View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Radha Sahasranama Stotram

vandē vṛndāvanānandā rādhikā paramēśvarī ।
gōpikāṃ paramāṃ śrēṣṭhāṃ hlādinīṃ śaktirūpiṇīm ॥

śrīrādhāṃ paramārājyāṃ kṛṣṇasēvāparāyaṇām ।
śrīkṛṣṇāṅga sadādhyātrī navadhābhaktikāriṇī ॥

yēṣāṃ guṇamayī-rādhā vṛṣabhānukumārikā ।
dāmōdarapriyā-rādhā manōbhīṣṭapradāyinī ॥

tasyā nāmasahasraṃ tvaṃ śruṇu bhāgavatōttamā ॥

mānasatantrē anuṣṭupChandasē akārādi kṣakārāntāni
śrīrādhikāsahasranāmāni ॥

atha stōtram
ōṃ anantarūpiṇī-rādhā apāraguṇasāgarā ।
adhyakṣarā ādirūpā anādirāśēśvarī ॥ 1॥

aṇimādi siddhidātrī adhidēvī adhīśvarī ।
aṣṭasiddhipradādēvī abhayā akhilēśvarī ॥ 2॥

anaṅgamañjarībhagnā anaṅgadarpanāśinī ।
anukampāpradā-rādhā aparādhapraṇāśinī ॥ 3॥

antarvētrī adhiṣṭhātrī antaryāmī sanātanī ।
amalā abalā bālā atulā cha anūpamā ॥ 4॥

aśēṣaguṇasampannā antaḥkaraṇavāsinī ।
achyutā ramaṇī ādyā aṅgarāgavidhāyinī ॥ 5॥

aravindapadadvandvā adhyakṣā paramēśvarī ।
avanīdhāriṇīdēvī achintyādbhutarūpiṇī ॥ 6॥

aśēṣaguṇasārācha aśōkāśōkanāśinī ।
abhīṣṭadā aṃśamukhī akṣayādbhutarūpiṇī ॥ 7॥

avalambā adhiṣṭhātrī akiñchanavarapradā ।
akhilānandinī ādyā ayānā kṛṣṇamōhinī ॥ 8॥

avadhīsarvaśāstrāṇāmāpaduddhāriṇī śubhā ।
āhlādinī ādiśaktirannadā abhayāpi cha ॥ 7॥

annapūrṇā ahōdhanyā atulyā abhayapradā ।
indumukhī divyahāsā iṣṭabhaktipradāyinī ॥ 10॥

ichChāmayī ichChārūpā indirā īśvarī'parā ।
iṣṭadāyīśvarī māyā iṣṭamantrasvarūpiṇī ॥ 11॥

ōṅkārarūpiṇīdēvī urvīsarvajanēśvarī ।
airāvatavatī pūjyā apāraguṇasāgarā ॥ 12॥

kṛṣṇaprāṇādhikārādhā kṛṣṇaprēmavinōdinī ।
śrīkṛṣṇāṅgasadādhyāyī kṛṣṇānandapradāyinī ॥ 13॥

kṛṣṇā'hlādinīdēvī kṛṣṇadhyānaparāyaṇā ।
kṛṣṇasammōhinīnityā kṛṣṇānandapravardhinī ॥ 14॥

kṛṣṇānandā sadānandā kṛṣṇakēli sukhāsvadā ।
kṛṣṇapriyā kṛṣṇakāntā kṛṣṇasēvāparāyaṇā ॥ 15॥

kṛṣṇaprēmābdhisabharī kṛṣṇaprēmataraṅgiṇī ।
kṛṣṇachittaharādēvī kīrtidākulapadminī ॥ 16॥

kṛṣṇamukhī hāsamukhī sadākṛṣṇakutūhalī ।
kṛṣṇānurāgiṇī dhanyā kiśōrī kṛṣṇavallabhā ॥ 17॥

kṛṣṇakāmā kṛṣṇavandyā kṛṣṇābdhē sarvakāmanā ।
kṛṣṇaprēmamayī-rādhā kalyāṇī kamalānanā ॥। 18॥

kṛṣṇasūnmādinī kāmyā kṛṣṇalīlā śirōmaṇī ।
kṛṣṇasañjīvanī-rādhā kṛṣṇavakṣasthalasthitā ॥ 19॥

