View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

राधा सहस्रनाम स्तोत्रम्

वन्दे वृन्दावनानन्दा राधिका परमेश्वरी ।
गोपिकां परमां श्रेष्ठां ह्लादिनीं शक्तिरूपिणीम् ॥

श्रीराधां परमाराज्यां कृष्णसेवापरायणाम् ।
श्रीकृष्णाङ्ग सदाध्यात्री नवधाभक्तिकारिणी ॥

येषां गुणमयी-राधा वृषभानुकुमारिका ।
दामोदरप्रिया-राधा मनोभीष्टप्रदायिनी ॥

तस्या नामसहस्रं त्वं श्रुणु भागवतोत्तमा ॥

मानसतन्त्रे अनुष्टुप्छन्दसे अकारादि क्षकारान्तानि
श्रीराधिकासहस्रनामानि ॥

अथ स्तोत्रम्
ॐ अनन्तरूपिणी-राधा अपारगुणसागरा ।
अध्यक्षरा आदिरूपा अनादिराशेश्वरी ॥ 1॥

अणिमादि सिद्धिदात्री अधिदेवी अधीश्वरी ।
अष्टसिद्धिप्रदादेवी अभया अखिलेश्वरी ॥ 2॥

अनङ्गमञ्जरीभग्ना अनङ्गदर्पनाशिनी ।
अनुकम्पाप्रदा-राधा अपराधप्रणाशिनी ॥ 3॥

अन्तर्वेत्री अधिष्ठात्री अन्तर्यामी सनातनी ।
अमला अबला बाला अतुला च अनूपमा ॥ 4॥

अशेषगुणसम्पन्ना अन्तःकरणवासिनी ।
अच्युता रमणी आद्या अङ्गरागविधायिनी ॥ 5॥

अरविन्दपदद्वन्द्वा अध्यक्षा परमेश्वरी ।
अवनीधारिणीदेवी अचिन्त्याद्भुतरूपिणी ॥ 6॥

अशेषगुणसाराच अशोकाशोकनाशिनी ।
अभीष्टदा अंशमुखी अक्षयाद्भुतरूपिणी ॥ 7॥

अवलम्बा अधिष्ठात्री अकिञ्चनवरप्रदा ।
अखिलानन्दिनी आद्या अयाना कृष्णमोहिनी ॥ 8॥

अवधीसर्वशास्त्राणामापदुद्धारिणी शुभा ।
आह्लादिनी आदिशक्तिरन्नदा अभयापि च ॥ 7॥

अन्नपूर्णा अहोधन्या अतुल्या अभयप्रदा ।
इन्दुमुखी दिव्यहासा इष्टभक्तिप्रदायिनी ॥ 10॥

इच्छामयी इच्छारूपा इन्दिरा ईश्वरीऽपरा ।
इष्टदायीश्वरी माया इष्टमन्त्रस्वरूपिणी ॥ 11॥

ओङ्काररूपिणीदेवी उर्वीसर्वजनेश्वरी ।
ऐरावतवती पूज्या अपारगुणसागरा ॥ 12॥

कृष्णप्राणाधिकाराधा कृष्णप्रेमविनोदिनी ।
श्रीकृष्णाङ्गसदाध्यायी कृष्णानन्दप्रदायिनी ॥ 13॥

कृष्णाऽह्लादिनीदेवी कृष्णध्यानपरायणा ।
कृष्णसम्मोहिनीनित्या कृष्णानन्दप्रवर्धिनी ॥ 14॥

कृष्णानन्दा सदानन्दा कृष्णकेलि सुखास्वदा ।
कृष्णप्रिया कृष्णकान्ता कृष्णसेवापरायणा ॥ 15॥

कृष्णप्रेमाब्धिसभरी कृष्णप्रेमतरङ्गिणी ।
कृष्णचित्तहरादेवी कीर्तिदाकुलपद्मिनी ॥ 16॥

