-द्बृ॒हच् छन्द॒ श्छन्दो॑ बृ॒हत् ।
27) बृ॒हच् छन्द॒ श्छन्दो॑ बृ॒ह-द्बृ॒हच् छन्दः॑ ।
28) छन्दो॑ रथन्त॒रग्ं र॑थन्त॒र-ञ्छन्द॒ श्छन्दो॑ रथन्त॒रम् ।
29) र॒थ॒न्त॒र-ञ्छन्द॒ श्छन्दो॑ रथन्त॒रग्ं र॑थन्त॒र-ञ्छन्दः॑ ।
29) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
30) छन्दो॑ निका॒यो नि॑का॒य श्छन्द॒ श्छन्दो॑ निका॒यः ।
31) नि॒का॒य श्छन्द॒ श्छन्दो॑ निका॒यो नि॑का॒य श्छन्दः॑ ।
31) नि॒का॒य इति॑ नि - का॒यः ।
32) छन्दो॑ विव॒धो वि॑व॒ध श्छन्द॒ श्छन्दो॑ विव॒धः ।
33) Vइ॒व॒ध श्छन्द॒ श्छन्दो॑ विव॒धो वि॑व॒ध श्छन्दः॑ ।
33) वि॒व॒ध इति॑ वि - व॒धः ।
34) छन्दो॒ गिरो॒ गिर॒ श्छन्द॒ श्छन्दो॒ गिरः॑ ।
35) गिर॒ श्छन्द॒ श्छन्दो॒ गिरो॒ गिर॒ श्छन्दः॑ ।
36) छन्दो॒ भ्रजो॒ भ्रज॒ श्छन्द॒ श्छन्दो॒ भ्रजः॑ ।
37) भ्रज॒ श्छन्द॒ श्छन्दो॒ भ्रजो॒ भ्रज॒ श्छन्दः॑ ।
38) छन्दः॑ स॒ष्टु-फ्स॒ष्टु-प्छन्द॒ श्छन्दः॑ स॒ष्टुप् ।
39) स॒ष्टु-प्छन्द॒ श्छन्दः॑ स॒ष्टु-फ्स॒ष्टु-प्छन्दः॑ ।
39) स॒ष्टुबिति॑ स - स्तुप् ।
40) छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टुप् ।
41) अ॒नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्दः॑ ।
41) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
42) छन्दः॑ क॒कु-त्क॒कुच् छन्द॒ श्छन्दः॑ क॒कुत् ।
43) क॒कुच् छन्द॒ श्छन्दः॑ क॒कु-त्क॒कुच् छन्दः॑ ।
44) छन्द॑ स्त्रिक॒कु-त्त्रि॑क॒कुच् छन्द॒ श्छन्द॑ स्त्रिक॒कुत् ।
45) त्रि॒क॒कुच् छन्द॒ श्छन्द॑ स्त्रिक॒कु-त्त्रि॑क॒कुच् छन्दः॑ ।
45) त्रि॒क॒कुदिति॑ त्रि - क॒कुत् ।
46) छन्दः॑ का॒व्य-ङ्का॒व्य-ञ्छन्द॒ श्छन्दः॑ का॒व्यम् ।
47) का॒व्य-ञ्छन्द॒ श्छन्दः॑ का॒व्य-ङ्का॒व्य-ञ्छन्दः॑ ।
48) छन्दो᳚ ऽङ्कु॒प म॑ङ्कु॒प-ञ्छन्द॒ श्छन्दो᳚ ऽङ्कु॒पम् ।
49) अ॒ङ्कु॒प-ञ्छन्द॒ श्छन्दो᳚ ऽङ्कु॒प म॑ङ्कु॒प-ञ्छन्दः॑ ।
50) छन्दः॑ प॒दप॑ङ्क्तिः प॒दप॑ङ्क्ति॒ श्छन्द॒ श्छन्दः॑ प॒दप॑ङ्क्तिः ।
॥ 27 ॥ (50/60)
1) प॒दप॑ङ्क्ति॒ श्छन्द॒ श्छन्दः॑ प॒दप॑ङ्क्तिः प॒दप॑ङ्क्ति॒ श्छन्दः॑ ।
1) प॒दप॑ङ्क्ति॒रिति॑ प॒द - प॒ङ्क्तिः॒ ।
2) छन्दो॒ ऽक्षर॑पङ्क्ति र॒क्षर॑पङ्क्ति॒ श्छन्द॒ श्छन्दो॒ ऽक्षर॑पङ्क्तिः ।
3) अ॒क्षर॑पङ्क्ति॒ श्छन्द॒ श्छन्दो॒ ऽक्षर॑पङ्क्ति र॒क्षर॑पङ्क्ति॒ श्छन्दः॑ ।
3) अ॒क्षर॑पङ्क्ति॒रित्य॒क्षर॑ - प॒ङ्क्तिः॒ ।
4) छन्दो॑ विष्टा॒रप॑ङ्क्ति-र्विष्टा॒रप॑ङ्क्ति॒ श्छन्द॒ श्छन्दो॑ विष्टा॒रप॑ङ्क्तिः ।
5) वि॒ष्टा॒रप॑ङ्क्ति॒ श्छन्द॒ श्छन्दो॑ विष्टा॒रप॑ङ्क्ति-र्विष्टा॒रप॑ङ्क्ति॒ श्छन्दः॑ ।
5) वि॒ष्टा॒रप॑ङ्क्ति॒रिति॑ विष्टा॒र - प॒ङ्क्तिः॒ ।
6) छन्दः॑ क्षु॒रः, क्षु॒र श्छन्द॒ श्छन्दः॑ क्षु॒रः ।
7) क्षु॒रो भृज्वा॒-न्भृज्वा᳚न् क्षु॒रः, क्षु॒रो भृज्वान्॑ ।
8) भृज्वा॒न् छन्द॒ श्छन्दो॒ भृज्वा॒-न्भृज्वा॒न् छन्दः॑ ।
9) छन्दः॑ प्र॒च्छ-त्प्र॒च्छच् छन्द॒ श्छन्दः॑ प्र॒च्छत् ।
10) प्र॒च्छच् छन्द॒ श्छन्दः॑ प्र॒च्छ-त्प्र॒च्छच् छन्दः॑ ।
11) छन्दः॑ प॒क्षः प॒क्ष श्छन्द॒ श्छन्दः॑ प॒क्षः ।
12) प॒क्ष श्छन्द॒ श्छन्दः॑ प॒क्षः प॒क्ष श्छन्दः॑ ।
13) छन्द॒ एव॒ एव॒ श्छन्द॒ श्छन्द॒ एवः॑ ।
14) एव॒ श्छन्द॒ श्छन्द॒ एव॒ एव॒ श्छन्दः॑ ।
15) छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वः ।
16) वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्दः॑ ।
17) छन्दो॒ वयो॒ वय॒ श्छन्द॒ श्छन्दो॒ वयः॑ ।
18) वय॒ श्छन्द॒ श्छन्दो॒ वयो॒ वय॒ श्छन्दः॑ ।
19) छन्दो॑ वय॒स्कृ-द्व॑य॒स्कृच् छन्द॒ श्छन्दो॑ वय॒स्कृत् ।
20) व॒य॒स्कृच् छन्द॒ श्छन्दो॑ वय॒स्कृ-द्व॑य॒स्कृच् छन्दः॑ ।
20) व॒य॒स्कृदिति॑ वयः - कृत् ।
21) छन्दो॑ विशा॒लं-विँ॑शा॒ल-ञ्छन्द॒ श्छन्दो॑ विशा॒लम् ।
22) वि॒शा॒ल-ञ्छन्द॒ श्छन्दो॑ विशा॒लं-विँ॑शा॒ल-ञ्छन्दः॑ ।
22) वि॒शा॒लमिति॑ वि - शा॒लम् ।
23) छन्दो॒ विष्प॑र्धा॒ विष्प॑र्धा॒ श्छन्द॒ श्छन्दो॒ विष्प॑र्धाः ।
24) विष्प॑र्धा॒ श्छन्द॒ श्छन्दो॒ विष्प॑र्धा॒ विष्प॑र्धा॒ श्छन्दः॑ ।
24) विष्प॑र्धा॒ इति॒ वि - स्प॒र्धाः॒ ।
25) छन्द॑ श्छ॒दि श्छ॒दि श्छन्द॒ श्छन्द॑ श्छ॒दिः ।
26) छ॒दि श्छन्द॒ श्छन्द॑ श्छ॒दि श्छ॒दि श्छन्दः॑ ।
27) छन्दो॑ दूरोह॒ण-न्दू॑रोह॒ण-ञ्छन्द॒ श्छन्दो॑ दूरोह॒णम् ।
28) दू॒रो॒ह॒ण-ञ्छन्द॒ श्छन्दो॑ दूरोह॒ण-न्दू॑रोह॒ण-ञ्छन्दः॑ ।
28) दू॒रो॒ह॒णमिति॑ दुः - रो॒ह॒णम् ।
29) छन्द॑ स्त॒न्द्र-न्त॒न्द्र-ञ्छन्द॒ श्छन्द॑ स्त॒न्द्रम् ।
30) त॒न्द्र-ञ्छन्द॒ श्छन्द॑ स्त॒न्द्र-न्त॒न्द्र-ञ्छन्दः॑ ।
31) छन्दो᳚ ऽङ्का॒ङ्क म॑ङ्का॒ङ्क-ञ्छन्द॒ श्छन्दो᳚ ऽङ्का॒ङ्कम् ।
32) अ॒ङ्का॒ङ्क-ञ्छन्द॒ श्छन्दो᳚ ऽङ्का॒ङ्क म॑ङ्का॒ङ्क-ञ्छन्दः॑ ।
33) छन्द॒ इति॒ छन्दः॑ ।
॥ 28 ॥ (33/40)
॥ अ. 12 ॥
1) अ॒ग्नि-र्वृ॒त्राणि॑ वृ॒त्रा ण्य॒ग्नि र॒ग्नि-र्वृ॒त्राणि॑ ।
2) वृ॒त्राणि॑ जङ्घनज् जङ्घन-द्वृ॒त्राणि॑ वृ॒त्राणि॑ जङ्घनत् ।
3) ज॒ङ्घ॒न॒-द्द्र॒वि॒ण॒स्यु-र्द्र॑विण॒स्यु-र्ज॑ङ्घनज् जङ्घन-द्द्रविण॒स्युः ।
4) द्र॒वि॒ण॒स्यु-र्वि॑प॒न्यया॑ विप॒न्यया᳚ द्रविण॒स्यु-र्द्र॑विण॒स्यु-र्वि॑प॒न्यया᳚ ।
5) वि॒प॒न्ययेति॑ वि - प॒न्यया᳚ ।
6) समि॑द्ध-श्शु॒क्र-श्शु॒क्र-स्समि॑द्ध॒-स्समि॑द्ध-श्शु॒क्रः ।
6) समि॑द्ध॒ इति॒ सम् - इ॒द्धः॒ ।
7) शु॒क्र आहु॑त॒ आहु॑त-श्शु॒क्र-श्शु॒क्र आहु॑तः ।
8) आहु॑त॒ इत्या - हु॒तः॒ ।
9) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म ।
10) सो॒मा॒ स्य॒सि॒ सो॒म॒ सो॒मा॒सि॒ ।
11) अ॒सि॒ सत्प॑ति॒-स्सत्प॑ति रस्यसि॒ सत्प॑तिः ।
12) सत्प॑ति॒ स्त्व-न्त्वग्ं सत्प॑ति॒-स्सत्प॑ति॒ स्त्वम् ।
12) सत्प॑ति॒रिति॒ सत् - प॒तिः॒ ।
13) त्वग्ं राजा॒ राजा॒ त्व-न्त्वग्ं राजा᳚ ।
14) राजो॒तोत राजा॒ राजो॒त ।
15) उ॒त वृ॑त्र॒हा वृ॑त्र॒ होतोत वृ॑त्र॒हा ।
16) वृ॒त्र॒हेति॑ वृत्र - हा ।
17) त्व-म्भ॒द्रो भ॒द्र स्त्व-न्त्व-म्भ॒द्रः ।
18) भ॒द्रो अ॑स्यसि भ॒द्रो भ॒द्रो अ॑सि ।
19) अ॒सि॒ क्रतुः॒ क्रतु॑ रस्यसि॒ क्रतुः॑ ।
20) क्रतु॒रिति॒ क्रतुः॑ ।
21) भ॒द्रा ते॑ ते भ॒द्रा भ॒द्रा ते᳚ ।
22) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
23) अ॒ग्ने॒ स्व॒नी॒क॒ स्व॒नी॒ का॒ग्ने॒ अ॒ग्ने॒ स्व॒नी॒क॒ ।
24) स्व॒नी॒क॒ स॒न्दृ-ख्स॒न्दृ-ख्स्व॑नीक स्वनीक स॒न्दृक् ।
24) स्व॒नी॒केति॑ सु - अ॒नी॒क॒ ।
25) स॒न्दृग् घो॒रस्य॑ घो॒रस्य॑ स॒न्दृ-ख्स॒न्दृग् घो॒रस्य॑ ।
25) स॒न्दृगिति॑ सं - दृक् ।
26) घो॒रस्य॑ स॒त-स्स॒तो घो॒रस्य॑ घो॒रस्य॑ स॒तः ।
27) स॒तो विषु॑णस्य॒ विषु॑णस्य स॒त-स्स॒तो विषु॑णस्य ।
28) विषु॑णस्य॒ चारु॒ श्चारु॒-र्विषु॑णस्य॒ विषु॑णस्य॒ चारुः॑ ।
29) चारु॒रिति॒ चारुः॑ ।
30) न य-द्य-न्न न यत् ।
31) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
32) ते॒ शो॒चि-श्शो॒चि स्ते॑ ते शो॒चिः ।
33) शो॒चि स्तम॑सा॒ तम॑सा शो॒चि-श्शो॒चि स्तम॑सा ।
34) तम॑सा॒ वर॑न्त॒ वर॑न्त॒ तम॑सा॒ तम॑सा॒ वर॑न्त ।
35) वर॑न्त॒ न न वर॑न्त॒ वर॑न्त॒ न ।
36) न ध्व॒स्मानो᳚ ध्व॒स्मानो॒ न न ध्व॒स्मानः॑ ।
37) ध्व॒स्मान॑ स्त॒नुवि॑ त॒नुवि॑ ध्व॒स्मानो᳚ ध्व॒स्मान॑ स्त॒नुवि॑ ।
38) त॒नुवि॒ रेपो॒ रेप॑ स्त॒नुवि॑ त॒नुवि॒ रेपः॑ ।
39) रेप॒ आ रेपो॒ रेप॒ आ ।
40) आ धु॑-र्धु॒रा धुः॑ ।
41) धु॒रिति॑ धुः ।
42) भ॒द्र-न्ते॑ ते भ॒द्र-म्भ॒द्र-न्ते᳚ ।
43) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
44) अ॒ग्ने॒ स॒ह॒सि॒-न्थ्स॒ह॒सि॒-न्न॒ग्ने॒ अ॒ग्ने॒ स॒ह॒सि॒न्न् ।
45) स॒ह॒सि॒-न्ननी॑क॒ मनी॑कग्ं सहसि-न्थ्सहसि॒-न्ननी॑कम् ।
46) अनी॑क मुपा॒क उ॑पा॒के ऽनी॑क॒ मनी॑क मुपा॒के ।
47) उ॒पा॒क ओपा॒क उ॑पा॒क आ ।
48) आ रो॑चते रोचत॒ आ रो॑चते ।
49) रो॒च॒ते॒ सूर्य॑स्य॒ सूर्य॑स्य रोचते रोचते॒ सूर्य॑स्य ।
50) सूर्य॒स्येति॒ सूर्य॑स्य ।
॥ 29 ॥ (50/54)
1) रुश॑-द्दृ॒शे दृ॒शे रुश॒-द्रुश॑-द्दृ॒शे ।
2) दृ॒शे द॑दृशे ददृशे दृ॒शे दृ॒शे द॑दृशे ।
3) द॒दृ॒शे॒ न॒क्त॒या न॑क्त॒या द॑दृशे ददृशे नक्त॒या ।
4) न॒क्त॒या चि॑च् चि-न्नक्त॒या न॑क्त॒या चि॑त् ।
5) चि॒दरू᳚क्षित॒ मरू᳚क्षित-ञ्चिच् चि॒दरू᳚क्षितम् ।
6) अरू᳚क्षित-न्दृ॒शे दृ॒शे अरू᳚क्षित॒ मरू᳚क्षित-न्दृ॒शे ।
7) दृ॒श आ दृ॒शे दृ॒श आ ।
8) आ रू॒पे रू॒प आ रू॒पे ।
9) रू॒पे अन्न॒ मन्नग्ं॑ रू॒पे रू॒पे अन्न᳚म् ।
10) अन्न॒मित्यन्न᳚म् ।
11) सैनैना स सैना ।
12) ए॒ना ऽनी॑के॒ना नी॑के नै॒नैना ऽनी॑केन ।
13) अनी॑केन सुवि॒दत्रः॑ सुवि॒दत्रो ऽनी॑के॒ना नी॑केन सुवि॒दत्रः॑ ।
14) सु॒वि॒दत्रो॑ अ॒स्मे अ॒स्मे सु॑वि॒दत्रः॑ सुवि॒दत्रो॑ अ॒स्मे ।
14) सु॒वि॒दत्र॒ इति॑ सु - वि॒दत्रः॑ ।
15) अ॒स्मे यष्टा॒ यष्टा॒ ऽस्मे अ॒स्मे यष्टा᳚ ।
15) अ॒स्मे इत्य॒स्मे ।
16) यष्टा॑ दे॒वा-न्दे॒वान्. यष्टा॒ यष्टा॑ दे॒वान् ।
17) दे॒वाग्ं आय॑जिष्ठ॒ आय॑जिष्ठो दे॒वा-न्दे॒वाग्ं आय॑जिष्ठः ।
18) आय॑जिष्ठ-स्स्व॒स्ति स्व॒स्त्याय॑जिष्ठ॒ आय॑जिष्ठ-स्स्व॒स्ति ।
18) आय॑जिष्ठ॒ इत्या - य॒जि॒ष्ठः॒ ।
19) स्व॒स्तीति॑ स्व॒स्ति ।
20) अद॑ब्धो गो॒पा गो॒पा अद॑ब्धो॒ अद॑ब्धो गो॒पाः ।
21) गो॒पा उ॒तोत गो॒पा गो॒पा उ॒त ।
21) गो॒पा इति॑ गो - पाः ।
22) उ॒त नो॑ न उ॒तोत नः॑ ।
23) नः॒ प॒र॒स्पाः प॑र॒स्पा नो॑ नः पर॒स्पाः ।
24) प॒र॒स्पा अग्ने ऽग्ने॑ पर॒स्पाः प॑र॒स्पा अग्ने᳚ ।
24) प॒र॒स्पा इति॑ परः - पाः ।
25) अग्ने᳚ द्यु॒म-द्द्यु॒म दग्ने ऽग्ने᳚ द्यु॒मत् ।
26) द्यु॒म दु॒तोत द्यु॒म-द्द्यु॒म दु॒त ।
26) द्यु॒मदिति॑ द्यु - मत् ।
27) उ॒त रे॒व-द्रे॒व दु॒तोत रे॒वत् ।
28) रे॒व-द्दि॑दीहि दिदीहि रे॒व-द्रे॒व-द्दि॑दीहि ।
29) दि॒दी॒हीति॑ दिदीहि ।
30) स्व॒स्ति नो॑ न-स्स्व॒स्ति स्व॒स्ति नः॑ ।
31) नो॒ दि॒वो दि॒वो नो॑ नो दि॒वः ।
32) दि॒वो अ॑ग्ने अग्ने दि॒वो दि॒वो अ॑ग्ने ।
33) अ॒ग्ने॒ पृ॒थि॒व्याः पृ॑थि॒व्या अ॑ग्ने अग्ने पृथि॒व्याः ।
34) पृ॒थि॒व्या वि॒श्वायु॑-र्वि॒श्वायुः॑ पृथि॒व्याः पृ॑थि॒व्या वि॒श्वायुः॑ ।
35) वि॒श्वायु॑-र्धेहि धेहि वि॒श्वायु॑-र्वि॒श्वायु॑-र्धेहि ।
35) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
36) धे॒हि॒ य॒जथा॑य य॒जथा॑य धेहि धेहि य॒जथा॑य ।
37) य॒जथा॑य देव देव य॒जथा॑य य॒जथा॑य देव ।
38) दे॒वेति॑ देव ।
39) य-थ्सी॒महि॑ सी॒महि॒ य-द्य-थ्सी॒महि॑ ।
40) सी॒महि॑ दिविजात दिविजात सी॒महि॑ सी॒महि॑ दिविजात ।
41) दि॒वि॒जा॒त॒ प्रश॑स्त॒-म्प्रश॑स्त-न्दिविजात दिविजात॒ प्रश॑स्तम् ।
41) दि॒वि॒जा॒तेति॑ दिवि - जा॒त॒ ।
42) प्रश॑स्त॒-न्त-त्त-त्प्रश॑स्त॒-म्प्रश॑स्त॒-न्तत् ।
42) प्रश॑स्त॒मिति॒ प्र - श॒स्त॒म् ।
43) तद॒स्मा स्व॒स्मासु॒ त-त्तद॒स्मासु॑ ।
44) अ॒स्मासु॒ द्रवि॑ण॒-न्द्रवि॑ण म॒स्मा स्व॒स्मासु॒ द्रवि॑णम् ।
45) द्रवि॑ण-न्धेहि धेहि॒ द्रवि॑ण॒-न्द्रवि॑ण-न्धेहि ।
46) धे॒हि॒ चि॒त्र-ञ्चि॒त्र-न्धे॑हि धेहि चि॒त्रम् ।
47) चि॒त्रमिति॑ चि॒त्रम् ।
48) यथा॑ होतर्-होत॒-र्यथा॒ यथा॑ होतः ।
49) हो॒त॒-र्मनु॑षो॒ मनु॑षो होतर्-होत॒-र्मनु॑षः ।
50) मनु॑षो दे॒वता॑ता दे॒वता॑ता॒ मनु॑षो॒ मनु॑षो दे॒वता॑ता ।
॥ 30 ॥ (50/59)
1) दे॒वता॑ता य॒ज्ञेभि॑-र्य॒ज्ञेभि॑-र्दे॒वता॑ता दे॒वता॑ता य॒ज्ञेभिः॑ ।
1) दे॒वता॒तेति॑ दे॒व - ता॒ता॒ ।
2) य॒ज्ञेभिः॑ सूनो सूनो य॒ज्ञेभि॑-र्य॒ज्ञेभिः॑ सूनो ।
3) सू॒नो॒ स॒ह॒स॒-स्स॒ह॒स॒-स्सू॒नो॒ सू॒नो॒ स॒ह॒सः॒ ।
3) सू॒नो॒ इति॑ सूनो ।
4) स॒ह॒सो॒ यजा॑सि॒ यजा॑सि सहस-स्सहसो॒ यजा॑सि ।
5) यजा॒सीति॒ यजा॑सि ।
6) ए॒वा नो॑ न ए॒वैवा नः॑ ।
7) नो॒ अ॒द्याद्य नो॑ नो अ॒द्य ।
8) अ॒द्य स॑म॒ना स॑म॒ना ऽद्याद्य स॑म॒ना ।
9) स॒म॒ना स॑मा॒ना-न्थ्स॑मा॒ना-न्थ्स॑म॒ना स॑म॒ना स॑मा॒नान् ।
10) स॒मा॒ना-नु॒श-न्नु॒श-न्थ्स॑मा॒ना-न्थ्स॑मा॒ना-नु॒शन्न् ।
11) उ॒श-न्न॑ग्ने अग्न उ॒श-न्नु॒श-न्न॑ग्ने ।
12) अ॒ग्न॒ उ॒श॒त उ॑श॒तो अ॑ग्ने अग्न उश॒तः ।
13) उ॒श॒तो य॑क्षि यक्ष्युश॒त उ॑श॒तो य॑क्षि ।
14) य॒क्षि॒ दे॒वा-न्दे॒वान्. य॑क्षि यक्षि दे॒वान् ।
15) दे॒वानिति॑ दे॒वान् ।
16) अ॒ग्नि मी॑ड ईडे अ॒ग्नि म॒ग्नि मी॑डे ।
17) ई॒डे॒ पु॒रोहि॑त-म्पु॒रोहि॑त मीड ईडे पु॒रोहि॑तम् ।
18) पु॒रोहि॑तं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ पु॒रोहि॑त-म्पु॒रोहि॑तं-यँ॒ज्ञस्य॑ ।
18) पु॒रोहि॑त॒मिति॑ पु॒रः - हि॒त॒म् ।
19) य॒ज्ञस्य॑ दे॒व-न्दे॒वं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ दे॒वम् ।
20) दे॒व मृ॒त्विज॑ मृ॒त्विज॑-न्दे॒व-न्दे॒व मृ॒त्विज᳚म् ।
21) ऋ॒त्विज॒मित्यृ॒त्विज᳚म् ।
22) होता॑रग्ं रत्न॒धात॑मग्ं रत्न॒धात॑म॒ग्ं॒ होता॑र॒ग्ं॒ होता॑रग्ं रत्न॒धात॑मम् ।
23) र॒त्न॒धात॑म॒मिति॑ रत्न - धात॑मम् ।
24) वृषा॑ सोम सोम॒ वृषा॒ वृषा॑ सोम ।
25) सो॒म॒ द्यु॒मा-न्द्यु॒मा-न्थ्सो॑म सोम द्यु॒मान् ।
26) द्यु॒माग्ं अ॑स्यसि द्यु॒मा-न्द्यु॒माग्ं अ॑सि ।
26) द्यु॒मानिति॑ द्यु - मान् ।
27) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ ।
28) वृषा॑ देव देव॒ वृषा॒ वृषा॑ देव ।
29) दे॒व॒ वृष॑व्रतो॒ वृष॑व्रतो देव देव॒ वृष॑व्रतः ।
30) वृष॑व्रत॒ इति॒ वृष॑ - व्र॒तः॒ ।
31) वृषा॒ धर्मा॑णि॒ धर्मा॑णि॒ वृषा॒ वृषा॒ धर्मा॑णि ।
32) धर्मा॑णि दधिषे दधिषे॒ धर्मा॑णि॒ धर्मा॑णि दधिषे ।
33) द॒धि॒ष॒ इति॑ दधिषे ।
34) सान्त॑पना इ॒द मि॒दग्ं सान्त॑पना॒-स्सान्त॑पना इ॒दम् ।
34) सान्त॑पना॒ इति॒ सां - त॒प॒नाः॒ ।
35) इ॒दग्ं ह॒विर्-ह॒वि रि॒द मि॒दग्ं ह॒विः ।
36) ह॒वि-र्मरु॑तो॒ मरु॑तो ह॒विर्-ह॒वि-र्मरु॑तः ।
37) मरु॑त॒ स्त-त्त-न्मरु॑तो॒ मरु॑त॒ स्तत् ।
38) तज् जु॑जुष्टन जुजुष्टन॒ त-त्तज् जु॑जुष्टन ।
39) जु॒जु॒ष्ट॒नेति॑ जुजुष्टन ।
40) यु॒ष्मा को॒त्यू॑ती यु॒ष्माक॑ यु॒ष्माको॒ती ।
41) ऊ॒ती रि॑शादसो रिशादस ऊ॒त्यू॑ती रि॑शादसः ।
42) रि॒शा॒द॒स॒ इति॑ रिश - अ॒द॒सः॒ ।
43) यो नो॑ नो॒ यो यो नः॑ ।
44) नो॒ मर्तो॒ मर्तो॑ नो नो॒ मर्तः॑ ।
45) मर्तो॑ वसवो वसवो॒ मर्तो॒ मर्तो॑ वसवः ।
46) व॒स॒वो॒ दु॒र्॒हृ॒णा॒यु-र्दु॑र्हृणा॒यु-र्व॑सवो वसवो दुर्हृणा॒युः ।
47) दु॒र्॒हृ॒णा॒यु स्ति॒र स्ति॒रो दु॑र्हृणा॒यु-र्दु॑र्हृणा॒यु स्ति॒रः ।
47) दु॒र्॒हृ॒णा॒युरिति॑ दुः - हृ॒णा॒युः ।
48) ति॒र-स्स॒त्यानि॑ स॒त्यानि॑ ति॒र स्ति॒र-स्स॒त्यानि॑ ।
49) स॒त्यानि॑ मरुतो मरुत-स्स॒त्यानि॑ स॒त्यानि॑ मरुतः ।
50) म॒रु॒तो॒ जिघाग्ं॑सा॒ज् जिघाग्ं॑सा-न्मरुतो मरुतो॒ जिघाग्ं॑सात् ।
॥ 31 ॥ (50/56)
1) जिघाग्ं॑सा॒दिति॒ जिघाग्ं॑सात् ।
2) द्रु॒हः पाश॒-म्पाश॑-न्द्रु॒हो द्रु॒हः पाश᳚म् ।
3) पाश॒-म्प्रति॒ प्रति॒ पाश॒-म्पाश॒-म्प्रति॑ ।
4) प्रति॒ स स प्रति॒ प्रति॒ सः ।
5) स मु॑चीष्ट मुचीष्ट॒ स स मु॑चीष्ट ।
6) मु॒ची॒ष्ट॒ तपि॑ष्ठेन॒ तपि॑ष्ठेन मुचीष्ट मुचीष्ट॒ तपि॑ष्ठेन ।
7) तपि॑ष्ठेन॒ तप॑सा॒ तप॑सा॒ तपि॑ष्ठेन॒ तपि॑ष्ठेन॒ तप॑सा ।
8) तप॑सा हन्तना हन्तन॒ तप॑सा॒ तप॑सा हन्तन ।
9) ह॒न्त॒ना॒ त-न्तग्ं ह॑न्तन हन्तना॒ तम् ।
10) तमिति॒ तम् ।
11) सं॒वँ॒थ्स॒रीणा॑ म॒रुतो॑ म॒रुतः॑ संवँथ्स॒रीणा᳚-स्संवँथ्स॒रीणा॑ म॒रुतः॑ ।
11) सं॒वँ॒थ्स॒रीणा॒ इति॑ सं - व॒थ्स॒रीणाः᳚ ।
12) म॒रुतः॑ स्व॒र्का-स्स्व॒र्का म॒रुतो॑ म॒रुतः॑ स्व॒र्काः ।
13) स्व॒र्का उ॑रु॒क्षया॑ उरु॒क्षया᳚-स्स्व॒र्का-स्स्व॒र्का उ॑रु॒क्षयाः᳚ ।
13) स्व॒र्का इति॑ सु - अ॒र्काः ।
14) उ॒रु॒क्षया॒-स्सग॑णा॒-स्सग॑णा उरु॒क्षया॑ उरु॒क्षया॒-स्सग॑णाः ।
14) उ॒रु॒क्षया॒ इत्यु॑रु - क्षयाः᳚ ।
15) सग॑णा॒ मानु॑षेषु॒ मानु॑षेषु॒ सग॑णा॒-स्सग॑णा॒ मानु॑षेषु ।
15) सग॑णा॒ इति॒ स - ग॒णाः॒ ।
16) मानु॑षे॒ष्विति॒ मानु॑षेषु ।
17) ते᳚ ऽस्म द॒स्म-त्ते ते᳚ ऽस्मत् ।
18) अ॒स्म-त्पाशा॒-न्पाशा॑-न॒स्म द॒स्म-त्पाशान्॑ ।
19) पाशा॒-न्प्र प्र पाशा॒-न्पाशा॒-न्प्र ।
20) प्र मु॑ञ्चन्तु मुञ्चन्तु॒ प्र प्र मु॑ञ्चन्तु ।
21) मु॒ञ्च॒-न्त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चन्तु मुञ्च॒-न्त्वग्ंह॑सः ।
22) अग्ंह॑स-स्सान्तप॒ना-स्सा᳚न्तप॒ना अग्ंह॑सो॒ अग्ंह॑स-स्सान्तप॒नाः ।
23) सा॒न्त॒प॒ना म॑दि॒रा म॑दि॒रा-स्सा᳚न्तप॒ना-स्सा᳚न्तप॒ना म॑दि॒राः ।
23) सा॒न्त॒प॒ना इति॑ सां - त॒प॒नाः ।
24) म॒दि॒रा मा॑दयि॒ष्णवो॑ मादयि॒ष्णवो॑ मदि॒रा म॑दि॒रा मा॑दयि॒ष्णवः॑ ।
25) मा॒द॒यि॒ष्णव॒ इति॑ मादयि॒ष्णवः॑ ।
26) पि॒प्री॒हि दे॒वा-न्दे॒वा-न्पि॑प्री॒हि पि॑प्री॒हि दे॒वान् ।
27) दे॒वाग्ं उ॑श॒त उ॑श॒तो दे॒वा-न्दे॒वाग्ं उ॑श॒तः ।
28) उ॒श॒तो य॑विष्ठ यविष्ठोश॒त उ॑श॒तो य॑विष्ठ ।
29) य॒वि॒ष्ठ॒ वि॒द्वान्. वि॒द्वान्. य॑विष्ठ यविष्ठ वि॒द्वान् ।
30) वि॒द्वाग्ं ऋ॒तूग्ंर्-ऋ॒तून्. वि॒द्वान्. वि॒द्वाग्ं ऋ॒तून् ।
31) ऋ॒तूग्ंर्-ऋ॑तुपत ऋतुपत ऋ॒तूग्ंर्-ऋ॒तूग्ंर्-ऋ॑तुपते ।
32) ऋ॒तु॒प॒ते॒ य॒ज॒ य॒ज॒ र्तु॒प॒त॒ ऋ॒तु॒प॒ते॒ य॒ज॒ ।
32) ऋ॒तु॒प॒त॒ इत्यृ॑तु - प॒ते॒ ।
33) य॒जे॒ हेह य॑ज यजे॒ह ।
34) इ॒हेती॒ह ।
35) ये दैव्या॒ दैव्या॒ ये ये दैव्याः᳚ ।
36) दैव्या॑ ऋ॒त्विज॑ ऋ॒त्विजो॒ दैव्या॒ दैव्या॑ ऋ॒त्विजः॑ ।
37) ऋ॒त्विज॒ स्तेभि॒ स्तेभि॑र्-ऋ॒त्विज॑ ऋ॒त्विज॒ स्तेभिः॑ ।
38) तेभि॑ रग्ने अग्ने॒ तेभि॒ स्तेभि॑ रग्ने ।
39) अ॒ग्ने॒ त्व-न्त्व म॑ग्ने अग्ने॒ त्वम् ।
40) त्वग्ं होतॄ॑णा॒ग्ं॒ होतॄ॑णा॒-न्त्व-न्त्वग्ं होतॄ॑णाम् ।
41) होतॄ॑णा मस्यसि॒ होतॄ॑णा॒ग्ं॒ होतॄ॑णा मसि ।
42) अ॒स्या य॑जिष्ठ॒ आय॑जिष्ठो ऽस्य॒स्या य॑जिष्ठः ।
43) आय॑जिष्ठ॒ इत्या - य॒जि॒ष्ठः॒ ।
44) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
45) यद॒ द्याद्य य-द्यद॒द्य ।
46) अ॒द्य वि॒शो वि॒शो अ॒द्याद्य वि॒शः ।
47) वि॒शो अ॑द्ध्वरस्या द्ध्वरस्य वि॒शो वि॒शो अ॑द्ध्वरस्य ।
48) अ॒द्ध्व॒र॒स्य॒ हो॒त॒र्॒ हो॒त॒ र॒द्ध्व॒र॒स्या॒ द्ध्व॒र॒स्य॒ हो॒तः॒ ।
49) हो॒तः॒ पाव॑क॒ पाव॑क होतर्-होतः॒ पाव॑क ।
50) पाव॑क शोचे शोचे॒ पाव॑क॒ पाव॑क शोचे ।
॥ 32 ॥ (50/56)
1) शो॒चे॒ वे-र्वे-श्शो॑चे शोचे॒ वेः ।
2) वेष्ट्व-न्त्वं-वेँ-र्वेष्ट्वम् ।
3) त्वग्ं हि हि त्व-न्त्वग्ं हि ।
4) हि यज्वा॒ यज्वा॒ हि हि यज्वा᳚ ।
5) यज्वेति॒ यज्वा᳚ ।
6) ऋ॒ता य॑जासि यजा स्यृ॒त र्ता य॑जासि ।
7) य॒जा॒सि॒ म॒हि॒ना म॑हि॒ना य॑जासि यजासि महि॒ना ।
8) म॒हि॒ना वि वि म॑हि॒ना म॑हि॒ना वि ।
9) वि य-द्य-द्वि वि यत् ।
10) य-द्भू-र्भू-र्य-द्य-द्भूः ।
11) भूर्-ह॒व्या ह॒व्या भू-र्भूर्-ह॒व्या ।
12) ह॒व्या व॑ह वह ह॒व्या ह॒व्या व॑ह ।
13) व॒ह॒ य॒वि॒ष्ठ॒ य॒वि॒ष्ठ॒ व॒ह॒ व॒ह॒ य॒वि॒ष्ठ॒ ।
14) य॒वि॒ष्ठ॒ या या य॑विष्ठ यविष्ठ॒ या ।
15) या ते॑ ते॒ या या ते᳚ ।
16) ते॒ अ॒द्याद्य ते॑ ते अ॒द्य ।
17) अ॒द्येत्य॒द्य ।
18) अ॒ग्निना॑ र॒यिग्ं र॒यि म॒ग्निना॒ ऽग्निना॑ र॒यिम् ।
19) र॒यि म॑श्ञव दश्ञव-द्र॒यिग्ं र॒यि म॑श्ञवत् ।
20) अ॒श्ञ॒व॒-त्पोष॒-म्पोष॑ मश्ञव दश्ञव॒-त्पोष᳚म् ।
21) पोष॑ मे॒वैव पोष॒-म्पोष॑ मे॒व ।
22) ए॒व दि॒वेदि॑वे दि॒वेदि॑व ए॒वैव दि॒वेदि॑वे ।
23) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ।
24) य॒शसं॑-वीँ॒रव॑त्तमं-वीँ॒रव॑त्तमं-यँ॒शसं॑-यँ॒शसं॑-वीँ॒रव॑त्तमम् ।
25) वी॒रव॑त्तम॒मिति॑ वी॒रव॑त् - त॒म॒म् ।
26) ग॒य॒स्फानो॑ अमीव॒हा ऽमी॑व॒हा ग॑य॒स्फानो॑ गय॒स्फानो॑ अमीव॒हा ।
26) ग॒य॒स्फान॒ इति॑ गय - स्फानः॑ ।
27) अ॒मी॒व॒हा व॑सु॒वि-द्व॑सु॒वि द॑मीव॒हा ऽमी॑व॒हा व॑सु॒वित् ।
27) अ॒मी॒व॒हेत्य॑मीव - हा ।
28) व॒सु॒वि-त्पु॑ष्टि॒वर्ध॑नः पुष्टि॒वर्ध॑नो वसु॒वि-द्व॑सु॒वि-त्पु॑ष्टि॒वर्ध॑नः ।
28) व॒सु॒विदिति॑ वसु - वित् ।
29) पु॒ष्टि॒वर्ध॑न॒ इति॑ पुष्टि - वर्ध॑नः ।
30) सु॒मि॒त्र-स्सो॑म सोम सुमि॒त्र-स्सु॑मि॒त्र-स्सो॑म ।
30) सु॒मि॒त्र इति॑ सु - मि॒त्रः ।
31) सो॒म॒ नो॒ न॒-स्सो॒म॒ सो॒म॒ नः॒ ।
32) नो॒ भ॒व॒ भ॒व॒ नो॒ नो॒ भ॒व॒ ।
33) भ॒वेति॑ भव ।
34) गृह॑मेधास॒ आ गृह॑मेधासो॒ गृह॑मेधास॒ आ ।
34) गृह॑मेधास॒ इति॒ गृह॑ - मे॒धा॒सः॒ ।
35) आ ग॑त ग॒ता ग॑त ।
36) ग॒त॒ मरु॑तो॒ मरु॑तो गत गत॒ मरु॑तः ।
37) मरु॑तो॒ मा मा मरु॑तो॒ मरु॑तो॒ मा ।
38) मा ऽपाप॒ मा मा ऽप॑ ।
39) अप॑ भूतन भूत॒ना पाप॑ भूतन ।
40) भू॒त॒नेति॑ भूतन ।
41) प्र॒मु॒ञ्चन्तो॑ नो नः प्रमु॒ञ्चन्तः॑ प्रमु॒ञ्चन्तो॑ नः ।
41) प्र॒मु॒ञ्चन्त॒ इति॑ प्र - मु॒ञ्चन्तः॑ ।
42) नो॒ अग्ंह॑सो॒ अग्ंह॑सो नो नो॒ अग्ंह॑सः ।
43) अग्ंह॑स॒ इत्यग्ंह॑सः ।
44) पू॒र्वीभि॒र्॒ हि हि पू॒र्वीभिः॑ पू॒र्वीभि॒र्॒ हि ।
45) हि द॑दाशि॒म द॑दाशि॒म हि हि द॑दाशि॒म ।
46) द॒दा॒शि॒म श॒रद्भिः॑ श॒रद्भि॑-र्ददाशि॒म द॑दाशि॒म श॒रद्भिः॑ ।
47) श॒रद्भि॑-र्मरुतो मरुत-श्श॒रद्भिः॑ श॒रद्भि॑-र्मरुतः ।
47) श॒रद्भि॒रिति॑ श॒रत् - भिः॒ ।
48) म॒रु॒तो॒ व॒यं-वँ॒य-म्म॑रुतो मरुतो व॒यम् ।
49) व॒यमिति॑ व॒यम् ।
50) महो॑भि श्चर्षणी॒ना-ञ्च॑र्षणी॒ना-म्महो॑भि॒-र्महो॑भि श्चर्षणी॒नाम् ।
50) महो॑भि॒रिति॒ महः॑ - भिः॒ ।
॥ 33 ॥ (50/58)
1) च॒र्॒ष॒णी॒नामिति॑ चर्षणी॒नाम् ।
2) प्र बु॒द्ध्निया॑ बु॒द्ध्निया॒ प्र प्र बु॒द्ध्निया᳚ ।
3) बु॒द्ध्निया॑ ईरत ईरते बु॒द्ध्निया॑ बु॒द्ध्निया॑ ईरते ।
4) ई॒र॒ते॒ वो॒ व॒ ई॒र॒त॒ ई॒र॒ते॒ वः॒ ।
5) वो॒ महाग्ं॑सि॒ महाग्ं॑सि वो वो॒ महाग्ं॑सि ।
6) महाग्ं॑सि॒ प्र प्र महाग्ं॑सि॒ महाग्ं॑सि॒ प्र ।
7) प्र णामा॑नि॒ नामा॑नि॒ प्र प्र णामा॑नि ।
8) नामा॑नि प्रयज्यवः प्रयज्यवो॒ नामा॑नि॒ नामा॑नि प्रयज्यवः ।
9) प्र॒य॒ज्य॒व॒ स्ति॒र॒द्ध्व॒-न्ति॒र॒द्ध्व॒-म्प्र॒य॒ज्य॒वः॒ प्र॒य॒ज्य॒व॒ स्ति॒र॒द्ध्व॒म् ।
9) प्र॒य॒ज्य॒व॒ इति॑ प्र - य॒ज्य॒वः॒ ।
10) ति॒र॒द्ध्व॒मिति॑ तिरद्ध्वम् ।
11) स॒ह॒स्रिय॒-न्दम्य॒-न्दम्यग्ं॑ सह॒स्रियग्ं॑ सह॒स्रिय॒-न्दम्य᳚म् ।
12) दम्य॑-म्भा॒ग-म्भा॒ग-न्दम्य॒-न्दम्य॑-म्भा॒गम् ।
13) भा॒ग मे॒त मे॒त-म्भा॒ग-म्भा॒ग मे॒तम् ।
14) ए॒त-ङ्गृ॑हमे॒धीय॑-ङ्गृहमे॒धीय॑ मे॒त मे॒त-ङ्गृ॑हमे॒धीय᳚म् ।
15) गृ॒ह॒मे॒धीय॑-म्मरुतो मरुतो गृहमे॒धीय॑-ङ्गृहमे॒धीय॑-म्मरुतः ।
15) गृ॒ह॒मे॒धीय॒मिति॑ गृह - मे॒धीय᳚म् ।
16) म॒रु॒तो॒ जु॒ष॒द्ध्व॒-ञ्जु॒ष॒द्ध्व॒-म्म॒रु॒तो॒ म॒रु॒तो॒ जु॒ष॒द्ध्व॒म् ।
17) जु॒ष॒द्ध्व॒मिति॑ जुषध्वम् ।
18) उप॒ यं-यँ मुपोप॒ यम् ।
19) य मेत्येति॒ यम् ँयमेति॑ ।
20) एति॑ युव॒ति-र्यु॑व॒ति रेत्येति॑ युव॒तिः ।
21) यु॒व॒ति-स्सु॒दक्षग्ं॑ सु॒दक्षं॑-युँव॒ति-र्यु॑व॒ति-स्सु॒दक्ष᳚म् ।
22) सु॒दक्ष॑-न्दो॒षा दो॒षा सु॒दक्षग्ं॑ सु॒दक्ष॑-न्दो॒षा ।
22) सु॒दक्ष॒मिति॑ सु - दक्ष᳚म् ।
23) दो॒षा वस्तो॒-र्वस्तो᳚-र्दो॒षा दो॒षा वस्तोः᳚ ।
24) वस्तोर्॑. ह॒विष्म॑ती ह॒विष्म॑ती॒ वस्तो॒-र्वस्तोर्॑. ह॒विष्म॑ती ।
25) ह॒विष्म॑ती घृ॒ताची॑ घृ॒ताची॑ ह॒विष्म॑ती ह॒विष्म॑ती घृ॒ताची᳚ ।
26) घृ॒ताचीति॑ घृ॒ताची᳚ ।
27) उप॒ स्वा स्वोपोप॒ स्वा ।
28) स्वैन॑ मेन॒ग्ग्॒ स्वा स्वैन᳚म् ।
29) ए॒न॒ म॒रम॑ति र॒रम॑ति रेन मेन म॒रम॑तिः ।
30) अ॒रम॑ति-र्वसू॒यु-र्व॑सू॒यु र॒रम॑ति र॒रम॑ति-र्वसू॒युः ।
31) व॒सू॒युरिति॑ वसु - युः ।
32) इ॒मो अ॑ग्ने अग्न इ॒मो इ॒मो अ॑ग्ने ।
32) इ॒मो इती॒मो ।
33) अ॒ग्ने॒ वी॒तत॑मानि वी॒तत॑मा न्यग्ने अग्ने वी॒तत॑मानि ।
34) वी॒तत॑मानि ह॒व्या ह॒व्या वी॒तत॑मानि वी॒तत॑मानि ह॒व्या ।
34) वी॒तत॑मा॒नीति॑ वी॒त - त॒मा॒नि॒ ।
35) ह॒व्या ऽज॒स्रो ऽज॑स्रो ह॒व्या ह॒व्या ऽज॑स्रः ।
36) अज॑स्रो वक्षि व॒क्ष्य ज॒स्रो ऽज॑स्रो वक्षि ।
37) व॒क्षि॒ दे॒वता॑ति-न्दे॒वता॑तिं-वँक्षि वक्षि दे॒वता॑तिम् ।
38) दे॒वता॑ति॒ मच्छाच्छ॑ दे॒वता॑ति-न्दे॒वता॑ति॒ मच्छ॑ ।
38) दे॒वता॑ति॒मिति॑ दे॒व - ता॒ति॒म् ।
39) अच्छेत्यच्छ॑ ।
40) प्रति॑ नो नः॒ प्रति॒ प्रति॑ नः ।
41) न॒ ई॒ मी॒-न्नो॒ न॒ ई॒म् ।
42) ई॒ग्ं॒ सु॒र॒भीणि॑ सुर॒भीणी॑ मीग्ं सुर॒भीणि॑ ।
43) सु॒र॒भीणि॑ वियन्तु वियन्तु सुर॒भीणि॑ सुर॒भीणि॑ वियन्तु ।
44) वि॒य॒न्त्विति॑ वियन्तु ।
45) क्री॒डं-वोँ॑ वः क्री॒ड-ङ्क्री॒डं-वः॑ ँ।
46) व॒-श्शर्ध॒-श्शर्धो॑ वो व॒-श्शर्धः॑ ।
47) शर्धो॒ मारु॑त॒-म्मारु॑त॒ग्ं॒ शर्ध॒-श्शर्धो॒ मारु॑तम् ।
48) मारु॑त मन॒र्वाण॑ मन॒र्वाण॒-म्मारु॑त॒-म्मारु॑त मन॒र्वाण᳚म् ।
49) अ॒न॒र्वाणग्ं॑ रथे॒शुभग्ं॑ रथे॒शुभ॑ मन॒र्वाण॑ मन॒र्वाणग्ं॑ रथे॒शुभ᳚म् ।
50) र॒थे॒शुभ॒मिति॑ रथे - शुभ᳚म् ।
॥ 34 ॥ (50/56)
1) कण्वा॑ अ॒भ्य॑भि कण्वाः॒ कण्वा॑ अ॒भि ।
2) अ॒भि प्र प्रा भ्य॑भि प्र ।
3) प्र गा॑यत गायत॒ प्र प्र गा॑यत ।
4) गा॒य॒तेति॑ गायत ।
5) अत्या॑सो॒ न नात्या॑सो॒ अत्या॑सो॒ न ।
6) न ये ये न न ये ।
7) ये म॒रुतो॑ म॒रुतो॒ ये ये म॒रुतः॑ ।
8) म॒रुत॒-स्स्वञ्च॒-स्स्वञ्चो॑ म॒रुतो॑ म॒रुत॒-स्स्वञ्चः॑ ।
9) स्वञ्चो॑ यक्ष॒दृशो॑ यक्ष॒दृश॒-स्स्वञ्च॒-स्स्वञ्चो॑ यक्ष॒दृशः॑ ।
10) य॒क्ष॒दृशो॒ न न य॑क्ष॒दृशो॑ यक्ष॒दृशो॒ न ।
10) य॒क्ष॒दृश॒ इति॑ यक्ष - दृशः॑ ।
11) न शु॒भय॑न्त शु॒भय॑न्त॒ न न शु॒भय॑न्त ।
12) शु॒भय॑न्त॒ मर्या॒ मर्या᳚-श्शु॒भय॑न्त शु॒भय॑न्त॒ मर्याः᳚ ।
13) मर्या॒ इति॒ मर्याः᳚ ।
14) ते ह॑र्म्ये॒ष्ठा ह॑र्म्ये॒ष्ठा स्ते ते ह॑र्म्ये॒ष्ठाः ।
15) ह॒र्म्ये॒ष्ठा-श्शिश॑व॒-श्शिश॑वो हर्म्ये॒ष्ठा ह॑र्म्ये॒ष्ठा-श्शिश॑वः ।
15) ह॒र्म्ये॒ष्ठा इति॑ हर्म्ये - स्थाः ।
16) शिश॑वो॒ न न शिश॑व॒-श्शिश॑वो॒ न ।
17) न शु॒भ्रा-श्शु॒भ्रा न न शु॒भ्राः ।
18) शु॒भ्रा व॒थ्सासो॑ व॒थ्सासः॑ शु॒भ्रा-श्शु॒भ्रा व॒थ्सासः॑ ।
19) व॒थ्सासो॒ न न व॒थ्सासो॑ व॒थ्सासो॒ न ।
20) न प्र॑क्री॒डिनः॑ प्रक्री॒डिनो॒ न न प्र॑क्री॒डिनः॑ ।
21) प्र॒क्री॒डिनः॑ पयो॒धाः प॑यो॒धाः प्र॑क्री॒डिनः॑ प्रक्री॒डिनः॑ पयो॒धाः ।
21) प्र॒क्री॒डिन॒ इति॑ प्र - क्री॒डिनः॑ ।
22) प॒यो॒धा इति॑ पयः - धाः ।
23) प्रैषा॑ मेषा॒-म्प्र प्रैषा᳚म् ।
24) ए॒षा॒ मज्मे॒ ष्वज्मे᳚ ष्वेषा मेषा॒ मज्मे॑षु ।
25) अज्मे॑षु विथु॒रा वि॑थु॒रा ऽज्मे॒ ष्वज्मे॑षु विथु॒रा ।
26) वि॒थु॒ रेवे॑व विथु॒रा वि॑थु॒ रेव॑ ।
27) इ॒व॒ रे॒ज॒ते॒ रे॒ज॒त॒ इ॒वे॒व॒ रे॒ज॒ते॒ ।
28) रे॒ज॒ते॒ भूमि॒-र्भूमी॑ रेजते रेजते॒ भूमिः॑ ।
29) भूमि॒-र्यामे॑षु॒ यामे॑षु॒ भूमि॒-र्भूमि॒-र्यामे॑षु ।
30) यामे॑षु॒ य-द्य-द्यामे॑षु॒ यामे॑षु॒ यत् ।
31) यद्ध॑ ह॒ य-द्यद्ध॑ ।
32) ह॒ यु॒ञ्जते॑ यु॒ञ्जते॑ ह ह यु॒ञ्जते᳚ ।
33) यु॒ञ्जते॑ शु॒भे शु॒भे यु॒ञ्जते॑ यु॒ञ्जते॑ शु॒भे ।
34) शु॒भ इति॑ शु॒भे ।
35) ते क्री॒डयः॑ क्री॒डय॒ स्ते ते क्री॒डयः॑ ।
36) क्री॒डयो॒ धुन॑यो॒ धुन॑यः क्री॒डयः॑ क्री॒डयो॒ धुन॑यः ।
37) धुन॑यो॒ भ्राज॑दृष्टयो॒ भ्राज॑दृष्टयो॒ धुन॑यो॒ धुन॑यो॒ भ्राज॑दृष्टयः ।
38) भ्राज॑दृष्टय-स्स्व॒यग्ग् स्व॒य-म्भ्राज॑दृष्टयो॒ भ्राज॑दृष्टय-स्स्व॒यम् ।
38) भ्राज॑दृष्टय॒ इति॒ भ्राज॑त् - ऋ॒ष्ट॒यः॒ ।
39) स्व॒य-म्म॑हि॒त्व-म्म॑हि॒त्वग्ग् स्व॒यग्ग् स्व॒य-म्म॑हि॒त्वम् ।
40) म॒हि॒त्व-म्प॑नयन्त पनयन्त महि॒त्व-म्म॑हि॒त्व-म्प॑नयन्त ।
40) म॒हि॒त्वमिति॑ महि - त्वम् ।
41) प॒न॒य॒न्त॒ धूत॑यो॒ धूत॑यः पनयन्त पनयन्त॒ धूत॑यः ।
42) धूत॑य॒ इति॒ धूत॑यः ।
43) उ॒प॒ह्व॒रेषु॒ य-द्यदु॑पह्व॒रे षू॑पह्व॒रेषु॒ यत् ।
43) उ॒प॒ह्व॒रेष्वित्यु॑प - ह्व॒रेषु॑ ।
44) यदचि॑द्ध्व॒ मचि॑द्ध्वं॒-यँ-द्यदचि॑द्ध्वम् ।
45) अचि॑द्ध्वं-यँ॒यिं-यँ॒यि मचि॑द्ध्व॒ मचि॑द्ध्वं-यँ॒यिम् ।
46) य॒यिं-वँयो॒ वयो॑ य॒यिं-यँ॒यिं-वँयः॑ ।
47) वय॑ इवेव॒ वयो॒ वय॑ इव ।
48) इ॒व॒ म॒रु॒तो॒ म॒रु॒त॒ इ॒वे॒ व॒ म॒रु॒तः॒ ।
49) म॒रु॒तः॒ केन॒ केन॑ मरुतो मरुतः॒ केन॑ ।
50) केन॑ चिच् चि॒-त्केन॒ केन॑ चित् ।
॥ 35 ॥ (50/56)
1) चि॒-त्प॒था प॒था चि॑च् चि-त्प॒था ।
2) प॒थेति॑ प॒था ।
3) श्चोत॑न्ति॒ कोशाः॒ कोशा॒-श्श्चोत॑न्ति॒ श्चोत॑न्ति॒ कोशाः᳚ ।
4) कोशा॒ उपोप॒ कोशाः॒ कोशा॒ उप॑ ।
5) उप॑ वो व॒ उपोप॑ वः ।
6) वो॒ रथे॑षु॒ रथे॑षु वो वो॒ रथे॑षु ।
7) रथे॒ष्वा रथे॑षु॒ रथे॒ष्वा ।
8) आ घृ॒त-ङ्घृ॒त मा घृ॒तम् ।
9) घृ॒त मु॑क्ष तोक्षत घृ॒त-ङ्घृ॒त मु॑क्षत ।
10) उ॒क्ष॒ता॒ मधु॑वर्ण॒-म्मधु॑वर्ण मुक्ष तोक्षता॒ मधु॑वर्णम् ।
11) मधु॑वर्ण॒ मर्च॑ते॒ अर्च॑ते॒ मधु॑वर्ण॒-म्मधु॑वर्ण॒ मर्च॑ते ।
11) मधु॑वर्ण॒मिति॒ मधु॑ - व॒र्ण॒म् ।
12) अर्च॑त॒ इत्यर्च॑ते ।
13) अ॒ग्निम॑ग्नि॒ग्ं॒ हवी॑मभि॒र्॒ हवी॑मभि र॒ग्निम॑ग्नि म॒ग्नि म॑ग्नि॒ग्ं॒ हवी॑मभिः ।
13) अ॒ग्निम॑ग्नि॒मित्य॒ग्निम् - अ॒ग्नि॒म् ।
14) हवी॑मभि॒-स्सदा॒ सदा॒ हवी॑मभि॒र्॒ हवी॑मभि॒-स्सदा᳚ ।
14) हवी॑मभि॒रिति॒ हवी॑म - भिः॒ ।
15) सदा॑ हवन्त हवन्त॒ सदा॒ सदा॑ हवन्त ।
16) ह॒व॒न्त॒ वि॒श्पतिं॑-विँ॒श्पतिग्ं॑ हवन्त हवन्त वि॒श्पति᳚म् ।
17) वि॒श्पति॒मिति॑ वि॒श्पति᳚म् ।
18) ह॒व्य॒वाह॑-म्पुरुप्रि॒य-म्पु॑रुप्रि॒यग्ं ह॑व्य॒वाहग्ं॑ हव्य॒वाह॑-म्पुरुप्रि॒यम् ।
18) ह॒व्य॒वाह॒मिति॑ हव्य - वाह᳚म् ।
19) पु॒रु॒प्रि॒यमिति॑ पुरु - प्रि॒यम् ।
20) तग्ं हि हि त-न्तग्ं हि ।
21) हि शश्व॑न्त॒-श्शश्व॑न्तो॒ हि हि शश्व॑न्तः ।
22) शश्व॑न्त॒ ईड॑त॒ ईड॑ते॒ शश्व॑न्त॒-श्शश्व॑न्त॒ ईड॑ते ।
23) ईड॑ते स्रु॒चा स्रु॒चे ड॑त॒ ईड॑ते स्रु॒चा ।
24) स्रु॒चा दे॒व-न्दे॒वग्ग् स्रु॒चा स्रु॒चा दे॒वम् ।
25) दे॒व-ङ्घृ॑त॒श्चुता॑ घृत॒श्चुता॑ दे॒व-न्दे॒व-ङ्घृ॑त॒श्चुता᳚ ।
26) घृ॒त॒श्चुतेति॑ घृत - श्चुता᳚ ।
27) अ॒ग्निग्ं ह॒व्याय॑ ह॒व्याया॒ग्नि म॒ग्निग्ं ह॒व्याय॑ ।
28) ह॒व्याय॒ वोढ॑वे॒ वोढ॑वे ह॒व्याय॑ ह॒व्याय॒ वोढ॑वे ।
29) वोढ॑व॒ इति॒ वोढ॑वे ।
30) इन्द्रा᳚ग्नी रोच॒ना रो॑च॒ने न्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी रोच॒ना ।
30) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ ।
31) रो॒च॒ना दि॒वो दि॒वो रो॑च॒ना रो॑च॒ना दि॒वः ।
32) दि॒व-श्श्ञथ॒ च्छंअथ॑-द्दि॒वो दि॒व-श्श्ञथ॑त् ।
33) श्ञथ॑-द्वृ॒त्रं-वृँ॒त्रग्ग् श्ञथ॒ च्छंअथ॑-द्वृ॒त्रम् ।
34) वृ॒त्र मिन्द्र॒ मिन्द्रं॑-वृँ॒त्रं-वृँ॒त्र मिन्द्र᳚म् ।
35) इन्द्रं॑-वोँ व॒ इन्द्र॒ मिन्द्रं॑-वः ँ।
36) वो॒ वि॒श्वतो॑ वि॒श्वतो॑ वो वो वि॒श्वतः॑ ।
37) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
38) परीन्द्र॒ मिन्द्र॒-म्परि॒ परीन्द्र᳚म् ।
39) इन्द्र॒-न्नरो॒ नर॒ इन्द्र॒ मिन्द्र॒-न्नरः॑ ।
40) नरो॒ विश्व॑कर्म॒न्॒. विश्व॑कर्म॒-न्नरो॒ नरो॒ विश्व॑कर्मन्न् ।
41) विश्व॑कर्मन्. ह॒विषा॑ ह॒विषा॒ विश्व॑कर्म॒न्.॒ विश्व॑कर्मन्. ह॒विषा᳚ ।
41) विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् ।
42) ह॒विषा॑ वावृधा॒नो वा॑वृधा॒नो ह॒विषा॑ ह॒विषा॑ वावृधा॒नः ।
43) वा॒वृ॒धा॒नो विश्व॑कर्म॒न्॒. विश्व॑कर्मन्. वावृधा॒नो वा॑वृधा॒नो विश्व॑कर्मन्न् ।
44) विश्व॑कर्मन्. ह॒विषा॑ ह॒विषा॒ विश्व॑कर्म॒न्॒. विश्व॑कर्मन्. ह॒विषा᳚ ।
44) विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् ।
45) ह॒विषा॒ वर्ध॑नेन॒ वर्ध॑नेन ह॒विषा॑
45) ह॒विषा॒ वर्ध॑नेन ।
46) वर्ध॑ने॒नेति॒ वर्ध॑नेन ।
॥ 36 ॥ (46, 53)
॥ अ. 13 ॥