kṛṣṇaprēmasadōnmattā kṛṣṇasaṅgavilāsinī ।
śrīkṛṣṇaramaṇīrādhā kṛṣṇaprēmā'kalaṅkiṇī ॥ 20॥

kṛṣṇaprēmavatīkartrī kṛṣṇabhaktiparāyaṇā ।
śrīkṛṣṇamahiṣī pūrṇā śrīkṛṣṇāṅgapriyaṅkarī ॥ 21॥

kāmagātrā kāmarūpā kalikalmaṣanāśinī ।
kṛṣṇasaṃyuktakāmēśī śrīkṛṣṇapriyavādinī ॥ 22॥

kṛṣṇaśakti kāñchanābhā kṛṣṇākṛṣṇapriyāsatī ।
kṛṣṇaprāṇēśvarī dhīrā kamalākuñjavāsinī ॥ 23॥

kṛṣṇaprāṇādhidēvī cha kiśōrānandadāyinī ।
kṛṣṇaprasādhyamānā cha kṛṣṇaprēmaparāyaṇā ॥ 24॥

kṛṣṇavakṣasthitādēvī śrīkṛṣṇāṅgasadāvratā ।
kuñjādhirājamahiṣī pūjannūpurarañjanī ॥ 25॥

kāruṇyāmṛtapādhōdhī kalyāṇī karuṇāmayī ।
kundakusumadantā cha kastūribindubhiḥ śubhā ॥ 26॥

kuchakuṭamalasaundaryā kṛpāmayī kṛpākarī ।
kuñjavihāriṇī gōpī kundadāmasuśōbhinī ॥ 27॥

kōmalāṅgī kamalāṅghrī kamalā'kamalānanā ।
kandarpadamanādēvī kaumārī navayauvanā ॥ 28॥

kuṅkumācharchitāṅgī cha kēsarīmadhyamōttamā ।
kāñchanāṅgī kuraṅgākṣī kanakāṅgulidhāriṇī ॥ 29॥

karuṇārṇavasampūrṇā kṛṣṇaprēmataraṅgiṇī ।
kalpadṛmā kṛpādhyakṣā kṛṣṇasēvā parāyaṇā ॥ 30॥

khañjanākṣī khanīprēmṇā akhaṇḍitā mānakāriṇī ।
gōlōkadhāminī-rādhā gōkulānandadāyinī ॥ 31॥

gōvindavallabhādēvī gōpinī guṇasāgarā ।
gōpālavallabhā gōpī gaurāṅgī gōdhanēśvarī ॥ 32॥

gōpālī gōpikāśrēṣṭhā gōpakanyā gaṇēśvarī ।
gajēndragāminīganyā gandharvakulapāvanī ॥ 33॥

guṇādhyakṣā gaṇādhyakṣā gavōngatī guṇākarā ।
guṇagamyā gṛhalakṣmī gōpyēchūḍāgramālikā ॥। 34॥

gaṅgāgītāgatirdātrī gāyatrī brahmarūpiṇī ।
gandhapuṣpadharādēvī gandhamālyādidhāriṇī ॥ 35॥

gōvindaprēyasī dhīrā gōvindabandhakāraṇā ।
jñānadāguṇadāgamyā gōpinī guṇaśōbhinī ॥ 36॥

gōdāvarī guṇātītā gōvardhanadhanapriyā ।
gōpinī gōkulēndrāṇī gōpikā guṇaśālinī ॥ 37॥

gandhēśvarī guṇālambā guṇāṅgī guṇapāvanī ।
gōpālasya priyārādhā kuñjapuñjavihāriṇī ॥ 38॥

gōkulēndumukhī vṛndā gōpālaprāṇavallabhā ।
gōpāṅganāpriyārādhā gaurāṅgī gauravānvitā ॥ 39॥

gōvatsadhāriṇīvatsā subalāvēśadhāriṇī ।
gīrvāṇavandyā gīrvāṇī gōpinī gaṇaśōbhitā ॥ 40॥

ghanaśyāmapriyādhīrā ghōrasaṃsāratāriṇī ।
ghūrṇāyamānanayanā ghōrakalmaṣanāśinī ॥ 41॥

chaitanyarūpiṇīdēvī chittachaitanyadāyinī ।
chandrānanī chandrakāntī chandrakōṭisamaprabhā ॥ 42॥

chandrāvalī śuklapakṣā chandrācha kṛṣṇavallabhā ।
chandrārkanakharajyōtī chāruvēṇīśikhāruchiḥ ॥ 43॥

chandanaiścharchitāṅgī cha chaturāchañchalēkṣaṇā ।
chārugōrōchanāgaurī chaturvargapradāyinī ॥ 44॥