कृष्णमुखी हासमुखी सदाकृष्णकुतूहली ।
कृष्णानुरागिणी धन्या किशोरी कृष्णवल्लभा ॥ 17॥

कृष्णकामा कृष्णवन्द्या कृष्णाब्धे सर्वकामना ।
कृष्णप्रेममयी-राधा कल्याणी कमलानना ॥। 18॥

कृष्णसून्मादिनी काम्या कृष्णलीला शिरोमणी ।
कृष्णसञ्जीवनी-राधा कृष्णवक्षस्थलस्थिता ॥ 19॥

कृष्णप्रेमसदोन्मत्ता कृष्णसङ्गविलासिनी ।
श्रीकृष्णरमणीराधा कृष्णप्रेमाऽकलङ्किणी ॥ 20॥

कृष्णप्रेमवतीकर्त्री कृष्णभक्तिपरायणा ।
श्रीकृष्णमहिषी पूर्णा श्रीकृष्णाङ्गप्रियङ्करी ॥ 21॥

कामगात्रा कामरूपा कलिकल्मषनाशिनी ।
कृष्णसंयुक्तकामेशी श्रीकृष्णप्रियवादिनी ॥ 22॥

कृष्णशक्ति काञ्चनाभा कृष्णाकृष्णप्रियासती ।
कृष्णप्राणेश्वरी धीरा कमलाकुञ्जवासिनी ॥ 23॥

कृष्णप्राणाधिदेवी च किशोरानन्ददायिनी ।
कृष्णप्रसाध्यमाना च कृष्णप्रेमपरायणा ॥ 24॥

कृष्णवक्षस्थितादेवी श्रीकृष्णाङ्गसदाव्रता ।
कुञ्जाधिराजमहिषी पूजन्नूपुररञ्जनी ॥ 25॥

कारुण्यामृतपाधोधी कल्याणी करुणामयी ।
कुन्दकुसुमदन्ता च कस्तूरिबिन्दुभिः शुभा ॥ 26॥

कुचकुटमलसौन्दर्या कृपामयी कृपाकरी ।
कुञ्जविहारिणी गोपी कुन्ददामसुशोभिनी ॥ 27॥

कोमलाङ्गी कमलाङ्घ्री कमलाऽकमलानना ।
कन्दर्पदमनादेवी कौमारी नवयौवना ॥ 28॥

कुङ्कुमाचर्चिताङ्गी च केसरीमध्यमोत्तमा ।
काञ्चनाङ्गी कुरङ्गाक्षी कनकाङ्गुलिधारिणी ॥ 29॥

करुणार्णवसम्पूर्णा कृष्णप्रेमतरङ्गिणी ।
कल्पदृमा कृपाध्यक्षा कृष्णसेवा परायणा ॥ 30॥

खञ्जनाक्षी खनीप्रेम्णा अखण्डिता मानकारिणी ।
गोलोकधामिनी-राधा गोकुलानन्ददायिनी ॥ 31॥

गोविन्दवल्लभादेवी गोपिनी गुणसागरा ।
गोपालवल्लभा गोपी गौराङ्गी गोधनेश्वरी ॥ 32॥

गोपाली गोपिकाश्रेष्ठा गोपकन्या गणेश्वरी ।
गजेन्द्रगामिनीगन्या गन्धर्वकुलपावनी ॥ 33॥

गुणाध्यक्षा गणाध्यक्षा गवोन्गती गुणाकरा ।
गुणगम्या गृहलक्ष्मी गोप्येचूडाग्रमालिका ॥। 34॥

गङ्गागीतागतिर्दात्री गायत्री ब्रह्मरूपिणी ।
गन्धपुष्पधरादेवी गन्धमाल्यादिधारिणी ॥ 35॥

गोविन्दप्रेयसी धीरा गोविन्दबन्धकारणा ।
ज्ञानदागुणदागम्या गोपिनी गुणशोभिनी ॥ 36॥

गोदावरी गुणातीता गोवर्धनधनप्रिया ।
गोपिनी गोकुलेन्द्राणी गोपिका गुणशालिनी ॥ 37॥

गन्धेश्वरी गुणालम्बा गुणाङ्गी गुणपावनी ।
गोपालस्य प्रियाराधा कुञ्जपुञ्जविहारिणी ॥ 38॥

गोकुलेन्दुमुखी वृन्दा गोपालप्राणवल्लभा ।
गोपाङ्गनाप्रियाराधा गौराङ्गी गौरवान्विता ॥ 39॥

गोवत्सधारिणीवत्सा सुबलावेशधारिणी ।
गीर्वाणवन्द्या गीर्वाणी गोपिनी गणशोभिता ॥ 40॥

घनश्यामप्रियाधीरा घोरसंसारतारिणी ।
घूर्णायमाननयना घोरकल्मषनाशिनी ॥ 41॥

चैतन्यरूपिणीदेवी चित्तचैतन्यदायिनी ।
चन्द्राननी चन्द्रकान्ती चन्द्रकोटिसमप्रभा ॥ 42॥

चन्द्रावली शुक्लपक्षा चन्द्राच कृष्णवल्लभा ।
चन्द्रार्कनखरज्योती चारुवेणीशिखारुचिः ॥ 43॥

चन्दनैश्चर्चिताङ्गी च चतुराचञ्चलेक्षणा ।
चारुगोरोचनागौरी चतुर्वर्गप्रदायिनी ॥ 44॥

श्रीमतीचतुराध्यक्षा चरमागतिदायिनी ।
चराचरेश्वरीदेवी चिन्तातीता जगन्मयी ॥ 45॥

चतुःषष्टिकलालम्बा चम्पापुष्पविधारिणी ।
चिन्मयी चित्शक्तिरूपा चर्चिताङ्गी मनोरमा ॥ 46॥

चित्रलेखाच श्रीरात्री चन्द्रकान्तिजितप्रभा ।
चतुरापाङ्गमाधुर्या चारुचञ्चललोचना ॥ 47॥

छन्दोमयी छन्दरूपा छिद्रछन्दोविनाशिनी ।
जगत्कर्त्री जगद्धात्री जगदाधाररूपिणी ॥ 48॥

जयङ्करी जगन्माता जयदादियकारिणी ।
जयप्रदाजयालक्ष्मी जयन्ती सुयशप्रदा ॥ 49॥

जाम्बूनदा हेमकान्ती जयावती यशस्विनी ।
जगहिता जगत्पूज्या जननी लोकपालिनी ॥ 50॥

जगद्धात्री जगत्कर्त्री जगद्बीजस्वरूपिणी ।
जगन्माता योगमाया जीवानां गतिदायिनी ॥ 51॥

जीवाकृतिर्योगगम्या यशोदानन्ददायिनी ।
जपाकुसुमसङ्काशा पादाब्जामणिमण्डिता ॥ 52॥

जानुद्युतिजितोत्फुल्ला यन्त्रणाविघ्नघातिनी ।
जितेन्द्रिया यज्ञरूपा यज्ञाङ्गी जलशायिनी ॥ 53॥

जानकीजन्मशून्याच जन्ममृत्युजराहरा ।
जाह्नवी यमुनारूपा जाम्बूनदस्वरूपिणी ॥ 54॥

झणत्कृतपदाम्भोजा जडतारिनिवारिणी ।
टङ्कारिणी महाध्याना दिव्यवाद्यविनोदिनी ॥ 55॥

तप्तकाञ्चनवर्णाभा त्रैलोक्यलोकतारिणी ।
तिलपुष्पजितानासा तुलसीमञ्जरीप्रिया ॥ 56॥

त्रैलोक्याऽकर्षिणी-राधा त्रिवर्गफलदायिनी ।
तुलसीतोषकर्त्री च कृष्णचन्द्रतपस्विनी ॥ 57॥

तरुणादित्यसङ्काशा नखश्रेणिसमप्रभा ।
त्रैलोक्यमङ्गलादेवी दिग्धमूलपदद्वयी ॥ 58॥

त्रैलोक्यजननी-राधा तापत्रयनिवारिणी ।
त्रैलोक्यसुन्दरी धन्या तन्त्रमन्त्रस्वरूपिणी ॥ 59॥

त्रिकालज्ञा त्राणकर्त्री त्रैलोक्यमङ्गलासदा ।
तेजस्विनी तपोमूर्ती तापत्रयविनाशिनी ॥ 60॥

त्रिगुणाधारिणी देवी तारिणी त्रिदशेश्वरी ।
त्रयोदशवयोनित्या तरुणीनवयौवना ॥ 61॥

हृत्पद्मेस्थितिमति स्थानदात्री पदाम्बुजे ।
स्थितिरूपा स्थिरा शान्ता स्थितसंसारपालिनी ॥ 62॥

दामोदरप्रियाधीरा दुर्वासोवरदायिनी ।
दयामयी दयाध्यक्षा दिव्ययोगप्रदर्शिनी ॥ 63॥

दिव्यानुलेपनारागा दिव्यालङ्कारभूषणा ।
दुर्गतिनाशिनी-राधा दुर्गा दुःखविनाशिनी ॥ 64॥

देवदेवीमहादेवी दयाशीला दयावती ।
दयार्द्रसागराराधा महादारिद्र्यनाशिनी ॥ 65॥

देवतानां दुराराध्या महापापविनाशिनी ।
द्वारकावासिनी देवी दुःखशोकविनाशिनी ॥ 66॥

दयावती द्वारकेशा दोलोत्सवविहारिणी ।
दान्ता शान्ता कृपाध्यक्षा दक्षिणायज्ञकारिणी ॥ 67॥

दीनबन्धुप्रियादेवी शुभा दुर्घटनाशिनी ।
ध्वजवज्राब्जपाशाङ्घ्री धीमहीचरणाम्बुजा ॥ 68॥

धर्मातीता धराध्यक्षा धनधान्यप्रदायिनी ।
धर्माध्यक्षा ध्यानगम्या धरणीभारनाशिनी ॥ 69॥

धर्मदाधैर्यदाधात्री धन्यधन्यधुरन्धरी ।
धरणीधारिणीधन्या धर्मसङ्कटरक्षिणी ॥ 70॥

धर्माधिकारिणीदेवी धर्मशास्त्रविशारदा ।
धर्मसंस्थापनाधाग्रा ध्रुवानन्दप्रदायिनी ॥ 71॥

नवगोरोचना गौरी नीलवस्त्रविधारिणी ।
नवयौवनसम्पन्ना नन्दनन्दनकारिणी ॥ 72॥

नित्यानन्दमयी नित्या नीलकान्तमणिप्रिया ।
नानारत्नविचित्राङ्गी नानासुखमयीसुधा ॥ 73॥

निगूढरसरासज्ञा नित्यानन्दप्रदायिनी ।
नवीनप्रवणाधन्या नीलपद्मविधारिणी ॥ 74॥

नन्दाऽनन्दा सदानन्दा निर्मला मुक्तिदायिनी ।
निर्विकारा नित्यरूपा निष्कलङ्का निरामया ॥ 75॥

नलिनी नलिनाक्षी च नानालङ्कारभूषिता ।
नितम्बिनि निराकाङ्क्षा नित्या सत्या सनातनी ॥ 76॥

नीलाम्बरपरीधाना नीलाकमललोचना ।
निरपेक्षा निरूपमा नारायणी नरेश्वरी ॥ 77॥

निरालम्बा रक्षकर्त्री निगमार्थप्रदायिनी ।
निकुञ्जवासिनी-राधा निर्गुणागुणसागरा ॥ 78॥

नीलाब्जा कृष्णमहिषी निराश्रयगतिप्रदा ।
निधूवनवनानन्दा निकुञ्जशी च नागरी ॥ 79॥

निरञ्जना नित्यरक्ता नागरी चित्तमोहिनी ।
पूर्णचन्द्रमुखी देवी प्रधानाप्रकृतिपरा ॥ 80॥

प्रेमरूपा प्रेममयी प्रफुल्लजलजानना ।
पूर्णानन्दमयी-राधा पूर्णब्रह्मसनातनी ॥ 81॥

परमार्थप्रदा पूज्या परेशा पद्मलोचना ।
पराशक्ति पराभक्ति परमानन्ददायिनी ॥ 82॥

पतितोद्धारिणी पुण्या प्रवीणा धर्मपावनी ।
पङ्कजाक्षी महालक्ष्मी पीनोन्नतपयोधरा ॥ 83॥

प्रेमाश्रुपरिपूर्णाङ्गी पद्मेलसदृषानना ।
पद्मरागधरादेवी पौर्णमासीसुखास्वदा ॥ 84॥

पूर्णोत्तमो परञ्ज्योती प्रियङ्करी प्रियंवदा ।
प्रेमभक्तिप्रदा-राधा प्रेमानन्दप्रदायिनी ॥ 85॥

पद्मगन्धा पद्महस्ता पद्माङ्घ्री पद्ममालिनी ।
पद्मासना महापद्मा पद्ममाला-विधारिणी ॥ 86॥

प्रबोधिनी पूर्णलक्ष्मी पूर्णेन्दुसदृषानना ।
पुण्डरीकाक्षप्रेमाङ्गी पुण्डरीकाक्षरोहिनी ॥ 87॥

परमार्थप्रदापद्मा तथा प्रणवरूपिणी ।
फलप्रिया स्फूर्तिदात्री महोत्सवविहारिणी ॥ 88॥

फुल्लाब्जदिव्यनयना फणिवेणिसुशोभिता ।
वृन्दावनेश्वरी-राधा वृन्दावनविलासिनी ॥ 89॥

वृषभानुसुतादेवी व्रजवासीगणप्रिया ।
वृन्दा वृन्दावनानन्दा व्रजेन्द्रा च वरप्रदा ॥ 90॥

विद्युत्गौरी सुवर्णाङ्गी वंशीनादविनोदिनी ।
वृषभानुराधेकन्या व्रजराजसुतप्रिया ॥ 91॥

विचित्रपट्टचमरी विचित्राम्बरधारिणी ।
वेणुवाद्यप्रियाराधा वेणुवाद्यपरायणा ॥ 92॥

विश्वम्भरी विचित्राङ्गी ब्रह्माण्डोदरीकासती ।
विश्वोदरी विशालाक्षी व्रजलक्ष्मी वरप्रदा ॥ 93॥

ब्रह्ममयी ब्रह्मरूपा वेदाङ्गी वार्षभानवी ।
वराङ्गना कराम्भोजा वल्लवी वृजमोहिनी ॥ 94॥

विष्णुप्रिया विश्वमाता ब्रह्माण्डप्रतिपालिनी ।
विश्वेश्वरी विश्वकर्त्री वेद्यमन्त्रस्वरूपिणी ॥ 95॥

विश्वमाया विष्णुकान्ता विश्वाङ्गी विश्वपावनी ।
व्रजेश्वरी विश्वरूपा वैष्णवी विघ्ननाशिनी ॥ 96॥

ब्रह्माण्डजननी-राधा वत्सला व्रजवत्सला ।
वरदा वाक्यसिद्धा च बुद्धिदा वाक्प्रदायिनी ॥ 97॥

विशाखाप्राणसर्वस्वा वृषभानुकुमारिका ।
विशाखासख्यविजिता वंशीवटविहारिणी ॥ 98॥

वेदमाता वेदगम्या वेद्यवर्णा शुभङ्करी ।
वेदातीता गुणातीता विदग्धा विजनप्रिया ॥ 99।
भक्तभक्तिप्रिया-राधा भक्तमङ्गलदायिनी ।
भगवन्मोहिनी देवी भवक्लेशविनाशिनी ॥ 100॥

भाविनी भवती भाव्या भारती भक्तिदायिनी ।
भागीरथी भाग्यवती भूतेशी भवकारिणी ॥ 101॥

भवार्णवत्राणकर्त्री भद्रदा भुवनेश्वरी ।
भक्तात्मा भुवनानन्दा भाविका भक्तवत्सला ॥ 102॥

भुक्तिमुक्तिप्रदा-राधा शुभा भुजमृणालिका ।
भानुशक्तिच्छलाधीरा भक्तानुग्रहकारिणी ॥ 103॥

माधवी माधवायुक्ता मुकुन्दाद्यासनातनी ।
महालक्ष्मी महामान्या माधवस्वान्तमोहिनी ॥ 104॥

महाधन्या महापुण्या महामोहविनाशिनी ।
मोक्षदा मानदा भद्रा मङ्गलाऽमङ्गलात्पदा ॥ 105॥

मनोभीष्टप्रदादेवी महाविष्णुस्वरूपिणी ।
माधव्याङ्गी मनोरामा रम्या मुकुररञ्जनी ॥ 106॥

मनीशा वनदाधारा मुरलीवादनप्रिया ।
मुकुन्दाङ्गकृतापाङ्गी मालिनी हरिमोहिनी ॥ 107॥

मानग्राही मधुवती मञ्जरी मृगलोचना ।
नित्यवृन्दा महादेवी महेन्द्रकृतशेखरी ॥ 108॥

मुकुन्दप्राणदाहन्त्री मनोहरमनोहरा ।
माधवमुखपद्मस्या मथुपानमधुव्रता ॥ 109॥

मुकुन्दमधुमाधुर्या मुख्यावृन्दावनेश्वरी ।
मन्त्रसिद्धिकृता-राधा मूलमन्त्रस्वरूपिणी ॥ 110॥

मन्मथा सुमतीधात्री मनोज्ञमतिमानिता ।
मदनामोहिनीमान्या मञ्जीरचरणोत्पला ॥ 111॥

यशोदासुतपत्नी च यशोदानन्ददायिनी ।
यौवनापूर्णसौन्दर्या यमुनातटवासिनी ॥ 112॥

यशस्विनी योगमाया युवराजविलासिनी ।
युग्मश्रीफलसुवत्सा युग्माङ्गदविधारिणी ॥ 113॥

यन्त्रातिगाननिरता युवतीनांशिरोमणी ।
श्रीराधा परमाराध्या राधिका कृष्णमोहिनी ॥ 114॥

रूपयौवनसम्पन्ना रासमण्डलकारिणी ।
राधादेवी पराप्राप्ता श्रीराधापरमेश्वरी ॥ 115॥

राधावाग्मी रसोन्मादी रसिका रसशेखरी ।
राधारासमयीपूर्णा रसज्ञा रसमञ्जरी ॥ 116॥

राधिका रसदात्री च राधारासविलासिनी ।
रञ्जनी रसवृन्दाच रत्नालङ्कारधारिणी ॥ 117॥

रामारत्नारत्नमयी रत्नमालाविधारिणी ।
रमणीरामणीरम्या राधिकारमणीपरा ॥ 118॥

रासमण्डलमध्यस्था राजराजेश्वरी शुभा ।
राकेन्दुकोटिसौन्दर्या रत्नाङ्गदविधारिणी ॥ 119॥

रासप्रिया रासगम्या रासोत्सवविहारिणी ।
लक्ष्मीरूपा च ललना ललितादिसखिप्रिया ॥ 120॥

लोकमाता लोकधात्री लोकानुग्रहकारिणी ।
लोलाक्षी ललिताङ्गी च ललिताजीवतारका ॥ 121॥

लोकालया लज्जारूपा लास्यविद्यालताशुभा ।
ललिताप्रेमललितानुग्धप्रेमलिलावती ॥ 122॥

लीलालावण्यसम्पन्ना नागरीचित्तमोहिनी ।
लीलारङ्गीरती रम्या लीलागानपरायणा ॥ 123॥

लीलावती रतिप्रीता ललिताकुलपद्मिनी ।
शुद्धकाञ्चनगौराङ्गी शङ्खकङ्कणधारिणी ॥ 124॥

शक्तिसञ्चारिणी देवी शक्तीनां शक्तिदायिनी ।
सुचारुकबरीयुक्ता शशिरेखा शुभङ्करी ॥ 125॥

सुमती सुगतिर्दात्री श्रीमती श्रीहरिपिया ।
सुन्दराङ्गी सुवर्णाङ्गी सुशीला शुभदायिनी ॥ 126॥

शुभदा सुखदा साध्वी सुकेशी सुमनोरमा ।
सुरेश्वरी सुकुमारी शुभाङ्गी सुमशेखरा ॥ 127॥

शाकम्भरी सत्यरूपा शस्ता शान्ता मनोरमा ।
सिद्धिधात्री महाशान्ती सुन्दरी शुभदायिनी ॥ 128॥

शब्दातीता सिन्धुकन्या शरणागतपालिनी ।
शालग्रामप्रिया-राधा सर्वदा नवयौवना ॥ 129॥

सुबलानन्दिनीदेवी सर्वशास्त्रविशारदा ।
सर्वाङ्गसुन्दरी-राधा सर्वसल्लक्षणान्विता ॥ 130॥

सर्वगोपीप्रधाना च सर्वकामफलप्रदा ।
सदानन्दमयीदेवी सर्वमङ्गलदायिनी ॥ 131॥

सर्वमण्डलजीवातु सर्वसम्पत्प्रदायिनी ।
संसारपारकरणी सदाकृष्णकुतूहला ॥ 132॥

सर्वागुणमयी-राधा साध्या सर्वगुणान्विता ।
सत्यस्वरूपा सत्या च सत्यनित्या सनातनी ॥ 133॥

सर्वमाधव्यलहरी सुधामुखशुभङ्करी ।
सदाकिशोरिकागोष्ठी सुबलावेशधारिणी ॥ 134॥

सुवर्णमालिनी-राधा श्यामसुन्दरमोहिनी ।
श्यामामृतरसेमग्ना सदासीमन्तिनीसखी ॥ 135॥

षोडशीवयसानित्या षडरागविहारिणी ।
हेमाङ्गीवरदाहन्त्री भूमाता हंसगामिनी ॥ 136॥

हासमुखी व्रजाध्यक्षा हेमाब्जा कृष्णमोहिनी ।
हरिविनोदिनी-राधा हरिसेवापरायणा ॥ 137॥

हेमारम्भा मदारम्भा हरिहारविलोचना ।
हेमाङ्गवर्णारम्या श्रेषहृत्पद्मवासिनी ॥ 138॥

हरिपादाब्जमधुपा मधुपानमधुव्रता ।
क्षेमङ्करी क्षीणमध्या क्षमारूपा क्षमावती ॥ 139॥

क्षेत्राङ्गी श्रीक्षमादात्री क्षितिवृन्दावनेश्वरी ।
क्षमाशीला क्षमादात्री क्षौमवासोविधारिणी ।
क्षान्तिनामावयवती क्षीरोदार्णवशायिनी ॥ 140॥

राधानामसहस्राणि पठेद्वा श्रुणुयादपि ।
इष्टसिद्धिर्भवेत्तस्या मन्त्रसिद्धिर्भवेत् ध्रुवम् ॥ 141॥

धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ।
वाञ्छासिद्धिर्भवेत्तस्य भक्तिस्यात् प्रेमलक्षण ॥ 142॥

लक्ष्मीस्तस्यवसेत्गेहे मुखेभातिसरस्वती ।
अन्तकालेभवेत्तस्य राधाकृष्णेचसंस्थितिः ॥ 143॥

इति श्रीराधामानसतन्त्रे श्रीराधासहस्रनामस्तोत्रं सम्पूर्णम् ॥




Browse Related Categories: