ōṃ sthirāya namaḥ ।
ōṃ sthāṇavē namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ bhīmāya namaḥ ।
ōṃ pravarāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ varāya namaḥ ।
ōṃ sarvātmanē namaḥ ।
ōṃ sarvavikhyātāya namaḥ ।
ōṃ sarvasmai namaḥ ।
ōṃ sarvakarāya namaḥ ।
ōṃ bhavāya namaḥ ।
ōṃ jaṭinē namaḥ ।
ōṃ charmiṇē namaḥ ।
ōṃ śikhaṇḍinē namaḥ ।
ōṃ sarvāṅgāya namaḥ ।
ōṃ sarvabhāvanāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ hariṇākṣāya namaḥ ।
ōṃ sarvabhūtaharāya namaḥ । 20 ।
ōṃ prabhavē namaḥ ।
ōṃ pravṛttayē namaḥ ।
ōṃ nivṛttayē namaḥ ।
ōṃ niyatāya namaḥ ।
ōṃ śāśvatāya namaḥ ।
ōṃ dhruvāya namaḥ ।
ōṃ śmaśānavāsinē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ khacharāya namaḥ ।
ōṃ gōcharāya namaḥ ।
ōṃ ardanāya namaḥ ।
ōṃ abhivādyāya namaḥ ।
ōṃ mahākarmaṇē namaḥ ।
ōṃ tapasvinē namaḥ ।
ōṃ bhūtabhāvanāya namaḥ ।
ōṃ unmattavēṣaprachChannāya namaḥ ।
ōṃ sarvalōkaprajāpatayē namaḥ ।
ōṃ mahārūpāya namaḥ ।
ōṃ mahākāyāya namaḥ ।
ōṃ vṛṣarūpāya namaḥ । 40 ।
ōṃ mahāyaśasē namaḥ ।
ōṃ mahātmanē namaḥ ।
ōṃ sarvabhūtātmanē namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ mahāhanavē namaḥ ।
ōṃ lōkapālāya namaḥ ।
ōṃ antarhitātmanē namaḥ ।
ōṃ prasādāya namaḥ ।
ōṃ hayagardabhayē namaḥ ।
ōṃ pavitrāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ niyamāya namaḥ ।
ōṃ niyamāśritāya namaḥ ।
ōṃ sarvakarmaṇē namaḥ ।
ōṃ svayambhūtāya namaḥ ।
ōṃ ādayē namaḥ ।
ōṃ ādikarāya namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ viśālākṣāya namaḥ । 60 ।
ōṃ sōmāya namaḥ ।
ōṃ nakṣatrasādhakāya namaḥ ।
ōṃ chandrāya namaḥ ।
ōṃ sūryāya namaḥ ।
ōṃ śanayē namaḥ ।
ōṃ kētavē namaḥ ।
ōṃ grahāya namaḥ ।
ōṃ grahapatayē namaḥ ।
ōṃ varāya namaḥ
ōṃ atrayē namaḥ ।
ōṃ atryā namaskartrē namaḥ ।
ōṃ mṛgabāṇārpaṇāya namaḥ ।
ōṃ anaghāya namaḥ ।
ōṃ mahātapasē namaḥ ।
ōṃ ghōratapasē namaḥ ।
ōṃ adīnāya namaḥ ।
ōṃ dīnasādhakāya namaḥ ।
ōṃ saṃvatsarakarāya namaḥ ।
ōṃ mantrāya namaḥ ।
ōṃ pramāṇāya namaḥ । 80 ।
ōṃ paramāya tapasē namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ yōjyāya namaḥ ।
ōṃ mahābījāya namaḥ ।
ōṃ mahārētasē namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ suvarṇarētasē namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ subījāya namaḥ ।
ōṃ bījavāhanāya namaḥ ।
ōṃ daśabāhavē namaḥ ।
ōṃ animiṣāya namaḥ ।
ōṃ nīlakaṇṭhāya namaḥ ।
ōṃ umāpatayē namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ svayaṃśrēṣṭhāya namaḥ ।
ōṃ balavīrāya namaḥ ।
ōṃ balāya namaḥ ।
ōṃ gaṇāya gaṇakartrē namaḥ ।
ōṃ gaṇapatayē namaḥ । 100 ।
ōṃ digvāsasē namaḥ ।
ōṃ kāmāya namaḥ ।
ōṃ mantravidē namaḥ ।
ōṃ paramō mantrāya namaḥ ।
ōṃ sarvabhāvakarāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ kamaṇḍaludharāya namaḥ ।
ōṃ dhanvinē namaḥ ।
ōṃ bāṇahastāya namaḥ ।
ōṃ kapālavatē namaḥ ।
ōṃ aśaninē namaḥ ।
ōṃ śataghninē namaḥ ।
ōṃ khaḍginē namaḥ ।
ōṃ paṭṭiśinē namaḥ ।
ōṃ āyudhinē namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ sruvahastāya namaḥ ।
ōṃ surūpāya namaḥ ।
ōṃ tējasē namaḥ ।
ōṃ tējaskarāya nidhayē namaḥ । 120 ।
ōṃ uṣṇīṣiṇē namaḥ ।
ōṃ suvaktrāya namaḥ ।
ōṃ udagrāya namaḥ ।
ōṃ vinatāya namaḥ ।
ōṃ dīrghāya namaḥ ।
ōṃ harikēśāya namaḥ ।
ōṃ sutīrthāya namaḥ ।
ōṃ kṛṣṇāya namaḥ ।
ōṃ sṛgālarūpāya namaḥ ।
ōṃ siddhārthāya namaḥ ।
ōṃ muṇḍāya namaḥ ।
ōṃ sarvaśubhaṅkarāya namaḥ ।
ōṃ ajāya namaḥ ।
ōṃ bahurūpāya namaḥ ।
ōṃ gandhadhāriṇē namaḥ ।
ōṃ kapardinē namaḥ ।
ōṃ ūrdhvarētasē namaḥ ।
ōṃ ūrdhvaliṅgāya namaḥ ।
ōṃ ūrdhvaśāyinē namaḥ ।
ōṃ nabhaḥ sthalāya namaḥ । 140 ।
ōṃ trijaṭinē namaḥ ।
ōṃ chīravāsasē namaḥ ।
ōṃ rudrāya namaḥ ।
ōṃ sēnāpatayē namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ ahaścharāya namaḥ ।
ōṃ naktañcharāya namaḥ ।
ōṃ tigmamanyavē namaḥ ।
ōṃ suvarchasāya namaḥ ।
ōṃ gajaghnē namaḥ ।
ōṃ daityaghnē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ lōkadhātrē namaḥ ।
ōṃ guṇākarāya namaḥ ।
ōṃ siṃhaśārdūlarūpāya namaḥ ।
ōṃ ārdracharmāmbarāvṛtāya namaḥ ।
ōṃ kālayōginē namaḥ ।
ōṃ mahānādāya namaḥ ।
ōṃ sarvakāmāya namaḥ ।
ōṃ chatuṣpathāya namaḥ । 160 ।
ōṃ niśācharāya namaḥ ।
ōṃ prētachāriṇē namaḥ ।
ōṃ bhūtachāriṇē namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ bahubhūtāya namaḥ ।
ōṃ bahudharāya namaḥ ।
ōṃ svarbhānavē namaḥ ।
ōṃ amitāya namaḥ ।
ōṃ gatayē namaḥ ।
ōṃ nṛtyapriyāya namaḥ ।
ōṃ nityanartāya namaḥ ।
ōṃ nartakāya namaḥ ।
ōṃ sarvalālasāya namaḥ ।
ōṃ ghōrāya namaḥ ।
ōṃ mahātapasē namaḥ ।
ōṃ pāśāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ giriruhāya namaḥ ।
ōṃ nabhasē namaḥ ।
ōṃ sahasrahastāya namaḥ । 180 ।
ōṃ vijayāya namaḥ ।
ōṃ vyavasāyāya namaḥ ।
ōṃ atandritāya namaḥ ।
ōṃ adharṣaṇāya namaḥ ।
ōṃ dharṣaṇātmanē namaḥ ।
ōṃ yajñaghnē namaḥ ।
ōṃ kāmanāśakāya namaḥ ।
ōṃ dakṣayāgāpahāriṇē namaḥ ।
ōṃ susahāya namaḥ ।
ōṃ madhyamāya namaḥ ।
ōṃ tējōpahāriṇē namaḥ ।
ōṃ balaghnē namaḥ ।
ōṃ muditāya namaḥ ।
ōṃ arthāya namaḥ ।
ōṃ ajitāya namaḥ ।
ōṃ avarāya namaḥ ।
ōṃ gambhīraghōṣaya namaḥ ।
ōṃ gambhīrāya namaḥ ।
ōṃ gambhīrabalavāhanāya namaḥ ।
ōṃ nyagrōdharūpāya namaḥ । 200 ।
ōṃ nyagrōdhāya namaḥ ।
ōṃ vṛkṣakarṇasthitayē namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ sutīkṣṇadaśanāya namaḥ ।
ōṃ mahākāyāya namaḥ ।
ōṃ mahānanāya namaḥ ।
ōṃ viṣvaksēnāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ yajñāya namaḥ ।
ōṃ saṃyugāpīḍavāhanāya namaḥ ।
ōṃ tīkṣṇatāpāya namaḥ ।
ōṃ haryaśvāya namaḥ ।
ōṃ sahāyāya namaḥ ।
ōṃ karmakālavidē namaḥ ।
ōṃ viṣṇuprasāditāya namaḥ ।
ōṃ yajñāya namaḥ ।
ōṃ samudrāya namaḥ
ōṃ baḍabāmukhāya namaḥ ।
ōṃ hutāśanasahāyāya namaḥ ।
ōṃ praśāntātmanē namaḥ । 220 ।
ōṃ hutāśanāya namaḥ ।
ōṃ ugratējasē namaḥ ।
ōṃ mahātējasē namaḥ ।
ōṃ janyāya namaḥ ।
ōṃ vijayakālavidē namaḥ ।
ōṃ jyōtiṣāmayanāya namaḥ ।
ōṃ siddhayē namaḥ ।
ōṃ sarvavigrahāya namaḥ ।
ōṃ śikhinē namaḥ ।
ōṃ muṇḍinē namaḥ ।
ōṃ jaṭinē namaḥ ।
ōṃ jvālinē namaḥ ।
ōṃ mūrtijāya namaḥ ।
ōṃ mūrdhagāya namaḥ ।
ōṃ balinē namaḥ ।
ōṃ vaiṇavinē namaḥ ।
ōṃ paṇavinē namaḥ ।
ōṃ tālinē namaḥ ।
ōṃ khalinē namaḥ ।
ōṃ kālakaṭaṅkaṭāya namaḥ । 240 ।
ōṃ nakṣatravigrahamatayē namaḥ ।
ōṃ guṇabuddhayē namaḥ ।
ōṃ layāya namaḥ ।
ōṃ agamāya namaḥ ।
ōṃ prajāpatayē namaḥ ।
ōṃ viśvabāhavē namaḥ ।
ōṃ vibhāgāya namaḥ ।
ōṃ sarvagāya
ōṃ amukhāya namaḥ ।
ōṃ vimōchanāya namaḥ ।
ōṃ susaraṇāya namaḥ ।
ōṃ hiraṇyakavachōdbhavāya namaḥ ।
ōṃ mēḍhrajāya namaḥ ।
ōṃ balachāriṇē namaḥ ।
ōṃ mahīchāriṇē namaḥ ।
ōṃ srutāya namaḥ ।
ōṃ sarvatūryaninādinē namaḥ ।
ōṃ sarvatōdyaparigrahāya namaḥ ।
ōṃ vyālarūpāya namaḥ ।
ōṃ guhāvāsinē namaḥ । 260 ।
ōṃ guhāya namaḥ ।
ōṃ mālinē namaḥ ।
ōṃ taraṅgavidē namaḥ ।
ōṃ tridaśāya namaḥ ।
ōṃ trikāladṛśē namaḥ ।
ōṃ karmasarvabandhavimōchanāya namaḥ ।
ōṃ asurēndrāṇāṃ bandhanāya namaḥ ।
ōṃ yudhi śatruvināśanāya namaḥ ।
ōṃ sāṅkhyapradāya namaḥ ।
ōṃ durvāsasē namaḥ ।
ōṃ sarvasādhuniṣēvitāya namaḥ ।
ōṃ praskandanāya namaḥ ।
ōṃ vibhāgajñāya namaḥ ।
ōṃ atulyāya namaḥ ।
ōṃ yajñavibhāgavidē namaḥ ।
ōṃ sarvavāsāya namaḥ ।
ōṃ sarvachāriṇē namaḥ ।
ōṃ durvāsasē namaḥ ।
ōṃ vāsavāya namaḥ ।
ōṃ amarāya namaḥ । 280 ।
ōṃ haimāya namaḥ ।
ōṃ hēmakarāya namaḥ ।
ōṃ ayajñāya namaḥ ।
ōṃ sarvadhāriṇē namaḥ ।
ōṃ dharōttamāya namaḥ ।
ōṃ lōhitākṣāya namaḥ ।
ōṃ mahākṣāya namaḥ ।
ōṃ vijayākṣāya namaḥ ।
ōṃ viśāradāya namaḥ ।
ōṃ saṅgrahāya namaḥ ।
ōṃ nigrahāya namaḥ ।
ōṃ kartrē namaḥ ।
ōṃ sarpachīranivāsanāya namaḥ ।
ōṃ mukhyāya namaḥ ।
ōṃ amukhyāya namaḥ ।
ōṃ dēhāya namaḥ ।
ōṃ kāhalayē namaḥ ।
ōṃ sarvakāmadāya namaḥ ।
ōṃ sarvakālaprasādayē namaḥ ।
ōṃ subalāya namaḥ । 300 ।
ōṃ balarūpadhṛtē namaḥ ।
ōṃ sarvakāmavarāya namaḥ ।
ōṃ sarvadāya namaḥ ।
ōṃ sarvatōmukhāya namaḥ ।
ōṃ ākāśanirvirūpāya namaḥ ।
ōṃ nipātinē namaḥ ।
ōṃ avaśāya namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ raudrarūpāya namaḥ ।
ōṃ aṃśavē namaḥ ।
ōṃ ādityāya namaḥ ।
ōṃ bahuraśmayē namaḥ ।
ōṃ suvarchasinē namaḥ ।
ōṃ vasuvēgāya namaḥ ।
ōṃ mahāvēgāya namaḥ ।
ōṃ manōvēgāya namaḥ ।
ōṃ niśācharāya namaḥ ।
ōṃ sarvavāsinē namaḥ ।
ōṃ śriyāvāsinē namaḥ ।
ōṃ upadēśakarāya namaḥ । 320 ।
ōṃ akarāya namaḥ ।
ōṃ munayē namaḥ ।
ōṃ ātmanirālōkāya namaḥ ।
ōṃ sambhagnāya namaḥ ।
ōṃ sahasradāya namaḥ ।
ōṃ pakṣiṇē namaḥ ।
ōṃ pakṣarūpāya namaḥ ।
ōṃ atidīptāya namaḥ ।
ōṃ viśāṃ patayē namaḥ ।
ōṃ unmādāya namaḥ ।
ōṃ madanāya namaḥ ।
ōṃ kāmāya namaḥ ।
ōṃ aśvatthāya namaḥ ।
ōṃ arthakarāya namaḥ ।
ōṃ yaśasē namaḥ ।
ōṃ vāmadēvāya namaḥ ।
ōṃ vāmāya namaḥ ।
ōṃ prāchē namaḥ ।
ōṃ dakṣiṇāya namaḥ ।
ōṃ vāmanāya namaḥ । 340 ।
ōṃ siddhayōginē namaḥ ।
ōṃ maharṣayē namaḥ ।
ōṃ siddhārthāya namaḥ ।
ōṃ siddhasādhakāya namaḥ ।
ōṃ bhikṣavē namaḥ ।
ōṃ bhikṣurūpāya namaḥ ।
ōṃ vipaṇāya namaḥ ।
ōṃ mṛdavē namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ mahāsēnāya namaḥ ।
ōṃ viśākhāya namaḥ ।
ōṃ ṣaṣṭibhāgāya namaḥ ।
ōṃ gavāṃ patayē namaḥ ।
ōṃ vajrahastāya namaḥ ।
ōṃ viṣkambhinē namaḥ ।
ōṃ chamūstambhanāya namaḥ ।
ōṃ vṛttāvṛttakarāya namaḥ ।
ōṃ tālāya namaḥ ।
ōṃ madhavē namaḥ ।
ōṃ madhukalōchanāya namaḥ । 360 ।
ōṃ vāchaspatyāya namaḥ ।
ōṃ vājasanāya namaḥ ।
ōṃ nityamāśramapūjitāya namaḥ ।
ōṃ brahmachāriṇē namaḥ ।
ōṃ lōkachāriṇē namaḥ ।
ōṃ sarvachāriṇē namaḥ ।
ōṃ vichāravidē namaḥ ।
ōṃ īśānāya namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ niśāchāriṇē namaḥ ।
ōṃ pinākabhṛtē namaḥ ।
ōṃ nimittasthāya namaḥ ।
ōṃ nimittāya namaḥ ।
ōṃ nandayē namaḥ ।
ōṃ nandikarāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ nandīśvarāya namaḥ ।
ōṃ nandinē namaḥ ।
ōṃ nandanāya namaḥ । 380 ।
ōṃ nandivardhanāya namaḥ ।
ōṃ bhagahāriṇē namaḥ ।
ōṃ nihantrē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ pitāmahāya namaḥ ।
ōṃ chaturmukhāya namaḥ ।
ōṃ mahāliṅgāya namaḥ ।
ōṃ chāruliṅgāya namaḥ ।
ōṃ liṅgādhyakṣāya namaḥ ।
ōṃ surādhyakṣāya namaḥ ।
ōṃ yōgādhyakṣāya namaḥ ।
ōṃ yugāvahāya namaḥ ।
ōṃ bījādhyakṣāya namaḥ ।
ōṃ bījakartrē namaḥ ।
ōṃ adhyātmānugatāya namaḥ ।
ōṃ balāya namaḥ ।
ōṃ itihāsāya namaḥ ।
ōṃ sakalpāya namaḥ ।
ōṃ gautamāya namaḥ । 400 ।
ōṃ niśākarāya namaḥ ।
ōṃ dambhāya namaḥ ।
ōṃ adambhāya namaḥ ।
ōṃ vaidambhāya namaḥ ।
ōṃ vaśyāya namaḥ ।
ōṃ vaśakarāya namaḥ ।
ōṃ kalayē namaḥ ।
ōṃ lōkakartrē namaḥ ।
ōṃ paśupatayē namaḥ ।
ōṃ mahākartrē namaḥ ।
ōṃ anauṣadhāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ paramāya brahmaṇē namaḥ ।
ōṃ balavatē namaḥ ।
ōṃ śakrāya namaḥ ।
ōṃ nītayē namaḥ ।
ōṃ anītayē namaḥ ।
ōṃ śuddhātmanē namaḥ ।
ōṃ śuddhāya namaḥ ।
ōṃ mānyāya namaḥ । 420 ।
ōṃ gatāgatāya namaḥ ।
ōṃ bahuprasādāya namaḥ ।
ōṃ susvapnāya namaḥ ।
ōṃ darpaṇāya namaḥ ।
ōṃ amitrajitē namaḥ ।
ōṃ vēdakārāya namaḥ ।
ōṃ mantrakārāya namaḥ ।
ōṃ viduṣē namaḥ ।
ōṃ samaramardanāya namaḥ ।
ōṃ mahāmēghanivāsinē namaḥ ।
ōṃ mahāghōrāya namaḥ ।
ōṃ vaśīnē namaḥ ।
ōṃ karāya namaḥ ।
ōṃ agnijvālāya namaḥ ।
ōṃ mahājvālāya namaḥ ।
ōṃ atidhūmrāya namaḥ ।
ōṃ hutāya namaḥ ।
ōṃ haviṣē namaḥ ।
ōṃ vṛṣaṇāya namaḥ ।
ōṃ śaṅkarāya namaḥ । 440 ।
ōṃ nityavarchasvinē namaḥ ।
ōṃ dhūmakētanāya namaḥ ।
ōṃ nīlāya namaḥ ।
ōṃ aṅgalubdhāya namaḥ ।
ōṃ śōbhanāya namaḥ ।
ōṃ niravagrahāya namaḥ ।
ōṃ svastidāya namaḥ ।
ōṃ svastibhāvāya namaḥ ।
ōṃ bhāginē namaḥ ।
ōṃ bhāgakarāya namaḥ ।
ōṃ laghavē namaḥ ।
ōṃ utsaṅgāya namaḥ ।
ōṃ mahāṅgāya namaḥ ।
ōṃ mahāgarbhaparāyaṇāya namaḥ ।
ōṃ kṛṣṇavarṇāya namaḥ ।
ōṃ suvarṇāya namaḥ ।
ōṃ sarvadēhināmindriyāya namaḥ ।
ōṃ mahāpādāya namaḥ ।
ōṃ mahāhastāya namaḥ ।
ōṃ mahākāyāya namaḥ । 460 ।
ōṃ mahāyaśasē namaḥ ।
ōṃ mahāmūrdhnē namaḥ ।
ōṃ mahāmātrāya namaḥ ।
ōṃ mahānētrāya namaḥ ।
ōṃ niśālayāya namaḥ ।
ōṃ mahāntakāya namaḥ ।
ōṃ mahākarṇāya namaḥ ।
ōṃ mahōṣṭhāya namaḥ ।
ōṃ mahāhanavē namaḥ ।
ōṃ mahānāsāya namaḥ ।
ōṃ mahākambavē namaḥ ।
ōṃ mahāgrīvāya namaḥ ।
ōṃ śmaśānabhājē namaḥ ।
ōṃ mahāvakṣasē namaḥ ।
ōṃ mahōraskāya namaḥ ।
ōṃ antarātmanē namaḥ ।
ōṃ mṛgālayāya namaḥ ।
ōṃ lambanāya namaḥ ।
ōṃ lambitōṣṭhāya namaḥ ।
ōṃ mahāmāyāya namaḥ । 480 ।
ōṃ payōnidhayē namaḥ ।
ōṃ mahādantāya namaḥ ।
ōṃ mahādaṃṣṭrāya namaḥ ।
ōṃ mahajihvāya namaḥ ।
ōṃ mahāmukhāya namaḥ ।
ōṃ mahānakhāya namaḥ ।
ōṃ mahārōmāya namaḥ ।
ōṃ mahākōśāya namaḥ ।
ōṃ mahājaṭāya namaḥ ।
ōṃ prasannāya namaḥ ।
ōṃ prasādāya namaḥ ।
ōṃ pratyayāya namaḥ ।
ōṃ girisādhanāya namaḥ ।
ōṃ snēhanāya namaḥ ।
ōṃ asnēhanāya namaḥ ।
ōṃ ajitāya namaḥ ।
ōṃ mahāmunayē namaḥ ।
ōṃ vṛkṣākārāya namaḥ ।
ōṃ vṛkṣakētavē namaḥ ।
ōṃ analāya namaḥ । 500 ।
ōṃ vāyuvāhanāya namaḥ ।
ōṃ gaṇḍalinē namaḥ ।
ōṃ mērudhāmnē namaḥ ।
ōṃ dēvādhipatayē namaḥ ।
ōṃ atharvaśīrṣāya namaḥ ।
ōṃ sāmāsyāya namaḥ ।
ōṃ ṛksahasrāmitēkṣaṇāya namaḥ ।
ōṃ yajuḥpādabhujāya namaḥ ।
ōṃ guhyāya namaḥ ।
ōṃ prakāśāya namaḥ ।
ōṃ jaṅgamāya namaḥ ।
ōṃ amōghārthāya namaḥ ।
ōṃ prasādāya namaḥ ।
ōṃ abhigamyāya namaḥ ।
ōṃ sudarśanāya namaḥ ।
ōṃ upakārāya namaḥ ।
ōṃ priyāya namaḥ ।
ōṃ sarvāya namaḥ ।
ōṃ kanakāya namaḥ ।
ōṃ kāñchanachChavayē namaḥ । 520 ।
ōṃ nābhayē namaḥ ।
ōṃ nandikarāya namaḥ ।
ōṃ bhāvāya namaḥ ।
ōṃ puṣkarasthapatayē namaḥ ।
ōṃ sthirāya namaḥ ।
ōṃ dvādaśāya namaḥ ।
ōṃ trāsanāya namaḥ ।
ōṃ ādyāya namaḥ ।
ōṃ yajñāya namaḥ ।
ōṃ yajñasamāhitāya namaḥ ।
ōṃ naktāya namaḥ ।
ōṃ kalayē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ makarāya namaḥ ।
ōṃ kālapūjitāya namaḥ ।
ōṃ sagaṇāya namaḥ ।
ōṃ gaṇakārāya namaḥ ।
ōṃ bhūtavāhanasārathayē namaḥ ।
ōṃ bhasmaśayāya namaḥ ।
ōṃ bhasmagōptrē namaḥ । 540 ।
ōṃ bhasmabhūtāya namaḥ ।
ōṃ taravē namaḥ ।
ōṃ gaṇāya namaḥ ।
ōṃ lōkapālāya namaḥ ।
ōṃ alōkāya namaḥ ।
ōṃ mahātmanē namaḥ ।
ōṃ sarvapūjitāya namaḥ ।
ōṃ śuklāya namaḥ ।
ōṃ triśuklāya namaḥ ।
ōṃ sampannāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ bhūtaniṣēvitāya namaḥ ।
ōṃ āśramasthāya namaḥ ।
ōṃ kriyāvasthāya namaḥ ।
ōṃ viśvakarmamatayē namaḥ ।
ōṃ varāya namaḥ ।
ōṃ viśālaśākhāya namaḥ ।
ōṃ tāmrōṣṭhāya namaḥ ।
ōṃ ambujālāya namaḥ ।
ōṃ suniśchalāya namaḥ । 560 ।
ōṃ kapilāya namaḥ ।
ōṃ kapiśāya namaḥ ।
ōṃ śuklāya namaḥ ।
ōṃ āyuṣē namaḥ ।
ōṃ parāya namaḥ ।
ōṃ aparāya namaḥ ।
ōṃ gandharvāya namaḥ ।
ōṃ aditayē namaḥ ।
ōṃ tārkṣyāya namaḥ ।
ōṃ suvijñēyāya namaḥ ।
ōṃ suśāradāya namaḥ ।
ōṃ paraśvadhāyudhāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ anukāriṇē namaḥ ।
ōṃ subāndhavāya namaḥ ।
ōṃ tumbavīṇāya namaḥ ।
ōṃ mahākrōdhāya namaḥ ।
ōṃ ūrdhvarētasē namaḥ ।
ōṃ jalēśayāya namaḥ ।
ōṃ ugrāya namaḥ । 580 ।
ōṃ vaṃśakarāya namaḥ ।
ōṃ vaṃśāya namaḥ ।
ōṃ vaṃśanādāya namaḥ ।
ōṃ aninditāya namaḥ ।
ōṃ sarvāṅgarūpāya namaḥ ।
ōṃ māyāvinē namaḥ ।
ōṃ suhṛdāya namaḥ ।
ōṃ anilāya namaḥ ।
ōṃ analāya namaḥ ।
ōṃ bandhanāya namaḥ ।
ōṃ bandhakartrē namaḥ ।
ōṃ subandhanavimōchanāya namaḥ ।
ōṃ yajñārayē namaḥ ।
ōṃ kāmārayē namaḥ ।
ōṃ mahādaṃṣṭrāya namaḥ ।
ōṃ mahāyudhāya namaḥ ।
ōṃ bahudhā ninditāya namaḥ ।
ōṃ śarvāya namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ śaṅkarāya namaḥ । 600 ।
ōṃ adhanāya namaḥ ।
ōṃ amarēśāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ viśvadēvāya namaḥ ।
ōṃ surārighnē namaḥ ।
ōṃ ahirbudhnyāya namaḥ ।
ōṃ anilābhāya namaḥ ।
ōṃ chēkitānāya namaḥ ।
ōṃ haviṣē namaḥ ।
ōṃ ajaikapādē namaḥ ।
ōṃ kāpālinē namaḥ ।
ōṃ triśaṅkavē namaḥ ।
ōṃ ajitāya namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ dhanvantarayē namaḥ ।
ōṃ dhūmakētavē namaḥ ।
ōṃ skandāya namaḥ ।
ōṃ vaiśravaṇāya namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ śakrāya namaḥ । 620 ।
ōṃ viṣṇavē namaḥ ।
ōṃ mitrāya namaḥ ।
ōṃ tvaṣṭrē namaḥ ।
ōṃ dhruvāya namaḥ ।
ōṃ dharāya namaḥ ।
ōṃ prabhāvāya namaḥ ।
ōṃ sarvagāya vāyavē namaḥ ।
ōṃ aryamṇē namaḥ ।
ōṃ savitrē namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ uṣaṅgavē namaḥ ।
ōṃ vidhātrē namaḥ ।
ōṃ māndhātrē namaḥ ।
ōṃ bhūtabhāvanāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ varṇavibhāvinē namaḥ ।
ōṃ sarvakāmaguṇāvahāya namaḥ ।
ōṃ padmanābhāya namaḥ ।
ōṃ mahāgarbhāya namaḥ ।
ōṃ chandravaktrāya namaḥ । 640 ।
ōṃ anilāya namaḥ ।
ōṃ analāya namaḥ ।
ōṃ balavatē namaḥ ।
ōṃ upaśāntāya namaḥ ।
ōṃ purāṇāya namaḥ ।
ōṃ puṇyachañchuriṇē namaḥ ।
ōṃ kurukartrē namaḥ ।
ōṃ kuruvāsinē namaḥ ।
ōṃ kurubhūtāya namaḥ ।
ōṃ guṇauṣadhāya namaḥ ।
ōṃ sarvāśayāya namaḥ ।
ōṃ darbhachāriṇē namaḥ ।
ōṃ sarvēṣaṃ prāṇināṃ patayē namaḥ ।
ōṃ dēvadēvāya namaḥ ।
ōṃ sukhāsaktāya namaḥ ।
ōṃ satē namaḥ ।
ōṃ asatē namaḥ ।
ōṃ sarvaratnavidē namaḥ ।
ōṃ kailāsagirivāsinē namaḥ ।
ōṃ himavadgirisaṃśrayāya namaḥ । 660 ।
ōṃ kūlahāriṇē namaḥ ।
ōṃ kulakartrē namaḥ ।
ōṃ bahuvidyāya namaḥ ।
ōṃ bahupradāya namaḥ ।
ōṃ vaṇijāya namaḥ ।
ōṃ vardhakinē namaḥ ।
ōṃ vṛkṣāya namaḥ ।
ōṃ vakulāya namaḥ ।
ōṃ chandanāya namaḥ ।
ōṃ Chadāya namaḥ ।
ōṃ sāragrīvāya namaḥ ।
ōṃ mahājatravē namaḥ ।
ōṃ alōlāya namaḥ ।
ōṃ mahauṣadhāya namaḥ ।
ōṃ siddhārthakāriṇē namaḥ ।
ōṃ siddhārthaśChandōvyākaraṇōttarāya namaḥ ।
ōṃ siṃhanādāya namaḥ ।
ōṃ siṃhadaṃṣṭrāya namaḥ ।
ōṃ siṃhagāya namaḥ ।
ōṃ siṃhavāhanāya namaḥ । 680 ।
ōṃ prabhāvātmanē namaḥ ।
ōṃ jagatkālasthālāya namaḥ ।
ōṃ lōkahitāya namaḥ ।
ōṃ taravē namaḥ ।
ōṃ sāraṅgāya namaḥ ।
ōṃ navachakrāṅgāya namaḥ ।
ōṃ kētumālinē namaḥ ।
ōṃ sabhāvanāya namaḥ ।
ōṃ bhūtālayāya namaḥ ।
ōṃ bhūtapatayē namaḥ ।
ōṃ ahōrātrāya namaḥ ।
ōṃ aninditāya namaḥ ।
ōṃ sarvabhūtānāṃ vāhitrē namaḥ ।
ōṃ sarvabhūtānāṃ nilayāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ bhavāya namaḥ ।
ōṃ amōghāya namaḥ ।
ōṃ saṃyatāya namaḥ ।
ōṃ aśvāya namaḥ ।
ōṃ bhōjanāya namaḥ । 700 ।
ōṃ prāṇadhāraṇāya namaḥ ।
ōṃ dhṛtimatē namaḥ ।
ōṃ matimatē namaḥ ।
ōṃ dakṣāya namaḥ ।
ōṃ satkṛtāya namaḥ ।
ōṃ yugādhipāya namaḥ ।
ōṃ gōpālinē namaḥ ।
ōṃ gōpatayē namaḥ ।
ōṃ grāmāya namaḥ ।
ōṃ gōcharmavasanāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ hiraṇyabāhavē namaḥ ।
ōṃ pravēśināṃ guhāpālāya namaḥ ।
ōṃ prakṛṣṭārayē namaḥ ।
ōṃ mahāharṣāya namaḥ ।
ōṃ jitakāmāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ gāndhārāya namaḥ ।
ōṃ suvāsāya namaḥ ।
ōṃ tapaḥ saktāya namaḥ । 720 ।
ōṃ ratayē namaḥ ।
ōṃ narāya namaḥ ।
ōṃ mahāgītāya namaḥ ।
ōṃ mahānṛtyāya namaḥ ।
ōṃ apsarōgaṇasēvitāya namaḥ ।
ōṃ mahākētavē namaḥ ।
ōṃ mahādhātavē namaḥ ।
ōṃ naikasānucharāya namaḥ ।
ōṃ chalāya namaḥ ।
ōṃ āvēdanīyāya namaḥ ।
ōṃ ādēśāya namaḥ ।
ōṃ sarvagandhasukhāhavāya namaḥ ।
ōṃ tōraṇāya namaḥ ।
ōṃ tāraṇāya namaḥ ।
ōṃ vātāya namaḥ ।
ōṃ paridhinē namaḥ ।
ōṃ patikhēcharāya namaḥ ।
ōṃ saṃyōgāya vardhanāya namaḥ ।
ōṃ vṛddhāya namaḥ ।
ōṃ ativṛddhāya namaḥ । 740 ।
ōṃ guṇādhikāya namaḥ ।
ōṃ nitya ātmasahāyāya namaḥ ।
ōṃ dēvāsurapatayē namaḥ ।
ōṃ patayē namaḥ ।
ōṃ yuktāya namaḥ ।
ōṃ yuktabāhavē namaḥ ।
ōṃ dēvāya divisuparvaṇāya namaḥ ।
ōṃ āṣāḍhāya namaḥ ।
ōṃ suṣāḍhāya namaḥ ।
ōṃ dhruvāya namaḥ ।
ōṃ hariṇāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ vapurāvartamānēbhyō namaḥ ।
ōṃ vasuśrēṣṭhāya namaḥ ।
ōṃ mahāpathāya namaḥ ।
ōṃ śirōhāriṇē vimarśāya namaḥ ।
ōṃ sarvalakṣaṇalakṣitāya namaḥ ।
ōṃ akṣaścha rathayōginē namaḥ ।
ōṃ sarvayōginē namaḥ ।
ōṃ mahābalāya namaḥ । 760 ।
ōṃ samāmnāyāya namaḥ ।
ōṃ asamāmnāyāya namaḥ ।
ōṃ tīrthadēvāya namaḥ ।
ōṃ mahārathāya namaḥ ।
ōṃ nirjīvāya namaḥ ।
ōṃ jīvanāya namaḥ ।
ōṃ mantrāya namaḥ ।
ōṃ śubhākṣāya namaḥ ।
ōṃ bahukarkaśāya namaḥ ।
ōṃ ratnaprabhūtāya namaḥ ।
ōṃ ratnāṅgāya namaḥ ।
ōṃ mahārṇavanipānavidē namaḥ ।
ōṃ mūlāya namaḥ ।
ōṃ viśālāya namaḥ ।
ōṃ amṛtāya namaḥ ।
ōṃ vyaktāvyaktāya namaḥ ।
ōṃ tapōnidhayē namaḥ ।
ōṃ ārōhaṇāya namaḥ ।
ōṃ adhirōhāya namaḥ ।
ōṃ śīladhāriṇē namaḥ । 780 ।
ōṃ mahāyaśasē namaḥ ।
ōṃ sēnākalpāya namaḥ ।
ōṃ mahākalpāya namaḥ ।
ōṃ yōgāya namaḥ ।
ōṃ yugakarāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ yugarūpāya namaḥ ।
ōṃ mahārūpāya namaḥ ।
ōṃ mahānāgahanāya namaḥ ।
ōṃ vadhāya namaḥ ।
ōṃ nyāyanirvapaṇāya namaḥ ।
ōṃ pādāya namaḥ ।
ōṃ paṇḍitāya namaḥ ।
ōṃ achalōpamāya namaḥ ।
ōṃ bahumālāya namaḥ ।
ōṃ mahāmālāya namaḥ ।
ōṃ śaśinē harasulōchanāya namaḥ ।
ōṃ vistārāya lavaṇāya kūpāya namaḥ ।
ōṃ triyugāya namaḥ ।
ōṃ saphalōdayāya namaḥ । 800 ।
ōṃ trilōchanāya namaḥ ।
ōṃ viṣaṇṇāṅgāya namaḥ ।
ōṃ maṇividdhāya namaḥ ।
ōṃ jaṭādharāya namaḥ ।
ōṃ bindavē namaḥ ।
ōṃ visargāya namaḥ ।
ōṃ sumukhāya namaḥ ।
ōṃ śarāya namaḥ ।
ōṃ sarvāyudhāya namaḥ ।
ōṃ sahāya namaḥ ।
ōṃ nivēdanāya namaḥ ।
ōṃ sukhājātāya namaḥ ।
ōṃ sugandhārāya namaḥ ।
ōṃ mahādhanuṣē namaḥ ।
ōṃ gandhapālinē bhagavatē namaḥ ।
ōṃ sarvakarmaṇāṃ utthānāya namaḥ ।
ōṃ manthānō bahulō vāyavē namaḥ ।
ōṃ sakalāya namaḥ ।
ōṃ sarvalōchanāya namaḥ ।
ōṃ talastālāya namaḥ । 820 ।
ōṃ karasthālinē namaḥ ।
ōṃ ūrdhvasaṃhananāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ Chatrāya namaḥ ।
ōṃ suChatrāya namaḥ ।
ōṃ vikhyātāya lōkāya namaḥ ।
ōṃ sarvāśraya kramāya namaḥ ।
ōṃ muṇḍāya namaḥ ।
ōṃ virūpāya namaḥ ।
ōṃ vikṛtāya namaḥ ।
ōṃ daṇḍinē namaḥ ।
ōṃ kuṇḍinē namaḥ ।
ōṃ vikurvaṇāya namaḥ ।
ōṃ haryakṣāya namaḥ ।
ōṃ kakubhāya namaḥ ।
ōṃ vajriṇē namaḥ ।
ōṃ śatajihvāya namaḥ ।
ōṃ sahasrapādē namaḥ ।
ōṃ sahasramurdhnē namaḥ ।
ōṃ dēvēndrāya namaḥ । 840 ।
ōṃ sarvadēvamayāya namaḥ ।
ōṃ guravē namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ sarvāṅgāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ sarvalōkakṛtē namaḥ ।
ōṃ pavitrāya namaḥ ।
ōṃ trikakudē mantrāya namaḥ ।
ōṃ kaniṣṭhāya namaḥ ।
ōṃ kṛṣṇapiṅgalāya namaḥ ।
ōṃ brahmadaṇḍavinirmātrē namaḥ ।
ōṃ śataghnīpāśaśaktimatē namaḥ ।
ōṃ padmagarbhāya namaḥ ।
ōṃ mahāgarbhāya namaḥ ।
ōṃ brahmagarbhāya namaḥ ।
ōṃ jalōdbhavāya namaḥ ।
ōṃ gabhastayē namaḥ ।
ōṃ brahmakṛtē namaḥ ।
ōṃ brahmiṇē namaḥ ।
ōṃ brahmavidē namaḥ । 860 ।
ōṃ brāhmaṇāya namaḥ ।
ōṃ gatayē namaḥ ।
ōṃ anantarūpāya namaḥ ।
ōṃ naikātmanē namaḥ ।
ōṃ svayambhuva tigmatējasē namaḥ ।
ōṃ ūrdhvagātmanē namaḥ ।
ōṃ paśupatayē namaḥ ।
ōṃ vātaraṃhāya namaḥ ।
ōṃ manōjavāya namaḥ ।
ōṃ chandaninē namaḥ ।
ōṃ padmanālāgrāya namaḥ ।
ōṃ surabhyuttaraṇāya namaḥ ।
ōṃ narāya namaḥ ।
ōṃ karṇikāramahāsragviṇē namaḥ ।
ōṃ nīlamaulayē namaḥ ।
ōṃ pinākadhṛtē namaḥ ।
ōṃ umāpatayē namaḥ ।
ōṃ umākāntāya namaḥ ।
ōṃ jāhnavīdhṛtē namaḥ ।
ōṃ umādhavāya namaḥ । 880 ।
ōṃ varāya varāhāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ varēṇyāya namaḥ ।
ōṃ sumahāsvanāya namaḥ ।
ōṃ mahāprasādāya namaḥ ।
ōṃ damanāya namaḥ ।
ōṃ śatrughnē namaḥ ।
ōṃ śvētapiṅgalāya namaḥ ।
ōṃ pītātmanē namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ prayatātmānē namaḥ ।
ōṃ pradhānadhṛtē namaḥ ।
ōṃ sarvapārśvamukhāya namaḥ ।
ōṃ tryakṣāya namaḥ ।
ōṃ dharmasādhāraṇō varāya namaḥ ।
ōṃ charācharātmanē namaḥ ।
ōṃ sūkṣmātmanē namaḥ ।
ōṃ amṛtāya gōvṛṣēśvarāya namaḥ ।
ōṃ sādhyarṣayē namaḥ ।
ōṃ vasavē ādityāya namaḥ । 900 ।
ōṃ vivasvatē savitāmṛtāya namaḥ ।
ōṃ vyāsāya namaḥ ।
ōṃ sargāya susaṅkṣēpāya vistarāya namaḥ ।
ōṃ paryāyō narāya namaḥ ।
ōṃ ṛtavē namaḥ ।
ōṃ saṃvatsarāya namaḥ ।
ōṃ māsāya namaḥ ।
ōṃ pakṣāya namaḥ ।
ōṃ saṅkhyāsamāpanāya namaḥ ।
ōṃ kalābhyō namaḥ ।
ōṃ kāṣṭhābhyō namaḥ ।
ōṃ lavēbhyō namaḥ ।
ōṃ mātrābhyō namaḥ ।
ōṃ muhūrtāhaḥ kṣapābhyō namaḥ ।
ōṃ kṣaṇēbhyō namaḥ ।
ōṃ viśvakṣētrāya namaḥ ।
ōṃ prajābījāya namaḥ ।
ōṃ liṅgāya namaḥ ।
ōṃ ādyāya nirgamāya namaḥ ।
ōṃ satē namaḥ । 920 ।
ōṃ asatē namaḥ ।
ōṃ vyaktāya namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ pitrē namaḥ ।
ōṃ mātrē namaḥ ।
ōṃ pitāmahāya namaḥ ।
ōṃ svargadvārāya namaḥ ।
ōṃ prajādvārāya namaḥ ।
ōṃ mōkṣadvārāya namaḥ ।
ōṃ triviṣṭapāya namaḥ ।
ōṃ nirvāṇāya namaḥ ।
ōṃ hlādanāya namaḥ ।
ōṃ brahmalōkāya namaḥ ।
ōṃ parāgatayē namaḥ ।
ōṃ dēvāsuravinirmātrē namaḥ ।
ōṃ dēvāsuraparāyaṇāya namaḥ ।
ōṃ dēvāsuraguravē namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ dēvāsuranamaskṛtāya namaḥ ।
ōṃ dēvāsuramahāmātrāya namaḥ । 940 ।
ōṃ dēvāsuragaṇāśrayāya namaḥ ।
ōṃ dēvāsuragaṇādhyakṣāya namaḥ ।
ōṃ dēvāsuragaṇāgraṇyai namaḥ ।
ōṃ dēvātidēvāya namaḥ ।
ōṃ dēvarṣayē namaḥ ।
ōṃ dēvāsuravarapradāya namaḥ ।
ōṃ dēvāsurēśvarāya namaḥ ।
ōṃ viśvāya namaḥ ।
ōṃ dēvāsuramahēśvarāya namaḥ ।
ōṃ sarvadēvamayāya namaḥ ।
ōṃ achintyāya namaḥ ।
ōṃ dēvatātmanē namaḥ ।
ōṃ ātmasambhavāya namaḥ ।
ōṃ udbhidē namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ vaidyāya namaḥ ।
ōṃ virajāya namaḥ ।
ōṃ nīrajāya namaḥ ।
ōṃ amarāya namaḥ ।
ōṃ īḍyāya namaḥ । 960 ।
ōṃ hastīśvarāya namaḥ ।
ōṃ vyaghrāya namaḥ ।
ōṃ dēvasiṃhāya namaḥ ।
ōṃ nararṣabhāya namaḥ ।
ōṃ vibudhāya namaḥ ।
ōṃ agravarāya namaḥ ।
ōṃ sūkṣmāya namaḥ ।
ōṃ sarvadēvāya namaḥ ।
ōṃ tapōmayāya namaḥ ।
ōṃ suyuktāya namaḥ ।
ōṃ śōbhanāya namaḥ ।
ōṃ vajriṇē namaḥ ।
ōṃ prāsānāṃ prabhavāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ kāntāya namaḥ ।
ōṃ nijāya sargāya namaḥ ।
ōṃ pavitrāya namaḥ ।
ōṃ sarvapāvanāya namaḥ ।
ōṃ śṛṅgiṇē namaḥ । 980 ।
ōṃ śṛṅgapriyāya namaḥ ।
ōṃ babhruvē namaḥ ।
ōṃ rājarājāya namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ abhirāmāya namaḥ ।
ōṃ suragaṇāya namaḥ ।
ōṃ virāmāya namaḥ ।
ōṃ sarvasādhanāya namaḥ ।
ōṃ lalāṭākṣāya namaḥ ।
ōṃ viśvadēvāya namaḥ ।
ōṃ hariṇāya namaḥ ।
ōṃ brahmavarchasāya namaḥ ।
ōṃ sthāvarāṇāṃ patayē namaḥ ।
ōṃ niyamēndriyavardhanāya namaḥ ।
ōṃ siddhārthāya namaḥ ।
ōṃ siddhabhūtārthāya namaḥ ।
ōṃ achintyāya namaḥ ।
ōṃ satyavratāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ vratādhipāya namaḥ । 1000 ।
ōṃ parasmai namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ bhaktānāṃ paramāyai gatayē namaḥ ।
ōṃ vimuktāya namaḥ ।
ōṃ muktatējasē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ śrīvardhanāya namaḥ ।
ōṃ jagatē namaḥ । 1008 ।
iti śivasahasranāmāvaḻiḥ ॥