śrīmatīchaturādhyakṣā charamāgatidāyinī ।
charācharēśvarīdēvī chintātītā jaganmayī ॥ 45॥

chatuḥṣaṣṭikalālambā champāpuṣpavidhāriṇī ।
chinmayī chitśaktirūpā charchitāṅgī manōramā ॥ 46॥

chitralēkhācha śrīrātrī chandrakāntijitaprabhā ।
chaturāpāṅgamādhuryā chāruchañchalalōchanā ॥ 47॥

Chandōmayī Chandarūpā ChidraChandōvināśinī ।
jagatkartrī jagaddhātrī jagadādhārarūpiṇī ॥ 48॥

jayaṅkarī jaganmātā jayadādiyakāriṇī ।
jayapradājayālakṣmī jayantī suyaśapradā ॥ 49॥

jāmbūnadā hēmakāntī jayāvatī yaśasvinī ।
jagahitā jagatpūjyā jananī lōkapālinī ॥ 50॥

jagaddhātrī jagatkartrī jagadbījasvarūpiṇī ।
jaganmātā yōgamāyā jīvānāṃ gatidāyinī ॥ 51॥

jīvākṛtiryōgagamyā yaśōdānandadāyinī ।
japākusumasaṅkāśā pādābjāmaṇimaṇḍitā ॥ 52॥

jānudyutijitōtphullā yantraṇāvighnaghātinī ।
jitēndriyā yajñarūpā yajñāṅgī jalaśāyinī ॥ 53॥

jānakījanmaśūnyācha janmamṛtyujarāharā ।
jāhnavī yamunārūpā jāmbūnadasvarūpiṇī ॥ 54॥

jhaṇatkṛtapadāmbhōjā jaḍatārinivāriṇī ।
ṭaṅkāriṇī mahādhyānā divyavādyavinōdinī ॥ 55॥

taptakāñchanavarṇābhā trailōkyalōkatāriṇī ।
tilapuṣpajitānāsā tulasīmañjarīpriyā ॥ 56॥

trailōkyā'karṣiṇī-rādhā trivargaphaladāyinī ।
tulasītōṣakartrī cha kṛṣṇachandratapasvinī ॥ 57॥

taruṇādityasaṅkāśā nakhaśrēṇisamaprabhā ।
trailōkyamaṅgalādēvī digdhamūlapadadvayī ॥ 58॥

trailōkyajananī-rādhā tāpatrayanivāriṇī ।
trailōkyasundarī dhanyā tantramantrasvarūpiṇī ॥ 59॥

trikālajñā trāṇakartrī trailōkyamaṅgalāsadā ।
tējasvinī tapōmūrtī tāpatrayavināśinī ॥ 60॥

triguṇādhāriṇī dēvī tāriṇī tridaśēśvarī ।
trayōdaśavayōnityā taruṇīnavayauvanā ॥ 61॥

hṛtpadmēsthitimati sthānadātrī padāmbujē ।
sthitirūpā sthirā śāntā sthitasaṃsārapālinī ॥ 62॥

dāmōdarapriyādhīrā durvāsōvaradāyinī ।
dayāmayī dayādhyakṣā divyayōgapradarśinī ॥ 63॥

divyānulēpanārāgā divyālaṅkārabhūṣaṇā ।
durgatināśinī-rādhā durgā duḥkhavināśinī ॥ 64॥

dēvadēvīmahādēvī dayāśīlā dayāvatī ।
dayārdrasāgarārādhā mahādāridryanāśinī ॥ 65॥

dēvatānāṃ durārādhyā mahāpāpavināśinī ।
dvārakāvāsinī dēvī duḥkhaśōkavināśinī ॥ 66॥

dayāvatī dvārakēśā dōlōtsavavihāriṇī ।
dāntā śāntā kṛpādhyakṣā dakṣiṇāyajñakāriṇī ॥ 67॥

dīnabandhupriyādēvī śubhā durghaṭanāśinī ।
dhvajavajrābjapāśāṅghrī dhīmahīcharaṇāmbujā ॥ 68॥

dharmātītā dharādhyakṣā dhanadhānyapradāyinī ।
dharmādhyakṣā dhyānagamyā dharaṇībhāranāśinī ॥ 69॥

dharmadādhairyadādhātrī dhanyadhanyadhurandharī ।
dharaṇīdhāriṇīdhanyā dharmasaṅkaṭarakṣiṇī ॥ 70॥

dharmādhikāriṇīdēvī dharmaśāstraviśāradā ।
dharmasaṃsthāpanādhāgrā dhruvānandapradāyinī ॥ 71॥

navagōrōchanā gaurī nīlavastravidhāriṇī ।
navayauvanasampannā nandanandanakāriṇī ॥ 72॥

nityānandamayī nityā nīlakāntamaṇipriyā ।
nānāratnavichitrāṅgī nānāsukhamayīsudhā ॥ 73॥

nigūḍharasarāsajñā nityānandapradāyinī ।
navīnapravaṇādhanyā nīlapadmavidhāriṇī ॥ 74॥

nandā'nandā sadānandā nirmalā muktidāyinī ।
nirvikārā nityarūpā niṣkalaṅkā nirāmayā ॥ 75॥

nalinī nalinākṣī cha nānālaṅkārabhūṣitā ।
nitambini nirākāṅkṣā nityā satyā sanātanī ॥ 76॥

nīlāmbaraparīdhānā nīlākamalalōchanā ।
nirapēkṣā nirūpamā nārāyaṇī narēśvarī ॥ 77॥

nirālambā rakṣakartrī nigamārthapradāyinī ।
nikuñjavāsinī-rādhā nirguṇāguṇasāgarā ॥ 78॥

nīlābjā kṛṣṇamahiṣī nirāśrayagatipradā ।
nidhūvanavanānandā nikuñjaśī cha nāgarī ॥ 79॥

nirañjanā nityaraktā nāgarī chittamōhinī ।
pūrṇachandramukhī dēvī pradhānāprakṛtiparā ॥ 80॥

prēmarūpā prēmamayī praphullajalajānanā ।
pūrṇānandamayī-rādhā pūrṇabrahmasanātanī ॥ 81॥

paramārthapradā pūjyā parēśā padmalōchanā ।
parāśakti parābhakti paramānandadāyinī ॥ 82॥

patitōddhāriṇī puṇyā pravīṇā dharmapāvanī ।
paṅkajākṣī mahālakṣmī pīnōnnatapayōdharā ॥ 83॥

prēmāśruparipūrṇāṅgī padmēlasadṛṣānanā ।
padmarāgadharādēvī paurṇamāsīsukhāsvadā ॥ 84॥

pūrṇōttamō parañjyōtī priyaṅkarī priyaṃvadā ।
prēmabhaktipradā-rādhā prēmānandapradāyinī ॥ 85॥

padmagandhā padmahastā padmāṅghrī padmamālinī ।
padmāsanā mahāpadmā padmamālā-vidhāriṇī ॥ 86॥

prabōdhinī pūrṇalakṣmī pūrṇēndusadṛṣānanā ।
puṇḍarīkākṣaprēmāṅgī puṇḍarīkākṣarōhinī ॥ 87॥

paramārthapradāpadmā tathā praṇavarūpiṇī ।
phalapriyā sphūrtidātrī mahōtsavavihāriṇī ॥ 88॥

phullābjadivyanayanā phaṇivēṇisuśōbhitā ।
vṛndāvanēśvarī-rādhā vṛndāvanavilāsinī ॥ 89॥

vṛṣabhānusutādēvī vrajavāsīgaṇapriyā ।
vṛndā vṛndāvanānandā vrajēndrā cha varapradā ॥ 90॥

vidyutgaurī suvarṇāṅgī vaṃśīnādavinōdinī ।
vṛṣabhānurādhēkanyā vrajarājasutapriyā ॥ 91॥

vichitrapaṭṭachamarī vichitrāmbaradhāriṇī ।
vēṇuvādyapriyārādhā vēṇuvādyaparāyaṇā ॥ 92॥

viśvambharī vichitrāṅgī brahmāṇḍōdarīkāsatī ।
viśvōdarī viśālākṣī vrajalakṣmī varapradā ॥ 93॥

brahmamayī brahmarūpā vēdāṅgī vārṣabhānavī ।
varāṅganā karāmbhōjā vallavī vṛjamōhinī ॥ 94॥

viṣṇupriyā viśvamātā brahmāṇḍapratipālinī ।
viśvēśvarī viśvakartrī vēdyamantrasvarūpiṇī ॥ 95॥

viśvamāyā viṣṇukāntā viśvāṅgī viśvapāvanī ।
vrajēśvarī viśvarūpā vaiṣṇavī vighnanāśinī ॥ 96॥

brahmāṇḍajananī-rādhā vatsalā vrajavatsalā ।
varadā vākyasiddhā cha buddhidā vākpradāyinī ॥ 97॥

viśākhāprāṇasarvasvā vṛṣabhānukumārikā ।
viśākhāsakhyavijitā vaṃśīvaṭavihāriṇī ॥ 98॥

vēdamātā vēdagamyā vēdyavarṇā śubhaṅkarī ।
vēdātītā guṇātītā vidagdhā vijanapriyā ॥ 99।
bhaktabhaktipriyā-rādhā bhaktamaṅgaladāyinī ।
bhagavanmōhinī dēvī bhavaklēśavināśinī ॥ 100॥

bhāvinī bhavatī bhāvyā bhāratī bhaktidāyinī ।
bhāgīrathī bhāgyavatī bhūtēśī bhavakāriṇī ॥ 101॥

bhavārṇavatrāṇakartrī bhadradā bhuvanēśvarī ।
bhaktātmā bhuvanānandā bhāvikā bhaktavatsalā ॥ 102॥

bhuktimuktipradā-rādhā śubhā bhujamṛṇālikā ।
bhānuśaktichChalādhīrā bhaktānugrahakāriṇī ॥ 103॥

mādhavī mādhavāyuktā mukundādyāsanātanī ।
mahālakṣmī mahāmānyā mādhavasvāntamōhinī ॥ 104॥

mahādhanyā mahāpuṇyā mahāmōhavināśinī ।
mōkṣadā mānadā bhadrā maṅgalā'maṅgalātpadā ॥ 105॥

manōbhīṣṭapradādēvī mahāviṣṇusvarūpiṇī ।
mādhavyāṅgī manōrāmā ramyā mukurarañjanī ॥ 106॥

manīśā vanadādhārā muralīvādanapriyā ।
mukundāṅgakṛtāpāṅgī mālinī harimōhinī ॥ 107॥

mānagrāhī madhuvatī mañjarī mṛgalōchanā ।
nityavṛndā mahādēvī mahēndrakṛtaśēkharī ॥ 108॥

mukundaprāṇadāhantrī manōharamanōharā ।
mādhavamukhapadmasyā mathupānamadhuvratā ॥ 109॥

mukundamadhumādhuryā mukhyāvṛndāvanēśvarī ।
mantrasiddhikṛtā-rādhā mūlamantrasvarūpiṇī ॥ 110॥

manmathā sumatīdhātrī manōjñamatimānitā ।
madanāmōhinīmānyā mañjīracharaṇōtpalā ॥ 111॥

yaśōdāsutapatnī cha yaśōdānandadāyinī ।
yauvanāpūrṇasaundaryā yamunātaṭavāsinī ॥ 112॥

yaśasvinī yōgamāyā yuvarājavilāsinī ।
yugmaśrīphalasuvatsā yugmāṅgadavidhāriṇī ॥ 113॥

yantrātigānaniratā yuvatīnāṃśirōmaṇī ।
śrīrādhā paramārādhyā rādhikā kṛṣṇamōhinī ॥ 114॥

rūpayauvanasampannā rāsamaṇḍalakāriṇī ।
rādhādēvī parāprāptā śrīrādhāparamēśvarī ॥ 115॥

rādhāvāgmī rasōnmādī rasikā rasaśēkharī ।
rādhārāsamayīpūrṇā rasajñā rasamañjarī ॥ 116॥

rādhikā rasadātrī cha rādhārāsavilāsinī ।
rañjanī rasavṛndācha ratnālaṅkāradhāriṇī ॥ 117॥

rāmāratnāratnamayī ratnamālāvidhāriṇī ।
ramaṇīrāmaṇīramyā rādhikāramaṇīparā ॥ 118॥

rāsamaṇḍalamadhyasthā rājarājēśvarī śubhā ।
rākēndukōṭisaundaryā ratnāṅgadavidhāriṇī ॥ 119॥

rāsapriyā rāsagamyā rāsōtsavavihāriṇī ।
lakṣmīrūpā cha lalanā lalitādisakhipriyā ॥ 120॥

lōkamātā lōkadhātrī lōkānugrahakāriṇī ।
lōlākṣī lalitāṅgī cha lalitājīvatārakā ॥ 121॥

lōkālayā lajjārūpā lāsyavidyālatāśubhā ।
lalitāprēmalalitānugdhaprēmalilāvatī ॥ 122॥

līlālāvaṇyasampannā nāgarīchittamōhinī ।
līlāraṅgīratī ramyā līlāgānaparāyaṇā ॥ 123॥

līlāvatī ratiprītā lalitākulapadminī ।
śuddhakāñchanagaurāṅgī śaṅkhakaṅkaṇadhāriṇī ॥ 124॥

śaktisañchāriṇī dēvī śaktīnāṃ śaktidāyinī ।
suchārukabarīyuktā śaśirēkhā śubhaṅkarī ॥ 125॥

sumatī sugatirdātrī śrīmatī śrīharipiyā ।
sundarāṅgī suvarṇāṅgī suśīlā śubhadāyinī ॥ 126॥

śubhadā sukhadā sādhvī sukēśī sumanōramā ।
surēśvarī sukumārī śubhāṅgī sumaśēkharā ॥ 127॥

śākambharī satyarūpā śastā śāntā manōramā ।
siddhidhātrī mahāśāntī sundarī śubhadāyinī ॥ 128॥

śabdātītā sindhukanyā śaraṇāgatapālinī ।
śālagrāmapriyā-rādhā sarvadā navayauvanā ॥ 129॥

subalānandinīdēvī sarvaśāstraviśāradā ।
sarvāṅgasundarī-rādhā sarvasallakṣaṇānvitā ॥ 130॥

sarvagōpīpradhānā cha sarvakāmaphalapradā ।
sadānandamayīdēvī sarvamaṅgaladāyinī ॥ 131॥

sarvamaṇḍalajīvātu sarvasampatpradāyinī ।
saṃsārapārakaraṇī sadākṛṣṇakutūhalā ॥ 132॥

sarvāguṇamayī-rādhā sādhyā sarvaguṇānvitā ।
satyasvarūpā satyā cha satyanityā sanātanī ॥ 133॥

sarvamādhavyalaharī sudhāmukhaśubhaṅkarī ।
sadākiśōrikāgōṣṭhī subalāvēśadhāriṇī ॥ 134॥

suvarṇamālinī-rādhā śyāmasundaramōhinī ।
śyāmāmṛtarasēmagnā sadāsīmantinīsakhī ॥ 135॥

ṣōḍaśīvayasānityā ṣaḍarāgavihāriṇī ।
hēmāṅgīvaradāhantrī bhūmātā haṃsagāminī ॥ 136॥

hāsamukhī vrajādhyakṣā hēmābjā kṛṣṇamōhinī ।
harivinōdinī-rādhā harisēvāparāyaṇā ॥ 137॥

hēmārambhā madārambhā harihāravilōchanā ।
hēmāṅgavarṇāramyā śrēṣahṛtpadmavāsinī ॥ 138॥

haripādābjamadhupā madhupānamadhuvratā ।
kṣēmaṅkarī kṣīṇamadhyā kṣamārūpā kṣamāvatī ॥ 139॥

kṣētrāṅgī śrīkṣamādātrī kṣitivṛndāvanēśvarī ।
kṣamāśīlā kṣamādātrī kṣaumavāsōvidhāriṇī ।
kṣāntināmāvayavatī kṣīrōdārṇavaśāyinī ॥ 140॥

rādhānāmasahasrāṇi paṭhēdvā śruṇuyādapi ।
iṣṭasiddhirbhavēttasyā mantrasiddhirbhavēt dhruvam ॥ 141॥

dharmārthakāmamōkṣāṃścha labhatē nātra saṃśayaḥ ।
vāñChāsiddhirbhavēttasya bhaktisyāt prēmalakṣaṇa ॥ 142॥

lakṣmīstasyavasētgēhē mukhēbhātisarasvatī ।
antakālēbhavēttasya rādhākṛṣṇēchasaṃsthitiḥ ॥ 143॥

iti śrīrādhāmānasatantrē śrīrādhāsahasranāmastōtraṃ sampūrṇam ॥




Browse Related Categories: