View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.4 जटापाठ - रश्मिरसि क्षयाय त्वा - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) र॒श्मि र॑स्यसि र॒श्मी र॒श्मि र॑सि ।
2) अ॒सि॒ क्षया॑य॒ क्षया॑या स्यसि॒ क्षया॑य ।
3) क्षया॑य त्वा त्वा॒ क्षया॑य॒ क्षया॑य त्वा ।
4) त्वा॒ क्षय॒-ङ्क्षय॑-न्त्वा त्वा॒ क्षय᳚म् ।
5) क्षय॑-ञ्जिन्व जिन्व॒ क्षय॒-ङ्क्षय॑-ञ्जिन्व ।
6) जि॒न्व॒ प्रेतिः॒ प्रेति॑-र्जिन्व जिन्व॒ प्रेतिः॑ ।
7) प्रेति॑ रस्यसि॒ प्रेतिः॒ प्रेति॑ रसि ।
7) प्रेति॒रिति॒ प्र - इ॒तिः॒ ।
8) अ॒सि॒ धर्मा॑य॒ धर्मा॑या स्यसि॒ धर्मा॑य ।
9) धर्मा॑य त्वा त्वा॒ धर्मा॑य॒ धर्मा॑य त्वा ।
10) त्वा॒ धर्म॒-न्धर्म॑-न्त्वा त्वा॒ धर्म᳚म् ।
11) धर्म॑-ञ्जिन्व जिन्व॒ धर्म॒-न्धर्म॑-ञ्जिन्व ।
12) जि॒न्वान्वि॑ति॒ रन्वि॑ति-र्जिन्व जि॒न्वान्वि॑तिः ।
13) अन्वि॑ति रस्य॒स्य न्वि॑ति॒ रन्वि॑ति रसि ।
13) अन्वि॑ति॒रित्यनु॑ - इ॒तिः॒ ।
14) अ॒सि॒ दि॒वे दि॒वे᳚ ऽस्यसि दि॒वे ।
15) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ ।
16) त्वा॒ दिव॒-न्दिव॑-न्त्वा त्वा॒ दिव᳚म् ।
17) दिव॑-ञ्जिन्व जिन्व॒ दिव॒-न्दिव॑-ञ्जिन्व ।
18) जि॒न्व॒ स॒न्धि-स्स॒न्धि-र्जि॑न्व जिन्व स॒न्धिः ।
19) स॒न्धि र॑स्यसि स॒न्धि-स्स॒न्धि र॑सि ।
19) स॒न्धिरिति॑ सं - धिः ।
20) अ॒स्य॒ न्तरि॑क्षाया॒ न्तरि॑क्षाया स्यस्य॒ न्तरि॑क्षाय ।
21) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा ।
22) त्वा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-न्त्वा त्वा॒ ऽन्तरि॑क्षम् ।
23) अ॒न्तरि॑क्ष-ञ्जिन्व जिन्वा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-ञ्जिन्व ।
24) जि॒न्व॒ प्र॒ति॒धिः प्र॑ति॒धि-र्जि॑न्व जिन्व प्रति॒धिः ।
25) प्र॒ति॒धि र॑स्यसि प्रति॒धिः प्र॑ति॒धि र॑सि ।
25) प्र॒ति॒धिरिति॑ प्रति - धिः ।
26) अ॒सि॒ पृ॒थि॒व्यै पृ॑थि॒व्या अ॑स्यसि पृथि॒व्यै ।
27) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ ।
28) त्वा॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्त्वा᳚ त्वा पृथि॒वीम् ।
29) पृ॒थि॒वी-ञ्जि॑न्व जिन्व पृथि॒वी-म्पृ॑थि॒वी-ञ्जि॑न्व ।
30) जि॒न्व॒ वि॒ष्ट॒म्भो वि॑ष्ट॒म्भो जि॑न्व जिन्व विष्ट॒म्भः ।
31) वि॒ष्ट॒म्भो᳚ ऽस्यसि विष्ट॒म्भो वि॑ष्ट॒म्भो॑ ऽसि ।
31) वि॒ष्ट॒म्भ इति॑ वि - स्त॒म्भः ।
32) अ॒सि॒ वृष्ट्यै॒ वृष्ट्या॑ अस्यसि॒ वृष्ट्यै᳚ ।
33) वृष्ट्यै᳚ त्वा त्वा॒ वृष्ट्यै॒ वृष्ट्यै᳚ त्वा ।
34) त्वा॒ वृष्टिं॒-वृँष्टि॑-न्त्वा त्वा॒ वृष्टि᳚म् ।
35) वृष्टि॑-ञ्जिन्व जिन्व॒ वृष्टिं॒-वृँष्टि॑-ञ्जिन्व ।
36) जि॒न्व॒ प्र॒वा प्र॒वा जि॑न्व जिन्व प्र॒वा ।
37) प्र॒वा ऽस्य॑सि प्र॒वा प्र॒वा ऽसि॑ ।
37) प्र॒वेति॑ प्र - वा ।
38) अ॒स्यह्ने ऽह्ने᳚ ऽस्य॒ स्यह्ने᳚ ।
39) अह्ने᳚ त्वा॒ त्वा ऽह्ने ऽह्ने᳚ त्वा ।
40) त्वा ऽह॒ रह॑ स्त्वा॒ त्वा ऽहः॑ ।
41) अह॑-र्जिन्व जि॒न्वाह॒ रह॑-र्जिन्व ।
42) जि॒न्वा॒ नु॒वा ऽनु॒वा जि॑न्व जिन्वा नु॒वा ।
43) अ॒नु॒वा ऽस्य॑स्य नु॒वा ऽनु॒वा ऽसि॑ ।
43) अ॒नु॒वेत्य॑नु - वा ।
44) अ॒सि॒ रात्रि॑यै॒ रात्रि॑या अस्यसि॒ रात्रि॑यै ।
45) रात्रि॑यै त्वा त्वा॒ रात्रि॑यै॒ रात्रि॑यै त्वा ।
46) त्वा॒ रात्रि॒ग्ं॒ रात्रि॑-न्त्वा त्वा॒ रात्रि᳚म् ।
47) रात्रि॑-ञ्जिन्व जिन्व॒ रात्रि॒ग्ं॒ रात्रि॑-ञ्जिन्व ।
48) जि॒न्वो॒शि गु॒शिग् जि॑न्व जिन्वो॒शिक् ।
49) उ॒शि ग॑स्य स्यु॒शि गु॒शि ग॑सि ।
50) अ॒सि॒ वसु॑भ्यो॒ वसु॑भ्यो ऽस्यसि॒ वसु॑भ्यः ।
॥ 1 ॥ (50/57)

1) वसु॑भ्य स्त्वा त्वा॒ वसु॑भ्यो॒ वसु॑भ्य स्त्वा ।
1) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ ।
2) त्वा॒ वसू॒न्॒. वसू᳚-न्त्वा त्वा॒ वसून्॑ ।
3) वसू᳚न् जिन्व जिन्व॒ वसू॒न्॒. वसू᳚न् जिन्व ।
4) जि॒न्व॒ प्र॒के॒तः प्र॑के॒तो जि॑न्व जिन्व प्रके॒तः ।
5) प्र॒के॒तो᳚ ऽस्यसि प्रके॒तः प्र॑के॒तो॑ ऽसि ।
5) प्र॒के॒त इति॑ प्र - के॒तः ।
6) अ॒सि॒ रु॒द्रेभ्यो॑ रु॒द्रेभ्यो᳚ ऽस्यसि रु॒द्रेभ्यः॑ ।
7) रु॒द्रेभ्य॑ स्त्वा त्वा रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑ स्त्वा ।
8) त्वा॒ रु॒द्रा-न्रु॒द्रा-न्त्वा᳚ त्वा रु॒द्रान् ।
9) रु॒द्रान् जि॑न्व जिन्व रु॒द्रा-न्रु॒द्रान् जि॑न्व ।
10) जि॒न्व॒ सु॒दी॒ति-स्सु॑दी॒ति-र्जि॑न्व जिन्व सुदी॒तिः ।
11) सु॒दी॒ति र॑स्यसि सुदी॒ति-स्सु॑दी॒ति र॑सि ।
11) सु॒दी॒तिरिति॑ सु - दी॒तिः ।
12) अ॒स्या॒ दि॒त्येभ्य॑ आदि॒त्येभ्यो᳚ ऽस्यस्या दि॒त्येभ्यः॑ ।
13) आ॒दि॒त्येभ्य॑ स्त्वा त्वा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑ स्त्वा ।
14) त्वा॒ ऽऽदि॒त्या-ना॑दि॒त्या-न्त्वा᳚ त्वा ऽऽदि॒त्यान् ।
15) आ॒दि॒त्यान् जि॑न्व जिन्वादि॒त्या-ना॑दि॒त्यान् जि॑न्व ।
16) जि॒न्वौज॒ ओजो॑ जिन्व जि॒न्वौजः॑ ।
17) ओजो᳚ ऽस्य॒ स्योज॒ ओजो॑ ऽसि ।
18) अ॒सि॒ पि॒तृभ्यः॑ पि॒तृभ्यो᳚ ऽस्यसि पि॒तृभ्यः॑ ।
19) पि॒तृभ्य॑ स्त्वा त्वा पि॒तृभ्यः॑ पि॒तृभ्य॑ स्त्वा ।
19) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
20) त्वा॒ पि॒तॄ-न्पि॒तॄग्​स् त्वा᳚ त्वा पि॒तॄन् ।
21) पि॒तॄन् जि॑न्व जिन्व पि॒तॄ-न्पि॒तॄन् जि॑न्व ।
22) जि॒न्व॒ तन्तु॒ स्तन्तु॑-र्जिन्व जिन्व॒ तन्तुः॑ ।
23) तन्तु॑र स्यसि॒ तन्तु॒ स्तन्तु॑ रसि ।
24) अ॒सि॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो᳚ ऽस्यसि प्र॒जाभ्यः॑ ।
25) प्र॒जाभ्य॑ स्त्वा त्वा प्र॒जाभ्यः॑ प्र॒जाभ्य॑ स्त्वा ।
25) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
26) त्वा॒ प्र॒जाः प्र॒जा स्त्वा᳚ त्वा प्र॒जाः ।
27) प्र॒जा जि॑न्व जिन्व प्र॒जाः प्र॒जा जि॑न्व ।
27) प्र॒जा इति॑ प्र - जाः ।
28) जि॒न्व॒ पृ॒त॒ना॒षाट् पृ॑तना॒षा-ड्जि॑न्व जिन्व पृतना॒षाट् ।
29) पृ॒त॒ना॒षा ड॑स्यसि पृतना॒षाट् पृ॑तना॒षा ड॑सि ।
30) अ॒सि॒ प॒शुभ्यः॑ प॒शुभ्यो᳚ ऽस्यसि प॒शुभ्यः॑ ।
31) प॒शुभ्य॑ स्त्वा त्वा प॒शुभ्यः॑ प॒शुभ्य॑ स्त्वा ।
31) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ ।
32) त्वा॒ प॒शू-न्प॒शू-न्त्वा᳚ त्वा प॒शून् ।
33) प॒शून् जि॑न्व जिन्व प॒शू-न्प॒शून् जि॑न्व ।
34) जि॒न्व॒ रे॒व-द्रे॒वज् जि॑न्व जिन्व रे॒वत् ।
35) रे॒व द॑स्यसि रे॒व-द्रे॒व द॑सि ।
36) अ॒स्योष॑धीभ्य॒ ओष॑धीभ्यो ऽस्य॒ स्योष॑धीभ्यः ।
37) ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा ।
37) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
38) त्वौष॑धी॒ रोष॑धी स्त्वा॒ त्वौष॑धीः ।
39) ओष॑धी-र्जिन्व जि॒न्वौ ष॑धी॒ रोष॑धी-र्जिन्व ।
40) जि॒न्वा॒ भि॒जि द॑भि॒जिज् जि॑न्व जिन्वा भि॒जित् ।
41) अ॒भि॒जि द॑स्यस्य भि॒जिद॑ भि॒जिद॑सि ।
41) अ॒भि॒जिदित्य॑भि - जित् ।
42) अ॒सि॒ यु॒क्तग्रा॑वा यु॒क्तग्रा॑वा ऽस्यसि यु॒क्तग्रा॑वा ।
43) यु॒क्तग्रा॒ वेन्द्रा॒ येन्द्रा॑य यु॒क्तग्रा॑वा यु॒क्तग्रा॒ वेन्द्रा॑य ।
43) यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ ।
44) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा ।
45) त्वेन्द्र॒ मिन्द्र॑-न्त्वा॒ त्वेन्द्र᳚म् ।
46) इन्द्र॑-ञ्जिन्व जि॒न्वेन्द्र॒ मिन्द्र॑-ञ्जिन्व ।
47) जि॒न्वा धि॑पति॒ रधि॑पति-र्जिन्व जि॒न्वा धि॑पतिः ।
48) अधि॑पति रस्य॒स्य धि॑पति॒ रधि॑पति रसि ।
48) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
49) अ॒सि॒ प्रा॒णाय॑ प्रा॒णाया᳚स्यसि प्रा॒णाय॑ ।
50) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा ।
50) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
॥ 2 ॥ (50/62)

1) त्वा॒ प्रा॒ण-म्प्रा॒ण-न्त्वा᳚ त्वा प्रा॒णम् ।
2) प्रा॒ण-ञ्जि॑न्व जिन्व प्रा॒ण-म्प्रा॒ण-ञ्जि॑न्व ।
2) प्रा॒णमिति॑ प्र - अ॒नम् ।
3) जि॒न्व॒ य॒न्ता य॒न्ता जि॑न्व जिन्व य॒न्ता ।
4) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ ।
5) अ॒स्य॒ पा॒नाया॑ पा॒नाया᳚ स्यस्य पा॒नाय॑ ।
6) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑ पा॒नाय॑ त्वा ।
6) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
7) त्वा॒ ऽपा॒न म॑पा॒न-न्त्वा᳚ त्वा ऽपा॒नम् ।
8) अ॒पा॒न-ञ्जि॑न्व जिन्वा पा॒न म॑पा॒न-ञ्जि॑न्व ।
8) अ॒पा॒नमित्य॑प - अ॒नम् ।
9) जि॒न्व॒ स॒ग्ं॒सर्पः॑ स॒ग्ं॒सर्पो॑ जिन्व जिन्व स॒ग्ं॒सर्पः॑ ।
10) स॒ग्ं॒सर्पो᳚ ऽस्यसि स॒ग्ं॒सर्पः॑ स॒ग्ं॒सर्पो॑ ऽसि ।
10) स॒ग्ं॒सर्प॒ इति॑ सं - सर्पः॑ ।
11) अ॒सि॒ चक्षु॑षे॒ चक्षु॑षे ऽस्यसि॒ चक्षु॑षे ।
12) चक्षु॑षे त्वा त्वा॒ चक्षु॑षे॒ चक्षु॑षे त्वा ।
13) त्वा॒ चक्षु॒ श्चक्षु॑ स्त्वा त्वा॒ चक्षुः॑ ।
14) चक्षु॑-र्जिन्व जिन्व॒ चक्षु॒ श्चक्षु॑-र्जिन्व ।
15) जि॒न्व॒ व॒यो॒धा व॑यो॒धा जि॑न्व जिन्व वयो॒धाः ।
16) व॒यो॒धा अ॑स्यसि वयो॒धा व॑यो॒धा अ॑सि ।
16) व॒यो॒धा इति॑ वयः - धाः ।
17) अ॒सि॒ श्रोत्रा॑य॒ श्रोत्रा॑या स्यसि॒ श्रोत्रा॑य ।
18) श्रोत्रा॑य त्वा त्वा॒ श्रोत्रा॑य॒ श्रोत्रा॑य त्वा ।
19) त्वा॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्त्वा त्वा॒ श्रोत्र᳚म् ।
20) श्रोत्र॑-ञ्जिन्व जिन्व॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-ञ्जिन्व ।
21) जि॒न्व॒ त्रि॒वृ-त्त्रि॒वृज् जि॑न्व जिन्व त्रि॒वृत् ।
22) त्रि॒वृ द॑स्यसि त्रि॒वृ-त्त्रि॒वृ द॑सि ।
22) त्रि॒वृदिति॑ त्रि - वृत् ।
23) अ॒सि॒ प्र॒वृ-त्प्र॒वृ द॑स्यसि प्र॒वृत् ।
24) प्र॒वृ द॑स्यसि प्र॒वृ-त्प्र॒वृ द॑सि ।
24) प्र॒वृदिति॑ प्र - वृत् ।
25) अ॒सि॒ सं॒​वृँ-थ्सं॒​वृँ द॑स्यसि सं॒​वृँत् ।
26) सं॒​वृँ द॑स्यसि सं॒​वृँ-थ्सं॒​वृँ द॑सि ।
26) सं॒​वृँदिति॑ सं - वृत् ।
27) अ॒सि॒ वि॒वृ-द्वि॒वृ द॑स्यसि वि॒वृत् ।
28) वि॒वृ द॑स्यसि वि॒वृ-द्वि॒वृ द॑सि ।
28) वि॒वृदिति॑ वि - वृत् ।
29) अ॒सि॒ स॒ग्ं॒रो॒ह-स्सग्ं॑रो॒हो᳚ ऽस्यसि सग्ंरो॒हः ।
30) स॒ग्ं॒रो॒हो᳚ ऽस्यसि सग्ंरो॒ह-स्सग्ं॑रो॒हो॑ ऽसि ।
30) स॒ग्ं॒रो॒ह इति॑ सं - रो॒हः ।
31) अ॒सि॒ नी॒रो॒हो नी॑रो॒हो᳚ ऽस्यसि नीरो॒हः ।
32) नी॒रो॒हो᳚ ऽस्यसि नीरो॒हो नी॑रो॒हो॑ ऽसि ।
32) नी॒रो॒ह इति॑ निः - रो॒हः ।
33) अ॒सि॒ प्र॒रो॒हः प्र॑रो॒हो᳚ ऽस्यसि प्ररो॒हः ।
34) प्र॒रो॒हो᳚ ऽस्यसि प्ररो॒हः प्र॑रो॒हो॑ ऽसि ।
34) प्र॒रो॒ह इति॑ प्र - रो॒हः ।
35) अ॒स्य॒नु॒रो॒हो॑ ऽनुरो॒हो᳚ ऽस्यस्य-नुरो॒हः ।
36) अ॒नु॒रो॒हो᳚ ऽस्यस्य-नुरो॒हो॑ ऽनुरो॒हो॑ ऽसि ।
36) अ॒नु॒रो॒ह इत्य॑नु - रो॒हः ।
37) अ॒सि॒ व॒सु॒को व॑सु॒को᳚ ऽस्यसि वसु॒कः ।
38) व॒सु॒को᳚ ऽस्यसि वसु॒को व॑सु॒को॑ ऽसि ।
39) अ॒सि॒ वेष॑श्रि॒-र्वेष॑श्रि रस्यसि॒ वेष॑श्रिः ।
40) वेष॑श्रि रस्यसि॒ वेष॑श्रि॒-र्वेष॑श्रि रसि ।
40) वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ ।
41) अ॒सि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टिः ।
42) वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रसि ।
43) अ॒सीत्य॑सि ।
॥ 3 ॥ (43/57)
॥ अ. 1 ॥

1) राज्ञ्य॑ स्यसि॒ राज्ञी॒ राज्ञ्य॑सि ।
2) अ॒सि॒ प्राची॒ प्राच्य॑ स्यसि॒ प्राची᳚ ।
3) प्राची॒ दिग् दि-क्प्राची॒ प्राची॒ दिक् ।
4) दिग् वस॑वो॒ वस॑वो॒ दिग् दिग् वस॑वः ।
5) वस॑व स्ते ते॒ वस॑वो॒ वस॑व स्ते ।
6) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
7) दे॒वा अधि॑पत॒यो ऽधि॑पतयो दे॒वा दे॒वा अधि॑पतयः ।
8) अधि॑पतयो॒ ऽग्नि र॒ग्नि रधि॑पत॒यो ऽधि॑पतयो॒ ऽग्निः ।
8) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
9) अ॒ग्निर्-हे॑ती॒नाग्ं हे॑ती॒ना म॒ग्नि र॒ग्निर्-हे॑ती॒नाम् ।
10) हे॒ती॒ना-म्प्र॑तिध॒र्ता प्र॑तिध॒र्ता हे॑ती॒नाग्ं हे॑ती॒ना-म्प्र॑तिध॒र्ता ।
11) प्र॒ति॒ध॒र्ता त्रि॒वृ-त्त्रि॒वृ-त्प्र॑तिध॒र्ता प्र॑तिध॒र्ता त्रि॒वृत् ।
11) प्र॒ति॒ध॒र्तेति॑ प्रति - ध॒र्ता ।
12) त्रि॒वृ-त्त्वा᳚ त्वा त्रि॒वृ-त्त्रि॒वृ-त्त्वा᳚ ।
12) त्रि॒वृदिति॑ त्रि - वृत् ।
13) त्वा॒ स्तोम॒-स्स्तोम॑ स्त्वा त्वा॒ स्तोमः॑ ।
14) स्तोमः॑ पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्तोम॒-स्स्तोमः॑ पृथि॒व्याम् ।
15) पृ॒थि॒व्याग्​ श्र॑यतु श्रयतु पृथि॒व्या-म्पृ॑थि॒व्याग्​ श्र॑यतु ।
16) श्र॒य॒त्वाज्य॒ माज्यग्ग्॑ श्रयतु श्रय॒त्वाज्य᳚म् ।
17) आज्य॑ मु॒क्थ मु॒क्थ माज्य॒ माज्य॑ मु॒क्थम् ।
18) उ॒क्थ मव्य॑थय॒द व्य॑थय-दु॒क्थ मु॒क्थ मव्य॑थयत् ।
19) अव्य॑थय-थ्स्तभ्नातु स्तभ्ना॒ त्वव्य॑थय॒ दव्य॑थय-थ्स्तभ्नातु ।
20) स्त॒भ्ना॒तु॒ र॒थ॒न्त॒रग्ं र॑थन्त॒रग्ग्​ स्त॑भ्नातु स्तभ्नातु रथन्त॒रम् ।
21) र॒थ॒न्त॒रग्ं साम॒ साम॑ रथन्त॒रग्ं र॑थन्त॒रग्ं साम॑ ।
21) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
22) साम॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ साम॒ साम॒ प्रति॑ष्ठित्यै ।
23) प्रति॑ष्ठित्यै वि॒रा-ड्वि॒राट् प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै वि॒राट् ।
23) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
24) वि॒रा ड॑स्यसि वि॒रा-ड्वि॒रा ड॑सि ।
24) वि॒राडिति॑ वि - राट् ।
25) अ॒सि॒ द॒क्षि॒णा द॑क्षि॒णा ऽस्य॑सि दक्षि॒णा ।
26) द॒क्षि॒णा दिग् दिग् द॑क्षि॒णा द॑क्षि॒णा दिक् ।
27) दिग् रु॒द्रा रु॒द्रा दिग् दिग् रु॒द्राः ।
28) रु॒द्रा स्ते॑ ते रु॒द्रा रु॒द्रा स्ते᳚ ।
29) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
30) दे॒वा अधि॑पत॒यो ऽधि॑पतयो दे॒वा दे॒वा अधि॑पतयः ।
31) अधि॑पतय॒ इन्द्र॒ इन्द्रो ऽधि॑पत॒यो ऽधि॑पतय॒ इन्द्रः॑ ।
31) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
32) इन्द्रो॑ हेती॒नाग्ं हे॑ती॒ना मिन्द्र॒ इन्द्रो॑ हेती॒नाम् ।
33) हे॒ती॒ना-म्प्र॑तिध॒र्ता प्र॑तिध॒र्ता हे॑ती॒नाग्ं हे॑ती॒ना-म्प्र॑तिध॒र्ता ।
34) प्र॒ति॒ध॒र्ता प॑ञ्चद॒शः प॑ञ्चद॒शः प्र॑तिध॒र्ता प्र॑तिध॒र्ता प॑ञ्चद॒शः ।
34) प्र॒ति॒ध॒र्तेति॑ प्रति - ध॒र्ता ।
35) प॒ञ्च॒द॒श स्त्वा᳚ त्वा पञ्चद॒शः प॑ञ्चद॒श स्त्वा᳚ ।
35) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
36) त्वा॒ स्तोम॒-स्स्तोम॑ स्त्वा त्वा॒ स्तोमः॑ ।
37) स्तोमः॑ पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्तोम॒-स्स्तोमः॑ पृथि॒व्याम् ।
38) पृ॒थि॒व्याग्​ श्र॑यतु श्रयतु पृथि॒व्या-म्पृ॑थि॒व्याग्​ श्र॑यतु ।
39) श्र॒य॒तु॒ प्र​उ॑ग॒-म्प्र​उ॑गग्ग्​ श्रयतु श्रयतु॒ प्र​उ॑गम् ।
40) प्र​उ॑ग मु॒क्थ मु॒क्थ-म्प्र​उ॑ग॒-म्प्र​उ॑ग मु॒क्थम् ।
41) उ॒क्थ मव्य॑थय॒ दव्य॑थय दु॒क्थ मु॒क्थ मव्य॑थयत् ।
42) अव्य॑थय-थ्स्तभ्नातु स्तभ्ना॒ त्वव्य॑थय॒ दव्य॑थय-थ्स्तभ्नातु ।
43) स्त॒भ्ना॒तु॒ बृ॒ह-द्बृ॒ह-थ्स्त॑भ्नातु स्तभ्नातु बृ॒हत् ।
44) बृ॒ह-थ्साम॒ साम॑ बृ॒ह-द्बृ॒ह-थ्साम॑ ।
45) साम॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ साम॒ साम॒ प्रति॑ष्ठित्यै ।
46) प्रति॑ष्ठित्यै स॒म्रा-ट्थ्स॒म्राट् प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै स॒म्राट् ।
46) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
47) स॒म्रा ड॑स्यसि स॒म्रा-ट्थ्स॒म्रा ड॑सि ।
47) स॒म्राडिति॑ सं - राट् ।
48) अ॒सि॒ प्र॒तीची᳚ प्र॒तीच्य॑ स्यसि प्र॒तीची᳚ ।
49) प्र॒तीची॒ दिग् दि-क्प्र॒तीची᳚ प्र॒तीची॒ दिक् ।
50) दिगा॑दि॒त्या आ॑दि॒त्या दिग् दिगा॑दि॒त्याः ।
॥ 4 ॥ (50/61)

1) आ॒दि॒त्या स्ते॑ त आदि॒त्या आ॑दि॒त्या स्ते᳚ ।
2) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
3) दे॒वा अधि॑पत॒यो ऽधि॑पतयो दे॒वा दे॒वा अधि॑पतयः ।
4) अधि॑पतय॒-स्सोम॒-स्सोमो ऽधि॑पत॒यो ऽधि॑पतय॒-स्सोमः॑ ।
4) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
5) सोमो॑ हेती॒नाग्ं हे॑ती॒नाग्ं सोम॒-स्सोमो॑ हेती॒नाम् ।
6) हे॒ती॒ना-म्प्र॑तिध॒र्ता प्र॑तिध॒र्ता हे॑ती॒नाग्ं हे॑ती॒ना-म्प्र॑तिध॒र्ता ।
7) प्र॒ति॒ध॒र्ता स॑प्तद॒श-स्स॑प्तद॒शः प्र॑तिध॒र्ता प्र॑तिध॒र्ता स॑प्तद॒शः ।
7) प्र॒ति॒ध॒र्तेति॑ प्रति - ध॒र्ता ।
8) स॒प्त॒द॒श स्त्वा᳚ त्वा सप्तद॒श-स्स॑प्तद॒श स्त्वा᳚ ।
8) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
9) त्वा॒ स्तोम॒-स्स्तोम॑ स्त्वा त्वा॒ स्तोमः॑ ।
10) स्तोमः॑ पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्तोम॒-स्स्तोमः॑ पृथि॒व्याम् ।
11) पृ॒थि॒व्याग्​ श्र॑यतु श्रयतु पृथि॒व्या-म्पृ॑थि॒व्याग्​ श्र॑यतु ।
12) श्र॒य॒तु॒ म॒रु॒त्व॒तीय॑-म्मरुत्व॒तीयग्ग्॑ श्रयतु श्रयतु मरुत्व॒तीय᳚म् ।
13) म॒रु॒त्व॒तीय॑ मु॒क्थ मु॒क्थ-म्म॑रुत्व॒तीय॑-म्मरुत्व॒तीय॑ मु॒क्थम् ।
14) उ॒क्थ मव्य॑थय॒ दव्य॑थय दु॒क्थ मु॒क्थ मव्य॑थयत् ।
15) अव्य॑थय-थ्स्तभ्नातु स्तभ्ना॒ त्वव्य॑थय॒ दव्य॑थय-थ्स्तभ्नातु ।
16) स्त॒भ्ना॒तु॒ वै॒रू॒पं-वैँ॑रू॒पग्ग्​ स्त॑भ्नातु स्तभ्नातु वैरू॒पम् ।
17) वै॒रू॒पग्ं साम॒ साम॑ वैरू॒पं-वैँ॑रू॒पग्ं साम॑ ।
18) साम॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ साम॒ साम॒ प्रति॑ष्ठित्यै ।
19) प्रति॑ष्ठित्यै स्व॒रा-ट्थ्स्व॒राट् प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै स्व॒राट् ।
19) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
20) स्व॒रा ड॑स्यसि स्व॒रा-ट्थ्स्व॒रा ड॑सि ।
20) स्व॒राडिति॑ स्व - राट् ।
21) अ॒स्यु दी॒च्यु दी᳚च्य स्य॒ स्युदी॑ची ।
22) उदी॑ची॒ दिग् दिगुदी॒ च्युदी॑ची॒ दिक् ।
23) दिग् विश्वे॒ विश्वे॒ दिग् दिग् विश्वे᳚ ।
24) विश्वे॑ ते ते॒ विश्वे॒ विश्वे॑ ते ।
25) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
26) दे॒वा अधि॑पत॒यो ऽधि॑पतयो दे॒वा दे॒वा अधि॑पतयः ।
27) अधि॑पतयो॒ वरु॑णो॒ वरु॒णो ऽधि॑पत॒यो ऽधि॑पतयो॒ वरु॑णः ।
27) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
28) वरु॑णो हेती॒नाग्ं हे॑ती॒नां-वँरु॑णो॒ वरु॑णो हेती॒नाम् ।
29) हे॒ती॒ना-म्प्र॑तिध॒र्ता प्र॑तिध॒र्ता हे॑ती॒नाग्ं हे॑ती॒ना-म्प्र॑तिध॒र्ता ।
30) प्र॒ति॒ध॒र्तै क॑वि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्र॑तिध॒र्ता प्र॑तिध॒र्तै क॑वि॒ग्ं॒शः ।
30) प्र॒ति॒ध॒र्तेति॑ प्रति - ध॒र्ता ।
31) ए॒क॒वि॒ग्ं॒श स्त्वा᳚ त्वैकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श स्त्वा᳚ ।
31) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
32) त्वा॒ स्तोम॒-स्स्तोम॑ स्त्वा त्वा॒ स्तोमः॑ ।
33) स्तोमः॑ पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्तोम॒-स्स्तोमः॑ पृथि॒व्याम् ।
34) पृ॒थि॒व्याग्​ श्र॑यतु श्रयतु पृथि॒व्या-म्पृ॑थि॒व्याग्​ श्र॑यतु ।
35) श्र॒य॒तु॒ निष्के॑वल्य॒-न्निष्के॑वल्यग्ग्​ श्रयतु श्रयतु॒ निष्के॑वल्यम् ।
36) निष्के॑वल्य मु॒क्थ मु॒क्थ-न्निष्के॑वल्य॒-न्निष्के॑वल्य मु॒क्थम् ।
37) उ॒क्थ मव्य॑थय॒ दव्य॑थय दु॒क्थ मु॒क्थ मव्य॑थयत् ।
38) अव्य॑थय-थ्स्तभ्नातु स्तभ्ना॒ त्वव्य॑थय॒ दव्य॑थय-थ्स्तभ्नातु ।
39) स्त॒भ्ना॒तु॒ वै॒रा॒जं-वैँ॑रा॒जग्ग्​ स्त॑भ्नातु स्तभ्नातु वैरा॒जम् ।
40) वै॒रा॒जग्ं साम॒ साम॑ वैरा॒जं-वैँ॑रा॒जग्ं साम॑ ।
41) साम॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ साम॒ साम॒ प्रति॑ष्ठित्यै ।
42) प्रति॑ष्ठित्या॒ अधि॑प॒त्न्य धि॑पत्नी॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अधि॑पत्नी ।
42) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
43) अधि॑पत् न्यस्य॒ स्यधि॑प॒ त्न्यधि॑पत्न्यसि ।
43) अधि॑प॒त्नीत्यधि॑ - प॒त्नी॒ ।
44) अ॒सि॒ बृ॒ह॒ती बृ॑ह॒ त्य॑स्यसि बृह॒ती ।
45) बृ॒ह॒ती दिग् दिग् बृ॑ह॒ती बृ॑ह॒ती दिक् ।
46) दि-म्म॒रुतो॑ म॒रुतो॒ दिग् दि-म्म॒रुतः॑ ।
47) म॒रुत॑ स्ते ते म॒रुतो॑ म॒रुत॑ स्ते ।
48) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
49) दे॒वा अधि॑पत॒यो ऽधि॑पतयो दे॒वा दे॒वा अधि॑पतयः ।
50) अधि॑पतयो॒ बृह॒स्पति॒-र्बृह॒स्पति॒ रधि॑पत॒यो ऽधि॑पतयो॒ बृह॒स्पतिः॑ ।
50) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
॥ 5 ॥ (50/61)

1) बृह॒स्पति॑र्-हेती॒नाग्ं हे॑ती॒ना-म्बृह॒स्पति॒-र्बृह॒स्पति॑र्-हेती॒नाम् ।
2) हे॒ती॒ना-म्प्र॑तिध॒र्ता प्र॑तिध॒र्ता हे॑ती॒नाग्ं हे॑ती॒ना-म्प्र॑तिध॒र्ता ।
3) प्र॒ति॒ध॒र्ता त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ प्र॑तिध॒र्ता प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ ।
3) प्र॒ति॒ध॒र्तेति॑ प्रति - ध॒र्ता ।
4) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शौ त्वा᳚ त्वा त्रिणवत्रयस्त्रि॒ग्ं॒शौ त्रि॑णवत्रयस्त्रि॒ग्ं॒शौ त्वा᳚ ।
4) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒ग्ं॒शाविति॑ त्रिणव - त्र॒य॒स्त्रि॒ग्ं॒शौ ।
5) त्वा॒ स्तोमौ॒ स्तोमौ᳚ त्वा त्वा॒ स्तोमौ᳚ ।
6) स्तोमौ॑ पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्तोमौ॒ स्तोमौ॑ पृथि॒व्याम् ।
7) पृ॒थि॒व्याग्​ श्र॑यताग्​ श्रयता-म्पृथि॒व्या-म्पृ॑थि॒व्याग्​ श्र॑यताम् ।
8) श्र॒य॒तां॒-वैँ॒श्व॒दे॒वा॒ग्नि॒मा॒रु॒ते वै᳚श्वदेवाग्निमारु॒ते श्र॑यताग्​ श्रयतां-वैँश्वदेवाग्निमारु॒ते ।
9) वै॒श्व॒दे॒वा॒ग्नि॒मा॒रु॒ते उ॒क्थे उ॒क्थे वै᳚श्वदेवाग्निमारु॒ते वै᳚श्वदेवाग्निमारु॒ते उ॒क्थे ।
9) वै॒श्व॒दे॒वा॒ग्नि॒मा॒रु॒ते इति॑ वैश्वदेव - आ॒ग्नि॒मा॒रु॒ते ।
10) उ॒क्थे अव्य॑थयन्ती॒ अव्य॑थयन्ती उ॒क्थे उ॒क्थे अव्य॑थयन्ती ।
10) उ॒क्थे इत्यु॒क्थे ।
11) अव्य॑थयन्ती स्तभ्नीताग्​ स्तभ्नीता॒ मव्य॑थयन्ती॒ अव्य॑थयन्ती स्तभ्नीताम् ।
11) अव्य॑थयन्ती॒ इतियव्य॑थयन्ती ।
12) स्त॒भ्नी॒ता॒ग्ं॒ शा॒क्व॒र॒रै॒व॒ते शा᳚क्वररैव॒ते स्त॑भ्नीताग्​ स्तभ्नीताग्ं शाक्वररैव॒ते ।
13) शा॒क्व॒र॒रै॒व॒ते साम॑नी॒ साम॑नी शाक्वररैव॒ते शा᳚क्वररैव॒ते साम॑नी ।
13) शा॒क्व॒र॒रै॒व॒ते इति॑ शाक्वर - रै॒व॒ते ।
14) साम॑नी॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ साम॑नी॒ साम॑नी॒ प्रति॑ष्ठित्यै ।
14) साम॑नी॒ इति॒ साम॑नी ।
15) प्रति॑ष्ठित्या अ॒न्तरि॑क्षाया॒ न्तरि॑क्षाय॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षाय ।
15) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
16) अ॒न्तरि॑क्षा॒य र्​ष॑य॒ ऋष॑यो॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षा॒य र्​ष॑यः ।
17) ऋष॑य स्त्वा॒ त्वर्​ष॑य॒ ऋष॑य स्त्वा ।
18) त्वा॒ प्र॒थ॒म॒जाः प्र॑थम॒जा स्त्वा᳚ त्वा प्रथम॒जाः ।
19) प्र॒थ॒म॒जा दे॒वेषु॑ दे॒वेषु॑ प्रथम॒जाः प्र॑थम॒जा दे॒वेषु॑ ।
19) प्र॒थ॒म॒जा इति॑ प्रथम - जाः ।
20) दे॒वेषु॑ दि॒वो दि॒वो दे॒वेषु॑ दे॒वेषु॑ दि॒वः ।
21) दि॒वो मात्र॑या॒ मात्र॑या दि॒वो दि॒वो मात्र॑या ।
22) मात्र॑या वरि॒णा व॑रि॒णा मात्र॑या॒ मात्र॑या वरि॒णा ।
23) व॒रि॒णा प्र॑थन्तु प्रथ-न्त्वरि॒णा व॑रि॒णा प्र॑थन्तु ।
24) प्र॒थ॒न्तु॒ वि॒ध॒र्ता वि॑ध॒र्ता प्र॑थन्तु प्रथन्तु विध॒र्ता ।
25) वि॒ध॒र्ता च॑ च विध॒र्ता वि॑ध॒र्ता च॑ ।
25) वि॒ध॒र्तेति॑ वि - ध॒र्ता ।
26) चा॒य म॒य-ञ्च॑ चा॒यम् ।
27) अ॒य मधि॑पति॒ रधि॑पति र॒य म॒य मधि॑पतिः ।
28) अधि॑पतिश्च॒ चाधि॑पति॒ रधि॑पतिश्च ।
28) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
29) च॒ ते ते च॑ च॒ ते ।
30) ते त्वा᳚ त्वा॒ ते ते त्वा᳚ ।
31) त्वा॒ सर्वे॒ सर्वे᳚ त्वा त्वा॒ सर्वे᳚ ।
32) सर्वे॑ सं​विँदा॒ना-स्सं॑​विँदा॒ना-स्सर्वे॒ सर्वे॑ सं​विँदा॒नाः ।
33) सं॒​विँ॒दा॒ना नाक॑स्य॒ नाक॑स्य सं​विँदा॒ना-स्सं॑​विँदा॒ना नाक॑स्य ।
33) सं॒​विँ॒दा॒ना इति॑ सं - वि॒दा॒नाः ।
34) नाक॑स्य पृ॒ष्ठे पृ॒ष्ठे नाक॑स्य॒ नाक॑स्य पृ॒ष्ठे ।
35) पृ॒ष्ठे सु॑व॒र्गे सु॑व॒र्गे पृ॒ष्ठे पृ॒ष्ठे सु॑व॒र्गे ।
36) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
36) सु॒व॒र्ग इति॑ सुवः - गे ।
37) लो॒के यज॑मानं॒-यँज॑मानम् ँलो॒के लो॒के यज॑मानम् ।
38) यज॑मान-ञ्च च॒ यज॑मानं॒-यँज॑मान-ञ्च ।
39) च॒ सा॒द॒य॒न्तु॒ सा॒द॒य॒न्तु॒ च॒ च॒ सा॒द॒य॒न्तु॒ ।
40) सा॒द॒य॒न्त्विति॑ सादयन्तु ।
॥ 6 ॥ (40/53)
॥ अ. 2 ॥

1) अ॒य-म्पु॒रः पु॒रो॑ ऽय म॒य-म्पु॒रः ।
2) पु॒रो हरि॑केशो॒ हरि॑केशः पु॒रः पु॒रो हरि॑केशः ।
3) हरि॑केश॒-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒र्॒ हरि॑केशो॒ हरि॑केश॒-स्सूर्य॑रश्मिः ।
3) हरि॑केश॒ इति॒ हरि॑ - के॒शः॒ ।
4) सूर्य॑रश्मि॒ स्तस्य॒ तस्य॒ सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒ स्तस्य॑ ।
4) सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ ।
5) तस्य॑ रथगृ॒थ्सो र॑थगृ॒थ्स स्तस्य॒ तस्य॑ रथगृ॒थ्सः ।
6) र॒थ॒गृ॒थ्सश्च॑ च रथगृ॒थ्सो र॑थगृ॒थ्सश्च॑ ।
6) र॒थ॒गृ॒थ्स इति॑ रथ - गृ॒थ्सः ।
7) च॒ रथौ॑जा॒ रथौ॑जाश्च च॒ रथौ॑जाः ।
8) रथौ॑जाश्च च॒ रथौ॑जा॒ रथौ॑जाश्च ।
8) रथौ॑जा॒ इति॒ रथ॑ - ओ॒जाः॒ ।
9) च॒ से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ च च सेनानिग्राम॒ण्यौ᳚ ।
10) से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ पुञ्जिकस्थ॒ला पु॑ञ्जिकस्थ॒ला से॑नानिग्राम॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला ।
10) से॒ना॒नि॒ग्रा॒म॒ण्या॑विति॑ सेनानि - ग्रा॒म॒ण्यौ᳚ ।
11) पु॒ञ्जि॒क॒स्थ॒ला च॑ च पुञ्जिकस्थ॒ला पु॑ञ्जिकस्थ॒ला च॑ ।
11) पु॒ञ्जि॒क॒स्थ॒लेति॑ पुञ्जिक - स्थ॒ला ।
12) च॒ कृ॒त॒स्थ॒ला कृ॑तस्थ॒ला च॑ च कृतस्थ॒ला ।
13) कृ॒त॒स्थ॒ला च॑ च कृतस्थ॒ला कृ॑तस्थ॒ला च॑ ।
13) कृ॒त॒स्थ॒लेति॑ कृत - स्थ॒ला ।
14) चा॒फ्स॒रसा॑ वफ्स॒रसौ॑ च चाफ्स॒रसौ᳚ ।
15) अ॒फ्स॒रसौ॑ यातु॒धाना॑ यातु॒धाना॑ अफ्स॒रसा॑ वफ्स॒रसौ॑ यातु॒धानाः᳚ ।
16) या॒तु॒धाना॑ हे॒तिर्-हे॒ति-र्या॑तु॒धाना॑ यातु॒धाना॑ हे॒तिः ।
16) या॒तु॒धाना॒ इति॑ यातु - धानाः᳚ ।
17) हे॒ती रक्षाग्ं॑सि॒ रक्षाग्ं॑सि हे॒तिर्-हे॒ती रक्षाग्ं॑सि ।
18) रक्षाग्ं॑सि॒ प्रहे॑तिः॒ प्रहे॑ती॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ प्रहे॑तिः ।
19) प्रहे॑ति र॒य म॒य-म्प्रहे॑तिः॒ प्रहे॑ति र॒यम् ।
19) प्रहे॑ति॒रिति॒ प्र - हे॒तिः॒ ।
20) अ॒य-न्द॑क्षि॒णा द॑क्षि॒णा ऽय म॒य-न्द॑क्षि॒णा ।
21) द॒क्षि॒णा वि॒श्वक॑र्मा वि॒श्वक॑र्मा दक्षि॒णा द॑क्षि॒णा वि॒श्वक॑र्मा ।
22) वि॒श्वक॑र्मा॒ तस्य॒ तस्य॑ वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ तस्य॑ ।
22) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
23) तस्य॑ रथस्व॒नो र॑थस्व॒न स्तस्य॒ तस्य॑ रथस्व॒नः ।
24) र॒थ॒स्व॒नश्च॑ च रथस्व॒नो र॑थस्व॒नश्च॑ ।
24) र॒थ॒स्व॒न इति॑ रथ - स्व॒नः ।
25) च॒ रथे॑चित्रो॒ रथे॑चित्रश्च च॒ रथे॑चित्रः ।
26) रथे॑चित्रश्च च॒ रथे॑चित्रो॒ रथे॑चित्रश्च ।
26) रथे॑चित्र॒ इति॒ रथे᳚ - चि॒त्रः॒ ।
27) च॒ से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ च च सेनानिग्राम॒ण्यौ᳚ ।
28) से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ मेन॒का मे॑न॒का से॑नानिग्राम॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ मेन॒का ।
28) से॒ना॒नि॒ग्रा॒म॒ण्या॑विति॑ सेनानि - ग्रा॒म॒ण्यौ᳚ ।
29) मे॒न॒का च॑ च मेन॒का मे॑न॒का च॑ ।
30) च॒ स॒ह॒ज॒न्या स॑हज॒न्या च॑ च सहज॒न्या ।
31) स॒ह॒ज॒न्या च॑ च सहज॒न्या स॑हज॒न्या च॑ ।
31) स॒ह॒ज॒न्येति॑ सह - ज॒न्या ।
32) चा॒फ्स॒रसा॑ वफ्स॒रसौ॑ च चाफ्स॒रसौ᳚ ।
33) अ॒फ्स॒रसौ॑ द॒ङ्क्ष्णवो॑ द॒ङ्क्ष्णवो᳚ ऽफ्स॒रसा॑ वफ्स॒रसौ॑ द॒ङ्क्ष्णवः॑ ।
34) द॒ङ्क्ष्णवः॑ प॒शवः॑ प॒शवो॑ द॒ङ्क्ष्णवो॑ द॒ङ्क्ष्णवः॑ प॒शवः॑ ।
35) प॒शवो॑ हे॒तिर्-हे॒तिः प॒शवः॑ प॒शवो॑ हे॒तिः ।
36) हे॒तिः पौरु॑षेयः॒ पौरु॑षेयो हे॒तिर्-हे॒तिः पौरु॑षेयः ।
37) पौरु॑षेयो व॒धो व॒धः पौरु॑षेयः॒ पौरु॑षेयो व॒धः ।
38) व॒धः प्रहे॑तिः॒ प्रहे॑ति-र्व॒धो व॒धः प्रहे॑तिः ।
39) प्रहे॑ति र॒य म॒य-म्प्रहे॑तिः॒ प्रहे॑ति र॒यम् ।
39) प्रहे॑ति॒रिति॒ प्र - हे॒तिः॒ ।
40) अ॒य-म्प॒श्चा-त्प॒श्चा द॒य म॒य-म्प॒श्चात् ।
41) प॒श्चा-द्वि॒श्वव्य॑चा वि॒श्वव्य॑चाः प॒श्चा-त्प॒श्चा-द्वि॒श्वव्य॑चाः ।
42) वि॒श्वव्य॑चा॒ स्तस्य॒ तस्य॑ वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒ स्तस्य॑ ।
42) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ ।
43) तस्य॒ रथ॑प्रोतो॒ रथ॑प्रोत॒ स्तस्य॒ तस्य॒ रथ॑प्रोतः ।
44) रथ॑प्रोतश्च च॒ रथ॑प्रोतो॒ रथ॑प्रोतश्च ।
44) रथ॑प्रोत॒ इति॒ रथ॑ - प्रो॒तः॒ ।
45) चास॑मर॒थो ऽस॑मरथश्च॒ चास॑मरथः ।
46) अस॑मरथश्च॒ चास॑मर॒थो ऽस॑मरथश्च ।
46) अस॑मरथ॒ इत्यस॑म - र॒थः॒ ।
47) च॒ से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ च च सेनानिग्राम॒ण्यौ᳚ ।
48) से॒ना॒नि॒ग्रा॒म॒ण्यौ᳚ प्र॒म्लोच॑न्ती प्र॒म्लोच॑न्ती सेनानिग्राम॒ण्यौ॑ सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती ।
48) से॒ना॒नि॒ग्रा॒म॒ण्या॑विति॑ सेनानि - ग्रा॒म॒ण्यौ᳚ ।
49) प्र॒म्लोच॑न्ती च च प्र॒म्लोच॑न्ती प्र॒म्लोच॑न्ती च ।
49) प्र॒म्लोच॒न्तीति॑ प्र - म्लोच॑न्ती ।
50) चा॒नु॒म्लोच॑न्त्य नु॒म्लोच॑न्ती च चानु॒म्लोच॑न्ती ।
॥ 7 ॥ (50/70)

1) अ॒नु॒म्लोच॑न्ती च चानु॒म्लोच॑-न्त्यनु॒म्लोच॑न्ती च ।
1) अ॒नु॒म्लोच॒न्तीत्य॑नु - म्लोच॑न्ती ।
2) चा॒फ्स॒रसा॑ वफ्स॒रसौ॑ च चाफ्स॒रसौ᳚ ।
3) अ॒फ्स॒रसौ॑ स॒र्पा-स्स॒र्पा अ॑फ्स॒रसा॑ वफ्स॒रसौ॑ स॒र्पाः ।
4) स॒र्पा हे॒तिर्-हे॒ति-स्स॒र्पा-स्स॒र्पा हे॒तिः ।
5) हे॒ति-र्व्या॒घ्रा व्या॒घ्रा हे॒तिर्-हे॒ति-र्व्या॒घ्राः ।
6) व्या॒घ्राः प्रहे॑तिः॒ प्रहे॑ति-र्व्या॒घ्रा व्या॒घ्राः प्रहे॑तिः ।
7) प्रहे॑ति र॒य म॒य-म्प्रहे॑तिः॒ प्रहे॑ति र॒यम् ।
7) प्रहे॑ति॒रिति॒ प्र - हे॒तिः॒ ।
8) अ॒य मु॑त्त॒रा दु॑त्त॒रा द॒य म॒य मु॑त्त॒रात् ।
9) उ॒त्त॒रा-थ्सं॒​यँद्व॑सु-स्सं॒​यँद्व॑सु रुत्त॒रा दु॑त्त॒रा-थ्सं॒​यँद्व॑सुः ।
9) उ॒त्त॒रादित्यु॑त् - त॒रात् ।
10) सं॒​यँद्व॑सु॒ स्तस्य॒ तस्य॑ सं॒​यँद्व॑सु॒-स्सं॒​यँद्व॑सु॒ स्तस्य॑ ।
10) सं॒​यँद्व॑सु॒रिति॑ सं॒​यँत् - व॒सुः॒ ।
11) तस्य॑ सेन॒जि-थ्से॑न॒जि-त्तस्य॒ तस्य॑ सेन॒जित् ।
12) से॒न॒जिच् च॑ च सेन॒जि-थ्से॑न॒जिच् च॑ ।
12) से॒न॒जिदिति॑ सेन - जित् ।
13) च॒ सु॒षेणः॑ सु॒षेण॑श्च च सु॒षेणः॑ ।
14) सु॒षेण॑श्च च सु॒षेणः॑ सु॒षेण॑श्च ।
14) सु॒षेण॒ इति॑ सु - सेनः॑ ।
15) च॒ से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ च च सेनानिग्राम॒ण्यौ᳚ ।
16) से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ वि॒श्वाची॑ वि॒श्वाची॑ सेनानिग्राम॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ वि॒श्वाची᳚ ।
16) से॒ना॒नि॒ग्रा॒म॒ण्या॑विति॑ सेनानि - ग्रा॒म॒ण्यौ᳚ ।
17) वि॒श्वाची॑ च च वि॒श्वाची॑ वि॒श्वाची॑ च ।
18) च॒ घृ॒ताची॑ घृ॒ताची॑ च च घृ॒ताची᳚ ।
19) घृ॒ताची॑ च च घृ॒ताची॑ घृ॒ताची॑ च ।
20) चा॒फ्स॒रसा॑ वफ्स॒रसौ॑ च चाफ्स॒रसौ᳚ ।
21) अ॒फ्स॒रसा॒ वाप॒ आपो᳚ ऽफ्स॒रसा॑ वफ्स॒रसा॒ वापः॑ ।
22) आपो॑ हे॒तिर्-हे॒ति राप॒ आपो॑ हे॒तिः ।
23) हे॒ति र्वातो॒ वातो॑ हे॒तिर्-हे॒ति-र्वातः॑ ।
24) वातः॒ प्रहे॑तिः॒ प्रहे॑ति॒-र्वातो॒ वातः॒ प्रहे॑तिः ।
25) प्रहे॑ति र॒य म॒य-म्प्रहे॑तिः॒ प्रहे॑ति र॒यम् ।
25) प्रहे॑ति॒रिति॒ प्र - हे॒तिः॒ ।
26) अ॒य मु॒प-र्यु॒प-र्य॒य म॒य मु॒परि॑ ।
27) उ॒पर्य॒-र्वाग्व॑सु र॒र्वाग्व॑सु रु॒प-र्यु॒पर्य॒-र्वाग्व॑सुः ।
28) अ॒र्वाग्व॑सु॒ स्तस्य॒ तस्या॒ र्वाग्व॑सु र॒र्वाग्व॑सु॒ स्तस्य॑ ।
28) अ॒र्वाग्व॑सु॒रित्य॒र्वाक् - व॒सुः॒ ।
29) तस्य॒ तार्क्ष्य॒ स्तार्क्ष्य॒ स्तस्य॒ तस्य॒ तार्क्ष्यः॑ ।
30) तार्क्ष्य॑श्च च॒ तार्क्ष्य॒ स्तार्क्ष्य॑श्च ।
31) चारि॑ष्टनेमि॒ ररि॑ष्टनेमिश्च॒ चारि॑ष्टनेमिः ।
32) अरि॑ष्टनेमिश्च॒ चारि॑ष्टनेमि॒ ररि॑ष्टनेमिश्च ।
32) अरि॑ष्टनेमि॒रित्यरि॑ष्ट - ने॒मिः॒ ।
33) च॒ से॒ना॒नि॒ग्रा॒म॒ण्यौ॑ सेनानिग्राम॒ण्यौ॑ च च सेनानिग्राम॒ण्यौ᳚ ।
34) से॒ना॒नि॒ग्रा॒म॒ण्या॑ वु॒र्व श्यु॒र्वशी॑ सेनानिग्राम॒ण्यौ॑ सेनानिग्राम॒ण्या॑ वु॒र्वशी᳚ ।
34) से॒ना॒नि॒ग्रा॒म॒ण्या॑विति॑ सेनानि - ग्रा॒म॒ण्यौ᳚ ।
35) उ॒र्वशी॑ च चो॒र्व श्यु॒र्वशी॑ च ।
36) च॒ पू॒र्वचि॑त्तिः पू॒र्वचि॑त्तिश्च च पू॒र्वचि॑त्तिः ।
37) पू॒र्वचि॑त्तिश्च च पू॒र्वचि॑त्तिः पू॒र्वचि॑त्तिश्च ।
37) पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ ।
38) चा॒फ्स॒रसा॑ वफ्स॒रसौ॑ च चाफ्स॒रसौ᳚ ।
39) अ॒फ्स॒रसौ॑ वि॒द्यु-द्वि॒द्यु द॑फ्स॒रसा॑ वफ्स॒रसौ॑ वि॒द्युत् ।
40) वि॒द्यु द्धे॒तिर्-हे॒ति-र्वि॒द्यु-द्वि॒द्यु द्धे॒तिः ।
40) वि॒द्युदिति॑ वि - द्युत् ।
41) हे॒ति र॑व॒स्फूर्ज॑-न्नव॒स्फूर्जन्॑. हे॒तिर्-हे॒ति र॑व॒स्फूर्जन्न्॑ ।
42) अ॒व॒स्फूर्ज॒-न्प्रहे॑तिः॒ प्रहे॑ति रव॒स्फूर्ज॑-न्नव॒स्फूर्ज॒-न्प्रहे॑तिः ।
42) अ॒व॒स्फूर्ज॒न्नित्य॑व - स्फूर्जन्न्॑ ।
43) प्रहे॑ति॒ स्तेभ्य॒ स्तेभ्यः॒ प्रहे॑तिः॒ प्रहे॑ति॒ स्तेभ्यः॑ ।
43) प्रहे॑ति॒रिति॒ प्र - हे॒तिः॒ ।
44) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ ।
45) नम॒ स्ते ते नमो॒ नम॒ स्ते ।
46) ते नो॑ न॒ स्ते ते नः॑ ।
47) नो॒ मृ॒ड॒य॒न्तु॒ मृ॒ड॒य॒न्तु॒ नो॒ नो॒ मृ॒ड॒य॒न्तु॒ ।
48) मृ॒ड॒य॒न्तु॒ ते ते मृ॑डयन्तु मृडयन्तु॒ ते ।
49) ते यं-यँ-न्ते ते यम् ।
50) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
॥ 8 ॥ (50/65)

1) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
2) यश्च॑ च॒ यो यश्च॑ ।
3) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
4) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
5) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
6) तं-वोँ॑ व॒ स्त-न्तं-वः॑ ँ।
7) वो॒ जम्भे॒ जम्भे॑ वो वो॒ जम्भे᳚ ।
8) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
9) द॒धा॒ म्या॒यो रा॒यो-र्द॑धामि दधा म्या॒योः ।
10) आ॒यो स्त्वा᳚ त्वा॒ ऽऽयो रा॒यो स्त्वा᳚ ।
11) त्वा॒ सद॑ने॒ सद॑ने त्वा त्वा॒ सद॑ने ।
12) सद॑ने सादयामि सादयामि॒ सद॑ने॒ सद॑ने सादयामि ।
13) सा॒द॒या॒ म्यव॒तो ऽव॑त-स्सादयामि सादया॒ म्यव॑तः ।
14) अव॑त श्छा॒याया᳚-ञ्छा॒याया॒ मव॒तो ऽव॑त श्छा॒याया᳚म् ।
15) छा॒याया॒-न्नमो॒ नम॑ श्छा॒याया᳚-ञ्छा॒याया॒-न्नमः॑ ।
16) नमः॑ समु॒द्राय॑ समु॒द्राय॒ नमो॒ नमः॑ समु॒द्राय॑ ।
17) स॒मु॒द्राय॒ नमो॒ नमः॑ समु॒द्राय॑ समु॒द्राय॒ नमः॑ ।
18) नमः॑ समु॒द्रस्य॑ समु॒द्रस्य॒ नमो॒ नमः॑ समु॒द्रस्य॑ ।
19) स॒मु॒द्रस्य॒ चक्ष॑से॒ चक्ष॑से समु॒द्रस्य॑ समु॒द्रस्य॒ चक्ष॑से ।
20) चक्ष॑से परमे॒ष्ठी प॑रमे॒ष्ठी चक्ष॑से॒ चक्ष॑से परमे॒ष्ठी ।
21) प॒र॒मे॒ष्ठी त्वा᳚ त्वा परमे॒ष्ठी प॑रमे॒ष्ठी त्वा᳚ ।
22) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
23) सा॒द॒य॒तु॒ दि॒वो दि॒व-स्सा॑दयतु सादयतु दि॒वः ।
24) दि॒वः पृ॒ष्ठे पृ॒ष्ठे दि॒वो दि॒वः पृ॒ष्ठे ।
25) पृ॒ष्ठे व्यच॑स्वतीं॒-व्यँच॑स्वती-म्पृ॒ष्ठे पृ॒ष्ठे व्यच॑स्वतीम् ।
26) व्यच॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वतीं॒-व्यँच॑स्वतीं॒-व्यँच॑स्वती॒-म्प्रथ॑स्वतीम् ।
27) प्रथ॑स्वतीं-विँ॒भूम॑तीं-विँ॒भूम॑ती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वतीं-विँ॒भूम॑तीम् ।
28) वि॒भूम॑ती-म्प्र॒भूम॑ती-म्प्र॒भूम॑तीं-विँ॒भूम॑तीं-विँ॒भूम॑ती-म्प्र॒भूम॑तीम् ।
28) वि॒भूम॑ती॒मिति॑ वि - भूम॑तीम् ।
29) प्र॒भूम॑ती-म्परि॒भूम॑ती-म्परि॒भूम॑ती-म्प्र॒भूम॑ती-म्प्र॒भूम॑ती-म्परि॒भूम॑तीम् ।
29) प्र॒भूम॑ती॒मिति॑ प्र - भूम॑तीम् ।
30) प॒रि॒भूम॑ती॒-न्दिव॒-न्दिव॑-म्परि॒भूम॑ती-म्परि॒भूम॑ती॒-न्दिव᳚म् ।
30) प॒रि॒भूम॑ती॒मिति॑ परि - भूम॑तीम् ।
31) दिवं॑-यँच्छ यच्छ॒ दिव॒-न्दिवं॑-यँच्छ ।
32) य॒च्छ॒ दिव॒-न्दिवं॑-यँच्छ यच्छ॒ दिव᳚म् ।
33) दिव॑-न्दृग्ंह दृग्ंह॒ दिव॒-न्दिव॑-न्दृग्ंह ।
34) दृ॒ग्ं॒ह॒ दिव॒-न्दिव॑-न्दृग्ंह दृग्ंह॒ दिव᳚म् ।
35) दिव॒-म्मा मा दिव॒-न्दिव॒-म्मा ।
36) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः ।
37) हि॒ग्ं॒सी॒-र्विश्व॑स्मै॒ विश्व॑स्मै हिग्ंसीर्-हिग्ंसी॒-र्विश्व॑स्मै ।
38) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
39) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
39) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
40) अ॒पा॒नाय॑ व्या॒नाय॑ व्या॒नाया॑ पा॒नाया॑ पा॒नाय॑ व्या॒नाय॑ ।
40) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
41) व्या॒ना यो॑दा॒ना यो॑दा॒नाय॑ व्या॒नाय॑ व्या॒ना यो॑दा॒नाय॑ ।
41) व्या॒नायेति॑ वि - अ॒नाय॑ ।
42) उ॒दा॒नाय॑ प्रति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ उदा॒ना यो॑दा॒नाय॑ प्रति॒ष्ठायै᳚ ।
42) उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ ।
43) प्र॒ति॒ष्ठायै॑ च॒रित्रा॑य च॒रित्रा॑य प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
43) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।
44) च॒रित्रा॑य॒ सूर्य॒-स्सूर्य॑ श्च॒रित्रा॑य च॒रित्रा॑य॒ सूर्यः॑ ।
45) सूर्य॑ स्त्वा त्वा॒ सूर्य॒-स्सूर्य॑ स्त्वा ।
46) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि ।
47) अ॒भि पा॑तु पात्व॒भ्य॑भि पा॑तु ।
48) पा॒तु॒ म॒ह्या म॒ह्या पा॑तु पातु म॒ह्या ।
49) म॒ह्या स्व॒स्त्या स्व॒स्त्या म॒ह्या म॒ह्या स्व॒स्त्या ।
50) स्व॒स्त्या छ॒र्दिषा॑ छ॒र्दिषा᳚ स्व॒स्त्या स्व॒स्त्या छ॒र्दिषा᳚ ।
51) छ॒र्दिषा॒ शन्त॑मेन॒ शन्त॑मेन छ॒र्दिषा॑ छ॒र्दिषा॒ शन्त॑मेन ।
52) शन्त॑मेन॒ तया॒ तया॒ शन्त॑मेन॒ शन्त॑मेन॒ तया᳚ ।
52) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ।
53) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
54) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
55) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
56) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
57) सी॒देति॑ सीद ।
58) प्रोथ॒ दश्वो ऽश्वः॒ प्रोथ॒-त्प्रोथ॒ दश्वः॑ ।
59) अश्वो॒ न नाश्वो ऽश्वो॒ न ।
60) न यव॑से॒ यव॑से॒ न न यव॑से ।
61) यव॑से अवि॒ष्य-न्न॑वि॒ष्यन्. यव॑से॒ यव॑से अवि॒ष्यन्न् ।
62) अ॒वि॒ष्यन्. य॒दा य॒दा ऽवि॒ष्य-न्न॑वि॒ष्यन्. य॒दा ।
63) य॒दा म॒हो म॒हो य॒दा य॒दा म॒हः ।
64) म॒ह-स्सं॒​वँर॑णा-थ्सं॒​वँर॑णा-न्म॒हो म॒ह-स्सं॒​वँर॑णात् ।
65) सं॒​वँर॑णा॒-द्व्यस्था॒-द्व्यस्था᳚-थ्सं॒​वँर॑णा-थ्सं॒​वँर॑णा॒-द्व्यस्था᳚त् ।
65) सं॒​वँर॑णा॒दिति॑ सं - वर॑णात् ।
66) व्यस्था॒दिति॑ वि - अस्था᳚त् ।
67) आद॑स्या॒ स्यादा द॑स्य ।
68) अ॒स्य॒ वातो॒ वातो᳚ ऽस्यास्य॒ वातः॑ ।
69) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑
70) अनु॑ वाति वा॒त्यन् वनु॑ वाति ।
71) वा॒ति॒ शो॒चि-श्शो॒चि-र्वा॑ति वाति शो॒चिः ।
72) शो॒चि रधाध॑ शो॒चि-श्शो॒चि रध॑ ।
73) अध॑ स्म॒ स्मा धाध॑ स्म ।
74) स्म॒ ते॒ ते॒ स्म॒ स्म॒ ते॒ ।
75) ते॒ व्रज॑नं॒-व्रँज॑न-न्ते ते॒ व्रज॑नम् ।
76) व्रज॑न-ङ्कृ॒ष्ण-ङ्कृ॒ष्णं-व्रँज॑नं॒-व्रँज॑न-ङ्कृ॒ष्णम् ।
77) कृ॒ष्ण म॑स्त्यस्ति कृ॒ष्ण-ङ्कृ॒ष्ण म॑स्ति ।
78) अ॒स्तीत्य॑स्ति ।
॥ 9 ॥ (78/88)
॥ अ. 3 ॥

1) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्नि र॒ग्नि-र्मू॒र्धा ।
2) मू॒र्धा दि॒वो दि॒वो मू॒र्धा मू॒र्धा दि॒वः ।
3) दि॒वः क॒कु-त्क॒कु-द्दि॒वो दि॒वः क॒कुत् ।
4) क॒कु-त्पति॒ष् पतिः॑ क॒कु-त्क॒कु-त्पतिः॑ ।
5) पतिः॑ पृथि॒व्याः पृ॑थि॒व्या स्पति॒ष् पतिः॑ पृथि॒व्याः ।
6) पृ॒थि॒व्या अ॒य म॒य-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒यम् ।
7) अ॒यमित्य॒यम् ।
8) अ॒पाग्ं रेताग्ं॑सि॒ रेताग्॑ स्य॒पा म॒पाग्ं रेताग्ं॑सि ।
9) रेताग्ं॑सि जिन्वति जिन्वति॒ रेताग्ं॑सि॒ रेताग्ं॑सि जिन्वति ।
10) जि॒न्व॒तीति॑ जिन्वति ।
11) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
12) अ॒ग्ने॒ पुष्क॑रा॒-त्पुष्क॑रा दग्ने अग्ने॒ पुष्क॑रात् ।
13) पुष्क॑रा॒ दध्यधि॒ पुष्क॑रा॒-त्पुष्क॑रा॒ दधि॑ ।
14) अध्य थ॒र्वा ऽथ॒र्वा ऽध्यध्य थ॑र्वा ।
15) अथ॑र्वा॒ नि-र्णि रथ॒र्वा ऽथ॑र्वा॒ निः ।
16) निर॑मन्थता मन्थत॒ नि-र्णिर॑मन्थत ।
17) अ॒म॒न्थ॒तेत्य॑मन्थत ।
18) मू॒र्ध्नो विश्व॑स्य॒ विश्व॑स्य मू॒र्ध्नो मू॒र्ध्नो विश्व॑स्य ।
19) विश्व॑स्य वा॒घतो॑ वा॒घतो॒ विश्व॑स्य॒ विश्व॑स्य वा॒घतः॑ ।
20) वा॒घत॒ इति॑ वा॒घतः॑ ।
21) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
22) अ॒ग्नि-स्स॑ह॒स्रिणः॑ सह॒स्रिणो॑ अ॒ग्नि र॒ग्नि-स्स॑ह॒स्रिणः॑ ।
23) स॒ह॒स्रिणो॒ वाज॑स्य॒ वाज॑स्य सह॒स्रिणः॑ सह॒स्रिणो॒ वाज॑स्य ।
24) वाज॑स्य श॒तिनः॑ श॒तिनो॒ वाज॑स्य॒ वाज॑स्य श॒तिनः॑ ।
25) श॒तिन॒ स्पति॒ष् पतिः॑ श॒तिनः॑ श॒तिन॒ स्पतिः॑ ।
26) पति॒रिति॒ पतिः॑ ।
27) मू॒र्धा क॒विः क॒वि-र्मू॒र्धा मू॒र्धा क॒विः ।
28) क॒वी र॑यी॒णाग्ं र॑यी॒णा-ङ्क॒विः क॒वी र॑यी॒णाम् ।
29) र॒यी॒णामिति॑ रयी॒णाम् ।
30) भुवो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ भुवो॒ भुवो॑ य॒ज्ञस्य॑ ।
31) य॒ज्ञस्य॒ रज॑सो॒ रज॑सो य॒ज्ञस्य॑ य॒ज्ञस्य॒ रज॑सः ।
32) रज॑सश्च च॒ रज॑सो॒ रज॑सश्च ।
33) च॒ ने॒ता ने॒ता च॑ च ने॒ता ।
34) ने॒ता यत्र॒ यत्र॑ ने॒ता ने॒ता यत्र॑ ।
35) यत्रा॑ नि॒युद्भि॑-र्नि॒युद्भि॒-र्यत्र॒ यत्रा॑ नि॒युद्भिः॑ ।
36) नि॒युद्भि॒-स्सच॑से॒ सच॑से नि॒युद्भि॑-र्नि॒युद्भि॒-स्सच॑से ।
36) नि॒युद्भि॒रिति॑ नि॒युत् - भिः॒ ।
37) सच॑से शि॒वाभिः॑ शि॒वाभि॒-स्सच॑से॒ सच॑से शि॒वाभिः॑ ।
38) शि॒वाभि॒रिति॑ शि॒वाभिः॑ ।
39) दि॒वि मू॒र्धान॑-म्मू॒र्धान॑-न्दि॒वि दि॒वि मू॒र्धान᳚म् ।
40) मू॒र्धान॑-न्दधिषे दधिषे मू॒र्धान॑-म्मू॒र्धान॑-न्दधिषे ।
41) द॒धि॒षे॒ सु॒व॒र्॒षाग्ं सु॑व॒र्॒षा-न्द॑धिषे दधिषे सुव॒र्॒षाम् ।
42) सु॒व॒र्॒षा-ञ्जि॒ह्वा-ञ्जि॒ह्वाग्ं सु॑व॒र्॒षाग्ं सु॑व॒र्॒षा-ञ्जि॒ह्वाम् ।
42) सु॒व॒र्॒षामिति॑ सुवः - साम् ।
43) जि॒ह्वा म॑ग्ने अग्ने जि॒ह्वा-ञ्जि॒ह्वा म॑ग्ने ।
44) अ॒ग्ने॒ च॒कृ॒षे॒ च॒कृ॒षे॒ अ॒ग्ने॒ अ॒ग्ने॒ च॒कृ॒षे॒ ।
45) च॒कृ॒षे॒ ह॒व्य॒वाहग्ं॑ हव्य॒वाह॑-ञ्चकृषे चकृषे हव्य॒वाह᳚म् ।
46) ह॒व्य॒वाह॒मिति॑ हव्य - वाह᳚म् ।
47) अबो᳚ध्य॒ ग्नि र॒ग्नि रबो॒ध्य बो᳚ध्य॒ ग्निः ।
48) अ॒ग्नि-स्स॒मिधा॑ स॒मिधा॒ ऽग्नि र॒ग्नि-स्स॒मिधा᳚ ।
49) स॒मिधा॒ जना॑ना॒-ञ्जना॑नाग्ं स॒मिधा॑ स॒मिधा॒ जना॑नाम् ।
49) स॒मिधेति॑ सम् - इधा᳚ ।
50) जना॑ना॒-म्प्रति॒ प्रति॒ जना॑ना॒-ञ्जना॑ना॒-म्प्रति॑ ।
॥ 10 ॥ (50/53)

1) प्रति॑ धे॒नु-न्धे॒नु-म्प्रति॒ प्रति॑ धे॒नुम् ।
2) धे॒नु मि॒वेव धे॒नु-न्धे॒नु मि॒व ।
3) इ॒वाय॒ती मा॑य॒ती मि॒वेवा य॒तीम् ।
4) आ॒य॒ती मु॒षास॑ मु॒षास॑ माय॒ती मा॑य॒ती मु॒षास᳚म् ।
4) आ॒य॒तीमित्या᳚ - य॒तीम् ।
5) उ॒षास॒मित्यु॒षास᳚म् ।
6) य॒ह्वा इ॑वेव य॒ह्वा य॒ह्वा इ॑व ।
7) इ॒व॒ प्र प्रेवे॑व॒ प्र ।
8) प्र व॒यां-वँ॒या-म्प्र प्र व॒याम् ।
9) व॒या मु॒ज्जिहा॑ना उ॒ज्जिहा॑ना व॒यां-वँ॒या मु॒ज्जिहा॑नाः ।
10) उ॒ज्जिहा॑नाः॒ प्र प्रोज्जिहा॑ना उ॒ज्जिहा॑नाः॒ प्र ।
10) उ॒ज्जिहा॑ना॒ इत्यु॑त् - जिहा॑नाः ।
11) प्र भा॒नवो॑ भा॒नवः॒ प्र प्र भा॒नवः॑ ।
12) भा॒नवः॑ सिस्रते सिस्रते भा॒नवो॑ भा॒नवः॑ सिस्रते ।
13) सि॒स्र॒ते॒ नाक॒-न्नाकग्ं॑ सिस्रते सिस्रते॒ नाक᳚म् ।
14) नाक॒ मच्छाच्छ॒ नाक॒-न्नाक॒ मच्छ॑ ।
15) अच्छेत्यच्छ॑ ।
16) अवो॑चाम क॒वये॑ क॒वये ऽवो॑चा॒मा वो॑चाम क॒वये᳚ ।
17) क॒वये॒ मेद्ध्या॑य॒ मेद्ध्या॑य क॒वये॑ क॒वये॒ मेद्ध्या॑य ।
18) मेद्ध्या॑य॒ वचो॒ वचो॒ मेद्ध्या॑य॒ मेद्ध्या॑य॒ वचः॑ ।
19) वचो॑ व॒न्दारु॑ व॒न्दारु॒ वचो॒ वचो॑ व॒न्दारु॑ ।
20) व॒न्दारु॑ वृष॒भाय॑ वृष॒भाय॑ व॒न्दारु॑ व॒न्दारु॑ वृष॒भाय॑ ।
21) वृ॒ष॒भाय॒ वृष्णे॒ वृष्णे॑ वृष॒भाय॑ वृष॒भाय॒ वृष्णे᳚ ।
22) वृष्ण॒ इति॒ वृष्णे᳚ ।
23) गवि॑ष्ठिरो॒ नम॑सा॒ नम॑सा॒ गवि॑ष्ठिरो॒ गवि॑ष्ठिरो॒ नम॑सा ।
24) नम॑सा॒ स्तोम॒ग्ग्॒ स्तोम॒-न्नम॑सा॒ नम॑सा॒ स्तोम᳚म् ।
25) स्तोम॑ म॒ग्ना व॒ग्नौ स्तोम॒ग्ग्॒ स्तोम॑ म॒ग्नौ ।
26) अ॒ग्नौ दि॒वि दि॒व्य॑ग्ना व॒ग्नौ दि॒वि ।
27) दि॒वीवे॑व दि॒वि दि॒वीव॑ ।
28) इ॒व॒ रु॒क्मग्ं रु॒क्म मि॑वेव रु॒क्मम् ।
29) रु॒क्म मु॒र्व्यञ्च॑ मु॒र्व्यञ्चग्ं॑ रु॒क्मग्ं रु॒क्म मु॒र्व्यञ्च᳚म् ।
30) उ॒र्व्यञ्च॑ मश्रे दश्रे दु॒र्व्यञ्च॑ मु॒र्व्यञ्च॑ मश्रेत् ।
31) अ॒श्रे॒दित्य॑श्रेत् ।
32) जन॑स्य गो॒पा गो॒पा जन॑स्य॒ जन॑स्य गो॒पाः ।
33) गो॒पा अ॑जनिष्टा जनिष्ट गो॒पा गो॒पा अ॑जनिष्ट ।
33) गो॒पा इति॑ गो - पाः ।
34) अ॒ज॒नि॒ष्ट॒ जागृ॑वि॒-र्जागृ॑वि रजनिष्टा जनिष्ट॒ जागृ॑विः ।
35) जागृ॑वि र॒ग्नि र॒ग्नि-र्जागृ॑वि॒-र्जागृ॑वि र॒ग्निः ।
36) अ॒ग्नि-स्सु॒दक्षः॑ सु॒दक्षो॑ अ॒ग्नि र॒ग्नि-स्सु॒दक्षः॑ ।
37) सु॒दक्षः॑ सुवि॒ताय॑ सुवि॒ताय॑ सु॒दक्षः॑ सु॒दक्षः॑ सुवि॒ताय॑ ।
37) सु॒दक्ष॒ इति॑ सु - दक्षः॑ ।
38) सु॒वि॒ताय॒ नव्य॑से॒ नव्य॑से सुवि॒ताय॑ सुवि॒ताय॒ नव्य॑से ।
39) नव्य॑स॒ इति॒ नव्य॑से ।
40) घृ॒तप्र॑तीको बृह॒ता बृ॑ह॒ता घृ॒तप्र॑तीको घृ॒तप्र॑तीको बृह॒ता ।
40) घृ॒तप्र॑तीक॒ इति॑ घृ॒त - प्र॒ती॒कः॒ ।
41) बृ॒ह॒ता दि॑वि॒स्पृशा॑ दिवि॒स्पृशा॑ बृह॒ता बृ॑ह॒ता दि॑वि॒स्पृशा᳚ ।
42) दि॒वि॒स्पृशा᳚ द्यु॒म-द्द्यु॒म-द्दि॑वि॒स्पृशा॑ दिवि॒स्पृशा᳚ द्यु॒मत् ।
42) दि॒वि॒स्पृशेति॑ दिवि - स्पृशा᳚ ।
43) द्यु॒म-द्वि वि द्यु॒म-द्द्यु॒म-द्वि ।
43) द्यु॒मदिति॑ द्यु - मत् ।
44) वि भा॑ति भाति॒ वि वि भा॑ति ।
45) भा॒ति॒ भ॒र॒तेभ्यो॑ भर॒तेभ्यो॑ भाति भाति भर॒तेभ्यः॑ ।
46) भ॒र॒तेभ्य॒-श्शुचि॒-श्शुचि॑-र्भर॒तेभ्यो॑ भर॒तेभ्य॒-श्शुचिः॑ ।
47) शुचि॒रिति॒ शुचिः॑ ।
48) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
49) अ॒ग्ने॒ अङ्गि॑रसो॒ अङ्गि॑रसो अग्ने अग्ने॒ अङ्गि॑रसः ।
50) अङ्गि॑रसो॒ गुहा॒ गुहा ऽङ्गि॑रसो॒ अङ्गि॑रसो॒ गुहा᳚ ।
॥ 11 ॥ (50/57)

1) गुहा॑ हि॒तग्ं हि॒त-ङ्गुहा॒ गुहा॑ हि॒तम् ।
2) हि॒त मन्वनु॑ हि॒तग्ं हि॒त मनु॑ ।
3) अन्व॑विन्द-न्नविन्द॒-न्नन्वन्व॑ विन्दन्न् ।
4) अ॒वि॒न्द॒-ञ्छि॒श्रि॒या॒णग्ं शि॑श्रिया॒ण म॑विन्द-न्नविन्द-ञ्छिश्रिया॒णम् ।
5) शि॒श्रि॒या॒णं-वँने॑वने॒ वने॑वने शिश्रिया॒णग्ं शि॑श्रिया॒णं-वँने॑वने ।
6) वने॑वन॒ इति॒ वने᳚ - व॒ने॒ ।
7) स जा॑यसे जायसे॒ स स जा॑यसे ।
8) जा॒य॒से॒ म॒थ्यमा॑नो म॒थ्यमा॑नो जायसे जायसे म॒थ्यमा॑नः ।
9) म॒थ्यमा॑न॒-स्सह॒-स्सहो॑ म॒थ्यमा॑नो म॒थ्यमा॑न॒-स्सहः॑ ।
10) सहो॑ म॒ह-न्म॒ह-थ्सह॒-स्सहो॑ म॒हत् ।
11) म॒ह-त्त्वा-न्त्वा-म्म॒ह-न्म॒ह-त्त्वाम् ।
12) त्वा मा॑हु राहु॒ स्त्वा-न्त्वा मा॑हुः ।
13) आ॒हु॒-स्सह॑स॒-स्सह॑स आहु राहु॒-स्सह॑सः ।
14) सह॑स स्पु॒त्र-म्पु॒त्रग्ं सह॑स॒-स्सह॑स स्पु॒त्रम् ।
15) पु॒त्र म॑ङ्गिरो अङ्गिरः पु॒त्र-म्पु॒त्र म॑ङ्गिरः ।
16) अ॒ङ्गि॒र॒ इत्य॑ङ्गिरः ।
17) य॒ज्ञस्य॑ के॒तु-ङ्के॒तुं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ के॒तुम् ।
18) के॒तु-म्प्र॑थ॒म-म्प्र॑थ॒म-ङ्के॒तु-ङ्के॒तु-म्प्र॑थ॒मम् ।
19) प्र॒थ॒म-म्पु॒रोहि॑त-म्पु॒रोहि॑त-म्प्रथ॒म-म्प्र॑थ॒म-म्पु॒रोहि॑तम् ।
20) पु॒रोहि॑त म॒ग्नि म॒ग्नि-म्पु॒रोहि॑त-म्पु॒रोहि॑त म॒ग्निम् ।
20) पु॒रोहि॑त॒मिति॑ पु॒रः - हि॒त॒म् ।
21) अ॒ग्नि-न्नरो॒ नरो॑ अ॒ग्नि म॒ग्नि-न्नरः॑ ।
22) नर॑ स्त्रिषध॒स्थे त्रि॑षध॒स्थे नरो॒ नर॑ स्त्रिषध॒स्थे ।
23) त्रि॒ष॒ध॒स्थे सग्ं स-न्त्रि॑षध॒स्थे त्रि॑षध॒स्थे सम् ।
23) त्रि॒ष॒ध॒स्थ इति॑ त्रि - स॒ध॒स्थे ।
24) स मि॑न्धत इन्धते॒ सग्ं स मि॑न्धते ।
25) इ॒न्ध॒त॒ इती᳚न्धते ।
26) इन्द्रे॑ण दे॒वै-र्दे॒वै रिन्द्रे॒ णेन्द्रे॑ण दे॒वैः ।
27) दे॒वै-स्स॒रथग्ं॑ स॒रथ॑-न्दे॒वै-र्दे॒वै-स्स॒रथ᳚म् ।
28) स॒रथ॒ग्ं॒ स स स॒रथग्ं॑ स॒रथ॒ग्ं॒ सः ।
28) स॒रथ॒मिति॑ स - रथ᳚म् ।
29) स ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ स स ब॒र्॒हिषि॑ ।
30) ब॒र्॒हिषि॒ सीद॒-थ्सीद॑-द्ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ सीद॑त् ।
31) सीद॒-न्नि नि सीद॒-थ्सीद॒-न्नि ।
32) नि होता॒ होता॒ नि नि होता᳚ ।
33) होता॑ य॒जथा॑य य॒जथा॑य॒ होता॒ होता॑ य॒जथा॑य ।
34) य॒जथा॑य सु॒क्रतुः॑ सु॒क्रतु॑-र्य॒जथा॑य य॒जथा॑य सु॒क्रतुः॑ ।
35) सु॒क्रतु॒रिति॑ सु - क्रतुः॑ ।
36) त्वा-ञ्चि॑त्रश्रवस्तम चित्रश्रवस्तम॒ त्वा-न्त्वा-ञ्चि॑त्रश्रवस्तम ।
37) चि॒त्र॒श्र॒व॒स्त॒म॒ हव॑न्ते॒ हव॑न्ते चित्रश्रवस्तम चित्रश्रवस्तम॒ हव॑न्ते ।
37) चि॒त्र॒श्र॒व॒स्त॒मेति॑ चित्रश्रवः - त॒म॒ ।
38) हव॑न्ते वि॒क्षु वि॒क्षु हव॑न्ते॒ हव॑न्ते वि॒क्षु ।
39) वि॒क्षु ज॒न्तवो॑ ज॒न्तवो॑ वि॒क्षु वि॒क्षु ज॒न्तवः॑ ।
40) ज॒न्तव॒ इति॑ ज॒न्तवः॑ ।
41) शो॒चिष्के॑श-म्पुरुप्रिय पुरुप्रिय शो॒चिष्के॑शग्ं शो॒चिष्के॑श-म्पुरुप्रिय ।
41) शो॒चिष्के॑श॒मिति॑ शो॒चिः - के॒श॒म् ।
42) पु॒रु॒प्रि॒ याग्ने ऽग्ने॑ पुरुप्रिय पुरुप्रि॒ याग्ने᳚ ।
42) पु॒रु॒प्रि॒येति॑ पुरु - प्रि॒य॒ ।
43) अग्ने॑ ह॒व्याय॑ ह॒व्यायाग्ने ऽग्ने॑ ह॒व्याय॑ ।
44) ह॒व्याय॒ वोढ॑वे॒ वोढ॑वे ह॒व्याय॑ ह॒व्याय॒ वोढ॑वे ।
45) वोढ॑व॒ इति॒ वोढ॑वे ।
46) सखा॑य॒-स्सग्ं सग्ं सखा॑य॒-स्सखा॑य॒-स्सम् ।
47) सं-वोँ॑ व॒-स्सग्ं सं-वः॑ ँ।
48) व॒-स्स॒म्यञ्चग्ं॑ स॒म्यञ्चं॑-वोँ व-स्स॒म्यञ्च᳚म् ।
49) स॒म्यञ्च॒ मिष॒ मिषग्ं॑ स॒म्यञ्चग्ं॑ स॒म्यञ्च॒ मिष᳚म् ।
50) इष॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॒ मिष॒ मिष॒ग्ग्॒ स्तोम᳚म् ।
॥ 12 ॥ (50/56)

1) स्तोम॑-ञ्च च॒ स्तोम॒ग्ग्॒ स्तोम॑-ञ्च ।
2) चा॒ग्नये॑ अ॒ग्नये॑ च चा॒ग्नये᳚ ।
3) अ॒ग्नय॒ इत्य॒ग्नये᳚ ।
4) वर्​षि॑ष्ठाय क्षिती॒ना-ङ्क्षि॑ती॒नां-वँर्​षि॑ष्ठाय॒ वर्​षि॑ष्ठाय क्षिती॒नाम् ।
5) क्षि॒ती॒ना मू॒र्ज ऊ॒र्जः, क्षि॑ती॒ना-ङ्क्षि॑ती॒ना मू॒र्जः ।
6) ऊ॒र्जो नप्त्रे॒ नप्त्र॑ ऊ॒र्ज ऊ॒र्जो नप्त्रे᳚ ।
7) नप्त्रे॒ सह॑स्वते॒ सह॑स्वते॒ नप्त्रे॒ नप्त्रे॒ सह॑स्वते ।
8) सह॑स्वत॒ इति॒ सह॑स्वते ।
9) सग्ंस॒ मिदि-थ्सग्ंस॒ग्ं॒ सग्ंस॒ मित् ।
9) सग्ंस॒मिति॒ सम् - स॒म् ।
10) इ-द्यु॑वसे युवस॒ इदि-द्यु॑वसे ।
11) यु॒व॒से॒ वृ॒ष॒न् वृ॒ष॒न्॒. यु॒व॒से॒ यु॒व॒से॒ वृ॒ष॒न्न् ।
12) वृ॒ष॒-न्नग्ने ऽग्ने॑ वृषन् वृष॒-न्नग्ने᳚ ।
13) अग्ने॒ विश्वा॑नि॒ विश्वा॒ न्यग्ने ऽग्ने॒ विश्वा॑नि ।
14) विश्वा᳚ न्य॒र्यो अ॒र्यो विश्वा॑नि॒ विश्वा᳚ न्य॒र्यः ।
15) अ॒र्य आ ऽर्यो अ॒र्य आ ।
16) एत्या ।
17) इ॒ड स्प॒दे प॒द इ॒ड इ॒ड स्प॒दे ।
18) प॒दे सग्ं स-म्प॒दे प॒दे सम् ।
19) स मि॑द्ध्यस इद्ध्यसे॒ सग्ं स मि॑द्ध्यसे ।
20) इ॒द्ध्य॒से॒ स स इ॑द्ध्यस इद्ध्यसे॒ सः ।
21) स नो॑ न॒-स्स स नः॑ ।
22) नो॒ वसू॑नि॒ वसू॑नि नो नो॒ वसू॑नि ।
23) वसू॒न्या वसू॑नि॒ वसू॒न्या ।
24) आ भ॑र भ॒रा भ॑र ।
25) भ॒रेति॑ भर ।
26) ए॒ना वो॑ व ए॒नैना वः॑ ।
27) वो॒ अ॒ग्नि म॒ग्निं-वोँ॑ वो अ॒ग्निम् ।
28) अ॒ग्नि-न्नम॑सा॒ नम॑सा॒ ऽग्नि म॒ग्नि-न्नम॑सा ।
29) नम॑ सो॒र्ज ऊ॒र्जो नम॑सा॒ नम॑ सो॒र्जः ।
30) ऊ॒र्जो नपा॑त॒-न्नपा॑त मू॒र्ज ऊ॒र्जो नपा॑तम् ।
31) नपा॑त॒ मा नपा॑त॒-न्नपा॑त॒ मा ।
32) आ हु॑वे हुव॒ आ हु॑वे ।
33) हु॒व॒ इति॑ हुवे ।
34) प्रि॒य-ञ्चेति॑ष्ठ॒-ञ्चेति॑ष्ठ-म्प्रि॒य-म्प्रि॒य-ञ्चेति॑ष्ठम् ।
35) चेति॑ष्ठ मर॒ति म॑र॒ति-ञ्चेति॑ष्ठ॒-ञ्चेति॑ष्ठ मर॒तिम् ।
36) अ॒र॒तिग्ग्​ स्व॑द्ध्व॒रग्ग्​ स्व॑द्ध्व॒र म॑र॒ति म॑र॒तिग्ग्​ स्व॑द्ध्व॒रम् ।
37) स्व॒द्ध्व॒रं-विँश्व॑स्य॒ विश्व॑स्य स्वद्ध्व॒रग्ग्​ स्व॑द्ध्व॒रं-विँश्व॑स्य ।
37) स्व॒द्ध्व॒रमिति॑ सु - अ॒द्ध्व॒रम् ।
38) विश्व॑स्य दू॒त-न्दू॒तं-विँश्व॑स्य॒ विश्व॑स्य दू॒तम् ।
39) दू॒त म॒मृत॑ म॒मृत॑-न्दू॒त-न्दू॒त म॒मृत᳚म् ।
40) अ॒मृत॒मित्य॒मृत᳚म् ।
41) स यो॑जते योजते॒ स स यो॑जते ।
42) यो॒ज॒ते॒ अ॒रु॒षो अ॑रु॒षो यो॑जते योजते अरु॒षः ।
43) अ॒रु॒षो वि॒श्वभो॑जसा वि॒श्वभो॑जसा ऽरु॒षो अ॑रु॒षो वि॒श्वभो॑जसा ।
44) वि॒श्वभो॑जसा॒ स स वि॒श्वभो॑जसा वि॒श्वभो॑जसा॒ सः ।
44) वि॒श्वभो॑ज॒सेति॑ वि॒श्व - भो॒ज॒सा॒ ।
45) स दु॑द्रव-द्दुद्रव॒-थ्स स दु॑द्रवत् ।
46) दु॒द्र॒व॒-थ्स्वा॑हुत॒-स्स्वा॑हुतो दुद्रव-द्दुद्रव॒-थ्स्वा॑हुतः ।
47) स्वा॑हुत॒ इति॒ सु - आ॒हु॒तः॒ ।
48) सु॒ब्रह्मा॑ य॒ज्ञो य॒ज्ञ-स्सु॒ब्रह्मा॑ सु॒ब्रह्मा॑ य॒ज्ञः ।
48) सु॒ब्रह्मेति॑ सु - ब्रह्मा᳚ ।
49) य॒ज्ञ-स्सु॒शमी॑ सु॒शमी॑ य॒ज्ञो य॒ज्ञ-स्सु॒शमी᳚ ।
50) सु॒शमी॒ वसू॑नां॒-वँसू॑नाग्ं सु॒शमी॑ सु॒शमी॒ वसू॑नाम् ।
50) सु॒शमीति॑ सु - शमी᳚ ।
॥ 13 ॥ (50/55)

1) वसू॑ना-न्दे॒व-न्दे॒वं-वँसू॑नां॒-वँसू॑ना-न्दे॒वम् ।
2) दे॒वग्ं राधो॒ राधो॑ दे॒व-न्दे॒वग्ं राधः॑ ।
3) राधो॒ जना॑ना॒-ञ्जना॑ना॒ग्ं॒ राधो॒ राधो॒ जना॑नाम् ।
4) जना॑ना॒मिति॒ जना॑नाम् ।
5) उद॑स्या॒ स्योदु द॑स्य ।
6) अ॒स्य॒ शो॒चि-श्शो॒चिर॑ स्यास्य शो॒चिः ।
7) शो॒चि र॑स्था दस्था च्छो॒चि-श्शो॒चि र॑स्थात् ।
8) अ॒स्था॒ दा॒जुह्वा॑नस्या॒ जुह्वा॑नस्या स्था दस्था दा॒जुह्वा॑नस्य ।
9) आ॒जुह्वा॑नस्य मी॒ढुषो॑ मी॒ढुष॑ आ॒जुह्वा॑नस्या॒ जुह्वा॑नस्य मी॒ढुषः॑ ।
9) आ॒जुह्वा॑न॒स्येत्या᳚ - जुह्वा॑नस्य ।
10) मी॒ढुष॒ इति॑ मी॒ढुषः॑ ।
11) उ-द्धू॒मासो॑ धू॒मास॒ उदु-द्धू॒मासः॑ ।
12) धू॒मासो॑ अरु॒षासो॑ अरु॒षासो॑ धू॒मासो॑ धू॒मासो॑ अरु॒षासः॑ ।
13) अ॒रु॒षासो॑ दिवि॒स्पृशो॑ दिवि॒स्पृशो॑ अरु॒षासो॑ अरु॒षासो॑ दिवि॒स्पृशः॑ ।
14) दि॒वि॒स्पृश॒-स्सग्ं स-न्दि॑वि॒स्पृशो॑ दिवि॒स्पृश॒-स्सम् ।
14) दि॒वि॒स्पृश॒ इति॑ दिवि - स्पृशः॑ ।
15) स म॒ग्नि म॒ग्निग्ं सग्ं स म॒ग्निम् ।
16) अ॒ग्नि मि॑न्धत इन्धते अ॒ग्नि म॒ग्नि मि॑न्धते ।
17) इ॒न्ध॒ते॒ नरो॒ नर॑ इन्धत इन्धते॒ नरः॑ ।
18) नर॒ इति॒ नरः॑ ।
19) अग्ने॒ वाज॑स्य॒ वाज॒ स्याग्ने ऽग्ने॒ वाज॑स्य ।
20) वाज॑स्य॒ गोम॑तो॒ गोम॑तो॒ वाज॑स्य॒ वाज॑स्य॒ गोम॑तः ।
21) गोम॑त॒ ईशा॑न॒ ईशा॑नो॒ गोम॑तो॒ गोम॑त॒ ईशा॑नः ।
21) गोम॑त॒ इति॒ गो - म॒तः॒ ।
22) ईशा॑न-स्सहस-स्सहस॒ ईशा॑न॒ ईशा॑न-स्सहसः ।
23) स॒ह॒सो॒ य॒हो॒ य॒हो॒ स॒ह॒स॒-स्स॒ह॒सो॒ य॒हो॒ ।
24) य॒हो॒ इति॑ यहो ।
25) अ॒स्मे धे॑हि धेह्य॒स्मे अ॒स्मे धे॑हि ।
25) अ॒स्मे इत्य॒स्मे ।
26) धे॒हि॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दो॒ धे॒हि॒ धे॒हि॒ जा॒त॒वे॒दः॒ ।
27) जा॒त॒वे॒दो॒ महि॒ महि॑ जातवेदो जातवेदो॒ महि॑ ।
27) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
28) महि॒ श्रव॒-श्श्रवो॒ महि॒ महि॒ श्रवः॑ ।
29) श्रव॒ इति॒ श्रवः॑ ।
30) स इ॑धा॒न इ॑धा॒न-स्स स इ॑धा॒नः ।
31) इ॒धा॒नो वसु॒-र्वसु॑ रिधा॒न इ॑धा॒नो वसुः॑ ।
32) वसु॑ष् क॒विः क॒वि-र्वसु॒-र्वसु॑ष् क॒विः ।
33) क॒वि र॒ग्नि र॒ग्निः क॒विः क॒वि र॒ग्निः ।
34) अ॒ग्नि री॒डेन्य॑ ई॒डेन्यो॑ अ॒ग्नि र॒ग्नि री॒डेन्यः॑ ।
35) ई॒डेन्यो॑ गि॒रा गि॒रे डेन्य॑ ई॒डेन्यो॑ गि॒रा ।
36) गि॒रेति॑ गि॒रा ।
37) रे॒व द॒स्मभ्य॑ म॒स्मभ्यग्ं॑ रे॒व-द्रे॒व द॒स्मभ्य᳚म् ।
38) अ॒स्मभ्य॑-म्पुर्वणीक पुर्वणीका॒ स्मभ्य॑ म॒स्मभ्य॑-म्पुर्वणीक ।
38) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
39) पु॒र्व॒णी॒क॒ दी॒दि॒हि॒ दी॒दि॒हि॒ पु॒र्व॒णी॒क॒ पु॒र्व॒णी॒क॒ दी॒दि॒हि॒ ।
39) पु॒र्व॒णी॒केति॑ पुरु - अ॒नी॒क॒ ।
40) दी॒दि॒हीति॑ दीदिहि ।
41) क्ष॒पो रा॑ज-न्राजन् क्ष॒पः, क्ष॒पो रा॑जन्न् ।
42) रा॒ज॒-न्नु॒तोत रा॑ज-न्राज-न्नु॒त ।
43) उ॒त त्मना॒ त्मनो॒ तोत त्मना᳚ ।
44) त्मना ऽग्ने ऽग्ने॒ त्मना॒ त्मना ऽग्ने᳚ ।
45) अग्ने॒ वस्तो॒-र्वस्तो॒ रग्ने ऽग्ने॒ वस्तोः᳚ ।
46) वस्तो॑ रु॒तोत वस्तो॒-र्वस्तो॑ रु॒त ।
47) उ॒तोषस॑ उ॒षस॑ उ॒तोतोषसः॑ ।
48) उ॒षस॒ इत्यु॒षसः॑ ।
49) स ति॑ग्मजम्भ तिग्मजम्भ॒ स स ति॑ग्मजम्भ ।
50) ति॒ग्म॒ज॒म्भ॒ र॒क्षसो॑ र॒क्षस॑ स्तिग्मजम्भ तिग्मजम्भ र॒क्षसः॑ ।
50) ति॒ग्म॒ज॒म्भेति॑ तिग्म - ज॒म्भ॒ ।
॥ 14 ॥ (50/58)

1) र॒क्षसो॑ दह दह र॒क्षसो॑ र॒क्षसो॑ दह ।
2) द॒ह॒ प्रति॒ प्रति॑ दह दह॒ प्रति॑ ।
3) प्रतीति॒ प्रति॑ ।
4) आ ते॑ त॒ आ ते᳚ ।
5) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
6) अ॒ग्न॒ इ॒धी॒म॒ही॒ धी॒म॒ ह्य॒ग्ने॒ अ॒ग्न॒ इ॒धी॒म॒हि॒ ।
7) इ॒धी॒म॒हि॒ द्यु॒मन्त॑-न्द्यु॒मन्त॑ मिधीमही धीमहि द्यु॒मन्त᳚म् ।
8) द्यु॒मन्त॑-न्देव देव द्यु॒मन्त॑-न्द्यु॒मन्त॑-न्देव ।
8) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् ।
9) दे॒वा॒ जर॑ म॒जर॑-न्देव देवा॒ जर᳚म् ।
10) अ॒जर॒मित्य॒जर᳚म् ।
11) यद्ध॑ ह॒ य-द्यद्ध॑ ।
12) ह॒ स्या स्या ह॑ ह॒ स्या ।
13) स्या ते॑ ते॒ स्या स्या ते᳚ ।
14) ते॒ पनी॑यसी॒ पनी॑यसी ते ते॒ पनी॑यसी ।
15) पनी॑यसी स॒मि-थ्स॒मि-त्पनी॑यसी॒ पनी॑यसी स॒मित् ।
16) स॒मि-द्दी॒दय॑ति दी॒दय॑ति स॒मि-थ्स॒मि-द्दी॒दय॑ति ।
16) स॒मिदिति॑ सं - इत् ।
17) दी॒दय॑ति॒ द्यवि॒ द्यवि॑ दी॒दय॑ति दी॒दय॑ति॒ द्यवि॑ ।
18) द्यवीष॒ मिष॒-न्द्यवि॒ द्यवीष᳚म् ।
19) इषग्ग्॑ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ इष॒ मिषग्ग्॑ स्तो॒तृभ्यः॑ ।
20) स्तो॒तृभ्य॒ आ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ आ ।
20) स्तो॒तृभ्य॒ इति॑ स्तो॒तृ - भ्यः॒ ।
21) आ भ॑र भ॒रा भ॑र ।
22) भ॒रेति॑ भर ।
23) आ ते॑ त॒ आ ते᳚ ।
24) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
25) अ॒ग्न॒ ऋ॒च र्​चा ऽग्ने॑ अग्न ऋ॒चा ।
26) ऋ॒चा ह॒विर्-ह॒विर्-ऋ॒च र्​चा ह॒विः ।
27) ह॒वि-श्शु॒क्रस्य॑ शु॒क्रस्य॑ ह॒विर्-ह॒वि-श्शु॒क्रस्य॑ ।
28) शु॒क्रस्य॑ ज्योतिषो ज्योतिष-श्शु॒क्रस्य॑ शु॒क्रस्य॑ ज्योतिषः ।
29) ज्यो॒ति॒ष॒ स्प॒ते॒ प॒ते॒ ज्यो॒ति॒षो॒ ज्यो॒ति॒ष॒ स्प॒ते॒ ।
30) प॒त॒ इति॑ पते ।
31) सुश्च॑न्द्र॒ दस्म॒ दस्म॒ सुश्च॑न्द्र॒ सुश्च॑न्द्र॒ दस्म॑ ।
31) सुश्च॒न्द्रेति॒ सु - च॒न्द्र॒ ।
32) दस्म॒ विश्प॑ते॒ विश्प॑ते॒ दस्म॒ दस्म॒ विश्प॑ते ।
33) विश्प॑ते॒ हव्य॑वा॒ड्-ढव्य॑वा॒-ड्विश्प॑ते॒ विश्प॑ते॒ हव्य॑वाट् ।
34) हव्य॑वा॒-ट्तुभ्य॒-न्तुभ्य॒ग्ं॒ हव्य॑वा॒ड्-ढव्य॑वा॒-ट्तुभ्य᳚म् ।
34) हव्य॑वा॒डिति॒ हव्य॑ - वा॒ट् ।
35) तुभ्यग्ं॑ हूयते हूयते॒ तुभ्य॒-न्तुभ्यग्ं॑ हूयते ।
36) हू॒य॒त॒ इष॒ मिषग्ं॑ हूयते हूयत॒ इष᳚म् ।
37) इषग्ग्॑ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ इष॒ मिषग्ग्॑ स्तो॒तृभ्यः॑ ।
38) स्तो॒तृभ्य॒ आ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ आ ।
38) स्तो॒तृभ्य॒ इति॑ स्तो॒तृ - भ्यः॒ ।
39) आ भ॑र भ॒रा भ॑र ।
40) भ॒रेति॑ भर ।
41) उ॒भे सु॑श्चन्द्र सुश्चन्-द्रो॒भे उ॒भे सु॑श्चन्द्र ।
41) उ॒भे इत्यु॒भे ।
42) सु॒श्च॒न्द्र॒ स॒र्पिषः॑ स॒र्पिषः॑ सुश्चन्द्र सुश्चन्द्र स॒र्पिषः॑ ।
42) सु॒श्च॒न्द्रेति॑ सु - च॒न्द्र॒ ।
43) स॒र्पिषो॒ दर्वी॒ दर्वी॑ स॒र्पिषः॑ स॒र्पिषो॒ दर्वी᳚ ।
44) दर्वी᳚ श्रीणीषे श्रीणीषे॒ दर्वी॒ दर्वी᳚ श्रीणीषे ।
44) दर्वी॒ इति॒ दर्वी᳚ ।
45) श्री॒णी॒ष॒ आ॒स न्या॒सनि॑ श्रीणीषे श्रीणीष आ॒सनि॑ ।
46) आ॒सनीत्या॒सनि॑ ।
47) उ॒तो नो॑ न उ॒तो उ॒तो नः॑ ।
47) उ॒तो इत्यु॒तो ।
48) न॒ उदु-न्नो॑ न॒ उत् ।
49) उ-त्पु॑पूर्याः पुपूर्या॒ उदु-त्पु॑पूर्याः ।
50) पु॒पू॒र्या॒ उ॒क्थे षू॒क्थेषु॑ पुपूर्याः पुपूर्या उ॒क्थेषु॑ ।
॥ 15 ॥ (50/60)

1) उ॒क्थेषु॑ शवस-श्शवस उ॒क्थे षू॒क्थेषु॑ शवसः ।
2) श॒व॒स॒ स्प॒ते॒ प॒ते॒ श॒व॒स॒-श्श॒व॒स॒ स्प॒ते॒ ।
3) प॒त॒ इष॒ मिष॑-म्पते पत॒ इष᳚म् ।
4) इषग्ग्॑ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ इष॒ मिषग्ग्॑ स्तो॒तृभ्यः॑ ।
5) स्तो॒तृभ्य॒ आ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ आ ।
5) स्तो॒तृभ्य॒ इति॑ स्तो॒तृ - भ्यः॒ ।
6) आ भ॑र भ॒रा भ॑र ।
7) भ॒रेति॑ भर ।
8) अग्ने॒ त-न्त मग्ने ऽग्ने॒ तम् ।
9) त म॒द्याद्य त-न्त म॒द्य ।
10) अ॒द्याश्व॒ मश्व॑ म॒द्या द्याश्व᳚म् ।
11) अश्व॒-न्न नाश्व॒ मश्व॒-न्न ।
12) न स्तोमै॒-स्स्तोमै॒-र्न न स्तोमैः᳚ ।
13) स्तोमैः॒ क्रतु॒-ङ्क्रतु॒ग्ग्॒ स्तोमै॒-स्स्तोमैः॒ क्रतु᳚म् ।
14) क्रतु॒-न्न न क्रतु॒-ङ्क्रतु॒-न्न ।
15) न भ॒द्र-म्भ॒द्र-न्न न भ॒द्रम् ।
16) भ॒द्रग्ं हृ॑दि॒स्पृशग्ं॑ हृदि॒स्पृश॑-म्भ॒द्र-म्भ॒द्रग्ं हृ॑दि॒स्पृश᳚म् ।
17) हृ॒दि॒स्पृश॒मिति॑ हृदि - स्पृश᳚म् ।
18) ऋ॒द्ध्यामा॑ ते त ऋ॒द्ध्याम॒ र्​द्ध्यामा॑ ते ।
19) त॒ ओहै॒ रोहै᳚ स्ते त॒ ओहैः᳚ ।
20) ओहै॒रित्योहैः᳚ ।
21) अधा॒ हि ह्य धाधा॒ हि ।
22) ह्य॑ग्ने अग्ने॒ हि ह्य॑ग्ने ।
23) अ॒ग्ने॒ क्रतोः॒ क्रतो॑ रग्ने अग्ने॒ क्रतोः᳚ ।
24) क्रतो᳚-र्भ॒द्रस्य॑ भ॒द्रस्य॒ क्रतोः॒ क्रतो᳚-र्भ॒द्रस्य॑ ।
25) भ॒द्रस्य॒ दक्ष॑स्य॒ दक्ष॑स्य भ॒द्रस्य॑ भ॒द्रस्य॒ दक्ष॑स्य ।
26) दक्ष॑स्य सा॒धो-स्सा॒धो-र्दक्ष॑स्य॒ दक्ष॑स्य सा॒धोः ।
27) सा॒धोरिति॑ सा॒धोः ।
28) र॒थीर्-ऋ॒तस्य॒ र्​तस्य॑ र॒थी र॒थीर्-ऋ॒तस्य॑ ।
29) ऋ॒तस्य॑ बृह॒तो बृ॑ह॒त ऋ॒तस्य॒ र्​तस्य॑ बृह॒तः ।
30) बृ॒ह॒तो ब॒भूथ॑ ब॒भूथ॑ बृह॒तो बृ॑ह॒तो ब॒भूथ॑ ।
31) ब॒भूथेति॑ ब॒भूथ॑ ।
32) आ॒भिष्टे॑ त आ॒भि रा॒भिष्टे᳚ ।
33) ते॒ अ॒द्याद्य ते॑ ते अ॒द्य ।
34) अ॒द्य गी॒र्भि-र्गी॒र्भि र॒द्याद्य गी॒र्भिः ।
35) गी॒र्भि-र्गृ॒णन्तो॑ गृ॒णन्तो॑ गी॒र्भि-र्गी॒र्भि-र्गृ॒णन्तः॑ ।
36) गृ॒णन्तो ऽग्ने ऽग्ने॑ गृ॒णन्तो॑ गृ॒णन्तो ऽग्ने᳚ ।
37) अग्ने॒ दाशे॑म॒ दाशे॒माग्ने ऽग्ने॒ दाशे॑म ।
38) दाशे॒मेति॒ दाशे॑म ।
39) प्र ते॑ ते॒ प्र प्र ते᳚ ।
40) ते॒ दि॒वो दि॒व स्ते॑ ते दि॒वः ।
41) दि॒वो न न दि॒वो दि॒वो न ।
42) न स्त॑नयन्ति स्तनयन्ति॒ न न स्त॑नयन्ति ।
43) स्त॒न॒य॒न्ति॒ शुष्मा॒-श्शुष्मा᳚-स्स्तनयन्ति स्तनयन्ति॒ शुष्माः᳚ ।
44) शुष्मा॒ इति॒ शुष्माः᳚ ।
45) ए॒भि-र्नो॑ न ए॒भि रे॒भि-र्नः॑ ।
46) नो॒ अ॒र्कै र॒र्कै-र्नो॑ नो अ॒र्कैः ।
47) अ॒र्कै-र्भव॒ भवा॒र्कै र॒र्कै-र्भव॑ ।
48) भवा॑ नो नो॒ भव॒ भवा॑ नः ।
49) नो॒ अ॒र्वां ंअ॒र्वा-न्नो॑ नो अ॒र्वाम् ।
50) अ॒र्वा-ङ्ख्सुव॒-स्सुव॑ र॒र्वां ंअ॒र्वा-ङ्ख्सुवः॑ ।
॥ 16 ॥ (50/51)

1) सुव॒-र्न न सुव॒-स्सुव॒-र्न ।
2) न ज्योति॒-र्ज्योति॒-र्न न ज्योतिः॑ ।
3) ज्योति॒रिति॒ ज्योतिः॑ ।
4) अग्ने॒ विश्वे॑भि॒-र्विश्वे॑भि॒ रग्ने ऽग्ने॒ विश्वे॑भिः ।
5) विश्वे॑भि-स्सु॒मना᳚-स्सु॒मना॒ विश्वे॑भि॒-र्विश्वे॑भि-स्सु॒मनाः᳚ ।
6) सु॒मना॒ अनी॑कै॒ रनी॑कै-स्सु॒मना᳚-स्सु॒मना॒ अनी॑कैः ।
6) सु॒मना॒ इति॑ सु - मनाः᳚ ।
7) अनी॑कै॒रित्यनी॑कैः ।
8) अ॒ग्निग्ं होता॑र॒ग्ं॒ होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् ।
9) होता॑र-म्मन्ये मन्ये॒ होता॑र॒ग्ं॒ होता॑र-म्मन्ये ।
10) म॒न्ये॒ दास्व॑न्त॒-न्दास्व॑न्त-म्मन्ये मन्ये॒ दास्व॑न्तम् ।
11) दास्व॑न्तं॒-वँसो॒-र्वसो॒-र्दास्व॑न्त॒-न्दास्व॑न्तं॒-वँसोः᳚ ।
12) वसो᳚-स्सू॒नुग्ं सू॒नुं-वँसो॒-र्वसो᳚-स्सू॒नुम् ।
13) सू॒नुग्ं सह॑स॒-स्सह॑स-स्सू॒नुग्ं सू॒नुग्ं सह॑सः ।
14) सह॑सो जा॒तवे॑दस-ञ्जा॒तवे॑दस॒ग्ं॒ सह॑स॒-स्सह॑सो जा॒तवे॑दसम् ।
15) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
16) विप्र॒-न्न न विप्रं॒-विँप्र॒-न्न ।
17) न जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्न न जा॒तवे॑दसम् ।
18) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
19) य ऊ॒र्ध्व यो॒र्ध्वया॒ यो य ऊ॒र्ध्वया᳚ ।
20) ऊ॒र्ध्वया᳚ स्वद्ध्व॒र-स्स्व॑द्ध्व॒र ऊ॒र्ध्व यो॒र्ध्वया᳚ स्वद्ध्व॒रः ।
21) स्व॒द्ध्व॒रो दे॒वो दे॒व-स्स्व॑द्ध्व॒र-स्स्व॑द्ध्व॒रो दे॒वः ।
21) स्व॒द्ध्व॒र इति॑ सु - अ॒द्ध्व॒रः ।
22) दे॒वो दे॒वाच्या॑ दे॒वाच्या॑ दे॒वो दे॒वो दे॒वाच्या᳚ ।
23) दे॒वाच्या॑ कृ॒पा कृ॒पा दे॒वाच्या॑ दे॒वाच्या॑ कृ॒पा ।
24) कृ॒पेति॑ कृ॒पा ।
25) घृ॒तस्य॒ विभ्रा᳚ष्टिं॒-विँभ्रा᳚ष्टि-ङ्घृ॒तस्य॑ घृ॒तस्य॒ विभ्रा᳚ष्टिम् ।
26) विभ्रा᳚ष्टि॒ मन्वनु॒ विभ्रा᳚ष्टिं॒-विँभ्रा᳚ष्टि॒ मनु॑ ।
26) विभ्रा᳚ष्टि॒मिति॒ वि - भ्रा॒ष्टि॒म् ।
27) अनु॑ शु॒क्रशो॑चिष-श्शु॒क्रशो॑चिषो॒ अन्वनु॑ शु॒क्रशो॑चिषः ।
28) शु॒क्रशो॑चिष आ॒जुह्वा॑नस्या॒ जुह्वा॑नस्य शु॒क्रशो॑चिष-श्शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य ।
28) शु॒क्रशो॑चिष॒ इति॑ शु॒क्र - शो॒चि॒षः॒ ।
29) आ॒जुह्वा॑नस्य स॒र्पिषः॑ स॒र्पिष॑ आ॒जुह्वा॑नस्या॒ जुह्वा॑नस्य स॒र्पिषः॑ ।
29) आ॒जुह्वा॑न॒स्येत्या᳚ - जुह्वा॑नस्य ।
30) स॒र्पिष॒ इति॑ स॒र्पिषः॑ ।
31) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् ।
32) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
33) नो॒ अन्त॒मो ऽन्त॑मो नो नो॒ अन्त॑मः ।
34) अन्त॑म॒ इत्यन्त॑मः ।
35) उ॒त त्रा॒ता त्रा॒तो तोत त्रा॒ता ।
36) त्रा॒ता शि॒व-श्शि॒व स्त्रा॒ता त्रा॒ता शि॒वः ।
37) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
38) भ॒व॒ व॒रू॒थ्यो॑ वरू॒थ्यो॑ भव भव वरू॒थ्यः॑ ।
39) व॒रू॒थ्य॑ इति॑ वरू॒थ्यः॑ ।
40) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
41) त्वा॒ शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ त्वा॒ त्वा॒ शो॒चि॒ष्ठ॒ ।
42) शो॒चि॒ष्ठ॒ दी॒दि॒वो॒ दी॒दि॒व॒-श्शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ दी॒दि॒वः॒ ।
43) दी॒दि॒व॒ इति॑ दीदिवः ।
44) सु॒म्नाय॑ नू॒न-न्नू॒नग्ं सु॒म्नाय॑ सु॒म्नाय॑ नू॒नम् ।
45) नू॒न मी॑मह ईमहे नू॒न-न्नू॒न मी॑महे ।
46) ई॒म॒हे॒ सखि॑भ्य॒-स्सखि॑भ्य ईमह ईमहे॒ सखि॑भ्यः ।
47) सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ ।
48) वसु॑ र॒ग्नि र॒ग्नि-र्वसु॒-र्वसु॑ र॒ग्निः ।
49) अ॒ग्नि-र्वसु॑श्रवा॒ वसु॑श्रवा अ॒ग्नि र॒ग्नि-र्वसु॑श्रवाः ।
50) वसु॑श्रवा॒ इति॒ वसु॑ - श्र॒वाः॒ ।
51) अच्छा॑ नक्षि न॒क्ष्य च्छाच्छा॑ नक्षि ।
52) न॒क्षि॒ द्यु॒मत्त॑मो द्यु॒मत्त॑मो नक्षि नक्षि द्यु॒मत्त॑मः ।
53) द्यु॒मत्त॑मो र॒यिग्ं र॒यि-न्द्यु॒मत्त॑मो द्यु॒मत्त॑मो र॒यिम् ।
53) द्यु॒मत्त॑म॒ इति॑ द्यु॒मत् - त॒मः॒ ।
54) र॒यि-न्दा॑ दा र॒यिग्ं र॒यि-न्दाः᳚ ।
55) दा॒ इति॑ दाः ।
॥ 17 ॥ (55/61)
॥ अ. 4 ॥

1) इ॒न्द्रा॒ग्निभ्या᳚-न्त्वा त्वेन्द्रा॒ ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-न्त्वा ।
1) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् ।
2) त्वा॒ स॒युजा॑ स॒युजा᳚ त्वा त्वा स॒युजा᳚ ।
3) स॒युजा॑ यु॒जा यु॒जा स॒युजा॑ स॒युजा॑ यु॒जा ।
3) स॒युजेति॑ स - युजा᳚ ।
4) यु॒जा यु॑नज्मि युनज्मि यु॒जा यु॒जा यु॑नज्मि ।
5) यु॒न॒ज्म्या॒ घा॒राभ्या॑ माघा॒राभ्यां᳚-युँनज्मि युनज्म्या घा॒राभ्या᳚म् ।
6) आ॒घा॒राभ्या॒-न्तेज॑सा॒ तेज॑सा ऽऽघा॒राभ्या॑ माघा॒राभ्या॒-न्तेज॑सा ।
6) आ॒घा॒राभ्या॒मित्या᳚ - घा॒राभ्या᳚म् ।
7) तेज॑सा॒ वर्च॑सा॒ वर्च॑सा॒ तेज॑सा॒ तेज॑सा॒ वर्च॑सा ।
8) वर्च॑ सो॒क्थेभि॑ रु॒क्थेभि॒-र्वर्च॑सा॒ वर्च॑ सो॒क्थेभिः॑ ।
9) उ॒क्थेभि॒-स्स्तोमे॑भि॒-स्स्तोमे॑भि रु॒क्थेभि॑ रु॒क्थेभि॒-स्स्तोमे॑भिः ।
10) स्तोमे॑भि॒ श्छन्दो॑भि॒ श्छन्दो॑भि॒-स्स्तोमे॑भि॒-स्स्तोमे॑भि॒ श्छन्दो॑भिः ।
11) छन्दो॑भी र॒य्यै र॒य्यै छन्दो॑भि॒ श्छन्दो॑भी र॒य्यै ।
11) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
12) र॒य्यै पोषा॑य॒ पोषा॑य र॒य्यै र॒य्यै पोषा॑य ।
13) पोषा॑य सजा॒तानाग्ं॑ सजा॒ताना॒-म्पोषा॑य॒ पोषा॑य सजा॒ताना᳚म् ।
14) स॒जा॒ताना᳚-म्मद्ध्यम॒स्थेया॑य मद्ध्यम॒स्थेया॑य सजा॒तानाग्ं॑ सजा॒ताना᳚-म्मद्ध्यम॒स्थेया॑य ।
14) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् ।
15) म॒द्ध्य॒म॒स्थेया॑य॒ मया॒ मया॑ मद्ध्यम॒स्थेया॑य मद्ध्यम॒स्थेया॑य॒ मया᳚ ।
15) म॒द्ध्य॒म॒स्थेया॒येति॑ मद्ध्यम - स्थेया॑य ।
16) मया᳚ त्वा त्वा॒ मया॒ मया᳚ त्वा ।
17) त्वा॒ स॒युजा॑ स॒युजा᳚ त्वा त्वा स॒युजा᳚ ।
18) स॒युजा॑ यु॒जा यु॒जा स॒युजा॑ स॒युजा॑ यु॒जा ।
18) स॒युजेति॑ स - युजा᳚ ।
19) यु॒जा यु॑नज्मि युनज्मि यु॒जा यु॒जा यु॑नज्मि ।
20) यु॒न॒ज् म्य॒म्बाम्बा यु॑नज्मि युनज्म्य॒म्बा ।
21) अ॒म्बा दु॒ला दु॒ला म्बा म्बा दु॒ला ।
22) दु॒ला नि॑त॒त्नि-र्नि॑त॒त्नि-र्दु॒ला दु॒ला नि॑त॒त्निः ।
23) नि॒त॒त्नि र॒भ्रय॑ न्त्य॒भ्रय॑न्ती नित॒त्नि-र्नि॑त॒त्नि र॒भ्रय॑न्ती ।
23) नि॒त॒त्निरिति॑ नि - त॒त्निः ।
24) अ॒भ्रय॑न्ती मे॒घय॑न्ती मे॒घय॑ न्त्य॒भ्रय॑ न्त्य॒भ्रय॑न्ती मे॒घय॑न्ती ।
25) मे॒घय॑न्ती व॒र्॒षय॑न्ती व॒र्॒षय॑न्ती मे॒घय॑न्ती मे॒घय॑न्ती व॒र्॒षय॑न्ती ।
26) व॒र्॒षय॑न्ती चुपु॒णीका॑ चुपु॒णीका॑ व॒र्॒षय॑न्ती व॒र्॒षय॑न्ती चुपु॒णीका᳚ ।
27) चु॒पु॒णीका॒ नाम॒ नाम॑ चुपु॒णीका॑ चुपु॒णीका॒ नाम॑ ।
28) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
29) अ॒सि॒ प्र॒जाप॑तिना प्र॒जाप॑तिना ऽस्यसि प्र॒जाप॑तिना ।
30) प्र॒जाप॑तिना त्वा त्वा प्र॒जाप॑तिना प्र॒जाप॑तिना त्वा ।
30) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ ।
31) त्वा॒ विश्वा॑भि॒-र्विश्वा॑भि स्त्वा त्वा॒ विश्वा॑भिः ।
32) विश्वा॑भि-र्धी॒भि-र्धी॒भि-र्विश्वा॑भि॒-र्विश्वा॑भि-र्धी॒भिः ।
33) धी॒भि रुपोप॑ धी॒भि-र्धी॒भि रुप॑ ।
34) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
35) द॒धा॒मि॒ पृ॒थि॒वी पृ॑थि॒वी द॑धामि दधामि पृथि॒वी ।
36) पृ॒थि॒ व्यु॑दपु॒र मु॑दपु॒र-म्पृ॑थि॒वी पृ॑थि॒ व्यु॑दपु॒रम् ।
37) उ॒द॒पु॒र मन्ने॒-नान्ने॑नो दपु॒र मु॑दपु॒र मन्ने॑न ।
37) उ॒द॒पु॒रमित्यु॑द - पु॒रम् ।
38) अन्ने॑न वि॒ष्टा वि॒ष्टा ऽन्ने॒ना-न्ने॑न वि॒ष्टा ।
39) वि॒ष्टा म॑नु॒ष्या॑ मनु॒ष्या॑ वि॒ष्टा वि॒ष्टा म॑नु॒ष्याः᳚ ।
40) म॒नु॒ष्या᳚ स्ते ते मनु॒ष्या॑ मनु॒ष्या᳚ स्ते ।
41) ते॒ गो॒प्तारो॑ गो॒प्तार॑ स्ते ते गो॒प्तारः॑ ।
42) गो॒प्तारो॒ ऽग्नि र॒ग्नि-र्गो॒प्तारो॑ गो॒प्तारो॒ ऽग्निः ।
43) अ॒ग्नि-र्विय॑त्तो॒ विय॑त्तो॒ ऽग्नि र॒ग्नि-र्विय॑त्तः ।
44) विय॑त्तो ऽस्या मस्यां॒-विँय॑त्तो॒ विय॑त्तो ऽस्याम् ।
44) विय॑त्त॒ इति॒ वि - य॒त्तः॒ ।
45) अ॒स्या॒-न्ता-न्ता म॑स्या मस्या॒-न्ताम् ।
46) ता म॒ह म॒ह-न्ता-न्ता म॒हम् ।
47) अ॒ह-म्प्र प्राह म॒ह-म्प्र ।
48) प्र प॑द्ये पद्ये॒ प्र प्र प॑द्ये ।
49) प॒द्ये॒ सा सा प॑द्ये पद्ये॒ सा ।
50) सा मे॑ मे॒ सा सा मे᳚ ।
॥ 18 ॥ (50/61)

1) मे॒ शर्म॒ शर्म॑ मे मे॒ शर्म॑ ।
2) शर्म॑ च च॒ शर्म॒ शर्म॑ च ।
3) च॒ वर्म॒ वर्म॑ च च॒ वर्म॑ ।
4) वर्म॑ च च॒ वर्म॒ वर्म॑ च ।
5) चा॒ स्त्व॒स्तु॒ च॒ चा॒स्तु॒ ।
6) अ॒स्त्व धि॑द्यौ॒ रधि॑द्यौ रस्त्व॒ स्त्व धि॑द्यौः ।
7) अधि॑द्यौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मधि॑द्यौ॒ रधि॑द्यौ र॒न्तरि॑क्षम् ।
7) अधि॑द्यौ॒रित्यधि॑ - द्यौः॒ ।
8) अ॒न्तरि॑क्ष॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-म्ब्रह्म॑णा ।
9) ब्रह्म॑णा वि॒ष्टा वि॒ष्टा ब्रह्म॑णा॒ ब्रह्म॑णा वि॒ष्टा ।
10) वि॒ष्टा म॒रुतो॑ म॒रुतो॑ वि॒ष्टा वि॒ष्टा म॒रुतः॑ ।
11) म॒रुत॑ स्ते ते म॒रुतो॑ म॒रुत॑ स्ते ।
12) ते॒ गो॒प्तारो॑ गो॒प्तार॑ स्ते ते गो॒प्तारः॑ ।
13) गो॒प्तारो॑ वा॒यु-र्वा॒यु-र्गो॒प्तारो॑ गो॒प्तारो॑ वा॒युः ।
14) वा॒यु-र्विय॑त्तो॒ विय॑त्तो वा॒यु-र्वा॒यु-र्विय॑त्तः ।
15) विय॑त्तो ऽस्या मस्यां॒-विँय॑त्तो॒ विय॑त्तो ऽस्याम् ।
15) विय॑त्त॒ इति॒ वि - य॒त्तः॒ ।
16) अ॒स्या॒-न्ता-न्ता म॑स्या मस्या॒-न्ताम् ।
17) ता म॒ह म॒ह-न्ता-न्ता म॒हम् ।
18) अ॒ह-म्प्र प्राह म॒ह-म्प्र ।
19) प्र प॑द्ये पद्ये॒ प्र प्र प॑द्ये ।
20) प॒द्ये॒ सा सा प॑द्ये पद्ये॒ सा ।
21) सा मे॑ मे॒ सा सा मे᳚ ।
22) मे॒ शर्म॒ शर्म॑ मे मे॒ शर्म॑ ।
23) शर्म॑ च च॒ शर्म॒ शर्म॑ च ।
24) च॒ वर्म॒ वर्म॑ च च॒ वर्म॑ ।
25) वर्म॑ च च॒ वर्म॒ वर्म॑ च ।
26) चा॒ स्त्व॒ स्तु॒ च॒ चा॒ स्तु॒ ।
27) अ॒स्तु॒ द्यौ-र्द्यौ र॑स्त्व स्तु॒ द्यौः ।
28) द्यौ रप॑राजि॒ता ऽप॑राजिता॒ द्यौ-र्द्यौ रप॑राजिता ।
29) अप॑राजिता॒ ऽमृते॑ना॒ मृते॒ना प॑राजि॒ता ऽप॑राजिता॒ ऽमृते॑न ।
29) अप॑राजि॒तेत्यप॑रा - जि॒ता॒ ।
30) अ॒मृते॑न वि॒ष्टा वि॒ष्टा ऽमृते॑ना॒ मृते॑न वि॒ष्टा ।
31) वि॒ष्टा ऽऽदि॒त्या आ॑दि॒त्या वि॒ष्टा वि॒ष्टा ऽऽदि॒त्याः ।
32) आ॒दि॒त्या स्ते॑ त आदि॒त्या आ॑दि॒त्या स्ते᳚ ।
33) ते॒ गो॒प्तारो॑ गो॒प्तार॑ स्ते ते गो॒प्तारः॑ ।
34) गो॒प्तार॒-स्सूर्य॒-स्सूर्यो॑ गो॒प्तारो॑ गो॒प्तार॒-स्सूर्यः॑ ।
35) सूर्यो॒ विय॑त्तो॒ विय॑त्त॒-स्सूर्य॒-स्सूर्यो॒ विय॑त्तः ।
36) विय॑त्तो ऽस्या मस्यां॒-विँय॑त्तो॒ विय॑त्तो ऽस्याम् ।
36) विय॑त्त॒ इति॒ वि - य॒त्तः॒ ।
37) अ॒स्या॒-न्ता-न्ता म॑स्या मस्या॒-न्ताम् ।
38) ता म॒ह म॒ह-न्ता-न्ता म॒हम् ।
39) अ॒ह-म्प्र प्राह म॒ह-म्प्र ।
40) प्र प॑द्ये पद्ये॒ प्र प्र प॑द्ये ।
41) प॒द्ये॒ सा सा प॑द्ये पद्ये॒ सा ।
42) सा मे॑ मे॒ सा सा मे᳚ ।
43) मे॒ शर्म॒ शर्म॑ मे मे॒ शर्म॑ ।
44) शर्म॑ च च॒ शर्म॒ शर्म॑ च ।
45) च॒ वर्म॒ वर्म॑ च च॒ वर्म॑ ।
46) वर्म॑ च च॒ वर्म॒ वर्म॑ च ।
47) चा॒ स्त्व॒ स्तु॒ च॒ चा॒स्तु॒ ।
48) अ॒स्त्वित्य॑स्तु ।
॥ 19 ॥ (48/52)
॥ अ. 5 ॥

1) बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा ।
2) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
3) सा॒द॒य॒तु॒ पृ॒थि॒व्याः पृ॑थि॒व्या-स्सा॑दयतु सादयतु पृथि॒व्याः ।
4) पृ॒थि॒व्याः पृ॒ष्ठे पृ॒ष्ठे पृ॑थि॒व्याः पृ॑थि॒व्याः पृ॒ष्ठे ।
5) पृ॒ष्ठे ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-म्पृ॒ष्ठे पृ॒ष्ठे ज्योति॑ष्मतीम् ।
6) ज्योति॑ष्मतीं॒-विँश्व॑स्मै॒ विश्व॑स्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मतीं॒-विँश्व॑स्मै ।
7) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
8) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
8) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
9) अ॒पा॒नाय॒ विश्वं॒-विँश्व॑ मपा॒नाया॑ पा॒नाय॒ विश्व᳚म् ।
9) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
10) विश्व॒-ञ्ज्योति॒-र्ज्योति॒-र्विश्वं॒-विँश्व॒-ञ्ज्योतिः॑ ।
11) ज्योति॑-र्यच्छ यच्छ॒ ज्योति॒-र्ज्योति॑-र्यच्छ ।
12) य॒च्छा॒ग्नि र॒ग्नि-र्य॑च्छ यच्छा॒ग्निः ।
13) अ॒ग्नि स्ते॑ ते॒ ऽग्नि र॒ग्नि स्ते᳚ ।
14) ते ऽधि॑पति॒ रधि॑पति स्ते॒ ते ऽधि॑पतिः ।
15) अधि॑पति-र्वि॒श्वक॑र्मा वि॒श्वक॒र्मा ऽधि॑पति॒ रधि॑पति-र्वि॒श्वक॑र्मा ।
15) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
16) वि॒श्वक॑र्मा त्वा त्वा वि॒श्वक॑र्मा वि॒श्वक॑र्मा त्वा ।
16) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
17) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
18) सा॒द॒य॒ त्व॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य सादयतु सादय त्व॒न्तरि॑क्षस्य ।
19) अ॒न्तरि॑क्षस्य पृ॒ष्ठे पृ॒ष्ठे अ॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य पृ॒ष्ठे ।
20) पृ॒ष्ठे ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-म्पृ॒ष्ठे पृ॒ष्ठे ज्योति॑ष्मतीम् ।
21) ज्योति॑ष्मतीं॒-विँश्व॑स्मै॒ विश्व॑स्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मतीं॒-विँश्व॑स्मै ।
22) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
23) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
23) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
24) अ॒पा॒नाय॒ विश्वं॒-विँश्व॑ मपा॒नाया॑ पा॒नाय॒ विश्व᳚म् ।
24) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
25) विश्व॒-ञ्ज्योति॒-र्ज्योति॒-र्विश्वं॒-विँश्व॒-ञ्ज्योतिः॑ ।
26) ज्योति॑-र्यच्छ यच्छ॒ ज्योति॒-र्ज्योति॑-र्यच्छ ।
27) य॒च्छ॒ वा॒यु-र्वा॒यु-र्य॑च्छ यच्छ वा॒युः ।
28) वा॒यु स्ते॑ ते वा॒यु-र्वा॒यु स्ते᳚ ।
29) ते ऽधि॑पति॒ रधि॑पति स्ते॒ ते ऽधि॑पतिः ।
30) अधि॑पतिः प्र॒जाप॑तिः प्र॒जाप॑ति॒ रधि॑पति॒ रधि॑पतिः प्र॒जाप॑तिः ।
30) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
31) प्र॒जाप॑ति स्त्वा त्वा प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वा ।
31) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
32) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
33) सा॒द॒य॒तु॒ दि॒वो दि॒व-स्सा॑दयतु सादयतु दि॒वः ।
34) दि॒वः पृ॒ष्ठे पृ॒ष्ठे दि॒वो दि॒वः पृ॒ष्ठे ।
35) पृ॒ष्ठे ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-म्पृ॒ष्ठे पृ॒ष्ठे ज्योति॑ष्मतीम् ।
36) ज्योति॑ष्मतीं॒-विँश्व॑स्मै॒ विश्व॑स्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मतीं॒-विँश्व॑स्मै ।
37) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ ।
38) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ ।
38) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
39) अ॒पा॒नाय॒ विश्वं॒-विँश्व॑ मपा॒नाया॑ पा॒नाय॒ विश्व᳚म् ।
39) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
40) विश्व॒-ञ्ज्योति॒-र्ज्योति॒-र्विश्वं॒-विँश्व॒-ञ्ज्योतिः॑ ।
41) ज्योति॑-र्यच्छ यच्छ॒ ज्योति॒-र्ज्योति॑-र्यच्छ ।
42) य॒च्छ॒ प॒र॒मे॒ष्ठी प॑रमे॒ष्ठी य॑च्छ यच्छ परमे॒ष्ठी ।
43) प॒र॒मे॒ष्ठी ते॑ ते परमे॒ष्ठी प॑रमे॒ष्ठी ते᳚ ।
44) ते ऽधि॑पति॒ रधि॑पति स्ते॒ ते ऽधि॑पतिः ।
45) अधि॑पतिः पुरोवात॒सनिः॑ पुरोवात॒सनि॒ रधि॑पति॒ रधि॑पतिः पुरोवात॒सनिः॑ ।
45) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
46) पु॒रो॒वा॒त॒सनि॑ रस्यसि पुरोवात॒सनिः॑ पुरोवात॒सनि॑ रसि ।
46) पु॒रो॒वा॒त॒सनि॒रिति॑ पुरोवात - सनिः॑ ।
47) अ॒स्य॒भ्र॒सनि॑ रभ्र॒सनि॑ रस्य स्यभ्र॒सनिः॑ ।
48) अ॒भ्र॒सनि॑ रस्यस्य भ्र॒सनि॑ रभ्र॒सनि॑ रसि ।
48) अ॒भ्र॒सनि॒रित्य॑भ्र - सनिः॑ ।
49) अ॒सि॒ वि॒द्यु॒थ्सनि॑-र्विद्यु॒थ्सनि॑ रस्यसि विद्यु॒थ्सनिः॑ ।
50) वि॒द्यु॒थ्सनि॑ रस्यसि विद्यु॒थ्सनि॑-र्विद्यु॒थ्सनि॑ रसि ।
50) वि॒द्यु॒थ्सनि॒रिति॑ विद्युत् - सनिः॑ ।
॥ 20 ॥ (50/64)

1) अ॒सि॒ स्त॒न॒यि॒त्नु॒सनिः॑ स्तनयित्नु॒सनि॑ रस्यसि स्तनयित्नु॒सनिः॑ ।
2) स्त॒न॒यि॒त्नु॒सनि॑ रस्यसि स्तनयित्नु॒सनिः॑ स्तनयित्नु॒सनि॑ रसि ।
2) स्त॒न॒यि॒त्नु॒सनि॒रिति॑ स्तनयित्नु - सनिः॑ ।
3) अ॒सि॒ वृ॒ष्टि॒सनि॑-र्वृष्टि॒सनि॑ रस्यसि वृष्टि॒सनिः॑ ।
4) वृ॒ष्टि॒सनि॑ रस्यसि वृष्टि॒सनि॑-र्वृष्टि॒सनि॑ रसि ।
4) वृ॒ष्टि॒सनि॒रिति॑ वृष्टि - सनिः॑ ।
5) अ॒स्य॒ ग्ने र॒ग्ने र॑स्य स्य॒ग्नेः ।
6) अ॒ग्ने-र्यानी॒ यान्य॒ग्ने र॒ग्ने-र्यानी᳚ ।
7) यान्य॑ स्यसि॒ यानी॒ यान्य॑सि ।
8) अ॒सि॒ दे॒वाना᳚-न्दे॒वाना॑ मस्यसि दे॒वाना᳚म् ।
9) दे॒वाना॑ मग्ने॒यान्य॑ ग्ने॒यानी॑ दे॒वाना᳚-न्दे॒वाना॑ मग्ने॒यानी᳚ ।
10) अ॒ग्ने॒यान्य॑ स्यस्य ग्ने॒यान्य॑ ग्ने॒यान्य॑सि ।
10) अ॒ग्ने॒यानीत्य॑ग्ने - यानी᳚ ।
11) अ॒सि॒ वा॒यो-र्वा॒यो र॑स्यसि वा॒योः ।
12) वा॒यो-र्यानी॒ यानी॑ वा॒यो-र्वा॒यो-र्यानी᳚ ।
13) यान्य॑स्यसि॒ यानी॒ यान्य॑सि ।
14) अ॒सि॒ दे॒वाना᳚-न्दे॒वाना॑ मस्यसि दे॒वाना᳚म् ।
15) दे॒वानां᳚-वाँयो॒यानी॑ वायो॒यानी॑ दे॒वाना᳚-न्दे॒वानां᳚-वाँयो॒यानी᳚ ।
16) वा॒यो॒यान्य॑ स्यसि वायो॒यानी॑ वायो॒यान्य॑सि ।
16) वा॒यो॒यानीति॑ वायो - यानी᳚ ।
17) अ॒स्य॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्या स्यस्य॒ न्तरि॑क्षस्य ।
18) अ॒न्तरि॑क्षस्य॒ यानी॒ यान्य॒न्तरि॑क्षस्या॒ न्तरि॑क्षस्य॒ यानी᳚ ।
19) यान्य॑स्यसि॒ यानी॒ यान्य॑सि ।
20) अ॒सि॒ दे॒वाना᳚-न्दे॒वाना॑ मस्यसि दे॒वाना᳚म् ।
21) दे॒वाना॑ मन्तरिक्ष॒यान्य॑ न्तरिक्ष॒यानी॑ दे॒वाना᳚-न्दे॒वाना॑ मन्तरिक्ष॒यानी᳚ ।
22) अ॒न्त॒रि॒क्ष॒या न्य॑स्यस्य न्तरिक्ष॒या न्य॑न्तरिक्ष॒या न्य॑सि ।
22) अ॒न्त॒रि॒क्ष॒यानीत्य॑न्तरिक्ष - यानी᳚ ।
23) अ॒स्य॒न्तरि॑क्ष म॒न्तरि॑क्ष मस्यस्य॒ न्तरि॑क्षम् ।
24) अ॒न्तरि॑क्ष मस्यस्य॒ न्तरि॑क्ष म॒न्तरि॑क्ष मसि ।
25) अ॒स्य॒ न्तरि॑क्षाया॒ न्तरि॑क्षाया स्यस्य॒ न्तरि॑क्षाय ।
26) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा ।
27) त्वा॒ स॒लि॒लाय॑ सलि॒लाय॑ त्वा त्वा सलि॒लाय॑ ।
28) स॒लि॒लाय॑ त्वा त्वा सलि॒लाय॑ सलि॒लाय॑ त्वा ।
29) त्वा॒ सर्णी॑काय॒ सर्णी॑काय त्वा त्वा॒ सर्णी॑काय ।
30) सर्णी॑काय त्वा त्वा॒ सर्णी॑काय॒ सर्णी॑काय त्वा ।
31) त्वा॒ सती॑काय॒ सती॑काय त्वा त्वा॒ सती॑काय ।
32) सती॑काय त्वा त्वा॒ सती॑काय॒ सती॑काय त्वा ।
32) सती॑का॒येति॒ स - ती॒का॒य॒ ।
33) त्वा॒ केता॑य॒ केता॑य त्वा त्वा॒ केता॑य ।
34) केता॑य त्वा त्वा॒ केता॑य॒ केता॑य त्वा ।
35) त्वा॒ प्रचे॑तसे॒ प्रचे॑तसे त्वा त्वा॒ प्रचे॑तसे ।
36) प्रचे॑तसे त्वा त्वा॒ प्रचे॑तसे॒ प्रचे॑तसे त्वा ।
36) प्रचे॑तस॒ इति॒ प्र - चे॒त॒से॒ ।
37) त्वा॒ विव॑स्वते॒ विव॑स्वते त्वा त्वा॒ विव॑स्वते ।
38) विव॑स्वते त्वा त्वा॒ विव॑स्वते॒ विव॑स्वते त्वा ।
39) त्वा॒ दि॒वो दि॒व स्त्वा᳚ त्वा दि॒वः ।
40) दि॒व स्त्वा᳚ त्वा दि॒वो दि॒व स्त्वा᳚ ।
41) त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा त्वा॒ ज्योति॑षे ।
42) ज्योति॑ष आदि॒त्येभ्य॑ आदि॒त्येभ्यो॒ ज्योति॑षे॒ ज्योति॑ष आदि॒त्येभ्यः॑ ।
43) आ॒दि॒त्येभ्य॑ स्त्वा त्वा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑ स्त्वा ।
44) त्व॒ र्​च ऋ॒चे त्वा᳚ त्व॒ र्​चे ।
45) ऋ॒चे त्वा᳚ त्व॒ र्​च ऋ॒चे त्वा᳚ ।
46) त्वा॒ रु॒चे रु॒चे त्वा᳚ त्वा रु॒चे ।
47) रु॒चे त्वा᳚ त्वा रु॒चे रु॒चे त्वा᳚ ।
48) त्वा॒ द्यु॒ते द्यु॒ते त्वा᳚ त्वा द्यु॒ते ।
49) द्यु॒ते त्वा᳚ त्वा द्यु॒ते द्यु॒ते त्वा᳚ ।
50) त्वा॒ भा॒से भा॒से त्वा᳚ त्वा भा॒से ।
51) भा॒से त्वा᳚ त्वा भा॒से भा॒से त्वा᳚ ।
52) त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा त्वा॒ ज्योति॑षे ।
53) ज्योति॑षे त्वा त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा ।
54) त्वा॒ य॒शो॒दां-यँ॑शो॒दा-न्त्वा᳚ त्वा यशो॒दाम् ।
55) य॒शो॒दा-न्त्वा᳚ त्वा यशो॒दां-यँ॑शो॒दा-न्त्वा᳚ ।
55) य॒शो॒दामिति॑ यशः - दाम् ।
56) त्वा॒ यश॑सि॒ यश॑सि त्वा त्वा॒ यश॑सि ।
57) यश॑सि तेजो॒दा-न्ते॑जो॒दां-यँश॑सि॒ यश॑सि तेजो॒दाम् ।
58) ते॒जो॒दा-न्त्वा᳚ त्वा तेजो॒दा-न्ते॑जो॒दा-न्त्वा᳚ ।
58) ते॒जो॒दामिति॑ तेजः - दाम् ।
59) त्वा॒ तेज॑सि॒ तेज॑सि त्वा त्वा॒ तेज॑सि ।
60) तेज॑सि पयो॒दा-म्प॑यो॒दा-न्तेज॑सि॒ तेज॑सि पयो॒दाम् ।
61) प॒यो॒दा-न्त्वा᳚ त्वा पयो॒दा-म्प॑यो॒दा-न्त्वा᳚ ।
61) प॒यो॒दामिति॑ पयः - दाम् ।
62) त्वा॒ पय॑सि॒ पय॑सि त्वा त्वा॒ पय॑सि ।
63) पय॑सि वर्चो॒दां-वँ॑र्चो॒दा-म्पय॑सि॒ पय॑सि वर्चो॒दाम् ।
64) व॒र्चो॒दा-न्त्वा᳚ त्वा वर्चो॒दां-वँ॑र्चो॒दा-न्त्वा᳚ ।
64) व॒र्चो॒दामिति॑ वर्चः - दाम् ।
65) त्वा॒ वर्च॑सि॒ वर्च॑सि त्वा त्वा॒ वर्च॑सि ।
66) वर्च॑सि द्रविणो॒दा-न्द्र॑विणो॒दां-वँर्च॑सि॒ वर्च॑सि द्रविणो॒दाम् ।
67) द्र॒वि॒णो॒दा-न्त्वा᳚ त्वा द्रविणो॒दा-न्द्र॑विणो॒दा-न्त्वा᳚ ।
67) द्र॒वि॒णो॒दामिति॑ द्रविणः - दाम् ।
68) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
69) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
70) सा॒द॒या॒मि॒ तेन॒ तेन॑ सादयामि सादयामि॒ तेन॑ ।
71) तेन र्​षि॒ण र्​षि॑णा॒ तेन॒ तेन र्​षि॑णा ।
72) ऋषि॑णा॒ तेन॒ तेन र्​षि॒ण र्​षि॑णा॒ तेन॑ ।
73) तेन॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ तेन॒ तेन॒ ब्रह्म॑णा ।
74) ब्रह्म॑णा॒ तया॒ तया॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ तया᳚ ।
75) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
76) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
77) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
78) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
79) सी॒देति॑ सीद ।
॥ 21 ॥ (79/91)
॥ अ. 6 ॥

1) भु॒य॒स्कृ द॑स्यसि भूय॒स्कृ-द्भू॑य॒स्कृ द॑सि ।
1) भू॒य॒स्कृदिति॑ भूयः - कृत् ।
2) अ॒सि॒ व॒रि॒व॒स्कृ-द्व॑रिव॒स्कृ द॑स्यसि वरिव॒स्कृत् ।
3) व॒रि॒व॒स्कृ द॑स्यसि वरिव॒स्कृ-द्व॑रिव॒स्कृ द॑सि ।
3) व॒रि॒व॒स्कृदिति॑ वरिवः - कृत् ।
4) अ॒सि॒ प्राची॒ प्राच्य॑ स्यसि॒ प्राची᳚ ।
5) प्राच्य॑ स्यसि॒ प्राची॒ प्राच्य॑सि ।
6) अ॒स्यू॒र्ध्वोर्ध्वा ऽस्य॑ स्यू॒र्ध्वा ।
7) ऊ॒र्ध्वा ऽस्य॑ स्यू॒र्ध्वोर्ध्वा ऽसि॑ ।
8) अ॒स्य॒ न्त॒रि॒क्ष॒स द॑न्तरिक्ष॒स द॑स्यस्य न्तरिक्ष॒सत् ।
9) अ॒न्त॒रि॒क्ष॒स द॑स्यस्य न्तरिक्ष॒स द॑न्तरिक्ष॒स द॑सि ।
9) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् ।
10) अ॒स्य॒ न्तरि॑क्षे॒ ऽन्तरि॑क्षे ऽस्यस्य॒ न्तरि॑क्षे ।
11) अ॒न्तरि॑क्षे सीद सीदा॒ न्तरि॑क्षे॒ ऽन्तरि॑क्षे सीद ।
12) सी॒दा॒ फ्सु॒षद॑ फ्सु॒ष-थ्सी॑द सीदाफ्सु॒षत् ।
13) अ॒फ्सु॒ष द॑स्यस्य फ्सु॒ष द॑फ्सु॒ष द॑सि ।
13) अ॒फ्सु॒षदित्य॑फ्सु - सत् ।
14) अ॒सि॒ श्ये॒न॒स च्छ्ये॑न॒स द॑स्यसि श्येन॒सत् ।
15) श्ये॒न॒स द॑स्यसि श्येन॒स च्छ्ये॑न॒स द॑सि ।
15) श्ये॒न॒सदिति॑ श्येन - सत् ।
16) अ॒सि॒ गृ॒द्ध्र॒स-द्गृ॑द्ध्र॒स द॑स्यसि गृद्ध्र॒सत् ।
17) गृ॒द्ध्र॒स द॑स्यसि गृद्ध्र॒स-द्गृ॑द्ध्र॒स द॑सि ।
17) गृ॒द्ध्र॒सदिति॑ गृद्ध्र - सत् ।
18) अ॒सि॒ सु॒प॒र्ण॒स-थ्सु॑पर्ण॒स द॑स्यसि सुपर्ण॒सत् ।
19) सु॒प॒र्ण॒स द॑स्यसि सुपर्ण॒स-थ्सु॑पर्ण॒स द॑सि ।
19) सु॒प॒र्ण॒सदिति॑ सुपर्ण - सत् ।
20) अ॒सि॒ ना॒क॒स-न्ना॑क॒स द॑स्यसि नाक॒सत् ।
21) ना॒क॒स द॑स्यसि नाक॒स-न्ना॑क॒स द॑सि ।
21) ना॒क॒सदिति॑ नाक - सत् ।
22) अ॒सि॒ पृ॒थि॒व्याः पृ॑थि॒व्या अ॑स्यसि पृथि॒व्याः ।
23) पृ॒थि॒व्या स्त्वा᳚ त्वा पृथि॒व्याः पृ॑थि॒व्या स्त्वा᳚ ।
24) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
25) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
26) सा॒द॒या॒म्य॒ न्तरि॑क्षस्या॒ न्तरि॑क्षस्य सादयामि सादयाम्य॒ न्तरि॑क्षस्य ।
27) अ॒न्तरि॑क्षस्य त्वा त्वा॒ ऽन्तरि॑क्षस्या॒ न्तरि॑क्षस्य त्वा ।
28) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
29) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
30) सा॒द॒या॒मि॒ दि॒वो दि॒व-स्सा॑दयामि सादयामि दि॒वः ।
31) दि॒व स्त्वा᳚ त्वा दि॒वो दि॒व स्त्वा᳚ ।
32) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
33) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
34) सा॒द॒या॒मि॒ दि॒शा-न्दि॒शाग्ं सा॑दयामि सादयामि दि॒शाम् ।
35) दि॒शा-न्त्वा᳚ त्वा दि॒शा-न्दि॒शा-न्त्वा᳚ ।
36) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
37) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
38) सा॒द॒या॒मि॒ द्र॒वि॒णो॒दा-न्द्र॑विणो॒दाग्ं सा॑दयामि सादयामि द्रविणो॒दाम् ।
39) द्र॒वि॒णो॒दा-न्त्वा᳚ त्वा द्रविणो॒दा-न्द्र॑विणो॒दा-न्त्वा᳚ ।
39) द्र॒वि॒णो॒दामिति॑ द्रविणः - दाम् ।
40) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे ।
41) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि ।
42) सा॒द॒या॒मि॒ प्रा॒ण-म्प्रा॒णग्ं सा॑दयामि सादयामि प्रा॒णम् ।
43) प्रा॒ण-म्मे॑ मे प्रा॒ण-म्प्रा॒ण-म्मे᳚ ।
43) प्रा॒णमिति॑ प्र - अ॒नम् ।
44) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
45) पा॒ह्य॒ पा॒न म॑पा॒न-म्पा॑हि पाह्य पा॒नम् ।
46) अ॒पा॒न-म्मे॑ मे अपा॒न म॑पा॒न-म्मे᳚ ।
46) अ॒पा॒नमित्य॑प - अ॒नम् ।
47) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
48) पा॒हि॒ व्या॒नं-व्याँ॒न-म्पा॑हि पाहि व्या॒नम् ।
49) व्या॒न-म्मे॑ मे व्या॒नं-व्याँ॒न-म्मे᳚ ।
49) व्या॒नमिति॑ वि - अ॒नम् ।
50) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
॥ 22 ॥ (50/62)

1) पा॒ह्या यु॒रायुः॑ पाहि पा॒ह्यायुः॑ ।
2) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे ।
3) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
4) पा॒हि॒ वि॒श्वायु॑-र्वि॒श्वायुः॑ पाहि पाहि वि॒श्वायुः॑ ।
5) वि॒श्वायु॑-र्मे मे वि॒श्वायु॑-र्वि॒श्वायु॑-र्मे ।
5) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
6) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
7) पा॒हि॒ स॒र्वायुः॑ स॒र्वायुः॑ पाहि पाहि स॒र्वायुः॑ ।
8) स॒र्वायु॑-र्मे मे स॒र्वायुः॑ स॒र्वायु॑-र्मे ।
8) स॒र्वायु॒रिति॑ स॒र्व - आ॒युः॒ ।
9) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
10) पा॒ह्यग्ने ऽग्ने॑ पाहि पा॒ह्यग्ने᳚ ।
11) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् ।
12) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
13) ते॒ पर॒-म्पर॑-न्ते ते॒ पर᳚म् ।
14) पर॒ग्ं॒ हृ-द्धृ-त्पर॒-म्पर॒ग्ं॒ हृत् ।
15) हृ-न्नाम॒ नाम॒ हृ द्धृ-न्नाम॑ ।
16) नाम॒ तौ तौ नाम॒ नाम॒ तौ ।
17) ता वा तौ ता वा ।
18) एही॒ ह्ये हि॑ ।
19) इ॒हि॒ सग्ं स मि॑हीहि॒ सम् ।
20) सग्ं र॑भावहै रभावहै॒ सग्ं सग्ं र॑भावहै ।
21) र॒भा॒व॒है॒ पाञ्च॑जन्येषु॒ पाञ्च॑जन्येषु रभावहै रभावहै॒ पाञ्च॑जन्येषु ।
22) पाञ्च॑जन्ये॒ ष्वप्यपि॒ पाञ्च॑जन्येषु॒ पाञ्च॑जन्ये॒ ष्वपि॑ ।
22) पाञ्च॑जन्ये॒ष्विति॒ पाञ्च॑ - ज॒न्ये॒षु॒ ।
23) अप्ये᳚ ध्ये॒ध्य प्यप्ये॑धि ।
24) ए॒ध्य॒ग्ने॒ ऽग्न॒ ए॒ध्ये॒ ध्य॒ग्ने॒ ।
25) अ॒ग्ने॒ यावा॒ यावा॑ अग्ने ऽग्ने॒ यावाः᳚ ।
26) यावा॒ अया॑वा॒ अया॑वा॒ यावा॒ यावा॒ अया॑वाः ।
27) अया॑वा॒ एवा॒ एवा॒ अया॑वा॒ अया॑वा॒ एवाः᳚ ।
28) एवा॒ ऊमा॒ ऊमा॒ एवा॒ एवा॒ ऊमाः᳚ ।
29) ऊमा॒-स्सब्द॒-स्सब्द॒ ऊमा॒ ऊमा॒-स्सब्दः॑ ।
30) सब्द॒-स्सग॑र॒-स्सग॑र॒-स्सब्द॒-स्सब्द॒-स्सग॑रः ।
31) सग॑र-स्सु॒मेकः॑ सु॒मेक॒-स्सग॑र॒-स्सग॑र-स्सु॒मेकः॑ ।
32) सु॒मेक॒ इति॑ सु - मेकः॑ ।
॥ 23 ॥ (32/35)
॥ अ. 7 ॥

1) अ॒ग्निना॑ विश्वा॒षा-ड्वि॑श्वा॒षा ड॒ग्निना॒ ऽग्निना॑ विश्वा॒षाट् ।
2) वि॒श्वा॒षा-ट्थ्सूर्ये॑ण॒ सूर्ये॑ण विश्वा॒षा-ड्वि॑श्वा॒षा-ट्थ्सूर्ये॑ण ।
3) सूर्ये॑ण स्व॒रा-ट्थ्स्व॒रा-ट्थ्सूर्ये॑ण॒ सूर्ये॑ण स्व॒राट् ।
4) स्व॒रा-ट्क्रत्वा॒ क्रत्वा᳚ स्व॒रा-ट्थ्स्व॒रा-ट्क्रत्वा᳚ ।
4) स्व॒राडिति॑ स्व - राट् ।
5) क्रत्वा॒ शची॒पति॒-श्शची॒पतिः॒ क्रत्वा॒ क्रत्वा॒ शची॒पतिः॑ ।
6) शची॒पति॑र्-ऋष॒भेण॑ र्​ष॒भेण॒ शची॒पति॒-श्शची॒पति॑र्-ऋष॒भेण॑ ।
7) ऋ॒ष॒भेण॒ त्वष्टा॒ त्वष्ट॑ र्​ष॒भेण॑ र्​ष॒भेण॒ त्वष्टा᳚ ।
8) त्वष्टा॑ य॒ज्ञेन॑ य॒ज्ञेन॒ त्वष्टा॒ त्वष्टा॑ य॒ज्ञेन॑ ।
9) य॒ज्ञेन॑ म॒घवा᳚-न्म॒घवान्॑. य॒ज्ञेन॑ य॒ज्ञेन॑ म॒घवान्॑ ।
10) म॒घवा॒-न्दक्षि॑णया॒ दक्षि॑णया म॒घवा᳚-न्म॒घवा॒-न्दक्षि॑णया ।
10) म॒घवा॒निति॑ म॒घ - वा॒न् ।
11) दक्षि॑णया सुव॒र्ग-स्सु॑व॒र्गो दक्षि॑णया॒ दक्षि॑णया सुव॒र्गः ।
12) सु॒व॒र्गो म॒न्युना॑ म॒न्युना॑ सुव॒र्ग-स्सु॑व॒र्गो म॒न्युना᳚ ।
12) सु॒व॒र्ग इति॑ सुवः - गः ।
13) म॒न्युना॑ वृत्र॒हा वृ॑त्र॒हा म॒न्युना॑ म॒न्युना॑ वृत्र॒हा ।
14) वृ॒त्र॒हा सौहा᳚र्द्येन॒ सौहा᳚र्द्येन वृत्र॒हा वृ॑त्र॒हा सौहा᳚र्द्येन ।
14) वृ॒त्र॒हेति॑ वृत्र - हा ।
15) सौहा᳚र्द्येन तनू॒धा स्त॑नू॒धा-स्सौहा᳚र्द्येन॒ सौहा᳚र्द्येन तनू॒धाः ।
16) त॒नू॒धा अन्ने॒नान्ने॑न तनू॒धा स्त॑नू॒धा अन्ने॑न ।
16) त॒नू॒धा इति॑ तनू - धाः ।
17) अन्ने॑न॒ गयो॒ गयो ऽन्ने॒ना न्ने॑न॒ गयः॑ ।
18) गयः॑ पृथि॒व्या पृ॑थि॒व्या गयो॒ गयः॑ पृथि॒व्या ।
19) पृ॒थि॒व्या ऽस॑नो दसनो-त्पृथि॒व्या पृ॑थि॒व्या ऽस॑नोत् ।
20) अ॒स॒नो॒ दृ॒ग्भिर्-ऋ॒ग्भि र॑सनो दसनो दृ॒ग्भिः ।
21) ऋ॒ग्भि र॑न्ना॒दो᳚ ऽन्ना॒द ऋ॒ग्भिर्-ऋ॒ग्भि र॑न्ना॒दः ।
21) ऋ॒ग्भिरित्यृ॑क् - भिः ।
22) अ॒न्ना॒दो व॑षट्का॒रेण॑ वषट्का॒रेणा᳚ न्ना॒दो᳚ ऽन्ना॒दो व॑षट्का॒रेण॑ ।
22) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
23) व॒ष॒ट्का॒रेण॒ र्ध ऋ॒द्धो व॑षट्का॒रेण॑ वषट्का॒रेण॒ र्धः ।
23) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ ।
24) ऋ॒द्ध-स्साम्ना॒ साम्न॒ र्ध ऋ॒द्ध-स्साम्ना᳚ ।
25) साम्ना॑ तनू॒पा स्त॑नू॒पा-स्साम्ना॒ साम्ना॑ तनू॒पाः ।
26) त॒नू॒पा वि॒राजा॑ वि॒राजा॑ तनू॒पा स्त॑नू॒पा वि॒राजा᳚ ।
26) त॒नू॒पा इति॑ तनू - पाः ।
27) वि॒राजा॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मान्. वि॒राजा॑ वि॒राजा॒ ज्योति॑ष्मान् ।
27) वि॒राजेति॑ वि - राजा᳚ ।
28) ज्योति॑ष्मा॒-न्ब्रह्म॑णा॒ ब्रह्म॑णा॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒-न्ब्रह्म॑णा ।
29) ब्रह्म॑णा सोम॒पा-स्सो॑म॒पा ब्रह्म॑णा॒ ब्रह्म॑णा सोम॒पाः ।
30) सो॒म॒पा गोभि॒-र्गोभिः॑ सोम॒पा-स्सो॑म॒पा गोभिः॑ ।
30) सो॒म॒पा इति॑ सोम - पाः ।
31) गोभि॑-र्य॒ज्ञं-यँ॒ज्ञ-ङ्गोभि॒-र्गोभि॑-र्य॒ज्ञम् ।
32) य॒ज्ञ-न्दा॑धार दाधार य॒ज्ञं-यँ॒ज्ञ-न्दा॑धार ।
33) दा॒धा॒र॒ क्ष॒त्रेण॑ क्ष॒त्रेण॑ दाधार दाधार क्ष॒त्रेण॑ ।
34) क्ष॒त्रेण॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚न् क्ष॒त्रेण॑ क्ष॒त्रेण॑ मनु॒ष्यान्॑ ।
35) म॒नु॒ष्या॑ नश्वे॒नाश्वे॑न मनु॒ष्या᳚-न्मनु॒ष्या॑ नश्वे॑न ।
36) अश्वे॑न च॒ चाश्वे॒ना श्वे॑न च ।
37) च॒ रथे॑न॒ रथे॑न च च॒ रथे॑न ।
38) रथे॑न च च॒ रथे॑न॒ रथे॑न च ।
39) च॒ व॒ज्री व॒ज्री च॑ च व॒ज्री ।
40) व॒ज्​र्यृ॑तुभि॑र्-ऋ॒तुभि॑-र्व॒ज्री व॒ज्​र्यृ॑तुभिः॑ ।
41) ऋ॒तुभिः॑ प्र॒भुः प्र॒भुर्-ऋ॒तुभि॑र्-ऋ॒तुभिः॑ प्र॒भुः ।
41) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
42) प्र॒भु-स्सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ प्र॒भुः प्र॒भु-स्सं॑​वँथ्स॒रेण॑ ।
42) प्र॒भुरिति॑ प्र - भुः ।
43) सं॒​वँ॒थ्स॒रेण॑ परि॒भूः प॑रि॒भू-स्सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ परि॒भूः ।
43) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
44) प॒रि॒भू स्तप॑सा॒ तप॑सा परि॒भूः प॑रि॒भू स्तप॑सा ।
44) प॒रि॒भूरिति॑ परि - भूः ।
45) तप॒सा ऽना॑धृ॒ष्टो ऽना॑धृष्ट॒ स्तप॑सा॒ तप॒सा ऽना॑धृष्टः ।
46) अना॑धृष्ट॒-स्सूर्य॒-स्सूर्यो ऽना॑धृ॒ष्टो ऽना॑धृष्ट॒-स्सूर्यः॑ ।
46) अना॑धृष्ट॒ इत्यना᳚ - धृ॒ष्टः॒ ।
47) सूर्य॒-स्स-न्थ्स-न्थ्सूर्य॒-स्सूर्य॒-स्सन्न् ।
48) स-न्त॒नूभि॑ स्त॒नूभि॒-स्स-न्थ्स-न्त॒नूभिः॑ ।
49) त॒नूभि॒रिति॑ त॒नूभिः॑ ।
॥ 24 ॥ (49/65)
॥ अ. 8 ॥

1) प्र॒जाप॑ति॒-र्मन॑सा॒ मन॑सा प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्मन॑सा ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) मन॒सा ऽन्धो ऽन्धो॒ मन॑सा॒ मन॒सा ऽन्धः॑ ।
3) अन्धो ऽच्छे॒तो ऽच्छे॒तो ऽन्धो ऽन्धो ऽच्छे॑तः ।
4) अच्छे॑तो धा॒ता धा॒ता ऽच्छे॒तो ऽच्छे॑तो धा॒ता ।
4) अच्छे॑त॒ इत्यच्छ॑ - इ॒तः॒ ।
5) धा॒ता दी॒क्षाया᳚-न्दी॒क्षाया᳚-न्धा॒ता धा॒ता दी॒क्षाया᳚म् ।
6) दी॒क्षायाग्ं॑ सवि॒ता स॑वि॒ता दी॒क्षाया᳚-न्दी॒क्षायाग्ं॑ सवि॒ता ।
7) स॒वि॒ता भृ॒त्या-म्भृ॒त्याग्ं स॑वि॒ता स॑वि॒ता भृ॒त्याम् ।
8) भृ॒त्या-म्पू॒षा पू॒षा भृ॒त्या-म्भृ॒त्या-म्पू॒षा ।
9) पू॒षा सो॑म॒क्रय॑ण्याग्ं सोम॒क्रय॑ण्या-म्पू॒षा पू॒षा सो॑म॒क्रय॑ण्याम् ।
10) सो॒म॒क्रय॑ण्यां॒-वँरु॑णो॒ वरु॑ण-स्सोम॒क्रय॑ण्याग्ं सोम॒क्रय॑ण्यां॒-वँरु॑णः ।
10) सो॒म॒क्रय॑ण्या॒मिति॑ सोम - क्रय॑ण्याम् ।
11) वरु॑ण॒ उप॑नद्ध॒ उप॑नद्धो॒ वरु॑णो॒ वरु॑ण॒ उप॑नद्धः ।
12) उप॑न॒द्धो ऽसु॒रो ऽसु॑र॒ उप॑नद्ध॒ उप॑न॒द्धो ऽसु॑रः ।
12) उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ ।
13) असु॑रः क्री॒यमा॑णः क्री॒यमा॒णो ऽसु॒रो ऽसु॑रः क्री॒यमा॑णः ।
14) क्री॒यमा॑णो मि॒त्रो मि॒त्रः क्री॒यमा॑णः क्री॒यमा॑णो मि॒त्रः ।
15) मि॒त्रः क्री॒तः क्री॒तो मि॒त्रो मि॒त्रः क्री॒तः ।
16) क्री॒त-श्शि॑पिवि॒ष्ट-श्शि॑पिवि॒ष्टः क्री॒तः क्री॒त-श्शि॑पिवि॒ष्टः ।
17) शि॒पि॒वि॒ष्ट आसा॑दित॒ आसा॑दित-श्शिपिवि॒ष्ट-श्शि॑पिवि॒ष्ट आसा॑दितः ।
17) शि॒पि॒वि॒ष्ट इति॑ शिपि - वि॒ष्टः ।
18) आसा॑दितो न॒रन्धि॑षो न॒रन्धि॑ष॒ आसा॑दित॒ आसा॑दितो न॒रन्धि॑षः ।
18) आसा॑दित॒ इत्या - सा॒दि॒तः॒ ।
19) न॒रन्धि॑षः प्रो॒ह्यमा॑णः प्रो॒ह्यमा॑णो न॒रन्धि॑षो न॒रन्धि॑षः प्रो॒ह्यमा॑णः ।
20) प्रो॒ह्यमा॒णो ऽधि॑पति॒ रधि॑पतिः प्रो॒ह्यमा॑णः प्रो॒ह्यमा॒णो ऽधि॑पतिः ।
20) प्रो॒ह्यमा॑ण॒ इति॑ प्र - उ॒ह्यमा॑नः ।
21) अधि॑पति॒ राग॑त॒ आग॒तो ऽधि॑पति॒ रधि॑पति॒ राग॑तः ।
21) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
22) आग॑तः प्र॒जाप॑तिः प्र॒जाप॑ति॒ राग॑त॒ आग॑तः प्र॒जाप॑तिः ।
22) आग॑त॒ इत्या - ग॒तः॒ ।
23) प्र॒जाप॑तिः प्रणी॒यमा॑नः प्रणी॒यमा॑नः प्र॒जाप॑तिः प्र॒जाप॑तिः प्रणी॒यमा॑नः ।
23) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
24) प्र॒णी॒यमा॑नो॒ ऽग्नि र॒ग्निः प्र॑णी॒यमा॑नः प्रणी॒यमा॑नो॒ ऽग्निः ।
24) प्र॒णी॒यमा॑न॒ इति॑ प्र - नी॒यमा॑नः ।
25) अ॒ग्नि राग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ ऽग्नि र॒ग्नि राग्नी᳚द्ध्रे ।
26) आग्नी᳚द्ध्रे॒ बृह॒स्पति॒-र्बृह॒स्पति॒ राग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ बृह॒स्पतिः॑ ।
26) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
27) बृह॒स्पति॒ राग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा॒-द्बृह॒स्पति॒-र्बृह॒स्पति॒ राग्नी᳚द्ध्रात् ।
28) आग्नी᳚द्ध्रा-त्प्रणी॒यमा॑नः प्रणी॒यमा॑न॒ आग्नी᳚द्ध्रा॒ दाग्नी᳚द्ध्रा-त्प्रणी॒यमा॑नः ।
28) आग्नी᳚द्ध्रा॒दित्याग्नि॑ - इ॒द्ध्रा॒त् ।
29) प्र॒णी॒यमा॑न॒ इन्द्र॒ इन्द्रः॑ प्रणी॒यमा॑नः प्रणी॒यमा॑न॒ इन्द्रः॑ ।
29) प्र॒णी॒यमा॑न॒ इति॑ प्र - नी॒यमा॑नः ।
30) इन्द्रो॑ हवि॒र्धाने॑ हवि॒र्धान॒ इन्द्र॒ इन्द्रो॑ हवि॒र्धाने᳚ ।
31) ह॒वि॒र्धाने ऽदि॑ति॒ रदि॑तिर्-हवि॒र्धाने॑ हवि॒र्धाने ऽदि॑तिः ।
31) ह॒वि॒र्धान॒ इति॑ हविः - धाने᳚ ।
32) अदि॑ति॒ रासा॑दित॒ आसा॑दि॒तो ऽदि॑ति॒ रदि॑ति॒ रासा॑दितः ।
33) आसा॑दितो॒ विष्णु॒-र्विष्णु॒ रासा॑दित॒ आसा॑दितो॒ विष्णुः॑ ।
33) आसा॑दित॒ इत्या - सा॒दि॒तः॒ ।
34) विष्णु॑ रुपावह्रि॒यमा॑ण उपावह्रि॒यमा॑णो॒ विष्णु॒-र्विष्णु॑ रुपावह्रि॒यमा॑णः ।
35) उ॒पा॒व॒ह्रि॒यमा॒णो ऽथ॒र्वा ऽथ॑-र्वोपावह्रि॒यमा॑ण उपावह्रि॒यमा॒णो ऽथ॑र्वा ।
35) उ॒पा॒व॒ह्रि॒यमा॑ण॒ इत्यु॑प - अ॒व॒ह्रि॒यमा॑णः ।
36) अथ॒र्वो पो᳚त्त॒ उपो॒त्तो ऽथ॒र्वा ऽथ॒र्वो पो᳚त्तः ।
37) उपो᳚त्तो य॒मो य॒म उपो᳚त्त॒ उपो᳚त्तो य॒मः ।
37) उपो᳚त्त॒ इत्युप॑ - उ॒त्तः॒ ।
38) य॒मो॑ ऽभिषु॑तो॒ ऽभिषु॑तो य॒मो य॒मो॑ ऽभिषु॑तः ।
39) अ॒भिषु॑तो ऽपूत॒पा अ॑पूत॒पा अ॒भिषु॑तो॒ ऽभिषु॑तो ऽपूत॒पाः ।
39) अ॒भिषु॑त॒ इत्य॒भि - सु॒तः॒ ।
40) अ॒पू॒त॒पा आ॑धू॒यमा॑न आधू॒यमा॑नो ऽपूत॒पा अ॑पूत॒पा आ॑धू॒यमा॑नः ।
40) अ॒पू॒त॒पा इत्य॑पूत - पाः ।
41) आ॒धू॒यमा॑नो वा॒यु-र्वा॒यु रा॑धू॒यमा॑न आधू॒यमा॑नो वा॒युः ।
41) आ॒धू॒यमा॑न॒ इत्या᳚ - धू॒यमा॑नः ।
42) वा॒युः पू॒यमा॑नः पू॒यमा॑नो वा॒यु-र्वा॒युः पू॒यमा॑नः ।
43) पू॒यमा॑नो मि॒त्रो मि॒त्रः पू॒यमा॑नः पू॒यमा॑नो मि॒त्रः ।
44) मि॒त्रः, क्षी॑र॒श्रीः, क्षी॑र॒श्री-र्मि॒त्रो मि॒त्रः, क्षी॑र॒श्रीः ।
45) क्षी॒र॒श्री-र्म॒न्थी म॒न्थी क्षी॑र॒श्रीः, क्षी॑र॒श्री-र्म॒न्थी ।
45) क्षी॒र॒श्रीरिति॑ क्षीर - श्रीः ।
46) म॒न्थी स॑क्तु॒श्री-स्स॑क्तु॒श्री-र्म॒न्थी म॒न्थी स॑क्तु॒श्रीः ।
47) स॒क्तु॒श्री-र्वै᳚श्वदे॒वो वै᳚श्वदे॒व-स्स॑क्तु॒श्री-स्स॑क्तु॒श्री-र्वै᳚श्वदे॒वः ।
47) स॒क्तु॒श्रीरिति॑ सक्तु - श्रीः ।
48) वै॒श्व॒दे॒व उन्नी॑त॒ उन्नी॑तो वैश्वदे॒वो वै᳚श्वदे॒व उन्नी॑तः ।
48) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
49) उन्नी॑तो रु॒द्रो रु॒द्र उन्नी॑त॒ उन्नी॑तो रु॒द्रः ।
49) उन्नी॑त॒ इत्युत् - नी॒तः॒ ।
50) रु॒द्र आहु॑त॒ आहु॑तो रु॒द्रो रु॒द्र आहु॑तः ।
51) आहु॑तो वा॒यु-र्वा॒यु राहु॑त॒ आहु॑तो वा॒युः ।
51) आहु॑त॒ इत्या - हु॒तः॒ ।
52) वा॒यु रावृ॑त्त॒ आवृ॑त्तो वा॒यु-र्वा॒यु रावृ॑त्तः ।
53) आवृ॑त्तो नृ॒चक्षा॑ नृ॒चक्षा॒ आवृ॑त्त॒ आवृ॑त्तो नृ॒चक्षाः᳚ ।
53) आवृ॑त्त॒ इत्या - वृ॒त्तः॒ ।
54) नृ॒चक्षाः॒ प्रति॑ख्यातः॒ प्रति॑ख्यातो नृ॒चक्षा॑ नृ॒चक्षाः॒ प्रति॑ख्यातः ।
54) नृ॒चक्षा॒ इति॑ नृ - चक्षाः᳚ ।
55) प्रति॑ख्यातो भ॒क्षो भ॒क्षः प्रति॑ख्यातः॒ प्रति॑ख्यातो भ॒क्षः ।
55) प्रति॑ख्यात॒ इति॒ प्रति॑ - ख्या॒तः॒ ।
56) भ॒क्ष आग॑त॒ आग॑तो भ॒क्षो भ॒क्ष आग॑तः ।
57) आग॑तः पितृ॒णा-म्पि॑तृ॒णा माग॑त॒ आग॑तः पितृ॒णाम् ।
57) आग॑त॒ इत्या - ग॒तः॒ ।
58) पि॒तृ॒णा-न्ना॑राश॒ग्ं॒सो ना॑राश॒ग्ं॒सः पि॑तृ॒णा-म्पि॑तृ॒णा-न्ना॑राश॒ग्ं॒सः ।
59) ना॒रा॒श॒ग्ं॒सो ऽसु॒ रसु॑-र्नाराश॒ग्ं॒सो ना॑राश॒ग्ं॒सो ऽसुः॑ ।
60) असु॒ रात्त॒ आत्तो ऽसु॒ रसु॒ रात्तः॑ ।
61) आत्त॒-स्सिन्धु॒-स्सिन्धु॒ रात्त॒ आत्त॒-स्सिन्धुः॑ ।
62) सिन्धु॑ रवभृ॒थ म॑वभृ॒थग्ं सिन्धु॒-स्सिन्धु॑ रवभृ॒थम् ।
63) अ॒व॒भृ॒थ म॑वप्र॒य-न्न॑वप्र॒य-न्न॑वभृ॒थ म॑वभृ॒थ म॑वप्र॒यन्न् ।
63) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
64) अ॒व॒प्र॒य-न्थ्स॑मु॒द्र-स्स॑मु॒द्रो॑ ऽवप्र॒य-न्न॑वप्र॒य-न्थ्स॑मु॒द्रः ।
64) अ॒व॒प्र॒यन्नित्य॑व - प्र॒यन्न् ।
65) स॒मु॒द्रो ऽव॑ग॒तो ऽव॑गत-स्समु॒द्र-स्स॑मु॒द्रो ऽव॑गतः ।
66) अव॑गत-स्सलि॒ल-स्स॑लि॒लो ऽव॑ग॒तो ऽव॑गत-स्सलि॒लः ।
66) अव॑गत॒ इत्यव॑ - ग॒तः॒ ।
67) स॒लि॒लः प्रप्लु॑तः॒ प्रप्लु॑त-स्सलि॒ल-स्स॑लि॒लः प्रप्लु॑तः ।
68) प्रप्लु॑त॒-स्सुव॒-स्सुवः॒ प्रप्लु॑तः॒ प्रप्लु॑त॒-स्सुवः॑ ।
68) प्रप्लु॑त॒ इति॒ प्र - प्लु॒तः॒ ।
69) सुव॑ रु॒दृच॑ मु॒दृच॒ग्ं॒ सुव॒-स्सुव॑ रु॒दृच᳚म् ।
70) उ॒दृच॑-ङ्ग॒तो ग॒त उ॒दृच॑ मु॒दृच॑-ङ्ग॒तः ।
70) उ॒दृच॒मित्यु॑त् - ऋच᳚म् ।
71) ग॒त इति॑ ग॒तः ।
॥ 25 ॥ (71/106)
॥ अ. 9 ॥

1) कृत्ति॑का॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒-ङ्कृत्ति॑काः॒ कृत्ति॑का॒ नक्ष॑त्रम् ।
2) नक्ष॑त्र म॒ग्नि र॒ग्नि-र्नक्ष॑त्र॒-न्नक्ष॑त्र म॒ग्निः ।
3) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ ।
4) दे॒वता॒ ऽग्ने र॒ग्ने-र्दे॒वता॑ दे॒वता॒ ऽग्नेः ।
5) अ॒ग्ने रुचो॒ रुचो॒ ऽग्ने र॒ग्ने रुचः॑ ।
6) रुचः॑ स्थ स्थ॒ रुचो॒ रुचः॑ स्थ ।
7) स्थ॒ प्र॒जाप॑तेः प्र॒जाप॑ते-स्स्थ स्थ प्र॒जाप॑तेः ।
8) प्र॒जाप॑ते-र्धा॒तु-र्धा॒तुः प्र॒जाप॑तेः प्र॒जाप॑ते-र्धा॒तुः ।
8) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
9) धा॒तु-स्सोम॑स्य॒ सोम॑स्य धा॒तु-र्धा॒तु-स्सोम॑स्य ।
10) सोम॑स्य॒ र्​च ऋ॒चे सोम॑स्य॒ सोम॑स्य॒ र्​चे ।
11) ऋ॒चे त्वा᳚ त्व॒ र्​च ऋ॒चे त्वा᳚ ।
12) त्वा॒ रु॒चे रु॒चे त्वा᳚ त्वा रु॒चे ।
13) रु॒चे त्वा᳚ त्वा रु॒चे रु॒चे त्वा᳚ ।
14) त्वा॒ द्यु॒ते द्यु॒ते त्वा᳚ त्वा द्यु॒ते ।
15) द्यु॒ते त्वा᳚ त्वा द्यु॒ते द्यु॒ते त्वा᳚ ।
16) त्वा॒ भा॒से भा॒से त्वा᳚ त्वा भा॒से ।
17) भा॒से त्वा᳚ त्वा भा॒से भा॒से त्वा᳚ ।
18) त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा त्वा॒ ज्योति॑षे ।
19) ज्योति॑षे त्वा त्वा॒ ज्योति॑षे॒ ज्योति॑षे त्वा ।
20) त्वा॒ रो॒हि॒णी रो॑हि॒णी त्वा᳚ त्वा रोहि॒णी ।
21) रो॒हि॒णी नक्ष॑त्र॒-न्नक्ष॑त्रग्ं रोहि॒णी रो॑हि॒णी नक्ष॑त्रम् ।
22) नक्ष॑त्र-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्नक्ष॑त्र॒-न्नक्ष॑त्र-म्प्र॒जाप॑तिः ।
23) प्र॒जाप॑ति-र्दे॒वता॑ दे॒वता᳚ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वता᳚ ।
23) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
24) दे॒वता॑ मृगशी॒र्॒ष-म्मृ॑गशी॒र्॒ष-न्दे॒वता॑ दे॒वता॑ मृगशी॒र्॒षम् ।
25) मृ॒ग॒शी॒र्॒ष-न्नक्ष॑त्र॒-न्नक्ष॑त्र-म्मृगशी॒र्॒ष-म्मृ॑गशी॒र्॒ष-न्नक्ष॑त्रम् ।
25) मृ॒ग॒शी॒र्॒षमिति॑ मृग - शी॒र्॒षम् ।
26) नक्ष॑त्र॒ग्ं॒ सोम॒-स्सोमो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ग्ं॒ सोमः॑ ।
27) सोमो॑ दे॒वता॑ दे॒वता॒ सोम॒-स्सोमो॑ दे॒वता᳚ ।
28) दे॒वता॒ ऽऽर्द्रा ऽऽर्द्रा दे॒वता॑ दे॒वता॒ ऽऽर्द्रा ।
29) आ॒र्द्रा नक्ष॑त्र॒-न्नक्ष॑त्र मा॒र्द्रा ऽऽर्द्रा नक्ष॑त्रम् ।
30) नक्ष॑त्रग्ं रु॒द्रो रु॒द्रो नक्ष॑त्र॒-न्नक्ष॑त्रग्ं रु॒द्रः ।
31) रु॒द्रो दे॒वता॑ दे॒वता॑ रु॒द्रो रु॒द्रो दे॒वता᳚ ।
32) दे॒वता॒ पुन॑र्वसू॒ पुन॑र्वसू दे॒वता॑ दे॒वता॒ पुन॑र्वसू ।
33) पुन॑र्वसू॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒-म्पुन॑र्वसू॒ पुन॑र्वसू॒ नक्ष॑त्रम् ।
33) पुन॑र्वसू॒ इति॒ पुनः॑ - व॒सू॒ ।
34) नक्ष॑त्र॒ मदि॑ति॒ रदि॑ति॒-र्नक्ष॑त्र॒-न्नक्ष॑त्र॒ मदि॑तिः ।
35) अदि॑ति-र्दे॒वता॑ दे॒वता ऽदि॑ति॒ रदि॑ति-र्दे॒वता᳚ ।
36) दे॒वता॑ ति॒ष्य॑ स्ति॒ष्यो॑ दे॒वता॑ दे॒वता॑ ति॒ष्यः॑ ।
37) ति॒ष्यो॑ नक्ष॑त्र॒-न्नक्ष॑त्र-न्ति॒ष्य॑ स्ति॒ष्यो॑ नक्ष॑त्रम् ।
38) नक्ष॑त्र॒-म्बृह॒स्पति॒-र्बृह॒स्पति॒-र्नक्ष॑त्र॒-न्नक्ष॑त्र॒-म्बृह॒स्पतिः॑ ।
39) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ ।
40) दे॒वता᳚ ऽऽश्रे॒षा आ᳚श्रे॒षा दे॒वता॑ दे॒वता᳚ ऽऽश्रे॒षाः ।
41) आ॒श्रे॒षा नक्ष॑त्र॒-न्नक्ष॑त्र माश्रे॒षा आ᳚श्रे॒षा नक्ष॑त्रम् ।
41) आ॒श्रे॒षा इत्या᳚ - श्रे॒षाः ।
42) नक्ष॑त्रग्ं स॒र्पा-स्स॒र्पा नक्ष॑त्र॒-न्नक्ष॑त्रग्ं स॒र्पाः ।
43) स॒र्पा दे॒वता॑ दे॒वता॑ स॒र्पा-स्स॒र्पा दे॒वता᳚ ।
44) दे॒वता॑ म॒घा म॒घा दे॒वता॑ दे॒वता॑ म॒घाः ।
45) म॒घा नक्ष॑त्र॒-न्नक्ष॑त्र-म्म॒घा म॒घा नक्ष॑त्रम् ।
46) नक्ष॑त्र-म्पि॒तरः॑ पि॒तरो॒ नक्ष॑त्र॒-न्नक्ष॑त्र-म्पि॒तरः॑ ।
47) पि॒तरो॑ दे॒वता॑ दे॒वता॑ पि॒तरः॑ पि॒तरो॑ दे॒वता᳚ ।
48) दे॒वता॒ फल्गु॑नी॒ फल्गु॑नी दे॒वता॑ दे॒वता॒ फल्गु॑नी ।
49) फल्गु॑नी॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒-म्फल्गु॑नी॒ फल्गु॑नी॒ नक्ष॑त्रम् ।
49) फल्गु॑नी॒ इति॒ फल्गु॑नी ।
50) नक्ष॑त्र मर्य॒मा ऽर्य॒मा नक्ष॑त्र॒-न्नक्ष॑त्र मर्य॒मा ।
॥ 26 ॥ (50/56)

1) अ॒र्य॒मा दे॒वता॑ दे॒वता᳚ ऽर्य॒मा ऽर्य॒मा दे॒वता᳚ ।
2) दे॒वता॒ फल्गु॑नी॒ फल्गु॑नी दे॒वता॑ दे॒वता॒ फल्गु॑नी ।
3) फल्गु॑नी॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒-म्फल्गु॑नी॒ फल्गु॑नी॒ नक्ष॑त्रम् ।
3) फल्गु॑नी॒ इति॒ फल्गु॑नी ।
4) नक्ष॑त्र॒-म्भगो॒ भगो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒-म्भगः॑ ।
5) भगो॑ दे॒वता॑ दे॒वता॒ भगो॒ भगो॑ दे॒वता᳚ ।
6) दे॒वता॒ हस्तो॒ हस्तो॑ दे॒वता॑ दे॒वता॒ हस्तः॑ ।
7) हस्तो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ग्ं॒ हस्तो॒ हस्तो॒ नक्ष॑त्रम् ।
8) नक्ष॑त्रग्ं सवि॒ता स॑वि॒ता नक्ष॑त्र॒-न्नक्ष॑त्रग्ं सवि॒ता ।
9) स॒वि॒ता दे॒वता॑ दे॒वता॑ सवि॒ता स॑वि॒ता दे॒वता᳚ ।
10) दे॒वता॑ चि॒त्रा चि॒त्रा दे॒वता॑ दे॒वता॑ चि॒त्रा ।
11) चि॒त्रा नक्ष॑त्र॒-न्नक्ष॑त्र-ञ्चि॒त्रा चि॒त्रा नक्ष॑त्रम् ।
12) नक्ष॑त्र॒ मिन्द्र॒ इन्द्रो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ मिन्द्रः॑ ।
13) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
14) दे॒वता᳚ स्वा॒ती स्वा॒ती दे॒वता॑ दे॒वता᳚ स्वा॒ती ।
15) स्वा॒ती नक्ष॑त्र॒-न्नक्ष॑त्रग्ग्​ स्वा॒ती स्वा॒ती नक्ष॑त्रम् ।
16) नक्ष॑त्रं-वाँ॒यु-र्वा॒यु-र्नक्ष॑त्र॒-न्नक्ष॑त्रं-वाँ॒युः ।
17) वा॒यु-र्दे॒वता॑ दे॒वता॑ वा॒यु-र्वा॒यु-र्दे॒वता᳚ ।
18) दे॒वता॒ विशा॑खे॒ विशा॑खे दे॒वता॑ दे॒वता॒ विशा॑खे ।
19) विशा॑खे॒ नक्ष॑त्र॒-न्नक्ष॑त्रं॒-विँशा॑खे॒ विशा॑खे॒ नक्ष॑त्रम् ।
19) विशा॑खे॒ इति॒ वि - शा॒खे॒ ।
20) नक्ष॑त्र मिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी नक्ष॑त्र॒-न्नक्ष॑त्र मिन्द्रा॒ग्नी ।
21) इ॒न्द्रा॒ग्नी दे॒वता॑ दे॒वते᳚न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी दे॒वता᳚ ।
21) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
22) दे॒वता॑ ऽनूरा॒धा अ॑नूरा॒धा दे॒वता॑ दे॒वता॑ ऽनूरा॒धाः ।
23) अ॒नू॒रा॒धा नक्ष॑त्र॒-न्नक्ष॑त्र मनूरा॒धा अ॑नूरा॒धा नक्ष॑त्रम् ।
23) अ॒नू॒रा॒धा इत्य॑नु - रा॒धाः ।
24) नक्ष॑त्र-म्मि॒त्रो मि॒त्रो नक्ष॑त्र॒-न्नक्ष॑त्र-म्मि॒त्रः ।
25) मि॒त्रो दे॒वता॑ दे॒वता॑ मि॒त्रो मि॒त्रो दे॒वता᳚ ।
26) दे॒वता॑ रोहि॒णी रो॑हि॒णी दे॒वता॑ दे॒वता॑ रोहि॒णी ।
27) रो॒हि॒णी नक्ष॑त्र॒-न्नक्ष॑त्रग्ं रोहि॒णी रो॑हि॒णी नक्ष॑त्रम् ।
28) नक्ष॑त्र॒ मिन्द्र॒ इन्द्रो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ मिन्द्रः॑ ।
29) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
30) दे॒वता॑ वि॒चृतौ॑ वि॒चृतौ॑ दे॒वता॑ दे॒वता॑ वि॒चृतौ᳚ ।
31) वि॒चृतौ॒ नक्ष॑त्र॒-न्नक्ष॑त्रं-विँ॒चृतौ॑ वि॒चृतौ॒ नक्ष॑त्रम् ।
31) वि॒चृता॒विति॑ वि - चृतौ᳚ ।
32) नक्ष॑त्र-म्पि॒तरः॑ पि॒तरो॒ नक्ष॑त्र॒-न्नक्ष॑त्र-म्पि॒तरः॑ ।
33) पि॒तरो॑ दे॒वता॑ दे॒वता॑ पि॒तरः॑ पि॒तरो॑ दे॒वता᳚ ।
34) दे॒वता॑ ऽषा॒ढा अ॑षा॒ढा दे॒वता॑ दे॒वता॑ ऽषा॒ढाः ।
35) अ॒षा॒ढा नक्ष॑त्र॒-न्नक्ष॑त्र मषा॒ढा अ॑षा॒ढा नक्ष॑त्रम् ।
36) नक्ष॑त्र॒ माप॒ आपो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ मापः॑ ।
37) आपो॑ दे॒वता॑ दे॒वता ऽऽप॒ आपो॑ दे॒वता᳚ ।
38) दे॒वता॑ ऽषा॒ढा अ॑षा॒ढा दे॒वता॑ दे॒वता॑ ऽषा॒ढाः ।
39) अ॒षा॒ढा नक्ष॑त्र॒-न्नक्ष॑त्र मषा॒ढा अ॑षा॒ढा नक्ष॑त्रम् ।
40) नक्ष॑त्रं॒-विँश्वे॒ विश्वे॒ नक्ष॑त्र॒-न्नक्ष॑त्रं॒-विँश्वे᳚ ।
41) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
42) दे॒वा दे॒वता॑ दे॒वता॑ दे॒वा दे॒वा दे॒वता᳚ ।
43) दे॒वता᳚ श्रो॒णा श्रो॒णा दे॒वता॑ दे॒वता᳚ श्रो॒णा ।
44) श्रो॒णा नक्ष॑त्र॒-न्नक्ष॑त्रग्ग्​ श्रो॒णा श्रो॒णा नक्ष॑त्रम् ।
45) नक्ष॑त्रं॒-विँष्णु॒-र्विष्णु॒-र्नक्ष॑त्र॒-न्नक्ष॑त्रं॒-विँष्णुः॑ ।
46) विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता᳚ ।
47) दे॒वता॒ श्रवि॑ष्ठा॒-श्श्रवि॑ष्ठा दे॒वता॑ दे॒वता॒ श्रवि॑ष्ठाः ।
48) श्रवि॑ष्ठा॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ग्ग्॒ श्रवि॑ष्ठा॒-श्श्रवि॑ष्ठा॒ नक्ष॑त्रम् ।
49) नक्ष॑त्रं॒-वँस॑वो॒ वस॑वो॒ नक्ष॑त्र॒-न्नक्ष॑त्रं॒-वँस॑वः ।
50) वस॑वो दे॒वता॑ दे॒वता॒ वस॑वो॒ वस॑वो दे॒वता᳚ ।
॥ 27 ॥ (50/55)

1) दे॒वता॑ श॒तभि॑षख् छ॒तभि॑षग् दे॒वता॑ दे॒वता॑ श॒तभि॑षक् ।
2) श॒तभि॑ष॒-न्नक्ष॑त्र॒-न्नक्ष॑त्रग्ं श॒तभि॑षख् छ॒तभि॑ष॒-न्नक्ष॑त्रम् ।
2) श॒तभि॑ष॒गिति॑ श॒त - भि॒ष॒क् ।
3) नक्ष॑त्र॒ मिन्द्र॒ इन्द्रो॒ नक्ष॑त्र॒-न्नक्ष॑त्र॒ मिन्द्रः॑ ।
4) इन्द्रो॑ दे॒वता॑ दे॒व तेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
5) दे॒वता᳚ प्रोष्ठप॒दाः प्रो᳚ष्ठप॒दा दे॒वता॑ दे॒वता᳚ प्रोष्ठप॒दाः ।
6) प्रो॒ष्ठ॒प॒दा नक्ष॑त्र॒-न्नक्ष॑त्र-म्प्रोष्ठप॒दाः प्रो᳚ष्ठप॒दा नक्ष॑त्रम् ।
6) प्रो॒ष्ठ॒प॒दा इति॑ प्रोष्ठ - प॒दाः ।
7) नक्ष॑त्र म॒जो॑ ऽजो नक्ष॑त्र॒-न्नक्ष॑त्र म॒जः ।
8) अ॒ज एक॑पा॒ देक॑पा द॒जो॑ ऽज एक॑पात् ।
9) एक॑पा-द्दे॒वता॑ दे॒वतैक॑पा॒ देक॑पा-द्दे॒वता᳚ ।
9) एक॑पा॒दित्येक॑ - पा॒त् ।
10) दे॒वता᳚ प्रोष्ठप॒दाः प्रो᳚ष्ठप॒दा दे॒वता॑ दे॒वता᳚ प्रोष्ठप॒दाः ।
11) प्रो॒ष्ठ॒प॒दा नक्ष॑त्र॒-न्नक्ष॑त्र-म्प्रोष्ठप॒दाः प्रो᳚ष्ठप॒दा नक्ष॑त्रम् ।
11) प्रो॒ष्ठ॒प॒दा इति॑ प्रोष्ठ - प॒दाः ।
12) नक्ष॑त्र॒ महि॒ रहि॒-र्नक्ष॑त्र॒-न्नक्ष॑त्र॒ महिः॑ ।
13) अहि॑-र्बु॒द्ध्नियो॑ बु॒द्ध्नियो ऽहि॒रहि॑-र्बु॒द्ध्नियः॑ ।
14) बु॒द्ध्नियो॑ दे॒वता॑ दे॒वता॑ बु॒द्ध्नियो॑ बु॒द्ध्नियो॑ दे॒वता᳚ ।
15) दे॒वता॑ रे॒वती॑ रे॒वती॑ दे॒वता॑ दे॒वता॑ रे॒वती᳚ ।
16) रे॒वती॒ नक्ष॑त्र॒-न्नक्ष॑त्रग्ं रे॒वती॑ रे॒वती॒ नक्ष॑त्रम् ।
17) नक्ष॑त्र-म्पू॒षा पू॒षा नक्ष॑त्र॒-न्नक्ष॑त्र-म्पू॒षा ।
18) पू॒षा दे॒वता॑ दे॒वता॑ पू॒षा पू॒षा दे॒वता᳚ ।
19) दे॒वता᳚ ऽश्व॒युजा॑ वश्व॒युजौ॑ दे॒वता॑ दे॒वता᳚ ऽश्व॒युजौ᳚ ।
20) अ॒श्व॒युजौ॒ नक्ष॑त्र॒-न्नक्ष॑त्र मश्व॒युजा॑ वश्व॒युजौ॒ नक्ष॑त्रम् ।
20) अ॒श्व॒युजा॒वित्य॑श्व - युजौ᳚ ।
21) नक्ष॑त्र म॒श्विना॑ व॒श्विनौ॒ नक्ष॑त्र॒-न्नक्ष॑त्र म॒श्विनौ᳚ ।
22) अ॒श्विनौ॑ दे॒वता॑ दे॒वता॒ ऽश्विना॑ व॒श्विनौ॑ दे॒वता᳚ ।
23) दे॒वता॑ ऽप॒भर॑णी रप॒भर॑णी-र्दे॒वता॑ दे॒वता॑ ऽप॒भर॑णीः ।
24) अ॒प॒भर॑णी॒-र्नक्ष॑त्र॒-न्नक्ष॑त्र मप॒भर॑णी रप॒भर॑णी॒-र्नक्ष॑त्रम् ।
24) अ॒प॒भर॑णी॒रित्य॑प - भर॑णीः ।
25) नक्ष॑त्रं-यँ॒मो य॒मो नक्ष॑त्र॒-न्नक्ष॑त्रं-यँ॒मः ।
26) य॒मो दे॒वता॑ दे॒वता॑ य॒मो य॒मो दे॒वता᳚ ।
27) दे॒वता॑ पू॒र्णा पू॒र्णा दे॒वता॑ दे॒वता॑ पू॒र्णा ।
28) पू॒र्णा प॒श्चा-त्प॒श्चा-त्पू॒र्णा पू॒र्णा प॒श्चात् ।
29) प॒श्चा-द्य-द्य-त्प॒श्चा-त्प॒श्चा-द्यत् ।
30) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
31) ते॒ दे॒वा दे॒वा स्ते॑ ते दे॒वाः ।
32) दे॒वा अद॑धु॒ रद॑धु-र्दे॒वा दे॒वा अद॑धुः ।
33) अद॑धु॒रित्यद॑धुः ।
॥ 28 ॥ (33/39)
॥ अ. 10 ॥

1) मधु॑श्च च॒ मधु॒-र्मधु॑श्च ।
2) च॒ माध॑वो॒ माध॑वश्च च॒ माध॑वः ।
3) माध॑वश्च च॒ माध॑वो॒ माध॑वश्च ।
4) च॒ वास॑न्तिकौ॒ वास॑न्तिकौ च च॒ वास॑न्तिकौ ।
5) वास॑न्तिका वृ॒तू ऋ॒तू वास॑न्तिकौ॒ वास॑न्तिका वृ॒तू ।
6) ऋ॒तू शु॒क्र-श्शु॒क्र ऋ॒तू ऋ॒तू शु॒क्रः ।
6) ऋ॒तू इत्यृ॒तू ।
7) शु॒क्रश्च॑ च शु॒क्र-श्शु॒क्रश्च॑ ।
8) च॒ शुचि॒-श्शुचि॑श्च च॒ शुचिः॑ ।
9) शुचि॑श्च च॒ शुचि॒-श्शुचि॑श्च ।
10) च॒ ग्रैष्मौ॒ ग्रैष्मौ॑ च च॒ ग्रैष्मौ᳚ ।
11) ग्रैष्मा॑ वृ॒तू ऋ॒तू ग्रैष्मौ॒ ग्रैष्मा॑ वृ॒तू ।
12) ऋ॒तू नभो॒ नभ॑ ऋ॒तू ऋ॒तू नभः॑ ।
12) ऋ॒तू इत्यृ॒तू ।
13) नभ॑श्च च॒ नभो॒ नभ॑श्च ।
14) च॒ न॒भ॒स्यो॑ नभ॒स्य॑श्च च नभ॒स्यः॑ ।
15) न॒भ॒स्य॑श्च च नभ॒स्यो॑ नभ॒स्य॑श्च ।
16) च॒ वार्​षि॑कौ॒ वार्​षि॑कौ च च॒ वार्​षि॑कौ ।
17) वार्​षि॑का वृ॒तू ऋ॒तू वार्​षि॑कौ॒ वार्​षि॑का वृ॒तू ।
18) ऋ॒तू इ॒ष इ॒ष ऋ॒तू ऋ॒तू इ॒षः ।
18) ऋ॒तू इत्यृ॒तू ।
19) इ॒षश्च॑ चे॒ ष इ॒षश्च॑ ।
20) चो॒र्ज ऊ॒र्जश्च॑ चो॒र्जः ।
21) ऊ॒र्जश्च॑ चो॒र्ज ऊ॒र्जश्च॑ ।
22) च॒ शा॒र॒दौ शा॑र॒दौ च॑ च शार॒दौ ।
23) शा॒र॒दा वृ॒तू ऋ॒तू शा॑र॒दौ शा॑र॒दा वृ॒तू ।
24) ऋ॒तू सह॒-स्सह॑ ऋ॒तू ऋ॒तू सहः॑ ।
24) ऋ॒तू इत्यृ॒तू ।
24) (29)[फ29] 4.4.11.1(25)- सहः॑ । च॒ ।
24) सह॑श्च च॒ सह॒-स्सह॑श्च ।
26) च॒ स॒ह॒स्यः॑ सह॒स्य॑श्च च सह॒स्यः॑ ।
27) स॒ह॒स्य॑श्च च सह॒स्यः॑ सह॒स्य॑श्च ।
28) च॒ हैम॑न्तिकौ॒ हैम॑न्तिकौ च च॒ हैम॑न्तिकौ ।
29) हैम॑न्तिका वृ॒तू ऋ॒तू हैम॑न्तिकौ॒ हैम॑न्तिका वृ॒तू ।
30) ऋ॒तू तप॒ स्तप॑ ऋ॒तू ऋ॒तू तपः॑ ।
30) ऋ॒तू इत्यृ॒तू ।
30) (36)[फ29] 4.4.11.1(31)- तपः॑ । च॒ ।
30) तप॑श्च च॒ तप॒ स्तप॑श्च ।
32) च॒ त॒प॒स्य॑ स्तप॒स्य॑ श्च च तप॒स्यः॑ ।
33) त॒प॒स्य॑श्च च तप॒स्य॑ स्तप॒स्य॑श्च ।
34) च॒ शै॒शि॒रौ शै॑शि॒रौ च॑ च शैशि॒रौ ।
35) शै॒शि॒रा वृ॒तू ऋ॒तू शै॑शि॒रौ शै॑शि॒रा वृ॒तू ।
36) ऋ॒तू अ॒ग्ने र॒ग्नेर्-ऋ॒तू ऋ॒तू अ॒ग्नेः ।
36) ऋ॒तू इत्यृ॒तू ।
36) (43)[फ29] 4.4.11.1(37)- अ॒ग्नेः । अ॒न्त॒स्श्ले॒षः ।
36) अ॒ग्ने र॑न्तस्श्ले॒षो᳚ ऽन्तस्श्ले॒षो᳚ ऽग्ने र॒ग्ने र॑न्तस्श्ले॒षः ।
38) अ॒न्त॒स्श्ले॒षो᳚ ऽस्य स्यन्तस्श्ले॒षो᳚ ऽन्तस्श्ले॒षो॑ ऽसि ।
38) अ॒न्त॒स्श्ले॒ष इत्य॑न्तः - श्ले॒षः ।
39) अ॒सि॒ कल्पे॑ता॒-ङ्कल्पे॑ता मस्यसि॒ कल्पे॑ताम् ।
40) कल्पे॑ता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी कल्पे॑ता॒-ङ्कल्पे॑ता॒-न्द्यावा॑पृथि॒वी ।
41) द्यावा॑पृथि॒वी कल्प॑न्ता॒-ङ्कल्प॑न्ता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी कल्प॑न्ताम् ।
41) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
42) कल्प॑न्ता॒ माप॒ आपः॒ कल्प॑न्ता॒-ङ्कल्प॑न्ता॒ मापः॑ ।
43) आप॒ ओष॑धी॒ रोष॑धी॒ राप॒ आप॒ ओष॑धीः ।
44) ओष॑धीः॒ कल्प॑न्ता॒-ङ्कल्प॑न्ता॒ मोष॑धी॒ रोष॑धीः॒ कल्प॑न्ताम् ।
45) कल्प॑न्ता म॒ग्नयो॒ ऽग्नयः॒ कल्प॑न्ता॒-ङ्कल्प॑न्ता म॒ग्नयः॑ ।
46) अ॒ग्नयः॒ पृथ॒-क्पृथ॑ ग॒ग्नयो॒ ऽग्नयः॒ पृथ॑क् ।
47) पृथ॒-म्मम॒ मम॒ पृथ॒-क्पृथ॒-म्मम॑ ।
48) मम॒ ज्यैष्ठ्या॑य॒ ज्यैष्ठ्या॑य॒ मम॒ मम॒ ज्यैष्ठ्या॑य ।
49) ज्यैष्ठ्या॑य॒ सव्र॑ता॒-स्सव्र॑ता॒ ज्यैष्ठ्या॑य॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
50) सव्र॑ता॒ ये ये सव्र॑ता॒-स्सव्र॑ता॒ ये ।
50) सव्र॑ता॒ इति॒ स - व्र॒ताः॒ ।
॥ 29 ॥ (50/59)

1) ये᳚ ऽग्नयो॒ ऽग्नयो॒ ये ये᳚ ऽग्नयः॑ ।
2) अ॒ग्नय॒-स्सम॑नस॒-स्सम॑नसो॒ ऽग्नयो॒ ऽग्नय॒-स्सम॑नसः ।
3) सम॑नसो ऽन्त॒रा ऽन्त॒रा सम॑नस॒-स्सम॑नसो ऽन्त॒रा ।
3) सम॑नस॒ इति॒ स - म॒न॒सः॒ ।
4) अ॒न्त॒रा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑न्त॒रा ऽन्त॒रा द्यावा॑पृथि॒वी ।
5) द्यावा॑पृथि॒वी शै॑शि॒रौ शै॑शि॒रौ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी शै॑शि॒रौ ।
5) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
6) शै॒शि॒रा वृ॒तू ऋ॒तू शै॑शि॒रौ शै॑शि॒रा वृ॒तू ।
7) ऋ॒तू अ॒भ्या᳚(1॒)भ्यृ॑तू ऋ॒तू अ॒भि ।
7) ऋ॒तू इत्यृ॒तू ।
7) (11)[फ30] 4.4.11.2(8)- अ॒भि । कल्प॑मानाः । (घ्श्-4.4-31)
7) अ॒भि कल्प॑मानाः॒ कल्प॑माना अ॒भ्य॑भि कल्प॑मानाः ।
9) कल्प॑माना॒ इन्द्र॒ मिन्द्र॒-ङ्कल्प॑मानाः॒ कल्प॑माना॒ इन्द्र᳚म् ।
10) इन्द्र॑ मिवे॒ वेन्द्र॒ मिन्द्र॑ मिव ।
11) इ॒व॒ दे॒वा दे॒वा इ॑वेव दे॒वाः ।
12) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि ।
13) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
14) सं-विँ॑शन्तु विशन्तु॒ सग्ं सं-विँ॑शन्तु ।
15) वि॒श॒न्तु॒ सं॒​यँ-थ्सं॒​यँ-द्वि॑शन्तु विशन्तु सं॒​यँत् ।
16) सं॒​यँच् च॑ च सं॒​यँ-थ्सं॒​यँच् च॑ ।
16) सं॒​यँदिति॑ सं - यत् ।
17) च॒ प्रचे॑ताः॒ प्रचे॑ताश्च च॒ प्रचे॑ताः ।
18) प्रचे॑ताश्च च॒ प्रचे॑ताः॒ प्रचे॑ताश्च ।
18) प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ ।
19) चा॒ग्ने र॒ग्नेश्च॑ चा॒ग्नेः ।
20) अ॒ग्ने-स्सोम॑स्य॒ सोम॑ स्या॒ग्ने र॒ग्ने-स्सोम॑स्य ।
21) सोम॑स्य॒ सूर्य॑स्य॒ सूर्य॑स्य॒ सोम॑स्य॒ सोम॑स्य॒ सूर्य॑स्य ।
22) सूर्य॑ स्यो॒ग्रोग्रा सूर्य॑स्य॒ सूर्य॑ स्यो॒ग्रा ।
23) उ॒ग्रा च॑ चो॒ ग्रोग्रा च॑ ।
24) च॒ भी॒मा भी॒मा च॑ च भी॒मा ।
25) भी॒मा च॑ च भी॒मा भी॒मा च॑ ।
26) च॒ पि॒तृ॒णा-म्पि॑तृ॒णा-ञ्च॑ च पितृ॒णाम् ।
27) पि॒तृ॒णां-यँ॒मस्य॑ य॒मस्य॑ पितृ॒णा-म्पि॑तृ॒णां-यँ॒मस्य॑ ।
28) य॒मस्येन्द्र॒ स्येन्द्र॑स्य य॒मस्य॑ य॒मस्येन्द्र॑स्य ।
29) इन्द्र॑स्य ध्रु॒वा ध्रु॒वेन्द्र॒ स्येन्द्र॑स्य ध्रु॒वा ।
30) ध्रु॒वा च॑ च ध्रु॒वा ध्रु॒वा च॑ ।
31) च॒ पृ॒थि॒वी पृ॑थि॒वी च॑ च पृथि॒वी ।
32) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
33) च॒ दे॒वस्य॑ दे॒वस्य॑ च च दे॒वस्य॑ ।
34) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
35) स॒वि॒तु-र्म॒रुता᳚-म्म॒रुताग्ं॑ सवि॒तु-स्स॑वि॒तु-र्म॒रुता᳚म् ।
36) म॒रुतां॒-वँरु॑णस्य॒ वरु॑णस्य म॒रुता᳚-म्म॒रुतां॒-वँरु॑णस्य ।
37) वरु॑णस्य ध॒र्त्री ध॒र्त्री वरु॑णस्य॒ वरु॑णस्य ध॒र्त्री ।
38) ध॒र्त्री च॑ च ध॒र्त्री ध॒र्त्री च॑ ।
39) च॒ धरि॑त्री॒ धरि॑त्री च च॒ धरि॑त्री ।
40) धरि॑त्री च च॒ धरि॑त्री॒ धरि॑त्री च ।
41) च॒ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयोश्च च मि॒त्रावरु॑णयोः ।
42) मि॒त्रावरु॑णयो-र्मि॒त्रस्य॑ मि॒त्रस्य॑ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्मि॒त्रस्य॑ ।
42) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः ।
43) मि॒त्रस्य॑ धा॒तु-र्धा॒तु-र्मि॒त्रस्य॑ मि॒त्रस्य॑ धा॒तुः ।
44) धा॒तुः प्राची॒ प्राची॑ धा॒तु-र्धा॒तुः प्राची᳚ ।
45) प्राची॑ च च॒ प्राची॒ प्राची॑ च ।
46) च॒ प्र॒तीची᳚ प्र॒तीची॑ च च प्र॒तीची᳚ ।
47) प्र॒तीची॑ च च प्र॒तीची᳚ प्र॒तीची॑ च ।
48) च॒ वसू॑नां॒-वँसू॑ना-ञ्च च॒ वसू॑नाम् ।
49) वसू॑नाग्ं रु॒द्राणाग्ं॑ रु॒द्राणां॒-वँसू॑नां॒-वँसू॑नाग्ं रु॒द्राणा᳚म् ।
50) रु॒द्राणा॑ मादि॒त्याना॑ मादि॒त्यानाग्ं॑ रु॒द्राणाग्ं॑ रु॒द्राणा॑ मादि॒त्याना᳚म् ।
॥ 30 ॥ (50/56)

1) आ॒दि॒त्याना॒-न्ते त आ॑दि॒त्याना॑ मादि॒त्याना॒-न्ते ।
2) ते ते॑ ते॒ ते ते ते᳚ ।
3) ते ऽधि॑पत॒यो ऽधि॑पतय स्ते॒ ते ऽधि॑पतयः ।
4) अधि॑पतय॒ स्तेभ्य॒ स्तेभ्यो ऽधि॑पत॒यो ऽधि॑पतय॒ स्तेभ्यः॑ ।
4) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
5) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ ।
6) नम॒ स्ते ते नमो॒ नम॒ स्ते ।
7) ते नो॑ न॒ स्ते ते नः॑ ।
8) नो॒ मृ॒ड॒य॒न्तु॒ मृ॒ड॒य॒न्तु॒ नो॒ नो॒ मृ॒ड॒य॒न्तु॒ ।
9) मृ॒ड॒य॒न्तु॒ ते ते मृ॑डयन्तु मृडयन्तु॒ ते ।
10) ते यं-यँ-न्ते ते यम् ।
11) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
12) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
13) यश्च॑ च॒ यो यश्च॑ ।
14) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
15) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
16) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
17) तं-वोँ॑ व॒ स्त-न्तं-वः॑ ँ।
18) वो॒ जम्भे॒ जम्भे॑ वो वो॒ जम्भे᳚ ।
19) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
20) द॒धा॒मि॒ स॒हस्र॑स्य स॒हस्र॑स्य दधामि दधामि स॒हस्र॑स्य ।
21) स॒हस्र॑स्य प्र॒मा प्र॒मा स॒हस्र॑स्य स॒हस्र॑स्य प्र॒मा ।
22) प्र॒मा अ॑स्यसि प्र॒मा प्र॒मा अ॑सि ।
22) प्र॒मेति॑ प्र - मा ।
23) अ॒सि॒ स॒हस्र॑स्य स॒हस्र॑ स्यास्यसि स॒हस्र॑स्य ।
24) स॒हस्र॑स्य प्रति॒मा प्र॑ति॒मा स॒हस्र॑स्य स॒हस्र॑स्य प्रति॒मा ।
25) प्र॒ति॒मा अ॑स्यसि प्रति॒मा प्र॑ति॒मा अ॑सि ।
25) प्र॒ति॒मेति॑ प्रति - मा ।
26) अ॒सि॒ स॒हस्र॑स्य स॒हस्र॑ स्यास्यसि स॒हस्र॑स्य ।
27) स॒हस्र॑स्य वि॒मा वि॒मा स॒हस्र॑स्य स॒हस्र॑स्य वि॒मा ।
28) वि॒मा अ॑स्यसि वि॒मा वि॒मा अ॑सि ।
28) वि॒मेति॑ वि - मा ।
29) अ॒सि॒ स॒हस्र॑स्य स॒हस्र॑स्यास्यसि स॒हस्र॑स्य ।
30) स॒हस्र॑ स्यो॒न्मोन्मा स॒हस्र॑स्य स॒हस्र॑ स्यो॒न्मा ।
31) उ॒न्मा अ॑स्य स्यु॒न्मोन्मा अ॑सि ।
31) उ॒न्मेत्यु॑त् - मा ।
32) अ॒सि॒ सा॒ह॒स्र-स्सा॑ह॒स्रो᳚ ऽस्यसि साह॒स्रः ।
33) सा॒ह॒स्रो᳚ ऽस्यसि साह॒स्र-स्सा॑ह॒स्रो॑ ऽसि ।
34) अ॒सि॒ स॒हस्रा॑य स॒हस्रा॑यास्यसि स॒हस्रा॑य ।
35) स॒हस्रा॑य त्वा त्वा स॒हस्रा॑य स॒हस्रा॑य त्वा ।
36) त्वे॒मा इ॒मा स्त्वा᳚ त्वे॒माः ।
37) इ॒मा मे॑ म इ॒मा इ॒मा मे᳚ ।
38) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
39) अ॒ग्न॒ इष्ट॑का॒ इष्ट॑का अग्ने ऽग्न॒ इष्ट॑काः ।
40) इष्ट॑का धे॒नवो॑ धे॒नव॒ इष्ट॑का॒ इष्ट॑का धे॒नवः॑ ।
41) धे॒नवः॑ सन्तु सन्तु धे॒नवो॑ धे॒नवः॑ सन्तु ।
42) स॒न्त्वे कैका॑ सन्तु स॒न्त्वेका᳚ ।
43) एका॑ च॒ चैकैका॑ च ।
44) च॒ श॒तग्ं श॒त-ञ्च॑ च श॒तम् ।
45) श॒त-ञ्च॑ च श॒तग्ं श॒त-ञ्च॑ ।
46) च॒ स॒हस्रग्ं॑ स॒हस्र॑-ञ्च च स॒हस्र᳚म् ।
47) स॒हस्र॑-ञ्च च स॒हस्रग्ं॑ स॒हस्र॑-ञ्च ।
48) चा॒युत॑ म॒युत॑-ञ्च चा॒युत᳚म् ।
49) अ॒युत॑-ञ्च चा॒युत॑ म॒युत॑-ञ्च ।
50) च॒ नि॒युत॑-न्नि॒युत॑-ञ्च च नि॒युत᳚म् ।
॥ 31 ॥ (50/55)

1) नि॒युत॑-ञ्च च नि॒युत॑-न्नि॒युत॑-ञ्च ।
1) नि॒युत॒मिति॑ नि - युत᳚म् ।
2) च॒ प्र॒युत॑-म्प्र॒युत॑-ञ्च च प्र॒युत᳚म् ।
3) प्र॒युत॑-ञ्च च प्र॒युत॑-म्प्र॒युत॑-ञ्च ।
3) प्र॒युत॒मिति॑ प्र - युत᳚म् ।
4) चार्बु॑द॒ मर्बु॑द-ञ्च॒ चार्बु॑दम् ।
5) अर्बु॑द-ञ्च॒ चार्बु॑द॒ मर्बु॑द-ञ्च ।
6) च॒ न्य॑र्बुद॒-न्न्य॑र्बुद-ञ्च च॒ न्य॑र्बुदम् ।
7) न्य॑र्बुद-ञ्च च॒ न्य॑र्बुद॒-न्न्य॑र्बुद-ञ्च ।
7) न्य॑र्बुद॒मिति॒ नि - अ॒र्बु॒द॒म् ।
8) च॒ स॒मु॒द्र-स्स॑मु॒द्रश्च॑ च समु॒द्रः ।
9) स॒मु॒द्रश्च॑ च समु॒द्र-स्स॑मु॒द्रश्च॑ ।
10) च॒ मद्ध्य॒-म्मद्ध्य॑-ञ्च च॒ मद्ध्य᳚म् ।
11) मद्ध्य॑-ञ्च च॒ मद्ध्य॒-म्मद्ध्य॑-ञ्च ।
12) चान्तो ऽन्त॑श्च॒ चान्तः॑ ।
13) अन्त॑श्च॒ चान्तो ऽन्त॑श्च ।
14) च॒ प॒रा॒र्धः प॑रा॒र्धश्च॑ च परा॒र्धः ।
15) प॒रा॒र्धश्च॑ च परा॒र्धः प॑रा॒र्धश्च॑ ।
15) प॒रा॒र्ध इति॑ पर - अ॒र्धः ।
16) चे॒मा इ॒माश्च॑ चे॒माः ।
17) इ॒मा मे॑ म इ॒मा इ॒मा मे᳚ ।
18) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
19) अ॒ग्न॒ इष्ट॑का॒ इष्ट॑का अग्ने ऽग्न॒ इष्ट॑काः ।
20) इष्ट॑का धे॒नवो॑ धे॒नव॒ इष्ट॑का॒ इष्ट॑का धे॒नवः॑ ।
21) धे॒नवः॑ सन्तु सन्तु धे॒नवो॑ धे॒नवः॑ सन्तु ।
22) स॒न्तु॒ ष॒ष्टि ष्ष॒ष्टि-स्स॑न्तु सन्तु ष॒ष्टिः ।
23) ष॒ष्टि-स्स॒हस्रग्ं॑ स॒हस्रग्ं॑ ष॒ष्टि ष्ष॒ष्टि-स्स॒हस्र᳚म् ।
24) स॒हस्र॑ म॒युत॑ म॒युतग्ं॑ स॒हस्रग्ं॑ स॒हस्र॑ म॒युत᳚म् ।
25) अ॒युत॒ मक्षी॑यमाणा॒ अक्षी॑यमाणा अ॒युत॑ म॒युत॒ मक्षी॑यमाणाः ।
26) अक्षी॑यमाणा ऋत॒स्था ऋ॑त॒स्था अक्षी॑यमाणा॒ अक्षी॑यमाणा ऋत॒स्थाः ।
27) ऋ॒त॒स्था-स्स्थ॑ स्थ र्​त॒स्था ऋ॑त॒स्था-स्स्थ॑ ।
27) ऋ॒त॒स्था इत्यृ॑त - स्थाः ।
28) स्थ॒ र्​ता॒वृध॑ ऋता॒वृधः॑ स्थ स्थ र्​ता॒वृधः॑ ।
29) ऋ॒ता॒वृधो॑ घृत॒श्चुतो॑ घृत॒श्चुत॑ ऋता॒वृध॑ ऋता॒वृधो॑ घृत॒श्चुतः॑ ।
29) ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ ।
30) घृ॒त॒श्चुतो॑ मधु॒श्चुतो॑ मधु॒श्चुतो॑ घृत॒श्चुतो॑ घृत॒श्चुतो॑ मधु॒श्चुतः॑ ।
30) घृ॒त॒श्चुत॒ इति॑ घृत - श्चुतः॑ ।
31) म॒धु॒श्चुत॒ ऊर्ज॑स्वती॒ रूर्ज॑स्वती-र्मधु॒श्चुतो॑ मधु॒श्चुत॒ ऊर्ज॑स्वतीः ।
31) म॒धु॒श्चुत॒ इति॑ मधु - श्चुतः॑ ।
32) ऊर्ज॑स्वती-स्स्वधा॒विनी᳚-स्स्वधा॒विनी॒ रूर्ज॑स्वती॒ रूर्ज॑स्वती-स्स्वधा॒विनीः᳚ ।
33) स्व॒धा॒विनी॒ स्ता स्ता-स्स्व॑धा॒विनी᳚-स्स्वधा॒विनी॒ स्ताः ।
33) स्व॒धा॒विनी॒रिति॑ स्वधा - विनीः᳚ ।
34) ता मे॑ मे॒ ता स्ता मे᳚ ।
35) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
36) अ॒ग्न॒ इष्ट॑का॒ इष्ट॑का अग्ने ऽग्न॒ इष्ट॑काः ।
37) इष्ट॑का धे॒नवो॑ धे॒नव॒ इष्ट॑का॒ इष्ट॑का धे॒नवः॑ ।
38) धे॒नवः॑ सन्तु सन्तु धे॒नवो॑ धे॒नवः॑ सन्तु ।
39) स॒न्तु॒ वि॒राजो॑ वि॒राजः॑ सन्तु सन्तु वि॒राजः॑ ।
40) वि॒राजो॒ नाम॒ नाम॑ वि॒राजो॑ वि॒राजो॒ नाम॑ ।
40) वि॒राज॒ इति॑ वि - राजः॑ ।
41) नाम॑ काम॒दुघाः᳚ काम॒दुघा॒ नाम॒ नाम॑ काम॒दुघाः᳚ ।
42) का॒म॒दुघा॑ अ॒मुत्रा॒ मुत्र॑ काम॒दुघाः᳚ काम॒दुघा॑ अ॒मुत्र॑ ।
42) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ ।
43) अ॒मुत्रा॒ मुष्मि॑-न्न॒मुष्मि॑-न्न॒मुत्रा॒ मुत्रा॒ मुष्मिन्न्॑ ।
44) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
45) लो॒क इति॑ लो॒के ।
॥ 32 ॥ (45/56)
॥ अ. 11 ॥

1) स॒मि-द्दि॒शा-न्दि॒शाग्ं स॒मि-थ्स॒मि-द्दि॒शाम् ।
1) स॒मिदिति॑ सम् - इत् ।
2) दि॒शा मा॒शया॒ ऽऽशया॑ दि॒शा-न्दि॒शा मा॒शया᳚ ।
3) आ॒शया॑ नो न आ॒शया॒ ऽऽशया॑ नः ।
4) न॒-स्सु॒व॒र्वि-थ्सु॑व॒र्वि-न्नो॑ न-स्सुव॒र्वित् ।
5) सु॒व॒र्वि-न्मधो॒-र्मधो᳚-स्सुव॒र्वि-थ्सु॑व॒र्वि-न्मधोः᳚ ।
5) सु॒व॒र्विदिति॑ सुवः - वित् ।
6) मधो॒ रतो॒ अतो॒ मधो॒-र्मधो॒ रतः॑ ।
7) अतो॒ माध॑वो॒ माध॑वो॒ अतो॒ अतो॒ माध॑वः ।
8) माध॑वः पातु पातु॒ माध॑वो॒ माध॑वः पातु ।
9) पा॒त्व॒स्मा न॒स्मा-न्पा॑तु पात्व॒स्मान् ।
10) अ॒स्मानित्य॒स्मान् ।
11) अ॒ग्नि-र्दे॒वो दे॒वो अ॒ग्नि र॒ग्नि-र्दे॒वः ।
12) दे॒वो दु॒ष्टरी॑तु-र्दु॒ष्टरी॑तु-र्दे॒वो दे॒वो दु॒ष्टरी॑तुः ।
13) दु॒ष्टरी॑तु॒ रदा᳚भ्यो॒ अदा᳚भ्यो दु॒ष्टरी॑तु-र्दु॒ष्टरी॑तु॒ रदा᳚भ्यः ।
14) अदा᳚भ्य इ॒द मि॒द मदा᳚भ्यो॒ अदा᳚भ्य इ॒दम् ।
15) इ॒द-ङ्क्ष॒त्र-ङ्क्ष॒त्र मि॒द मि॒द-ङ्क्ष॒त्रम् ।
16) क्ष॒त्रग्ं र॑क्षतु रक्षतु क्ष॒त्र-ङ्क्ष॒त्रग्ं र॑क्षतु ।
17) र॒क्ष॒तु॒ पातु॒ पातु॑ रक्षतु रक्षतु॒ पातु॑ ।
18) पात्व॒स्मा न॒स्मा-न्पातु॒ पात्व॒स्मान् ।
19) अ॒स्मानित्य॒स्मान् ।
20) र॒थ॒न्त॒रग्ं साम॑भि॒-स्साम॑भी रथन्त॒रग्ं र॑थन्त॒रग्ं साम॑भिः ।
20) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
21) साम॑भिः पातु पातु॒ साम॑भि॒-स्साम॑भिः पातु ।
21) साम॑भि॒रिति॒ साम॑ - भिः॒ ।
22) पा॒त्व॒स्मा न॒स्मा-न्पा॑तु पात्व॒स्मान् ।
23) अ॒स्मा-न्गा॑य॒त्री गा॑य॒त्र्य॑स्मा न॒स्मा-न्गा॑य॒त्री ।
24) गा॒य॒त्री छन्द॑सा॒-ञ्छन्द॑सा-ङ्गाय॒त्री गा॑य॒त्री छन्द॑साम् ।
25) छन्द॑सां-विँ॒श्वरू॑पा वि॒श्वरू॑पा॒ छन्द॑सा॒-ञ्छन्द॑सां-विँ॒श्वरू॑पा ।
26) वि॒श्वरू॒पेति॑ वि॒श्व - रू॒पा॒ ।
27) त्रि॒वृ-न्नो॑ न स्त्रि॒वृ-त्त्रि॒वृ-न्नः॑ ।
27) त्रि॒वृदिति॑ त्रि - वृत् ।
28) नो॒ वि॒ष्ठया॑ वि॒ष्ठया॑ नो नो वि॒ष्ठया᳚ ।
29) वि॒ष्ठया॒ स्तोम॒-स्स्तोमो॑ वि॒ष्ठया॑ वि॒ष्ठया॒ स्तोमः॑ ।
29) वि॒ष्ठयेति॑ वि - स्थया᳚ ।
30) स्तोमो॒ अह्ना॒ मह्ना॒ग्॒ स्तोम॒-स्स्तोमो॒ अह्ना᳚म् ।
31) अह्नाग्ं॑ समु॒द्र-स्स॑मु॒द्रो अह्ना॒ मह्नाग्ं॑ समु॒द्रः ।
32) स॒मु॒द्रो वातो॒ वातः॑ समु॒द्र-स्स॑मु॒द्रो वातः॑ ।
33) वात॑ इ॒द मि॒दं-वाँतो॒ वात॑ इ॒दम् ।
34) इ॒द मोज॒ ओज॑ इ॒द मि॒द मोजः॑ ।
35) ओजः॑ पिपर्तु पिप॒र्त्वोज॒ ओजः॑ पिपर्तु ।
36) पि॒प॒र्त्विति॑ पिपर्तु ।
37) उ॒ग्रा दि॒शा-न्दि॒शा मु॒ग्रोग्रा दि॒शाम् ।
38) दि॒शा म॒भिभू॑ति र॒भिभू॑ति-र्दि॒शा-न्दि॒शा म॒भिभू॑तिः ।
39) अ॒भिभू॑ति-र्वयो॒धा व॑यो॒धा अ॒भिभू॑ति र॒भिभू॑ति-र्वयो॒धाः ।
39) अ॒भिभू॑ति॒रित्य॒भि - भू॒तिः॒ ।
40) व॒यो॒धा-श्शुचि॒-श्शुचि॑-र्वयो॒धा व॑यो॒धा-श्शुचिः॑ ।
40) व॒यो॒धा इति॑ वयः - धाः ।
41) शुचिः॑ शु॒क्रे शु॒क्रे शुचि॒-श्शुचिः॑ शु॒क्रे ।
42) शु॒क्रे अह॒ न्यह॑नि शु॒क्रे शु॒क्रे अह॑नि ।
43) अह॑ न्योज॒सीनौ॑ ज॒सीना ऽह॒ न्यह॑ न्योज॒सीना᳚ ।
44) ओ॒ज॒सीनेत्यो॑ज॒सीना᳚ ।
45) इन्द्राधि॑पति॒ रधि॑पति॒ रिन्द्रेन्द्रा धि॑पतिः ।
46) अधि॑पतिः पिपृता-त्पिपृता॒ दधि॑पति॒ रधि॑पतिः पिपृतात् ।
46) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
47) पि॒पृ॒ता॒ दतो॒ अतः॑ पिपृता-त्पिपृता॒ दतः॑ ।
48) अतो॑ नो नो॒ अतो॒ अतो॑ नः ।
49) नो॒ महि॒ महि॑ नो नो॒ महि॑ ।
50) महि॑ क्ष॒त्र-ङ्क्ष॒त्र-म्महि॒ महि॑ क्ष॒त्रम् ।
॥ 33 ॥ (50/59)

1) क्ष॒त्रं-विँ॒श्वतो॑ वि॒श्वतः॑ क्ष॒त्र-ङ्क्ष॒त्रं-विँ॒श्वतः॑ ।
2) वि॒श्वतो॑ धारय धारय वि॒श्वतो॑ वि॒श्वतो॑ धारय ।
3) धा॒र॒ये॒ द मि॒द-न्धा॑रय धारये॒ दम् ।
4) इ॒दमिती॒दम् ।
5) बृ॒ह-थ्साम॒ साम॑ बृ॒ह-द्बृ॒ह-थ्साम॑ ।
6) साम॑ क्षत्र॒भृ-त्क्ष॑त्र॒भृ-थ्साम॒ साम॑ क्षत्र॒भृत् ।
7) क्ष॒त्र॒भृ-द्वृ॒द्धवृ॑ष्णियं-वृँ॒द्धवृ॑ष्णिय-ङ्क्षत्र॒भृ-त्क्ष॑त्र॒भृ-द्वृ॒द्धवृ॑ष्णियम् ।
7) क्ष॒त्र॒भृदिति॑ क्षत्र - भृत् ।
8) वृ॒द्धवृ॑ष्णिय-न्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ वृ॒द्धवृ॑ष्णियं-वृँ॒द्धवृ॑ष्णिय-न्त्रि॒ष्टुभा᳚ ।
8) वृ॒द्धवृ॑ष्णिय॒मिति॑ वृ॒द्ध - वृ॒ष्णि॒य॒म् ।
9) त्रि॒ष्टु भौज॒ ओज॑ स्त्रि॒ष्टुभा᳚ त्रि॒ष्टु भौजः॑ ।
10) ओजः॑ शुभि॒तग्ं शु॑भि॒त मोज॒ ओजः॑ शुभि॒तम् ।
11) शु॒भि॒त मु॒ग्रवी॑र मु॒ग्रवी॑रग्ं शुभि॒तग्ं शु॑भि॒त मु॒ग्रवी॑रम् ।
12) उ॒ग्रवी॑र॒मित्यु॒ग्र - वी॒र॒म् ।
13) इन्द्र॒ स्तोमे॑न॒ स्तोमे॒ नेन्द्रे न्द्र॒ स्तोमे॑न ।
14) स्तोमे॑न पञ्चद॒शेन॑ पञ्चद॒शेन॒ स्तोमे॑न॒ स्तोमे॑न पञ्चद॒शेन॑ ।
15) प॒ञ्च॒द॒शेन॒ मद्ध्य॒-म्मद्ध्य॑-म्पञ्चद॒शेन॑ पञ्चद॒शेन॒ मद्ध्य᳚म् ।
15) प॒ञ्च॒द॒शेनेति॑ पञ्च - द॒शेन॑ ।
16) मद्ध्य॑ मि॒द मि॒द-म्मद्ध्य॒-म्मद्ध्य॑ मि॒दम् ।
17) इ॒दं-वाँते॑न॒ वाते॑ने॒ द मि॒दं-वाँते॑न ।
18) वाते॑न॒ सग॑रेण॒ सग॑रेण॒ वाते॑न॒ वाते॑न॒ सग॑रेण ।
19) सग॑रेण रक्ष रक्ष॒ सग॑रेण॒ सग॑रेण रक्ष ।
20) र॒क्षेति॑ रक्ष ।
21) प्राची॑ दि॒शा-न्दि॒शा-म्प्राची॒ प्राची॑ दि॒शाम् ।
22) दि॒शाग्ं स॒हय॑शा-स्स॒हय॑शा दि॒शा-न्दि॒शाग्ं स॒हय॑शाः ।
23) स॒हय॑शा॒ यश॑स्वती॒ यश॑स्वती स॒हय॑शा-स्स॒हय॑शा॒ यश॑स्वती ।
23) स॒हय॑शा॒ इति॑ स॒ह - य॒शाः॒ ।
24) यश॑स्वती॒ विश्वे॒ विश्वे॒ यश॑स्वती॒ यश॑स्वती॒ विश्वे᳚ ।
25) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
26) दे॒वाः॒ प्रा॒वृषा᳚ प्रा॒वृषा॑ देवा देवाः प्रा॒वृषा᳚ ।
27) प्रा॒वृषा ऽह्ना॒ मह्ना᳚-म्प्रा॒वृषा᳚ प्रा॒वृषा ऽह्ना᳚म् ।
28) अह्ना॒ग्ं॒ सुव॑र्वती॒ सुव॑र्व॒ त्यह्ना॒ मह्ना॒ग्ं॒ सुव॑र्वती ।
29) सुव॑र्व॒तीति॒ सुवः॑ - व॒ती॒ ।
30) इ॒द-ङ्क्ष॒त्र-ङ्क्ष॒त्र मि॒द मि॒द-ङ्क्ष॒त्रम् ।
31) क्ष॒त्र-न्दु॒ष्टर॑-न्दु॒ष्टर॑-ङ्क्ष॒त्र-ङ्क्ष॒त्र-न्दु॒ष्टर᳚म् ।
32) दु॒ष्टर॑ मस्त्वस्तु दु॒ष्टर॑-न्दु॒ष्टर॑ मस्तु ।
33) अ॒स्त्वोज॒ ओजो॑ अस्त्व॒ स्त्वोजः॑ ।
34) ओजो ऽना॑धृष्ट॒ मना॑धृष्ट॒ मोज॒ ओजो ऽना॑धृष्टम् ।
35) अना॑धृष्टग्ं सह॒स्रियग्ं॑ सह॒स्रिय॒ मना॑धृष्ट॒ मना॑धृष्टग्ं सह॒स्रिय᳚म् ।
35) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् ।
36) स॒ह॒स्रिय॒ग्ं॒ सह॑स्व॒-थ्सह॑स्व-थ्सह॒स्रियग्ं॑ सह॒स्रिय॒ग्ं॒ सह॑स्वत् ।
37) सह॑स्व॒दिति॒ सह॑स्वत् ।
38) वै॒रू॒पे साम॒-न्थ्साम॑न्. वैरू॒पे वै॑रू॒पे सामन्न्॑ ।
39) साम॑-न्नि॒हेह साम॒-न्थ्साम॑-न्नि॒ह ।
40) इ॒ह त-त्तदि॒ हेह तत् ।
41) तच्छ॑केम शकेम॒ त-त्तच्छ॑केम ।
42) श॒के॒म॒ जग॑त्या॒ जग॑त्या शकेम शकेम॒ जग॑त्या ।
43) जग॑त्यैन मेन॒-ञ्जग॑त्या॒ जग॑त्यैनम् ।
44) ए॒नं॒-विँ॒क्षु वि॒क्ष्वे॑न मेनं-विँ॒क्षु ।
45) वि॒क्ष्वा वि॒क्षु वि॒क्ष्वा ।
46) आ वे॑शयामो वेशयाम॒ आ वे॑शयामः ।
47) वे॒श॒या॒म॒ इति॑ वेशयामः ।
48) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
49) दे॒वा॒-स्स॒प्त॒द॒शेन॑ सप्तद॒शेन॑ देवा देवा-स्सप्तद॒शेन॑ ।
50) स॒प्त॒द॒शेन॒ वर्चो॒ वर्चः॑ सप्तद॒शेन॑ सप्तद॒शेन॒ वर्चः॑ ।
50) स॒प्त॒द॒शेनेति॑ सप्त - द॒शेन॑ ।
॥ 34 ॥ (50/56)

1) वर्च॑ इ॒द मि॒दं-वँर्चो॒ वर्च॑ इ॒दम् ।
2) इ॒द-ङ्क्ष॒त्र-ङ्क्ष॒त्र मि॒द मि॒द-ङ्क्ष॒त्रम् ।
3) क्ष॒त्रग्ं स॑लि॒लवा॑तग्ं सलि॒लवा॑त-ङ्क्ष॒त्र-ङ्क्ष॒त्रग्ं स॑लि॒लवा॑तम् ।
4) स॒लि॒लवा॑त मु॒ग्र मु॒ग्रग्ं स॑लि॒लवा॑तग्ं सलि॒लवा॑त मु॒ग्रम् ।
4) स॒लि॒लवा॑त॒मिति॑ सलि॒ल - वा॒त॒म् ।
5) उ॒ग्रमित्यु॒ग्रम् ।
6) ध॒र्त्री दि॒शा-न्दि॒शा-न्ध॒र्त्री ध॒र्त्री दि॒शाम् ।
7) दि॒शा-ङ्क्ष॒त्र-ङ्क्ष॒त्र-न्दि॒शा-न्दि॒शा-ङ्क्ष॒त्रम् ।
8) क्ष॒त्र मि॒द मि॒द-ङ्क्ष॒त्र-ङ्क्ष॒त्र मि॒दम् ।
9) इ॒द-न्दा॑धार दाधारे॒द मि॒द-न्दा॑धार ।
10) दा॒धा॒ रो॒प॒स्थो प॒स्था दा॑धार दाधा रोप॒स्था ।
11) उ॒प॒स्था ऽऽशा॑ना॒ माशा॑ना मुप॒स्थो प॒स्था ऽऽशा॑नाम् ।
11) उ॒प॒स्थेत्यु॑प - स्था ।
12) आशा॑ना-म्मि॒त्रव॑-न्मि॒त्रव॒ दाशा॑ना॒ माशा॑ना-म्मि॒त्रव॑त् ।
13) मि॒त्रव॑ दस्त्वस्तु मि॒त्रव॑-न्मि॒त्रव॑ दस्तु ।
13) मि॒त्रव॒दिति॑ मि॒त्र - व॒त् ।
14) अ॒स्त्वोज॒ ओजो॑ अस्त्व॒ स्त्वोजः॑ ।
15) ओज॒ इत्योजः॑ ।
16) मित्रा॑वरुणा श॒रदा॑ श॒रदा॒ मित्रा॑वरुणा॒ मित्रा॑वरुणा श॒रदा᳚ ।
16) मित्रा॑वरु॒णेति॒ मित्रा᳚ - व॒रु॒णा॒ ।
17) श॒रदा ऽह्ना॒ मह्नाग्ं॑ श॒रदा॑ श॒रदा ऽह्ना᳚म् ।
18) अह्ना᳚-ञ्चिकित्नू चिकित्नू॒ अह्ना॒ मह्ना᳚-ञ्चिकित्नू ।
19) चि॒कि॒त्नू॒ अ॒स्मा अ॒स्मै चि॑कित्नू चिकित्नू अ॒स्मै ।
19) चि॒कि॒त्नू॒ इति॑ चिकित्नू ।
20) अ॒स्मै रा॒ष्ट्राय॑ रा॒ष्ट्रा या॒स्मा अ॒स्मै रा॒ष्ट्राय॑ ।
21) रा॒ष्ट्राय॒ महि॒ महि॑ रा॒ष्ट्राय॑ रा॒ष्ट्राय॒ महि॑ ।
22) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ ।
23) शर्म॑ यच्छतं-यँच्छत॒ग्ं॒ शर्म॒ शर्म॑ यच्छतम् ।
24) य॒च्छ॒त॒मिति॑ यच्छतम् ।
25) वै॒रा॒जे साम॒-न्थ्साम॑न्. वैरा॒जे वै॑रा॒जे सामन्न्॑ ।
26) साम॒-न्नध्यधि॒ साम॒-न्थ्साम॒-न्नधि॑ ।
27) अधि॑ मे मे॒ अध्यधि॑ मे ।
28) मे॒ म॒नी॒षा म॑नी॒षा मे॑ मे मनी॒षा ।
29) म॒नी॒षा ऽनु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ मनी॒षा म॑नी॒षा ऽनु॒ष्टुभा᳚ ।
30) अ॒नु॒ष्टुभा॒ सम्भृ॑त॒ग्ं॒ सम्भृ॑त मनु॒ष्टुभा॑ ऽनु॒ष्टुभा॒ सम्भृ॑तम् ।
30) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ ।
31) सम्भृ॑तं-वीँ॒र्यं॑-वीँ॒र्यग्ं॑ सम्भृ॑त॒ग्ं॒ सम्भृ॑तं-वीँ॒र्य᳚म् ।
31) सम्भृ॑त॒मिति॒ सं - भृ॒त॒म् ।
32) वी॒र्यग्ं॑ सह॒-स्सहो॑ वी॒र्यं॑-वीँ॒र्यग्ं॑ सहः॑ ।
33) सह॒ इति॒ सहः॑ ।
34) इ॒द-ङ्क्ष॒त्र-ङ्क्ष॒त्र मि॒द मि॒द-ङ्क्ष॒त्रम् ।
35) क्ष॒त्र-म्मि॒त्रव॑-न्मि॒त्रव॑-त्क्ष॒त्र-ङ्क्ष॒त्र-म्मि॒त्रव॑त् ।
36) मि॒त्रव॑ दा॒र्द्रदा᳚न् वा॒र्द्रदा॑नु मि॒त्रव॑-न्मि॒त्रव॑ दा॒र्द्रदा॑नु ।
36) मि॒त्रव॒दिति॑ मि॒त्र - व॒त् ।
37) आ॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ मित्रा॑वरुणा॒ ऽऽर्द्रदा᳚न् वा॒र्द्रदा॑नु॒ मित्रा॑वरुणा ।
37) आ॒र्द्रदा॒न्वित्या॒र्द्र - दा॒नु॒ ।
38) मित्रा॑वरुणा॒ रक्ष॑त॒ग्ं॒ रक्ष॑त॒-म्मित्रा॑वरुणा॒ मित्रा॑वरुणा॒ रक्ष॑तम् ।
38) मित्रा॑वरु॒णेति॒ मित्रा᳚ - व॒रु॒णा॒ ।
39) रक्ष॑त॒ माधि॑पत्यै॒ राधि॑पत्यै॒ रक्ष॑त॒ग्ं॒ रक्ष॑त॒ माधि॑पत्यैः ।
40) आधि॑पत्यै॒रित्याधि॑ - प॒त्यैः॒ ।
41) स॒म्रा-ड्दि॒शा-न्दि॒शाग्ं स॒म्रा-ट्थ्स॒म्रा-ड्दि॒शाम् ।
41) स॒म्राडिति॑ सम् - राट् ।
42) दि॒शाग्ं स॒हसा᳚म्नी स॒हसा᳚म्नी दि॒शा-न्दि॒शाग्ं स॒हसा᳚म्नी ।
43) स॒हसा᳚म्नी॒ सह॑स्वती॒ सह॑स्वती स॒हसा᳚म्नी स॒हसा᳚म्नी॒ सह॑स्वती ।
43) स॒हसा॒म्नीति॑ स॒ह - सा॒म्नी॒ ।
44) सह॑स्व त्यृ॒तुर्-ऋ॒तु-स्सह॑स्वती॒ सह॑स्व त्यृ॒तुः ।
45) ऋ॒तुर्-हे॑म॒न्तो हे॑म॒न्त ऋ॒तुर्-ऋ॒तुर्-हे॑म॒न्तः ।
46) हे॒म॒न्तो वि॒ष्ठया॑ वि॒ष्ठया॑ हेम॒न्तो हे॑म॒न्तो वि॒ष्ठया᳚ ।
47) वि॒ष्ठया॑ नो नो वि॒ष्ठया॑ वि॒ष्ठया॑ नः ।
47) वि॒ष्ठयेति॑ वि - स्थया᳚ ।
48) नः॒ पि॒प॒र्तु॒ पि॒प॒र्तु॒ नो॒ नः॒ पि॒प॒र्तु॒ ।
49) पि॒प॒र्त्विति॑ पिपर्तु ।
50) अ॒व॒स्युवा॑ता बृह॒ती-र्बृ॑ह॒ती र॑व॒स्युवा॑ता अव॒स्युवा॑ता बृह॒तीः ।
50) अ॒व॒स्युवा॑ता॒ इत्य॑व॒स्यु - वा॒ताः॒ ।
॥ 35 ॥ (50/64)

1) बृ॒ह॒ती-र्नु नु बृ॑ह॒ती-र्बृ॑ह॒ती-र्नु ।
2) नु शक्व॑री॒-श्शक्व॑री॒-र्नु नु शक्व॑रीः ।
3) शक्व॑री रि॒म मि॒मग्ं शक्व॑री॒-श्शक्व॑री रि॒मम् ।
4) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
5) य॒ज्ञ म॑व-न्त्ववन्तु य॒ज्ञं-यँ॒ज्ञ म॑वन्तु ।
6) अ॒व॒न्तु॒ नो॒ नो॒ ऽव॒न्त्व॒ व॒न्तु॒ नः॒ ।
7) नो॒ घृ॒ताची᳚-र्घृ॒ताची᳚-र्नो नो घृ॒ताचीः᳚ ।
8) घृ॒ताची॒रिति॑ घृ॒ताचीः᳚ ।
9) सुव॑र्वती सु॒दुघा॑ सु॒दुघा॒ सुव॑र्वती॒ सुव॑र्वती सु॒दुघा᳚ ।
9) सुव॑र्व॒तीति॒ सुवः॑ - व॒ती॒ ।
10) सु॒दुघा॑ नो न-स्सु॒दुघा॑ सु॒दुघा॑ नः ।
10) सु॒दुघेति॑ सु - दुघा᳚ ।
11) नः॒ पय॑स्वती॒ पय॑स्वती नो नः॒ पय॑स्वती ।
12) पय॑स्वती दि॒शा-न्दि॒शा-म्पय॑स्वती॒ पय॑स्वती दि॒शाम् ।
13) दि॒शा-न्दे॒वी दे॒वी दि॒शा-न्दि॒शा-न्दे॒वी ।
14) दे॒व्य॑व त्ववतु दे॒वी दे॒व्य॑वतु ।
15) अ॒व॒तु॒ नो॒ नो॒ ऽव॒ त्व॒व॒तु॒ नः॒ ।
16) नो॒ घृ॒ताची॑ घृ॒ताची॑ नो नो घृ॒ताची᳚ ।
17) घृ॒ताची॒रिति॑ घृ॒ताचीः᳚ ।
18) त्व-ङ्गो॒पा गो॒पा स्त्व-न्त्व-ङ्गो॒पाः ।
19) गो॒पाः पु॑र​ए॒ता पु॑र​ए॒ता गो॒पा गो॒पाः पु॑र​ए॒ता ।
19) गो॒पा इति॑ गो - पाः ।
20) पु॒र॒​ए॒तोतोत पु॑र​ए॒ता पु॑र​ए॒तोत ।
20) पु॒र॒​ए॒तेति॑ पुरः - ए॒ता ।
21) उ॒त प॒श्चा-त्प॒श्चा दु॒तोत प॒श्चात् ।
22) प॒श्चा-द्बृह॑स्पते॒ बृह॑स्पते प॒श्चा-त्प॒श्चा-द्बृह॑स्पते ।
23) बृह॑स्पते॒ याम्यां॒-याँम्या॒-म्बृह॑स्पते॒ बृह॑स्पते॒ याम्या᳚म् ।
24) याम्यां᳚-युँङ्ग्धि युङ्ग्धि॒ याम्यां॒-याँम्यां᳚-युँङ्ग्धि ।
25) यु॒ङ्ग्धि॒ वाचं॒-वाँचं॑-युँङ्ग्धि युङ्ग्धि॒ वाच᳚म् ।
26) वाच॒मिति॒ वाच᳚म् ।
27) ऊ॒र्ध्वा दि॒शा-न्दि॒शा मू॒र्ध्वोर्ध्वा दि॒शाम् ।
28) दि॒शाग्ं रन्ती॒ रन्ति॑-र्दि॒शा-न्दि॒शाग्ं रन्तिः॑ ।
29) रन्ति॒ राशा ऽऽशा॒ रन्ती॒ रन्ति॒ राशा᳚ ।
30) आशौष॑धीना॒ मोष॑धीना॒ माशा ऽऽशौष॑धीनाम् ।
31) ओष॑धीनाग्ं सं​वँथ्स॒रेण॑ सं​वँथ्स॒रेणौ ष॑धीना॒ मोष॑धीनाग्ं सं​वँथ्स॒रेण॑ ।
32) सं॒​वँ॒थ्स॒रेण॑ सवि॒ता स॑वि॒ता सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ सवि॒ता ।
32) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
33) स॒वि॒ता नो॑ न-स्सवि॒ता स॑वि॒ता नः॑ ।
34) नो॒ अह्ना॒ मह्ना᳚-न्नो नो॒ अह्ना᳚म् ।
35) अह्ना॒मित्यह्ना᳚म् ।
36) रे॒व-थ्साम॒ साम॑ रे॒व-द्रे॒व-थ्साम॑ ।
37) सामा ति॑च्छन्दा॒ अति॑च्छन्दा॒-स्साम॒ सामा ति॑च्छन्दाः ।
38) अति॑च्छन्दा उ वु॒ वति॑च्छन्दा॒ अति॑च्छन्दा उ ।
38) अति॑॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ ।
39) उ॒ छन्द॒ श्छन्द॑ उ वु॒ छन्दः॑ ।
40) छन्दो ऽजा॑तशत्रु॒ रजा॑तशत्रु॒ श्छन्द॒ श्छन्दो ऽजा॑तशत्रुः ।
41) अजा॑तशत्रु-स्स्यो॒ना स्यो॒ना ऽजा॑तशत्रु॒ रजा॑तशत्रु-स्स्यो॒ना ।
41) अजा॑तशत्रु॒रित्यजा॑त - श॒त्रुः॒ ।
42) स्यो॒ना नो॑ न-स्स्यो॒ना स्यो॒ना नः॑ ।
43) नो॒ अ॒स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ ।
44) अ॒स्त्वित्य॑स्तु ।
45) स्तोम॑त्रयस्त्रिग्ंशे॒ भुव॑नस्य॒ भुव॑नस्य॒ स्तोम॑त्रयस्त्रिग्ंशे॒ स्तोम॑त्रयस्त्रिग्ंशे॒ भुव॑नस्य ।
45) स्तोम॑त्रयस्त्रिग्ंश॒ इति॒ स्तोम॑ - त्र॒य॒स्त्रि॒ग्ं॒शे॒ ।
46) भुव॑नस्य पत्नि पत्नि॒ भुव॑नस्य॒ भुव॑नस्य पत्नि ।
47) प॒त्नि॒ विव॑स्वद्वाते॒ विव॑स्वद्वाते पत्नि पत्नि॒ विव॑स्वद्वाते ।
48) विव॑स्वद्वाते अ॒भ्य॑भि विव॑स्वद्वाते॒ विव॑स्वद्वाते अ॒भि ।
48) विव॑स्वद्वात॒ इति॒ विव॑स्वत् - वा॒ते॒ ।
49) अ॒भि नो॑ नो अ॒भ्य॑भि नः॑ ।
50) नो॒ गृ॒णा॒हि॒ गृ॒णा॒हि॒ नो॒ नो॒ गृ॒णा॒हि॒ ।
॥ 36 ॥ (50/59)

1) गृ॒णा॒हीति॑ गृणाहि ।
2) घृ॒तव॑ती सवित-स्सवित-र्घृ॒तव॑ती घृ॒तव॑ती सवितः ।
2) घृ॒तव॒तीति॑ घृ॒त - व॒ती॒ ।
3) स॒वि॒त॒ राधि॑पत्यै॒ राधि॑पत्यै-स्सवित-स्सवित॒ राधि॑पत्यैः ।
4) आधि॑पत्यैः॒ पय॑स्वती॒ पय॑स्व॒ त्याधि॑पत्यै॒ राधि॑पत्यैः॒ पय॑स्वती ।
4) आधि॑पत्यै॒रित्याधि॑ - प॒त्यैः॒ ।
5) पय॑स्वती॒ रन्ती॒ रन्तिः॒ पय॑स्वती॒ पय॑स्वती॒ रन्तिः॑ ।
6) रन्ति॒ राशा ऽऽशा॒ रन्ती॒ रन्ति॒ राशा᳚ ।
7) आशा॑ नो न॒ आशा ऽऽशा॑ नः ।
8) नो॒ अ॒स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ ।
9) अ॒स्त्वित्य॑स्तु ।
10) ध्रु॒वा दि॒शा-न्दि॒शा-न्ध्रु॒वा ध्रु॒वा दि॒शाम् ।
11) दि॒शां-विँष्णु॑पत्नी॒ विष्णु॑पत्नी दि॒शा-न्दि॒शां-विँष्णु॑पत्नी ।
12) विष्णु॑प॒त् न्यघो॒रा ऽघो॑रा॒ विष्णु॑पत्नी॒ विष्णु॑प॒त् न्यघो॑रा ।
12) विष्णु॑प॒त्नीति॒ विष्णु॑ - प॒त्नी॒ ।
13) अघो॑रा॒ ऽस्यास्या घो॒रा ऽघो॑रा॒ ऽस्य ।
14) अ॒स्येशा॒ नेशा॑ना॒ ऽस्या स्येशा॑ना ।
15) ईशा॑ना॒ सह॑स॒-स्सह॑स॒ ईशा॒ने शा॑ना॒ सह॑सः ।
16) सह॑सो॒ या या सह॑स॒-स्सह॑सो॒ या ।
17) या म॒नोता॑ म॒नोता॒ या या म॒नोता᳚ ।
18) म॒नोतेति॑ म॒नोता᳚ ।
19) बृह॒स्पति॑-र्मात॒रिश्वा॑ मात॒रिश्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्मात॒रिश्वा᳚ ।
20) मा॒त॒रिश्वो॒तोत मा॑त॒रिश्वा॑ मात॒रिश्वो॒त ।
21) उ॒त वा॒यु-र्वा॒यु रु॒तोत वा॒युः ।
22) वा॒यु-स्स॑न्धुवा॒ना-स्स॑न्धुवा॒ना वा॒यु-र्वा॒यु-स्स॑न्धुवा॒नाः ।
23) स॒न्धु॒वा॒ना वाता॒ वाता᳚-स्सन्धुवा॒ना-स्स॑न्धुवा॒ना वाताः᳚ ।
23) स॒न्धु॒वा॒ना इति॑ सम् - धु॒वा॒नाः ।
24) वाता॑ अ॒भ्य॑भि वाता॒ वाता॑ अ॒भि ।
25) अ॒भि नो॑ नो अ॒भ्य॑भि नः॑ ।
26) नो॒ गृ॒ण॒न्तु॒ गृ॒ण॒न्तु॒ नो॒ नो॒ गृ॒ण॒न्तु॒ ।
27) गृ॒ण॒न्त्विति॑ गृणन्तु ।
28) वि॒ष्ट॒म्भो दि॒वो दि॒वो वि॑ष्ट॒म्भो वि॑ष्ट॒म्भो दि॒वः ।
28) वि॒ष्ट॒म्भ इति॑ वि - स्त॒म्भः ।
29) दि॒वो ध॒रुणो॑ ध॒रुणो॑ दि॒वो दि॒वो ध॒रुणः॑ ।
30) ध॒रुणः॑ पृथि॒व्याः पृ॑थि॒व्या ध॒रुणो॑ ध॒रुणः॑ पृथि॒व्याः ।
31) पृ॒थि॒व्या अ॒स्यास्य पृ॑थि॒व्याः पृ॑थि॒व्या अ॒स्य ।
32) अ॒स्येशा॒ नेशा॑ना॒ ऽस्यास्ये शा॑ना ।
33) ईशा॑ना॒ जग॑तो॒ जग॑त॒ ईशा॒ने शा॑ना॒ जग॑तः ।
34) जग॑तो॒ विष्णु॑पत्नी॒ विष्णु॑पत्नी॒ जग॑तो॒ जग॑तो॒ विष्णु॑पत्नी ।
35) विष्णु॑प॒त्नीति॒ विष्णु॑ - प॒त्नी॒ ।
36) वि॒श्वव्य॑चा इ॒षय॑न्ती॒ षय॑न्ती वि॒श्वव्य॑चा वि॒श्वव्य॑चा इ॒षय॑न्ती ।
36) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ ।
37) इ॒षय॑न्ती॒ सुभू॑ति॒-स्सुभू॑ति रि॒षय॑न्ती॒ षय॑न्ती॒ सुभू॑तिः ।
38) सुभू॑ति-श्शि॒वा शि॒वा सुभू॑ति॒-स्सुभू॑ति-श्शि॒वा ।
38) सुभू॑ति॒रिति॒ सु - भू॒तिः॒ ।
39) शि॒वा नो॑ न-श्शि॒वा शि॒वा नः॑ ।
40) नो॒ अ॒स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ ।
41) अ॒स्त्व दि॑ति॒ रदि॑ति रस्त्व॒ स्त्वदि॑तिः ।
42) अदि॑ति रु॒पस्थ॑ उ॒पस्थे॒ अदि॑ति॒ रदि॑ति रु॒पस्थे᳚ ।
43) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
44) वै॒श्वा॒न॒रो नो॑ नो वैश्वान॒रो वै᳚श्वान॒रो नः॑ ।
45) न॒ ऊ॒त्योत्या नो॑ न ऊ॒त्या ।
46) ऊ॒त्या पृ॒ष्टः पृ॒ष्ट ऊ॒त्योत्या पृ॒ष्टः ।
47) पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि ।
48) दि॒व्यन् वनु॑ दि॒वि दि॒व्यनु॑ ।
49) अनु॑ नो नो॒ अन्वनु॑ नः ।
50) नो॒ ऽद्याद्य नो॑ नो॒ ऽद्य ।
51) अ॒द्या नु॑मति॒ रनु॑मति र॒द्याद्या नु॑मतिः ।
52) अनु॑मति॒ रन्वन्व नु॑मति॒ रनु॑मति॒ रनु॑ ।
52) अनु॑मति॒रित्यनु॑ - म॒तिः॒ ।
53) अन्वि दिदन् वन्वित् ।
54) इद॑नुमते ऽनुमत॒ इदि द॑नुमते ।
55) अ॒नु॒म॒ते॒ त्व-न्त्व म॑नुमते ऽनुमते॒ त्वम् ।
55) अ॒नु॒म॒त॒ इत्य॑नु - म॒ते॒ ।
56) त्व-ङ्कया॒ कया॒ त्व-न्त्व-ङ्कया᳚ ।
57) कया॑ नो नः॒ कया॒ कया॑ नः ।
58) न॒ श्चि॒त्र श्चि॒त्रो नो॑ नश्चि॒त्रः ।
59) चि॒त्र आ चि॒त्र श्चि॒त्र आ ।
60) आ भु॑व-द्भुव॒दा भु॑वत् ।
61) भु॒व॒-त्कः को भु॑व-द्भुव॒-त्कः ।
62) को अ॒द्याद्य कः को अ॒द्य ।
63) अ॒द्य यु॑ङ्क्ते युङ्क्ते अ॒द्याद्य यु॑ङ्क्ते ।
64) यु॒ङ्क्त॒ इति॑ युङ्क्ते ।
॥ 37 ॥ (64, 73)

॥ अ. 12 ॥




Browse Related Categories: