asya śrīsarvasāmrājya mēdhākāḻīsvarūpa kakārātmaka sahasranāmastōtra mantrasya mahākāla ṛṣiḥ anuṣṭup Chandaḥ śrīdakṣiṇa mahākāḻī dēvatā hrīṃ bījaṃ hūṃ śaktiḥ krīṃ kīlakaṃ kāḻīvaradānādyakhilēṣṭārthē pāṭhē viniyōgaḥ ।
ṛṣyādinyāsaḥ –
ōṃ mahākāla ṛṣayē namaḥ śirasi ।
anuṣṭup Chandasē namaḥ mukhē ।
śrī dakṣiṇa mahākāḻī dēvatāyai namaḥ hṛdayē ।
hrīṃ bījāya namaḥ guhyē ।
hūṃ śaktayē namaḥ pādayōḥ ।
krīṃ kīlakāya namō nābhau ।
viniyōgāya namaḥ sarvāṅgē ।
karanyāsaḥ –
ōṃ krāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ krīṃ tarjanībhyāṃ namaḥ ।
ōṃ krūṃ madhyamābhyāṃ namaḥ ।
ōṃ kraiṃ anāmikābhyāṃ namaḥ ।
ōṃ krauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ kraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।
hṛdayādi nyāsaḥ –
ōṃ krāṃ hṛdayāya namaḥ ।
ōṃ krīṃ śirasē svāhā ।
ōṃ krūṃ śikhāyai vaṣaṭ ।
ōṃ kraiṃ kavachāya hum ।
ōṃ krauṃ nētratrayāya vauṣaṭ ।
ōṃ kraḥ astrāya phaṭ ।
atha dhyānam ।
karāḻavadanāṃ ghōrāṃ muktakēśīṃ chaturbhujām ।
kāḻikāṃ dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām ॥ 1 ॥
sadyaśChinnaśiraḥ khaḍgavāmōrdhvādhaḥ karāmbujām ।
abhayaṃ varadaṃ chaiva dakṣiṇādhōrdhvapāṇikām ॥ 2 ॥
mahāmēghaprabhāṃ śyāmāṃ tathā chaiva digambarām ।
kaṇṭhāvasaktamuṇḍālīgaladrudhiracharchitām ॥ 3 ॥
karṇāvataṃsatānīta śavayugmabhayānakām ।
ghōradaṃṣṭrākarāḻāsyāṃ pīnōnnatapayōdharām ॥ 4 ॥
śavānāṃ karasaṅghātaiḥ kṛtakāñchīṃ hasanmukhīm ।
sṛkkādvayagaladraktadhārāvisphuritānanām ॥ 5 ॥
ghōrarūpāṃ mahāraudrīṃ śmaśānālayavāsinīm ।
danturāṃ dakṣiṇavyāpimuktalambakachōchchayām ॥ 6 ॥
śavarūpamahādēvahṛdayōpari saṃsthitām ।
śivābhirghōrarūpābhiśchaturdikṣu samanvitām ॥ 7 ॥
mahākālēna sārdhōrdhamupaviṣṭaratāturām ।
sukhaprasannavadanāṃ smērānanasarōruhām ।
ēvaṃ sañchintayēddēvīṃ śmaśānālayavāsinīm ॥ 8 ॥
atha stōtram ।
ōṃ krīṃ kāḻī krūṃ karāḻī cha kaḻyāṇī kamalā kaḻā ।
kaḻāvatī kaḻāḍhyā cha kaḻāpūjyā kaḻātmikā ॥ 1 ॥
kaḻādṛṣṭā kaḻāpuṣṭā kaḻāmastā kaḻākarā ।
kaḻākōṭisamābhāsā kaḻākōṭiprapūjitā ॥ 2 ॥
kaḻākarma kaḻādhārā kaḻāpārā kaḻāgamā ।
kaḻādhārā kamalinī kakārā karuṇā kaviḥ ॥ 3 ॥
kakāravarṇasarvāṅgī kaḻākōṭiprabhūṣitā ।
kakārakōṭiguṇitā kakārakōṭibhūṣaṇā ॥ 4 ॥
kakāravarṇahṛdayā kakāramanumaṇḍitā ।
kakāravarṇanilayā kakaśabdaparāyaṇā ॥ 5 ॥
kakāravarṇamukuṭā kakāravarṇabhūṣaṇā ।
kakāravarṇarūpā cha kākaśabdaparāyaṇā ॥ 6 ॥
kavīrāsphālanaratā kamalākarapūjitā ।
kamalākaranāthā cha kamalākararūpadhṛk ॥ 7 ॥
kamalākarasiddhisthā kamalākarapāradā ।
kamalākaramadhyasthā kamalākaratōṣitā ॥ 8 ॥
kathaṅkāraparālāpā kathaṅkāraparāyaṇā ।
kathaṅkārapadāntasthā kathaṅkārapadārthabhūḥ ॥ 9 ॥
kamalākṣī kamalajā kamalākṣaprapūjitā ।
kamalākṣavarōdyuktā kakārā karburākṣarā ॥ 10 ॥
karatārā karachChinnā karaśyāmā karārṇavā ।
karapūjyā kararatā karadā karapūjitā ॥ 11 ॥
karatōyā karāmarṣā karmanāśā karapriyā ।
karaprāṇā karakajā karakā karakāntarā ॥ 12 ॥
karakāchalarūpā cha karakāchalaśōbhinī ।
karakāchalaputrī cha karakāchalatōṣitā ॥ 13 ॥
karakāchalagēhasthā karakāchalarakṣiṇī ।
karakāchalasammānyā karakāchalakāriṇī ॥ 14 ॥
karakāchalavarṣāḍhyā karakāchalarañjitā ।
karakāchalakāntārā karakāchalamālinī ॥ 15 ॥
karakāchalabhōjyā cha karakāchalarūpiṇī ।
karāmalakasaṃsthā cha karāmalakasiddhidā ॥ 16 ॥
karāmalakasampūjyā karāmalakatāriṇī ।
karāmalakakāḻī cha karāmalakarōchinī ॥ 17 ॥
karāmalakamātā cha karāmalakasēvinī ।
karāmalakabaddhyēyā karāmalakadāyinī ॥ 18 ॥
kañjanētrā kañjagatiḥ kañjasthā kañjadhāriṇī ।
kañjamālāpriyakarī kañjarūpā cha kañjajā ॥ 19 ॥
kañjajātiḥ kañjagatiḥ kañjahōmaparāyaṇā ।
kañjamaṇḍalamadhyasthā kañjābharaṇabhūṣitā ॥ 20 ॥
kañjasammānaniratā kañjōtpattiparāyaṇā ।
kañjarāśisamākārā kañjāraṇyanivāsinī ॥ 21 ॥
karañjavṛkṣamadhyasthā karañjavṛkṣavāsinī ।
karañjaphalabhūṣāḍhyā karañjavanavāsinī ॥ 22 ॥
karañjamālābharaṇā karavālaparāyaṇā ।
karavālaprahṛṣṭātmā karavālapriyāgatiḥ ॥ 23 ॥
karavālapriyākanthā karavālavihāriṇī ।
karavālamayī karmā karavālapriyaṅkarī ॥ 24 ॥
kabandhamālābharaṇā kabandharāśimadhyagā ।
kabandhakūṭasaṃsthānā kabandhānantabhūṣaṇā ॥ 25 ॥
kabandhanādasantuṣṭā kabandhāsanadhāriṇī ।
kabandhagṛhamadhyasthā kabandhavanavāsinī ॥ 26 ॥
kabandhakāñchīkaraṇī kabandharāśibhūṣaṇā ।
kabandhamālājayadā kabandhadēhavāsinī ॥ 27 ॥
kabandhāsanamānyā cha kapālamālyadhāriṇī ।
kapālamālāmadhyasthā kapālavratatōṣitā ॥ 28 ॥
kapāladīpasantuṣṭā kapāladīparūpiṇī ।
kapāladīpavaradā kapālakajjalasthitā ॥ 29 ॥
kapālamālājayadā kapālajapatōṣiṇī ।
kapālasiddhisaṃhṛṣṭā kapālabhōjanōdyatā ॥ 30 ॥
kapālavratasaṃsthānā kapālakamalālayā ।
kavitvāmṛtasārā cha kavitvāmṛtasāgarā ॥ 31 ॥
kavitvasiddhisaṃhṛṣṭā kavitvādānakāriṇī ।
kavipūjyā kavigatiḥ kavirūpā kavipriyā ॥ 32 ॥
kavibrahmānandarūpā kavitvavratatōṣitā ।
kavimānasasaṃsthānā kavivāñChāprapūraṇī ॥ 33 ॥
kavikaṇṭhasthitā kaṃ hrīṃ kaṅkaṅkaṃ kavipūrtidā ।
kajjalā kajjalādānamānasā kajjalapriyā ॥ 34 ॥
kapālakajjalasamā kajjalēśaprapūjitā ।
kajjalārṇavamadhyasthā kajjalānandarūpiṇī ॥ 35 ॥
kajjalapriyasantuṣṭā kajjalapriyatōṣiṇī ।
kapālamālābharaṇā kapālakarabhūṣaṇā ॥ 36 ॥
kapālakarabhūṣāḍhyā kapālachakramaṇḍitā ।
kapālakōṭinilayā kapāladurgakāriṇī ॥ 37 ॥
kapālagirisaṃsthānā kapālachakravāsinī ।
kapālapātrasantuṣṭā kapālārghyaparāyaṇā ॥ 38 ॥
kapālārghyapriyaprāṇā kapālārghyavarapradā ।
kapālachakrarūpā cha kapālarūpamātragā ॥ 39 ॥
kadaḻī kadaḻīrūpā kadaḻīvanavāsinī ।
kadaḻīpuṣpasamprītā kadaḻīphalamānasā ॥ 40 ॥
kadaḻīhōmasantuṣṭā kadaḻīdarśanōdyatā ।
kadaḻīgarbhamadhyasthā kadaḻīvanasundarī ॥ 41 ॥
kadambapuṣpanilayā kadambavanamadhyagā ।
kadambakusumāmōdā kadambavanatōṣiṇī ॥ 42 ॥
kadambapuṣpasampūjyā kadambapuṣpahōmadā ।
kadambapuṣpamadhyasthā kadambaphalabhōjinī ॥ 43 ॥
kadambakānanāntaḥsthā kadambāchalavāsinī ।
kakṣapā kakṣapārādhyā kakṣapāsanasaṃsthitā ॥ 44 ॥
karṇapūrā karṇanāsā karṇāḍhyā kālabhairavī ।
kaḻaprītā kalahadā kalahā kalahāturā ॥ 45 ॥
karṇayakṣī karṇavārtā kathinī karṇasundarī ।
karṇapiśāchinī karṇamañjarī kavikakṣadā ॥ 46 ॥
kavikakṣavirūpāḍhyā kavikakṣasvarūpiṇī ।
kastūrīmṛgasaṃsthānā kastūrīmṛgarūpiṇī ॥ 47 ॥
kastūrīmṛgasantōṣā kastūrīmṛgamadhyagā ।
kastūrīrasanīlāṅgī kastūrīgandhatōṣitā ॥ 48 ॥
kastūrīpūjakaprāṇā kastūrīpūjakapriyā ।
kastūrīprēmasantuṣṭā kastūrīprāṇadhāriṇī ॥ 49 ॥
kastūrīpūjakānandā kastūrīgandharūpiṇī ।
kastūrīmālikārūpā kastūrībhōjanapriyā ॥ 50 ॥
kastūrītilakānandā kastūrītilakapriyā ।
kastūrīhōmasantuṣṭā kastūrītarpaṇōdyatā ॥ 51 ॥
kastūrīmārjanōdyuktā kastūrīchakrapūjitā ।
kastūrīpuṣpasampūjyā kastūrīcharvaṇōdyatā ॥ 52 ॥
kastūrīgarbhamadhyasthā kastūrīvastradhāriṇī ।
kastūrikāmōdaratā kastūrīvanavāsinī ॥ 53 ॥
kastūrīvanasaṃrakṣā kastūrīprēmadhāriṇī ।
kastūrīśaktinilayā kastūrīśaktikuṇḍagā ॥ 54 ॥
kastūrīkuṇḍasaṃsnātā kastūrīkuṇḍamajjanā ।
kastūrījīvasantuṣṭā kastūrījīvadhāriṇī ॥ 55 ॥
kastūrīparamāmōdā kastūrījīvanakṣamā ।
kastūrījātibhāvasthā kastūrīgandhachumbanā ॥ 56 ॥
kastūrīgandhasaṃśōbhāvirājitakapālabhūḥ ।
kastūrīmadanāntaḥsthā kastūrīmadaharṣadā ॥ 57 ॥
kastūrīkavitānāḍhyā kastūrīgṛhamadhyagā ।
kastūrīsparśakaprāṇā kastūrīnindakāntakā ॥ 58 ॥
kastūryāmōdarasikā kastūrīkrīḍanōdyatā ।
kastūrīdānaniratā kastūrīvaradāyinī ॥ 59 ॥
kastūrīsthāpanāsaktā kastūrīsthānarañjinī ।
kastūrīkuśalaprāṇā kastūrīstutivanditā ॥ 60 ॥
kastūrīvandakārādhyā kastūrīsthānavāsinī ।
kaharūpā kahāḍhyā cha kahānandā kahātmabhūḥ ॥ 61 ॥
kahapūjyā kahātyākhyā kahahēyā kahātmikā ।
kahamālākaṇṭhabhūṣā kahamantrajapōdyatā ॥ 62 ॥
kahanāmasmṛtiparā kahanāmaparāyaṇā ।
kahapārāyaṇaratā kahadēvī kahēśvarī ॥ 63 ॥
kahahētu kahānandā kahanādaparāyaṇā ।
kahamātā kahāntaḥsthā kahamantrā kahēśvarī ॥ 64 ॥
kahagēyā kahārādhyā kahadhyānaparāyaṇā ।
kahatantrā kahakahā kahacharyāparāyaṇā ॥ 65 ॥
kahāchārā kahagatiḥ kahatāṇḍavakāriṇī ।
kahāraṇyā kaharatiḥ kahaśaktiparāyaṇā ॥ 66 ॥
kaharājyanatā karmasākṣiṇī karmasundarī ।
karmavidyā karmagatiḥ karmatantraparāyaṇā ॥ 67 ॥
karmamātrā karmagātrā karmadharmaparāyaṇā ।
karmarēkhānāśakartrī karmarēkhāvinōdinī ॥ 68 ॥
karmarēkhāmōhakarī karmakīrtiparāyaṇā ।
karmavidyā karmasārā karmādhārā cha karmabhūḥ ॥ 69 ॥
karmakārī karmahārī karmakautukasundarī ।
karmakāḻī karmatārā karmachChinnā cha karmadā ॥ 70 ॥
karmachāṇḍālinī karmavēdamātā cha karmabhūḥ ।
karmakāṇḍaratānantā karmakāṇḍānumānitā ॥ 71 ॥
karmakāṇḍaparīṇāhā kamaṭhī kamaṭhākṛtiḥ ।
kamaṭhārādhyahṛdayā kamaṭhākaṇṭhasundarī ॥ 72 ॥
kamaṭhāsanasaṃsēvyā kamaṭhī karmatatparā ।
karuṇākarakāntā cha karuṇākaravanditā ॥ 73 ॥
kaṭhōrakaramālā cha kaṭhōrakuchadhāriṇī ।
kapardinī kapaṭinī kaṭhinā kaṅkabhūṣaṇā ॥ 74 ॥
karabhōrūḥ kaṭhinadā karabhā karabhālayā ।
kalabhāṣāmayī kalpā kalpanā kalpadāyinī ॥ 75 ॥
kamalasthā kaḻāmālā kamalāsyā kvaṇatprabhā ।
kakudminī kaṣṭavatī karaṇīyakathārchitā ॥ 76 ॥
kachārchitā kachatanuḥ kachasundaradhāriṇī ।
kaṭhōrakuchasaṃlagnā kaṭisūtravirājitā ॥ 77 ॥
karṇabhakṣapriyā kandā kathā kandagatiḥ kaliḥ ।
kalighnī kalidūtī cha kavināyakapūjitā ॥ 78 ॥
kaṇakakṣāniyantrī cha kaśchitkavivarārchitā ।
kartrī cha kartṛkābhūṣā kāriṇī karṇaśatrupā ॥ 79 ॥
karaṇēśī karaṇapā kalavāchā kaḻānidhiḥ ।
kalanā kalanādhārā kārikā karakā karā ॥ 80 ॥
kalajñēyā karkarāśiḥ karkarāśiprapūjitā ।
kanyārāśiḥ kanyakā cha kanyakāpriyabhāṣiṇī ॥ 81 ॥
kanyakādānasantuṣṭā kanyakādānatōṣiṇī ।
kanyādānakarānandā kanyādānagrahēṣṭadā ॥ 82 ॥
karṣaṇā kakṣadahanā kāmitā kamalāsanā ।
karamālānandakartrī karamālāpratōṣitā ॥ 83 ॥
karamālāśayānandā karamālāsamāgamā ।
karamālāsiddhidātrī karamālākarapriyā ॥ 84 ॥
karapriyā kararatā karadānaparāyaṇā ।
kaḻānandā kaligatiḥ kalipūjyā kaliprasūḥ ॥ 85 ॥
kalanādaninādasthā kalanādavarapradā ।
kalanādasamājasthā kahōlā cha kahōladā ॥ 86 ॥
kahōlagēhamadhyasthā kahōlavaradāyinī ।
kahōlakavitādhārā kahōlṛṣimānitā ॥ 87 ॥
kahōlamānasārādhyā kahōlavākyakāriṇī ।
kartṛrūpā kartṛmayī kartṛmātā cha kartarī ॥ 88 ॥
kanīyā kanakārādhyā kanīnakamayī tathā ।
kanīyānandanilayā kanakānandatōṣitā ॥ 89 ॥
kanīyakakarā kāṣṭhā kathārṇavakarī karī ।
karigamyā karigatiḥ karidhvajaparāyaṇā ॥ 90 ॥
karināthapriyā kaṇṭhā kathānakapratōṣitā ।
kamanīyā kamanakā kamanīyavibhūṣaṇā ॥ 91 ॥
kamanīyasamājasthā kamanīyavratapriyā ।
kamanīyaguṇārādhyā kapilā kapilēśvarī ॥ 92 ॥
kapilārādhyahṛdayā kapilāpriyavādinī ।
kahachakramantravarṇā kahachakraprasūnakā ॥ 93 ॥
kēīlahrīṃsvarūpā cha kēīlahrīṃvarapradā ।
kēīlahrīṃsiddhidātrī kēīlahrīṃsvarūpiṇī ॥ 94 ॥
kēīlahrīmmantravarṇā kēīlahrīmprasūkalā ।
kēvargā kapāṭasthā kapāṭōdghāṭanakṣamā ॥ 95 ॥
kaṅkāḻī cha kapālī cha kaṅkāḻapriyabhāṣiṇī ।
kaṅkāḻabhairavārādhyā kaṅkāḻamānasaṃsthitā ॥ 96 ॥
kaṅkāḻamōhaniratā kaṅkāḻamōhadāyinī ।
kaluṣaghnī kaluṣahā kaluṣārtivināśinī ॥ 97 ॥
kalipuṣpā kalādānā kaśipuḥ kaśyapārchitā ।
kaśyapā kaśyapārādhyā kalipūrṇakalēvarā ॥ 98 ॥
kalēvarakarī kāñchī kavargā cha karāḻakā ।
karāḻabhairavārādhyā karāḻabhairavēśvarī ॥ 99 ॥
karāḻā kalanādhārā kapardīśavarapradā ।
kapardīśaprēmalatā kapardimālikāyutā ॥ 100 ॥
kapardijapamālāḍhyā karavīraprasūnadā ।
karavīrapriyaprāṇā karavīraprapūjitā ॥ 101 ॥
karṇikārasamākārā karṇikāraprapūjitā ।
karīṣāgnisthitā karṣā karṣamātrasuvarṇadā ॥ 102 ॥
kalaśā kalaśārādhyā kaṣāyā karigānadā ।
kapilā kalakaṇṭhī cha kalikalpalatā matā ॥ 103 ॥
kalpamātā kalpalatā kalpakārī cha kalpabhūḥ ।
karpūrāmōdaruchirā karpūrāmōdadhāriṇī ॥ 104 ॥
karpūramālābharaṇā karpūravāsapūrtidā ।
karpūramālājayadā karpūrārṇavamadhyagā ॥ 105 ॥
karpūratarpaṇaratā kaṭakāmbaradhāriṇī ।
kapaṭēśvavarasampūjyā kapaṭēśvararūpiṇī ॥ 106 ॥
kaṭuḥ kapidhvajārādhyā kalāpapuṣpadhāriṇī ।
kalāpapuṣparuchirā kalāpapuṣpapūjitā ॥ 107 ॥
krakachā krakachārādhyā kathambrūmā karālatā ।
kathaṅkāravinirmuktā kāḻī kālakriyā kratuḥ ॥ 108 ॥
kāminī kāminīpūjyā kāminīpuṣpadhāriṇī ।
kāminīpuṣpanilayā kāminīpuṣpapūrṇimā ॥ 109 ॥
kāminīpuṣpapūjārhā kāminīpuṣpabhūṣaṇā ।
kāminīpuṣpatilakā kāminīkuṇḍachumbanā ॥ 110 ॥
kāminīyōgasantuṣṭā kāminīyōgabhōgadā ।
kāminīkuṇḍasammagnā kāminīkuṇḍamadhyagā ॥ 111 ॥
kāminīmānasārādhyā kāminīmānatōṣitā ।
kāminīmānasañchārā kāḻikā kālakāḻikā ॥ 112 ॥
kāmā cha kāmadēvī cha kāmēśī kāmasambhavā ।
kāmabhāvā kāmaratā kāmārtā kāmamañjarī ॥ 113 ॥
kāmamañjīraraṇitā kāmadēvapriyāntarā ।
kāmakāḻī kāmakaḻā kāḻikā kamalārchitā ॥ 114 ॥
kādikā kamalā kāḻī kālānalasamaprabhā ।
kalpāntadahanā kāntā kāntārapriyavāsinī ॥ 115 ॥
kālapūjyā kālaratā kālamātā cha kāḻinī ।
kālavīrā kālaghōrā kālasiddhā cha kāladā ॥ 116 ॥
kālāñjanasamākārā kālañjaranivāsinī ।
kālṛddhiḥ kālavṛddhiḥ kārāgṛhavimōchinī ॥ 117 ॥
kādividyā kādimātā kādisthā kādisundarī ।
kāśī kāñchī cha kāñchīśā kāśīśavaradāyinī ॥ 118 ॥
krīmbījā chaiva krīṃ bījahṛdayāya namaḥ smṛtā ।
kāmyā kāmyagatiḥ kāmyasiddhidātrī cha kāmabhūḥ ॥ 119 ॥
kāmākhyā kāmarūpā cha kāmachāpavimōchinī ।
kāmadēvakaḻārāmā kāmadēvakaḻālayā ॥ 120 ॥
kāmarātriḥ kāmadātrī kāntārāchalavāsinī ।
kāmarūpā kāmagatiḥ kāmayōgaparāyaṇā ॥ 121 ॥
kāmasammardanaratā kāmagēhavikāśinī ।
kālabhairavabhāryā cha kālabhairavakāminī ॥ 122 ॥
kālabhairavayōgasthā kālabhairavabhōgadā ।
kāmadhēnuḥ kāmadōgdhrī kāmamātā cha kāntidā ॥ 123 ॥
kāmukā kāmukārādhyā kāmukānandavardhinī ।
kārtavīryā kārtikēyā kārtikēyaprapūjitā ॥ 124 ॥
kāryā kāraṇadā kāryakāriṇī kāraṇāntarā ।
kāntigamyā kāntimayī kāntyā kātyāyanī cha kā ॥ 125 ॥
kāmasārā cha kāśmīrā kāśmīrāchāratatparā ।
kāmarūpāchāraratā kāmarūpapriyaṃvadā ॥ 126 ॥
kāmarūpāchārasiddhiḥ kāmarūpamanōmayī ।
kārtikī kārtikārādhyā kāñchanāraprasūnabhūḥ ॥ 127 ॥
kāñchanāraprasūnābhā kāñchanāraprapūjitā ।
kāñcharūpā kāñchabhūmiḥ kāṃsyapātraprabhōjinī ॥ 128 ॥
kāṃsyadhvanimayī kāmasundarī kāmachumbanā ।
kāśapuṣpapratīkāśā kāmadrumasamāgamā ॥ 129 ॥
kāmapuṣpā kāmabhūmiḥ kāmapūjyā cha kāmadā ।
kāmadēhā kāmagēhā kāmabījaparāyaṇā ॥ 130 ॥
kāmadhvajasamārūḍhā kāmadhvajasamāsthitā ।
kāśyapī kāśyapārādhyā kāśyapānandadāyinī ॥ 131 ॥
kāḻindījalasaṅkāśā kāḻindījalapūjitā ।
kādēvapūjāniratā kādēvaparamārthadā ॥ 132 ॥
karmaṇā karmaṇākārā kāmakarmaṇakāriṇī ।
kārmaṇatrōṭanakarī kākinī kāraṇāhvayā ॥ 133 ॥
kāvyāmṛtā cha kāḻiṅgā kāḻiṅgamardanōdyatā ।
kālāguruvibhūṣāḍhyā kālāguruvibhūtidā ॥ 134 ॥
kālāgurusugandhā cha kālāgurupratarpaṇā ।
kāvērīnīrasamprītā kāvērītīravāsinī ॥ 135 ॥
kālachakrabhramākārā kālachakranivāsinī ।
kānanā kānanādhārā kāruḥ kāruṇikāmayī ॥ 136 ॥
kāmpilyavāsinī kāṣṭhā kāmapatnī cha kāmabhūḥ ।
kādambarīpānaratā tathā kādambarī kaḻā ॥ 137 ॥
kāmavandyā cha kāmēśī kāmarājaprapūjitā ।
kāmarājēśvarīvidyā kāmakautukasundarī ॥ 138 ॥
kāmbōjajā kāñChinadā kāṃsyakāñchanakāriṇī ।
kāñchanādrisamākārā kāñchanādripradānadā ॥ 139 ॥
kāmakīrtiḥ kāmakēśī kārikā kāntarāśrayā ।
kāmabhēdī cha kāmārtināśinī kāmabhūmikā ॥ 140 ॥
kālanirṇāśinī kāvyavanitā kāmarūpiṇī ।
kāyasthākāmasandīptiḥ kāvyadā kālasundarī ॥ 141 ॥
kāmēśī kāraṇavarā kāmēśīpūjanōdyatā ।
kāñchīnūpurabhūṣāḍhyā kuṅkumābharaṇānvitā ॥ 142 ॥
kālachakrā kālagatiḥ kālachakramanōbhavā ।
kundamadhyā kundapuṣpā kundapuṣpapriyā kujā ॥ 143 ॥
kujamātā kujārādhyā kuṭhāravaradhāriṇī ।
kuñjarasthā kuśaratā kuśēśayavilōchanā ॥ 144 ॥
kunaṭī kurarī kudrā kuraṅgī kuṭajāśrayā ।
kumbhīnasavibhūṣā cha kumbhīnasavadhōdyatā ॥ 145 ॥
kumbhakarṇamanōllāsā kulachūḍāmaṇiḥ kulā ।
kulālagṛhakanyā cha kulachūḍāmaṇipriyā ॥ 146 ॥
kulapūjyā kulārādhyā kulapūjāparāyaṇā ।
kulabhūṣā tathā kukṣiḥ kurarīgaṇasēvitā ॥ 147 ॥
kulapuṣpā kularatā kulapuṣpaparāyaṇā ।
kulavastrā kulārādhyā kulakuṇḍasamaprabhā ॥ 148 ॥
kulakuṇḍasamōllāsā kuṇḍapuṣpaparāyaṇā ।
kuṇḍapuṣpaprasannāsyā kuṇḍagōlōdbhavātmikā ॥ 149 ॥
kuṇḍagōlōdbhavādhārā kuṇḍagōlamayī kuhūḥ ।
kuṇḍagōlapriyaprāṇā kuṇḍagōlaprapūjitā ॥ 150 ॥
kuṇḍagōlamanōllāsā kuṇḍagōlabalapradā ।
kuṇḍadēvaratā kruddhā kulasiddhikarā parā ॥ 151 ॥
kulakuṇḍasamākārā kulakuṇḍasamānabhūḥ ।
kuṇḍasiddhiḥ kuṇḍṛddhiḥ kumārīpūjanōdyatā ॥ 152 ॥
kumārīpūjakaprāṇā kumārīpūjakālayā ।
kumārīkāmasantuṣṭā kumārīpūjanōtsukā ॥ 153 ॥
kumārīvratasantuṣṭā kumārīrūpadhāriṇī ।
kumārībhōjanaprītā kumārī cha kumāradā ॥ 154 ॥
kumāramātā kuladā kulayōniḥ kulēśvarī ।
kulaliṅgā kulānandā kularamyā kutarkadhṛk ॥ 155 ॥
kuntī cha kulakāntā cha kulamārgaparāyaṇā ।
kullā cha kurukullā cha kullukā kulakāmadā ॥ 156 ॥
kuliśāṅgī kubjikā cha kubjikānandavardhinī ।
kulīnā kuñjaragatiḥ kuñjarēśvaragāminī ॥ 157 ॥
kulapālī kulavatī tathaiva kuladīpikā ।
kulayōgēśvarī kuṇḍā kuṅkumāruṇavigrahā ॥ 158 ॥
kuṅkumānandasantōṣā kuṅkumārṇavavāsinī ।
kuṅkumākusumaprītā kulabhūḥ kulasundarī ॥ 159 ॥
kumudvatī kumudinī kuśalā kulaṭālayā ।
kulaṭālayamadhyasthā kulaṭāsaṅgatōṣitā ॥ 160 ॥
kulaṭābhavanōdyuktā kuśāvartā kulārṇavā ।
kulārṇavāchāraratā kuṇḍalī kuṇḍalākṛtiḥ ॥ 161 ॥
kumatiścha kulaśrēṣṭhā kulachakraparāyaṇā ।
kūṭasthā kūṭadṛṣṭiścha kuntalā kuntalākṛtiḥ ॥ 162 ॥
kuśalākṛtirūpā cha kūrchabījadharā cha kūḥ ।
kuṃ kuṃ kuṃ kuṃ śabdaratā kruṃ kruṃ kruṃ kruṃ parāyaṇā ॥ 163 ॥
kuṃ kuṃ kuṃ śabdanilayā kukkurālayavāsinī ।
kukkurāsaṅgasaṃyuktā kukkurānantavigrahā ॥ 164 ॥
kūrchārambhā kūrchabījā kūrchajāpaparāyaṇā ।
kulinī kulasaṃsthānā kūrchakaṇṭhaparāgatiḥ ॥ 165 ॥
kūrchavīṇābhāladēśā kūrchamastakabhūṣitā ।
kulavṛkṣagatā kūrmā kūrmāchalanivāsinī ॥ 166 ॥
kulabinduḥ kulaśivā kulaśaktiparāyaṇā ।
kulabindumaṇiprakhyā kuṅkumadrumavāsinī ॥ 167 ॥
kuchamardanasantuṣṭā kuchajāpaparāyaṇā ।
kuchasparśanasantuṣṭā kuchāliṅganaharṣadā ॥ 168 ॥
kumatighnī kubērārchyā kuchabhūḥ kulanāyikā ।
kugāyanā kuchadharā kumātā kundadantinī ॥ 169 ॥
kugēyā kuharābhāsā kugēyākughnadārikā ।
kīrtiḥ kirātinī klinnā kinnarā kinnarīkriyā ॥ 170 ॥
krīṅkārā krīñjapāsaktā krīṃ hūṃ strīṃ mantrarūpiṇī ।
kirmīritadṛśāpāṅgī kiśōrī cha kirīṭinī ॥ 171 ॥
kīṭabhāṣā kīṭayōniḥ kīṭamātā cha kīṭadā ।
kiṃśukā kīrabhāṣā cha kriyāsārā kriyāvatī ॥ 172 ॥
kīṅkīṃśabdaparā klāṃ klīṃ klūṃ klaiṃ klauṃ mantrarūpiṇī ।
kāṃ kīṃ kūṃ kaiṃ svarūpā cha kaḥ phaṭ mantrasvarūpiṇī ॥ 173 ॥
kētakībhūṣaṇānandā kētakībharaṇānvitā ।
kaikadā kēśinī kēśī kēśisūdanatatparā ॥ 174 ॥
kēśarūpā kēśamuktā kaikēyī kauśikī tathā ।
kairavā kairavāhlādā kēśarā kēturūpiṇī ॥ 175 ॥
kēśavārādhyahṛdayā kēśavāsaktamānasā ।
klaibyavināśinī klaiṃ cha klaiṃ bījajapatōṣitā ॥ 176 ॥
kauśalyā kōśalākṣī cha kōśā cha kōmalā tathā ।
kōlāpuranivāsā cha kōlāsuravināśinī ॥ 177 ॥
kōṭirūpā kōṭiratā krōdhinī krōdharūpiṇī ।
kēkā cha kōkilā kōṭiḥ kōṭimantraparāyaṇā ॥ 178 ॥
kōṭyanantamantrayuktā kairūpā kēralāśrayā ।
kēralāchāranipuṇā kēralēndragṛhasthitā ॥ 179 ॥
kēdārāśramasaṃsthā cha kēdārēśvarapūjitā ।
krōdharūpā krōdhapadā krōdhamātā cha kauśikī ॥ 180 ॥
kōdaṇḍadhāriṇī krauñchā kauśalyā kaulamārgagā ।
kaulinī kaulikārādhyā kaulikāgāravāsinī ॥ 181 ॥
kautukī kaumudī kaulā kaumārī kauravārchitā ।
kauṇḍinyā kauśikī krōdhajvālābhāsurarūpiṇī ॥ 182 ॥
kōṭikālānalajvālā kōṭimārtaṇḍavigrahā ।
kṛttikā kṛṣṇavarṇā cha kṛṣṇā kṛtyā kriyāturā ॥ 183 ॥
kṛśāṅgī kṛtakṛtyā cha kraḥ phaṭ svāhā svarūpiṇī ।
krauṃ krauṃ hūṃ phaṭ mantravarṇā krīṃ hrīṃ hūṃ phaṭ namaḥ svadhā ॥ 184 ॥
krīṃ krīṃ hrīṃ hrīṃ tathā hrūṃ hrūṃ phaṭ svāhā mantrarūpiṇī ।
iti śrīsarvasāmrājyamēdhānāma sahasrakam ॥ 185 ॥
iti śrīrudrayāmalē kāḻītantrē kakārādi śrī kāḻī sahasranāma stōtram ।