vandē vṛndāvanānandā rādhikā paramēśvarī ।
gōpikāṃ paramāṃ śrēṣṭhāṃ hlādinīṃ śaktirūpiṇīm ॥
śrīrādhāṃ paramārājyāṃ kṛṣṇasēvāparāyaṇām ।
śrīkṛṣṇāṅga sadādhyātrī navadhābhaktikāriṇī ॥
yēṣāṃ guṇamayī-rādhā vṛṣabhānukumārikā ।
dāmōdarapriyā-rādhā manōbhīṣṭapradāyinī ॥
tasyā nāmasahasraṃ tvaṃ śruṇu bhāgavatōttamā ॥
mānasatantrē anuṣṭupChandasē akārādi kṣakārāntāni
śrīrādhikāsahasranāmāni ॥
atha stōtram
ōṃ anantarūpiṇī-rādhā apāraguṇasāgarā ।
adhyakṣarā ādirūpā anādirāśēśvarī ॥ 1॥
aṇimādi siddhidātrī adhidēvī adhīśvarī ।
aṣṭasiddhipradādēvī abhayā akhilēśvarī ॥ 2॥
anaṅgamañjarībhagnā anaṅgadarpanāśinī ।
anukampāpradā-rādhā aparādhapraṇāśinī ॥ 3॥
antarvētrī adhiṣṭhātrī antaryāmī sanātanī ।
amalā abalā bālā atulā cha anūpamā ॥ 4॥
aśēṣaguṇasampannā antaḥkaraṇavāsinī ।
achyutā ramaṇī ādyā aṅgarāgavidhāyinī ॥ 5॥
aravindapadadvandvā adhyakṣā paramēśvarī ।
avanīdhāriṇīdēvī achintyādbhutarūpiṇī ॥ 6॥
aśēṣaguṇasārācha aśōkāśōkanāśinī ।
abhīṣṭadā aṃśamukhī akṣayādbhutarūpiṇī ॥ 7॥
avalambā adhiṣṭhātrī akiñchanavarapradā ।
akhilānandinī ādyā ayānā kṛṣṇamōhinī ॥ 8॥
avadhīsarvaśāstrāṇāmāpaduddhāriṇī śubhā ।
āhlādinī ādiśaktirannadā abhayāpi cha ॥ 7॥
annapūrṇā ahōdhanyā atulyā abhayapradā ।
indumukhī divyahāsā iṣṭabhaktipradāyinī ॥ 10॥
ichChāmayī ichChārūpā indirā īśvarī'parā ।
iṣṭadāyīśvarī māyā iṣṭamantrasvarūpiṇī ॥ 11॥
ōṅkārarūpiṇīdēvī urvīsarvajanēśvarī ।
airāvatavatī pūjyā apāraguṇasāgarā ॥ 12॥
kṛṣṇaprāṇādhikārādhā kṛṣṇaprēmavinōdinī ।
śrīkṛṣṇāṅgasadādhyāyī kṛṣṇānandapradāyinī ॥ 13॥
kṛṣṇā'hlādinīdēvī kṛṣṇadhyānaparāyaṇā ।
kṛṣṇasammōhinīnityā kṛṣṇānandapravardhinī ॥ 14॥
kṛṣṇānandā sadānandā kṛṣṇakēli sukhāsvadā ।
kṛṣṇapriyā kṛṣṇakāntā kṛṣṇasēvāparāyaṇā ॥ 15॥
kṛṣṇaprēmābdhisabharī kṛṣṇaprēmataraṅgiṇī ।
kṛṣṇachittaharādēvī kīrtidākulapadminī ॥ 16॥
kṛṣṇamukhī hāsamukhī sadākṛṣṇakutūhalī ।
kṛṣṇānurāgiṇī dhanyā kiśōrī kṛṣṇavallabhā ॥ 17॥
kṛṣṇakāmā kṛṣṇavandyā kṛṣṇābdhē sarvakāmanā ।
kṛṣṇaprēmamayī-rādhā kalyāṇī kamalānanā ॥। 18॥
kṛṣṇasūnmādinī kāmyā kṛṣṇalīlā śirōmaṇī ।
kṛṣṇasañjīvanī-rādhā kṛṣṇavakṣasthalasthitā ॥ 19॥
kṛṣṇaprēmasadōnmattā kṛṣṇasaṅgavilāsinī ।
śrīkṛṣṇaramaṇīrādhā kṛṣṇaprēmā'kalaṅkiṇī ॥ 20॥
kṛṣṇaprēmavatīkartrī kṛṣṇabhaktiparāyaṇā ।
śrīkṛṣṇamahiṣī pūrṇā śrīkṛṣṇāṅgapriyaṅkarī ॥ 21॥
kāmagātrā kāmarūpā kalikalmaṣanāśinī ।
kṛṣṇasaṃyuktakāmēśī śrīkṛṣṇapriyavādinī ॥ 22॥
kṛṣṇaśakti kāñchanābhā kṛṣṇākṛṣṇapriyāsatī ।
kṛṣṇaprāṇēśvarī dhīrā kamalākuñjavāsinī ॥ 23॥
kṛṣṇaprāṇādhidēvī cha kiśōrānandadāyinī ।
kṛṣṇaprasādhyamānā cha kṛṣṇaprēmaparāyaṇā ॥ 24॥
kṛṣṇavakṣasthitādēvī śrīkṛṣṇāṅgasadāvratā ।
kuñjādhirājamahiṣī pūjannūpurarañjanī ॥ 25॥
kāruṇyāmṛtapādhōdhī kalyāṇī karuṇāmayī ।
kundakusumadantā cha kastūribindubhiḥ śubhā ॥ 26॥
kuchakuṭamalasaundaryā kṛpāmayī kṛpākarī ।
kuñjavihāriṇī gōpī kundadāmasuśōbhinī ॥ 27॥
kōmalāṅgī kamalāṅghrī kamalā'kamalānanā ।
kandarpadamanādēvī kaumārī navayauvanā ॥ 28॥
kuṅkumācharchitāṅgī cha kēsarīmadhyamōttamā ।
kāñchanāṅgī kuraṅgākṣī kanakāṅgulidhāriṇī ॥ 29॥
karuṇārṇavasampūrṇā kṛṣṇaprēmataraṅgiṇī ।
kalpadṛmā kṛpādhyakṣā kṛṣṇasēvā parāyaṇā ॥ 30॥
khañjanākṣī khanīprēmṇā akhaṇḍitā mānakāriṇī ।
gōlōkadhāminī-rādhā gōkulānandadāyinī ॥ 31॥
gōvindavallabhādēvī gōpinī guṇasāgarā ।
gōpālavallabhā gōpī gaurāṅgī gōdhanēśvarī ॥ 32॥
gōpālī gōpikāśrēṣṭhā gōpakanyā gaṇēśvarī ।
gajēndragāminīganyā gandharvakulapāvanī ॥ 33॥
guṇādhyakṣā gaṇādhyakṣā gavōngatī guṇākarā ।
guṇagamyā gṛhalakṣmī gōpyēchūḍāgramālikā ॥। 34॥
gaṅgāgītāgatirdātrī gāyatrī brahmarūpiṇī ।
gandhapuṣpadharādēvī gandhamālyādidhāriṇī ॥ 35॥
gōvindaprēyasī dhīrā gōvindabandhakāraṇā ।
jñānadāguṇadāgamyā gōpinī guṇaśōbhinī ॥ 36॥
gōdāvarī guṇātītā gōvardhanadhanapriyā ।
gōpinī gōkulēndrāṇī gōpikā guṇaśālinī ॥ 37॥
gandhēśvarī guṇālambā guṇāṅgī guṇapāvanī ।
gōpālasya priyārādhā kuñjapuñjavihāriṇī ॥ 38॥
gōkulēndumukhī vṛndā gōpālaprāṇavallabhā ।
gōpāṅganāpriyārādhā gaurāṅgī gauravānvitā ॥ 39॥
gōvatsadhāriṇīvatsā subalāvēśadhāriṇī ।
gīrvāṇavandyā gīrvāṇī gōpinī gaṇaśōbhitā ॥ 40॥
ghanaśyāmapriyādhīrā ghōrasaṃsāratāriṇī ।
ghūrṇāyamānanayanā ghōrakalmaṣanāśinī ॥ 41॥
chaitanyarūpiṇīdēvī chittachaitanyadāyinī ।
chandrānanī chandrakāntī chandrakōṭisamaprabhā ॥ 42॥
chandrāvalī śuklapakṣā chandrācha kṛṣṇavallabhā ।
chandrārkanakharajyōtī chāruvēṇīśikhāruchiḥ ॥ 43॥
chandanaiścharchitāṅgī cha chaturāchañchalēkṣaṇā ।
chārugōrōchanāgaurī chaturvargapradāyinī ॥ 44॥
śrīmatīchaturādhyakṣā charamāgatidāyinī ।
charācharēśvarīdēvī chintātītā jaganmayī ॥ 45॥
chatuḥṣaṣṭikalālambā champāpuṣpavidhāriṇī ।
chinmayī chitśaktirūpā charchitāṅgī manōramā ॥ 46॥
chitralēkhācha śrīrātrī chandrakāntijitaprabhā ।
chaturāpāṅgamādhuryā chāruchañchalalōchanā ॥ 47॥
Chandōmayī Chandarūpā ChidraChandōvināśinī ।
jagatkartrī jagaddhātrī jagadādhārarūpiṇī ॥ 48॥
jayaṅkarī jaganmātā jayadādiyakāriṇī ।
jayapradājayālakṣmī jayantī suyaśapradā ॥ 49॥
jāmbūnadā hēmakāntī jayāvatī yaśasvinī ।
jagahitā jagatpūjyā jananī lōkapālinī ॥ 50॥
jagaddhātrī jagatkartrī jagadbījasvarūpiṇī ।
jaganmātā yōgamāyā jīvānāṃ gatidāyinī ॥ 51॥
jīvākṛtiryōgagamyā yaśōdānandadāyinī ।
japākusumasaṅkāśā pādābjāmaṇimaṇḍitā ॥ 52॥
jānudyutijitōtphullā yantraṇāvighnaghātinī ।
jitēndriyā yajñarūpā yajñāṅgī jalaśāyinī ॥ 53॥
jānakījanmaśūnyācha janmamṛtyujarāharā ।
jāhnavī yamunārūpā jāmbūnadasvarūpiṇī ॥ 54॥
jhaṇatkṛtapadāmbhōjā jaḍatārinivāriṇī ।
ṭaṅkāriṇī mahādhyānā divyavādyavinōdinī ॥ 55॥
taptakāñchanavarṇābhā trailōkyalōkatāriṇī ।
tilapuṣpajitānāsā tulasīmañjarīpriyā ॥ 56॥
trailōkyā'karṣiṇī-rādhā trivargaphaladāyinī ।
tulasītōṣakartrī cha kṛṣṇachandratapasvinī ॥ 57॥
taruṇādityasaṅkāśā nakhaśrēṇisamaprabhā ।
trailōkyamaṅgalādēvī digdhamūlapadadvayī ॥ 58॥
trailōkyajananī-rādhā tāpatrayanivāriṇī ।
trailōkyasundarī dhanyā tantramantrasvarūpiṇī ॥ 59॥
trikālajñā trāṇakartrī trailōkyamaṅgalāsadā ।
tējasvinī tapōmūrtī tāpatrayavināśinī ॥ 60॥
triguṇādhāriṇī dēvī tāriṇī tridaśēśvarī ।
trayōdaśavayōnityā taruṇīnavayauvanā ॥ 61॥
hṛtpadmēsthitimati sthānadātrī padāmbujē ।
sthitirūpā sthirā śāntā sthitasaṃsārapālinī ॥ 62॥
dāmōdarapriyādhīrā durvāsōvaradāyinī ।
dayāmayī dayādhyakṣā divyayōgapradarśinī ॥ 63॥
divyānulēpanārāgā divyālaṅkārabhūṣaṇā ।
durgatināśinī-rādhā durgā duḥkhavināśinī ॥ 64॥
dēvadēvīmahādēvī dayāśīlā dayāvatī ।
dayārdrasāgarārādhā mahādāridryanāśinī ॥ 65॥
dēvatānāṃ durārādhyā mahāpāpavināśinī ।
dvārakāvāsinī dēvī duḥkhaśōkavināśinī ॥ 66॥
dayāvatī dvārakēśā dōlōtsavavihāriṇī ।
dāntā śāntā kṛpādhyakṣā dakṣiṇāyajñakāriṇī ॥ 67॥
dīnabandhupriyādēvī śubhā durghaṭanāśinī ।
dhvajavajrābjapāśāṅghrī dhīmahīcharaṇāmbujā ॥ 68॥
dharmātītā dharādhyakṣā dhanadhānyapradāyinī ।
dharmādhyakṣā dhyānagamyā dharaṇībhāranāśinī ॥ 69॥
dharmadādhairyadādhātrī dhanyadhanyadhurandharī ।
dharaṇīdhāriṇīdhanyā dharmasaṅkaṭarakṣiṇī ॥ 70॥
dharmādhikāriṇīdēvī dharmaśāstraviśāradā ।
dharmasaṃsthāpanādhāgrā dhruvānandapradāyinī ॥ 71॥
navagōrōchanā gaurī nīlavastravidhāriṇī ।
navayauvanasampannā nandanandanakāriṇī ॥ 72॥
nityānandamayī nityā nīlakāntamaṇipriyā ।
nānāratnavichitrāṅgī nānāsukhamayīsudhā ॥ 73॥
nigūḍharasarāsajñā nityānandapradāyinī ।
navīnapravaṇādhanyā nīlapadmavidhāriṇī ॥ 74॥
nandā'nandā sadānandā nirmalā muktidāyinī ।
nirvikārā nityarūpā niṣkalaṅkā nirāmayā ॥ 75॥
nalinī nalinākṣī cha nānālaṅkārabhūṣitā ।
nitambini nirākāṅkṣā nityā satyā sanātanī ॥ 76॥
nīlāmbaraparīdhānā nīlākamalalōchanā ।
nirapēkṣā nirūpamā nārāyaṇī narēśvarī ॥ 77॥
nirālambā rakṣakartrī nigamārthapradāyinī ।
nikuñjavāsinī-rādhā nirguṇāguṇasāgarā ॥ 78॥
nīlābjā kṛṣṇamahiṣī nirāśrayagatipradā ।
nidhūvanavanānandā nikuñjaśī cha nāgarī ॥ 79॥
nirañjanā nityaraktā nāgarī chittamōhinī ।
pūrṇachandramukhī dēvī pradhānāprakṛtiparā ॥ 80॥
prēmarūpā prēmamayī praphullajalajānanā ।
pūrṇānandamayī-rādhā pūrṇabrahmasanātanī ॥ 81॥
paramārthapradā pūjyā parēśā padmalōchanā ।
parāśakti parābhakti paramānandadāyinī ॥ 82॥
patitōddhāriṇī puṇyā pravīṇā dharmapāvanī ।
paṅkajākṣī mahālakṣmī pīnōnnatapayōdharā ॥ 83॥
prēmāśruparipūrṇāṅgī padmēlasadṛṣānanā ।
padmarāgadharādēvī paurṇamāsīsukhāsvadā ॥ 84॥
pūrṇōttamō parañjyōtī priyaṅkarī priyaṃvadā ।
prēmabhaktipradā-rādhā prēmānandapradāyinī ॥ 85॥
padmagandhā padmahastā padmāṅghrī padmamālinī ।
padmāsanā mahāpadmā padmamālā-vidhāriṇī ॥ 86॥
prabōdhinī pūrṇalakṣmī pūrṇēndusadṛṣānanā ।
puṇḍarīkākṣaprēmāṅgī puṇḍarīkākṣarōhinī ॥ 87॥
paramārthapradāpadmā tathā praṇavarūpiṇī ।
phalapriyā sphūrtidātrī mahōtsavavihāriṇī ॥ 88॥
phullābjadivyanayanā phaṇivēṇisuśōbhitā ।
vṛndāvanēśvarī-rādhā vṛndāvanavilāsinī ॥ 89॥
vṛṣabhānusutādēvī vrajavāsīgaṇapriyā ।
vṛndā vṛndāvanānandā vrajēndrā cha varapradā ॥ 90॥
vidyutgaurī suvarṇāṅgī vaṃśīnādavinōdinī ।
vṛṣabhānurādhēkanyā vrajarājasutapriyā ॥ 91॥
vichitrapaṭṭachamarī vichitrāmbaradhāriṇī ।
vēṇuvādyapriyārādhā vēṇuvādyaparāyaṇā ॥ 92॥
viśvambharī vichitrāṅgī brahmāṇḍōdarīkāsatī ।
viśvōdarī viśālākṣī vrajalakṣmī varapradā ॥ 93॥
brahmamayī brahmarūpā vēdāṅgī vārṣabhānavī ।
varāṅganā karāmbhōjā vallavī vṛjamōhinī ॥ 94॥
viṣṇupriyā viśvamātā brahmāṇḍapratipālinī ।
viśvēśvarī viśvakartrī vēdyamantrasvarūpiṇī ॥ 95॥
viśvamāyā viṣṇukāntā viśvāṅgī viśvapāvanī ।
vrajēśvarī viśvarūpā vaiṣṇavī vighnanāśinī ॥ 96॥
brahmāṇḍajananī-rādhā vatsalā vrajavatsalā ।
varadā vākyasiddhā cha buddhidā vākpradāyinī ॥ 97॥
viśākhāprāṇasarvasvā vṛṣabhānukumārikā ।
viśākhāsakhyavijitā vaṃśīvaṭavihāriṇī ॥ 98॥
vēdamātā vēdagamyā vēdyavarṇā śubhaṅkarī ।
vēdātītā guṇātītā vidagdhā vijanapriyā ॥ 99।
bhaktabhaktipriyā-rādhā bhaktamaṅgaladāyinī ।
bhagavanmōhinī dēvī bhavaklēśavināśinī ॥ 100॥
bhāvinī bhavatī bhāvyā bhāratī bhaktidāyinī ।
bhāgīrathī bhāgyavatī bhūtēśī bhavakāriṇī ॥ 101॥
bhavārṇavatrāṇakartrī bhadradā bhuvanēśvarī ।
bhaktātmā bhuvanānandā bhāvikā bhaktavatsalā ॥ 102॥
bhuktimuktipradā-rādhā śubhā bhujamṛṇālikā ।
bhānuśaktichChalādhīrā bhaktānugrahakāriṇī ॥ 103॥
mādhavī mādhavāyuktā mukundādyāsanātanī ।
mahālakṣmī mahāmānyā mādhavasvāntamōhinī ॥ 104॥
mahādhanyā mahāpuṇyā mahāmōhavināśinī ।
mōkṣadā mānadā bhadrā maṅgalā'maṅgalātpadā ॥ 105॥
manōbhīṣṭapradādēvī mahāviṣṇusvarūpiṇī ।
mādhavyāṅgī manōrāmā ramyā mukurarañjanī ॥ 106॥
manīśā vanadādhārā muralīvādanapriyā ।
mukundāṅgakṛtāpāṅgī mālinī harimōhinī ॥ 107॥
mānagrāhī madhuvatī mañjarī mṛgalōchanā ।
nityavṛndā mahādēvī mahēndrakṛtaśēkharī ॥ 108॥
mukundaprāṇadāhantrī manōharamanōharā ।
mādhavamukhapadmasyā mathupānamadhuvratā ॥ 109॥
mukundamadhumādhuryā mukhyāvṛndāvanēśvarī ।
mantrasiddhikṛtā-rādhā mūlamantrasvarūpiṇī ॥ 110॥
manmathā sumatīdhātrī manōjñamatimānitā ।
madanāmōhinīmānyā mañjīracharaṇōtpalā ॥ 111॥
yaśōdāsutapatnī cha yaśōdānandadāyinī ।
yauvanāpūrṇasaundaryā yamunātaṭavāsinī ॥ 112॥
yaśasvinī yōgamāyā yuvarājavilāsinī ।
yugmaśrīphalasuvatsā yugmāṅgadavidhāriṇī ॥ 113॥
yantrātigānaniratā yuvatīnāṃśirōmaṇī ।
śrīrādhā paramārādhyā rādhikā kṛṣṇamōhinī ॥ 114॥
rūpayauvanasampannā rāsamaṇḍalakāriṇī ।
rādhādēvī parāprāptā śrīrādhāparamēśvarī ॥ 115॥
rādhāvāgmī rasōnmādī rasikā rasaśēkharī ।
rādhārāsamayīpūrṇā rasajñā rasamañjarī ॥ 116॥
rādhikā rasadātrī cha rādhārāsavilāsinī ।
rañjanī rasavṛndācha ratnālaṅkāradhāriṇī ॥ 117॥
rāmāratnāratnamayī ratnamālāvidhāriṇī ।
ramaṇīrāmaṇīramyā rādhikāramaṇīparā ॥ 118॥
rāsamaṇḍalamadhyasthā rājarājēśvarī śubhā ।
rākēndukōṭisaundaryā ratnāṅgadavidhāriṇī ॥ 119॥
rāsapriyā rāsagamyā rāsōtsavavihāriṇī ।
lakṣmīrūpā cha lalanā lalitādisakhipriyā ॥ 120॥
lōkamātā lōkadhātrī lōkānugrahakāriṇī ।
lōlākṣī lalitāṅgī cha lalitājīvatārakā ॥ 121॥
lōkālayā lajjārūpā lāsyavidyālatāśubhā ।
lalitāprēmalalitānugdhaprēmalilāvatī ॥ 122॥
līlālāvaṇyasampannā nāgarīchittamōhinī ।
līlāraṅgīratī ramyā līlāgānaparāyaṇā ॥ 123॥
līlāvatī ratiprītā lalitākulapadminī ।
śuddhakāñchanagaurāṅgī śaṅkhakaṅkaṇadhāriṇī ॥ 124॥
śaktisañchāriṇī dēvī śaktīnāṃ śaktidāyinī ।
suchārukabarīyuktā śaśirēkhā śubhaṅkarī ॥ 125॥
sumatī sugatirdātrī śrīmatī śrīharipiyā ।
sundarāṅgī suvarṇāṅgī suśīlā śubhadāyinī ॥ 126॥
śubhadā sukhadā sādhvī sukēśī sumanōramā ।
surēśvarī sukumārī śubhāṅgī sumaśēkharā ॥ 127॥
śākambharī satyarūpā śastā śāntā manōramā ।
siddhidhātrī mahāśāntī sundarī śubhadāyinī ॥ 128॥
śabdātītā sindhukanyā śaraṇāgatapālinī ।
śālagrāmapriyā-rādhā sarvadā navayauvanā ॥ 129॥
subalānandinīdēvī sarvaśāstraviśāradā ।
sarvāṅgasundarī-rādhā sarvasallakṣaṇānvitā ॥ 130॥
sarvagōpīpradhānā cha sarvakāmaphalapradā ।
sadānandamayīdēvī sarvamaṅgaladāyinī ॥ 131॥
sarvamaṇḍalajīvātu sarvasampatpradāyinī ।
saṃsārapārakaraṇī sadākṛṣṇakutūhalā ॥ 132॥
sarvāguṇamayī-rādhā sādhyā sarvaguṇānvitā ।
satyasvarūpā satyā cha satyanityā sanātanī ॥ 133॥
sarvamādhavyalaharī sudhāmukhaśubhaṅkarī ।
sadākiśōrikāgōṣṭhī subalāvēśadhāriṇī ॥ 134॥
suvarṇamālinī-rādhā śyāmasundaramōhinī ।
śyāmāmṛtarasēmagnā sadāsīmantinīsakhī ॥ 135॥
ṣōḍaśīvayasānityā ṣaḍarāgavihāriṇī ।
hēmāṅgīvaradāhantrī bhūmātā haṃsagāminī ॥ 136॥
hāsamukhī vrajādhyakṣā hēmābjā kṛṣṇamōhinī ।
harivinōdinī-rādhā harisēvāparāyaṇā ॥ 137॥
hēmārambhā madārambhā harihāravilōchanā ।
hēmāṅgavarṇāramyā śrēṣahṛtpadmavāsinī ॥ 138॥
haripādābjamadhupā madhupānamadhuvratā ।
kṣēmaṅkarī kṣīṇamadhyā kṣamārūpā kṣamāvatī ॥ 139॥
kṣētrāṅgī śrīkṣamādātrī kṣitivṛndāvanēśvarī ।
kṣamāśīlā kṣamādātrī kṣaumavāsōvidhāriṇī ।
kṣāntināmāvayavatī kṣīrōdārṇavaśāyinī ॥ 140॥
rādhānāmasahasrāṇi paṭhēdvā śruṇuyādapi ।
iṣṭasiddhirbhavēttasyā mantrasiddhirbhavēt dhruvam ॥ 141॥
dharmārthakāmamōkṣāṃścha labhatē nātra saṃśayaḥ ।
vāñChāsiddhirbhavēttasya bhaktisyāt prēmalakṣaṇa ॥ 142॥
lakṣmīstasyavasētgēhē mukhēbhātisarasvatī ।
antakālēbhavēttasya rādhākṛṣṇēchasaṃsthitiḥ ॥ 143॥
iti śrīrādhāmānasatantrē śrīrādhāsahasranāmastōtraṃ sampūrṇam ॥