View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kakaradi Kali Sahasra Nama Stotram

asya śrīsarvasāmrājya mēdhākāḻīsvarūpa kakārātmaka sahasranāmastōtra mantrasya mahākāla ṛṣiḥ anuṣṭup Chandaḥ śrīdakṣiṇa mahākāḻī dēvatā hrīṃ bījaṃ hūṃ śaktiḥ krīṃ kīlakaṃ kāḻīvaradānādyakhilēṣṭārthē pāṭhē viniyōgaḥ ।

ṛṣyādinyāsaḥ –
ōṃ mahākāla ṛṣayē namaḥ śirasi ।
anuṣṭup Chandasē namaḥ mukhē ।
śrī dakṣiṇa mahākāḻī dēvatāyai namaḥ hṛdayē ।
hrīṃ bījāya namaḥ guhyē ।
hūṃ śaktayē namaḥ pādayōḥ ।
krīṃ kīlakāya namō nābhau ।
viniyōgāya namaḥ sarvāṅgē ।

karanyāsaḥ –
ōṃ krāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ krīṃ tarjanībhyāṃ namaḥ ।
ōṃ krūṃ madhyamābhyāṃ namaḥ ।
ōṃ kraiṃ anāmikābhyāṃ namaḥ ।
ōṃ krauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ kraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādi nyāsaḥ –
ōṃ krāṃ hṛdayāya namaḥ ।
ōṃ krīṃ śirasē svāhā ।
ōṃ krūṃ śikhāyai vaṣaṭ ।
ōṃ kraiṃ kavachāya hum ।
ōṃ krauṃ nētratrayāya vauṣaṭ ।
ōṃ kraḥ astrāya phaṭ ।

atha dhyānam ।
karāḻavadanāṃ ghōrāṃ muktakēśīṃ chaturbhujām ।
kāḻikāṃ dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām ॥ 1 ॥

sadyaśChinnaśiraḥ khaḍgavāmōrdhvādhaḥ karāmbujām ।
abhayaṃ varadaṃ chaiva dakṣiṇādhōrdhvapāṇikām ॥ 2 ॥

mahāmēghaprabhāṃ śyāmāṃ tathā chaiva digambarām ।
kaṇṭhāvasaktamuṇḍālīgaladrudhiracharchitām ॥ 3 ॥

karṇāvataṃsatānīta śavayugmabhayānakām ।
ghōradaṃṣṭrākarāḻāsyāṃ pīnōnnatapayōdharām ॥ 4 ॥

śavānāṃ karasaṅghātaiḥ kṛtakāñchīṃ hasanmukhīm ।
sṛkkādvayagaladraktadhārāvisphuritānanām ॥ 5 ॥

ghōrarūpāṃ mahāraudrīṃ śmaśānālayavāsinīm ।
danturāṃ dakṣiṇavyāpimuktalambakachōchchayām ॥ 6 ॥

śavarūpamahādēvahṛdayōpari saṃsthitām ।
śivābhirghōrarūpābhiśchaturdikṣu samanvitām ॥ 7 ॥

mahākālēna sārdhōrdhamupaviṣṭaratāturām ।
sukhaprasannavadanāṃ smērānanasarōruhām ।
ēvaṃ sañchintayēddēvīṃ śmaśānālayavāsinīm ॥ 8 ॥

atha stōtram ।
ōṃ krīṃ kāḻī krūṃ karāḻī cha kaḻyāṇī kamalā kaḻā ।
kaḻāvatī kaḻāḍhyā cha kaḻāpūjyā kaḻātmikā ॥ 1 ॥

kaḻādṛṣṭā kaḻāpuṣṭā kaḻāmastā kaḻākarā ।
kaḻākōṭisamābhāsā kaḻākōṭiprapūjitā ॥ 2 ॥

kaḻākarma kaḻādhārā kaḻāpārā kaḻāgamā ।
kaḻādhārā kamalinī kakārā karuṇā kaviḥ ॥ 3 ॥

kakāravarṇasarvāṅgī kaḻākōṭiprabhūṣitā ।
kakārakōṭiguṇitā kakārakōṭibhūṣaṇā ॥ 4 ॥

kakāravarṇahṛdayā kakāramanumaṇḍitā ।
kakāravarṇanilayā kakaśabdaparāyaṇā ॥ 5 ॥

kakāravarṇamukuṭā kakāravarṇabhūṣaṇā ।
kakāravarṇarūpā cha kākaśabdaparāyaṇā ॥ 6 ॥

kavīrāsphālanaratā kamalākarapūjitā ।
kamalākaranāthā cha kamalākararūpadhṛk ॥ 7 ॥

kamalākarasiddhisthā kamalākarapāradā ।
kamalākaramadhyasthā kamalākaratōṣitā ॥ 8 ॥

kathaṅkāraparālāpā kathaṅkāraparāyaṇā ।
kathaṅkārapadāntasthā kathaṅkārapadārthabhūḥ ॥ 9 ॥

kamalākṣī kamalajā kamalākṣaprapūjitā ।
kamalākṣavarōdyuktā kakārā karburākṣarā ॥ 10 ॥

karatārā karachChinnā karaśyāmā karārṇavā ।
karapūjyā kararatā karadā karapūjitā ॥ 11 ॥

karatōyā karāmarṣā karmanāśā karapriyā ।
karaprāṇā karakajā karakā karakāntarā ॥ 12 ॥

karakāchalarūpā cha karakāchalaśōbhinī ।
karakāchalaputrī cha karakāchalatōṣitā ॥ 13 ॥

karakāchalagēhasthā karakāchalarakṣiṇī ।
karakāchalasammānyā karakāchalakāriṇī ॥ 14 ॥

karakāchalavarṣāḍhyā karakāchalarañjitā ।
karakāchalakāntārā karakāchalamālinī ॥ 15 ॥

karakāchalabhōjyā cha karakāchalarūpiṇī ।
karāmalakasaṃsthā cha karāmalakasiddhidā ॥ 16 ॥

karāmalakasampūjyā karāmalakatāriṇī ।
karāmalakakāḻī cha karāmalakarōchinī ॥ 17 ॥

karāmalakamātā cha karāmalakasēvinī ।
karāmalakabaddhyēyā karāmalakadāyinī ॥ 18 ॥

kañjanētrā kañjagatiḥ kañjasthā kañjadhāriṇī ।
kañjamālāpriyakarī kañjarūpā cha kañjajā ॥ 19 ॥

kañjajātiḥ kañjagatiḥ kañjahōmaparāyaṇā ।
kañjamaṇḍalamadhyasthā kañjābharaṇabhūṣitā ॥ 20 ॥

kañjasammānaniratā kañjōtpattiparāyaṇā ।
kañjarāśisamākārā kañjāraṇyanivāsinī ॥ 21 ॥

karañjavṛkṣamadhyasthā karañjavṛkṣavāsinī ।
karañjaphalabhūṣāḍhyā karañjavanavāsinī ॥ 22 ॥

karañjamālābharaṇā karavālaparāyaṇā ।
karavālaprahṛṣṭātmā karavālapriyāgatiḥ ॥ 23 ॥

karavālapriyākanthā karavālavihāriṇī ।
karavālamayī karmā karavālapriyaṅkarī ॥ 24 ॥

kabandhamālābharaṇā kabandharāśimadhyagā ।
kabandhakūṭasaṃsthānā kabandhānantabhūṣaṇā ॥ 25 ॥

kabandhanādasantuṣṭā kabandhāsanadhāriṇī ।
kabandhagṛhamadhyasthā kabandhavanavāsinī ॥ 26 ॥

kabandhakāñchīkaraṇī kabandharāśibhūṣaṇā ।
kabandhamālājayadā kabandhadēhavāsinī ॥ 27 ॥

kabandhāsanamānyā cha kapālamālyadhāriṇī ।
kapālamālāmadhyasthā kapālavratatōṣitā ॥ 28 ॥

kapāladīpasantuṣṭā kapāladīparūpiṇī ।
kapāladīpavaradā kapālakajjalasthitā ॥ 29 ॥

kapālamālājayadā kapālajapatōṣiṇī ।
kapālasiddhisaṃhṛṣṭā kapālabhōjanōdyatā ॥ 30 ॥

kapālavratasaṃsthānā kapālakamalālayā ।
kavitvāmṛtasārā cha kavitvāmṛtasāgarā ॥ 31 ॥

kavitvasiddhisaṃhṛṣṭā kavitvādānakāriṇī ।
kavipūjyā kavigatiḥ kavirūpā kavipriyā ॥ 32 ॥

kavibrahmānandarūpā kavitvavratatōṣitā ।
kavimānasasaṃsthānā kavivāñChāprapūraṇī ॥ 33 ॥

kavikaṇṭhasthitā kaṃ hrīṃ kaṅkaṅkaṃ kavipūrtidā ।
kajjalā kajjalādānamānasā kajjalapriyā ॥ 34 ॥

kapālakajjalasamā kajjalēśaprapūjitā ।
kajjalārṇavamadhyasthā kajjalānandarūpiṇī ॥ 35 ॥

kajjalapriyasantuṣṭā kajjalapriyatōṣiṇī ।
kapālamālābharaṇā kapālakarabhūṣaṇā ॥ 36 ॥

kapālakarabhūṣāḍhyā kapālachakramaṇḍitā ।
kapālakōṭinilayā kapāladurgakāriṇī ॥ 37 ॥

kapālagirisaṃsthānā kapālachakravāsinī ।
kapālapātrasantuṣṭā kapālārghyaparāyaṇā ॥ 38 ॥

kapālārghyapriyaprāṇā kapālārghyavarapradā ।
kapālachakrarūpā cha kapālarūpamātragā ॥ 39 ॥

kadaḻī kadaḻīrūpā kadaḻīvanavāsinī ।
kadaḻīpuṣpasamprītā kadaḻīphalamānasā ॥ 40 ॥

kadaḻīhōmasantuṣṭā kadaḻīdarśanōdyatā ।
kadaḻīgarbhamadhyasthā kadaḻīvanasundarī ॥ 41 ॥

kadambapuṣpanilayā kadambavanamadhyagā ।
kadambakusumāmōdā kadambavanatōṣiṇī ॥ 42 ॥

kadambapuṣpasampūjyā kadambapuṣpahōmadā ।
kadambapuṣpamadhyasthā kadambaphalabhōjinī ॥ 43 ॥

kadambakānanāntaḥsthā kadambāchalavāsinī ।
kakṣapā kakṣapārādhyā kakṣapāsanasaṃsthitā ॥ 44 ॥

karṇapūrā karṇanāsā karṇāḍhyā kālabhairavī ।
kaḻaprītā kalahadā kalahā kalahāturā ॥ 45 ॥

karṇayakṣī karṇavārtā kathinī karṇasundarī ।
karṇapiśāchinī karṇamañjarī kavikakṣadā ॥ 46 ॥

kavikakṣavirūpāḍhyā kavikakṣasvarūpiṇī ।
kastūrīmṛgasaṃsthānā kastūrīmṛgarūpiṇī ॥ 47 ॥

kastūrīmṛgasantōṣā kastūrīmṛgamadhyagā ।
kastūrīrasanīlāṅgī kastūrīgandhatōṣitā ॥ 48 ॥

kastūrīpūjakaprāṇā kastūrīpūjakapriyā ।
kastūrīprēmasantuṣṭā kastūrīprāṇadhāriṇī ॥ 49 ॥

kastūrīpūjakānandā kastūrīgandharūpiṇī ।
kastūrīmālikārūpā kastūrībhōjanapriyā ॥ 50 ॥

kastūrītilakānandā kastūrītilakapriyā ।
kastūrīhōmasantuṣṭā kastūrītarpaṇōdyatā ॥ 51 ॥

kastūrīmārjanōdyuktā kastūrīchakrapūjitā ।
kastūrīpuṣpasampūjyā kastūrīcharvaṇōdyatā ॥ 52 ॥

kastūrīgarbhamadhyasthā kastūrīvastradhāriṇī ।
kastūrikāmōdaratā kastūrīvanavāsinī ॥ 53 ॥

kastūrīvanasaṃrakṣā kastūrīprēmadhāriṇī ।
kastūrīśaktinilayā kastūrīśaktikuṇḍagā ॥ 54 ॥

kastūrīkuṇḍasaṃsnātā kastūrīkuṇḍamajjanā ।
kastūrījīvasantuṣṭā kastūrījīvadhāriṇī ॥ 55 ॥

kastūrīparamāmōdā kastūrījīvanakṣamā ।
kastūrījātibhāvasthā kastūrīgandhachumbanā ॥ 56 ॥

kastūrīgandhasaṃśōbhāvirājitakapālabhūḥ ।
kastūrīmadanāntaḥsthā kastūrīmadaharṣadā ॥ 57 ॥

kastūrīkavitānāḍhyā kastūrīgṛhamadhyagā ।
kastūrīsparśakaprāṇā kastūrīnindakāntakā ॥ 58 ॥

kastūryāmōdarasikā kastūrīkrīḍanōdyatā ।
kastūrīdānaniratā kastūrīvaradāyinī ॥ 59 ॥

kastūrīsthāpanāsaktā kastūrīsthānarañjinī ।
kastūrīkuśalaprāṇā kastūrīstutivanditā ॥ 60 ॥

kastūrīvandakārādhyā kastūrīsthānavāsinī ।
kaharūpā kahāḍhyā cha kahānandā kahātmabhūḥ ॥ 61 ॥

kahapūjyā kahātyākhyā kahahēyā kahātmikā ।
kahamālākaṇṭhabhūṣā kahamantrajapōdyatā ॥ 62 ॥

kahanāmasmṛtiparā kahanāmaparāyaṇā ।
kahapārāyaṇaratā kahadēvī kahēśvarī ॥ 63 ॥

kahahētu kahānandā kahanādaparāyaṇā ।
kahamātā kahāntaḥsthā kahamantrā kahēśvarī ॥ 64 ॥

kahagēyā kahārādhyā kahadhyānaparāyaṇā ।
kahatantrā kahakahā kahacharyāparāyaṇā ॥ 65 ॥

kahāchārā kahagatiḥ kahatāṇḍavakāriṇī ।
kahāraṇyā kaharatiḥ kahaśaktiparāyaṇā ॥ 66 ॥

kaharājyanatā karmasākṣiṇī karmasundarī ।
karmavidyā karmagatiḥ karmatantraparāyaṇā ॥ 67 ॥

karmamātrā karmagātrā karmadharmaparāyaṇā ।
karmarēkhānāśakartrī karmarēkhāvinōdinī ॥ 68 ॥

karmarēkhāmōhakarī karmakīrtiparāyaṇā ।
karmavidyā karmasārā karmādhārā cha karmabhūḥ ॥ 69 ॥

karmakārī karmahārī karmakautukasundarī ।
karmakāḻī karmatārā karmachChinnā cha karmadā ॥ 70 ॥

karmachāṇḍālinī karmavēdamātā cha karmabhūḥ ।
karmakāṇḍaratānantā karmakāṇḍānumānitā ॥ 71 ॥

karmakāṇḍaparīṇāhā kamaṭhī kamaṭhākṛtiḥ ।
kamaṭhārādhyahṛdayā kamaṭhākaṇṭhasundarī ॥ 72 ॥

kamaṭhāsanasaṃsēvyā kamaṭhī karmatatparā ।
karuṇākarakāntā cha karuṇākaravanditā ॥ 73 ॥

kaṭhōrakaramālā cha kaṭhōrakuchadhāriṇī ।
kapardinī kapaṭinī kaṭhinā kaṅkabhūṣaṇā ॥ 74 ॥

karabhōrūḥ kaṭhinadā karabhā karabhālayā ।
kalabhāṣāmayī kalpā kalpanā kalpadāyinī ॥ 75 ॥

kamalasthā kaḻāmālā kamalāsyā kvaṇatprabhā ।
kakudminī kaṣṭavatī karaṇīyakathārchitā ॥ 76 ॥

kachārchitā kachatanuḥ kachasundaradhāriṇī ।
kaṭhōrakuchasaṃlagnā kaṭisūtravirājitā ॥ 77 ॥

karṇabhakṣapriyā kandā kathā kandagatiḥ kaliḥ ।
kalighnī kalidūtī cha kavināyakapūjitā ॥ 78 ॥

kaṇakakṣāniyantrī cha kaśchitkavivarārchitā ।
kartrī cha kartṛkābhūṣā kāriṇī karṇaśatrupā ॥ 79 ॥

karaṇēśī karaṇapā kalavāchā kaḻānidhiḥ ।
kalanā kalanādhārā kārikā karakā karā ॥ 80 ॥

kalajñēyā karkarāśiḥ karkarāśiprapūjitā ।
kanyārāśiḥ kanyakā cha kanyakāpriyabhāṣiṇī ॥ 81 ॥

kanyakādānasantuṣṭā kanyakādānatōṣiṇī ।
kanyādānakarānandā kanyādānagrahēṣṭadā ॥ 82 ॥

karṣaṇā kakṣadahanā kāmitā kamalāsanā ।
karamālānandakartrī karamālāpratōṣitā ॥ 83 ॥

karamālāśayānandā karamālāsamāgamā ।
karamālāsiddhidātrī karamālākarapriyā ॥ 84 ॥

karapriyā kararatā karadānaparāyaṇā ।
kaḻānandā kaligatiḥ kalipūjyā kaliprasūḥ ॥ 85 ॥

kalanādaninādasthā kalanādavarapradā ।
kalanādasamājasthā kahōlā cha kahōladā ॥ 86 ॥

kahōlagēhamadhyasthā kahōlavaradāyinī ।
kahōlakavitādhārā kahōlṛṣimānitā ॥ 87 ॥

kahōlamānasārādhyā kahōlavākyakāriṇī ।
kartṛrūpā kartṛmayī kartṛmātā cha kartarī ॥ 88 ॥

kanīyā kanakārādhyā kanīnakamayī tathā ।
kanīyānandanilayā kanakānandatōṣitā ॥ 89 ॥

kanīyakakarā kāṣṭhā kathārṇavakarī karī ।
karigamyā karigatiḥ karidhvajaparāyaṇā ॥ 90 ॥

karināthapriyā kaṇṭhā kathānakapratōṣitā ।
kamanīyā kamanakā kamanīyavibhūṣaṇā ॥ 91 ॥

kamanīyasamājasthā kamanīyavratapriyā ।
kamanīyaguṇārādhyā kapilā kapilēśvarī ॥ 92 ॥

kapilārādhyahṛdayā kapilāpriyavādinī ।
kahachakramantravarṇā kahachakraprasūnakā ॥ 93 ॥

kēīlahrīṃsvarūpā cha kēīlahrīṃvarapradā ।
kēīlahrīṃsiddhidātrī kēīlahrīṃsvarūpiṇī ॥ 94 ॥

kēīlahrīmmantravarṇā kēīlahrīmprasūkalā ।
kēvargā kapāṭasthā kapāṭōdghāṭanakṣamā ॥ 95 ॥

kaṅkāḻī cha kapālī cha kaṅkāḻapriyabhāṣiṇī ।
kaṅkāḻabhairavārādhyā kaṅkāḻamānasaṃsthitā ॥ 96 ॥

kaṅkāḻamōhaniratā kaṅkāḻamōhadāyinī ।
kaluṣaghnī kaluṣahā kaluṣārtivināśinī ॥ 97 ॥

kalipuṣpā kalādānā kaśipuḥ kaśyapārchitā ।
kaśyapā kaśyapārādhyā kalipūrṇakalēvarā ॥ 98 ॥

kalēvarakarī kāñchī kavargā cha karāḻakā ।
karāḻabhairavārādhyā karāḻabhairavēśvarī ॥ 99 ॥

karāḻā kalanādhārā kapardīśavarapradā ।
kapardīśaprēmalatā kapardimālikāyutā ॥ 100 ॥

kapardijapamālāḍhyā karavīraprasūnadā ।
karavīrapriyaprāṇā karavīraprapūjitā ॥ 101 ॥

karṇikārasamākārā karṇikāraprapūjitā ।
karīṣāgnisthitā karṣā karṣamātrasuvarṇadā ॥ 102 ॥

kalaśā kalaśārādhyā kaṣāyā karigānadā ।
kapilā kalakaṇṭhī cha kalikalpalatā matā ॥ 103 ॥

kalpamātā kalpalatā kalpakārī cha kalpabhūḥ ।
karpūrāmōdaruchirā karpūrāmōdadhāriṇī ॥ 104 ॥

karpūramālābharaṇā karpūravāsapūrtidā ।
karpūramālājayadā karpūrārṇavamadhyagā ॥ 105 ॥

karpūratarpaṇaratā kaṭakāmbaradhāriṇī ।
kapaṭēśvavarasampūjyā kapaṭēśvararūpiṇī ॥ 106 ॥

kaṭuḥ kapidhvajārādhyā kalāpapuṣpadhāriṇī ।
kalāpapuṣparuchirā kalāpapuṣpapūjitā ॥ 107 ॥

krakachā krakachārādhyā kathambrūmā karālatā ।
kathaṅkāravinirmuktā kāḻī kālakriyā kratuḥ ॥ 108 ॥

kāminī kāminīpūjyā kāminīpuṣpadhāriṇī ।
kāminīpuṣpanilayā kāminīpuṣpapūrṇimā ॥ 109 ॥

kāminīpuṣpapūjārhā kāminīpuṣpabhūṣaṇā ।
kāminīpuṣpatilakā kāminīkuṇḍachumbanā ॥ 110 ॥

kāminīyōgasantuṣṭā kāminīyōgabhōgadā ।
kāminīkuṇḍasammagnā kāminīkuṇḍamadhyagā ॥ 111 ॥

kāminīmānasārādhyā kāminīmānatōṣitā ।
kāminīmānasañchārā kāḻikā kālakāḻikā ॥ 112 ॥

kāmā cha kāmadēvī cha kāmēśī kāmasambhavā ।
kāmabhāvā kāmaratā kāmārtā kāmamañjarī ॥ 113 ॥

kāmamañjīraraṇitā kāmadēvapriyāntarā ।
kāmakāḻī kāmakaḻā kāḻikā kamalārchitā ॥ 114 ॥

kādikā kamalā kāḻī kālānalasamaprabhā ।
kalpāntadahanā kāntā kāntārapriyavāsinī ॥ 115 ॥

kālapūjyā kālaratā kālamātā cha kāḻinī ।
kālavīrā kālaghōrā kālasiddhā cha kāladā ॥ 116 ॥

kālāñjanasamākārā kālañjaranivāsinī ।
kālṛddhiḥ kālavṛddhiḥ kārāgṛhavimōchinī ॥ 117 ॥

kādividyā kādimātā kādisthā kādisundarī ।
kāśī kāñchī cha kāñchīśā kāśīśavaradāyinī ॥ 118 ॥

krīmbījā chaiva krīṃ bījahṛdayāya namaḥ smṛtā ।
kāmyā kāmyagatiḥ kāmyasiddhidātrī cha kāmabhūḥ ॥ 119 ॥

kāmākhyā kāmarūpā cha kāmachāpavimōchinī ।
kāmadēvakaḻārāmā kāmadēvakaḻālayā ॥ 120 ॥

kāmarātriḥ kāmadātrī kāntārāchalavāsinī ।
kāmarūpā kāmagatiḥ kāmayōgaparāyaṇā ॥ 121 ॥

kāmasammardanaratā kāmagēhavikāśinī ।
kālabhairavabhāryā cha kālabhairavakāminī ॥ 122 ॥

kālabhairavayōgasthā kālabhairavabhōgadā ।
kāmadhēnuḥ kāmadōgdhrī kāmamātā cha kāntidā ॥ 123 ॥

kāmukā kāmukārādhyā kāmukānandavardhinī ।
kārtavīryā kārtikēyā kārtikēyaprapūjitā ॥ 124 ॥

kāryā kāraṇadā kāryakāriṇī kāraṇāntarā ।
kāntigamyā kāntimayī kāntyā kātyāyanī cha kā ॥ 125 ॥

kāmasārā cha kāśmīrā kāśmīrāchāratatparā ।
kāmarūpāchāraratā kāmarūpapriyaṃvadā ॥ 126 ॥

kāmarūpāchārasiddhiḥ kāmarūpamanōmayī ।
kārtikī kārtikārādhyā kāñchanāraprasūnabhūḥ ॥ 127 ॥

kāñchanāraprasūnābhā kāñchanāraprapūjitā ।
kāñcharūpā kāñchabhūmiḥ kāṃsyapātraprabhōjinī ॥ 128 ॥

kāṃsyadhvanimayī kāmasundarī kāmachumbanā ।
kāśapuṣpapratīkāśā kāmadrumasamāgamā ॥ 129 ॥

kāmapuṣpā kāmabhūmiḥ kāmapūjyā cha kāmadā ।
kāmadēhā kāmagēhā kāmabījaparāyaṇā ॥ 130 ॥

kāmadhvajasamārūḍhā kāmadhvajasamāsthitā ।
kāśyapī kāśyapārādhyā kāśyapānandadāyinī ॥ 131 ॥

kāḻindījalasaṅkāśā kāḻindījalapūjitā ।
kādēvapūjāniratā kādēvaparamārthadā ॥ 132 ॥

karmaṇā karmaṇākārā kāmakarmaṇakāriṇī ।
kārmaṇatrōṭanakarī kākinī kāraṇāhvayā ॥ 133 ॥

kāvyāmṛtā cha kāḻiṅgā kāḻiṅgamardanōdyatā ।
kālāguruvibhūṣāḍhyā kālāguruvibhūtidā ॥ 134 ॥

kālāgurusugandhā cha kālāgurupratarpaṇā ।
kāvērīnīrasamprītā kāvērītīravāsinī ॥ 135 ॥

kālachakrabhramākārā kālachakranivāsinī ।
kānanā kānanādhārā kāruḥ kāruṇikāmayī ॥ 136 ॥

kāmpilyavāsinī kāṣṭhā kāmapatnī cha kāmabhūḥ ।
kādambarīpānaratā tathā kādambarī kaḻā ॥ 137 ॥

kāmavandyā cha kāmēśī kāmarājaprapūjitā ।
kāmarājēśvarīvidyā kāmakautukasundarī ॥ 138 ॥

kāmbōjajā kāñChinadā kāṃsyakāñchanakāriṇī ।
kāñchanādrisamākārā kāñchanādripradānadā ॥ 139 ॥

kāmakīrtiḥ kāmakēśī kārikā kāntarāśrayā ।
kāmabhēdī cha kāmārtināśinī kāmabhūmikā ॥ 140 ॥

kālanirṇāśinī kāvyavanitā kāmarūpiṇī ।
kāyasthākāmasandīptiḥ kāvyadā kālasundarī ॥ 141 ॥

kāmēśī kāraṇavarā kāmēśīpūjanōdyatā ।
kāñchīnūpurabhūṣāḍhyā kuṅkumābharaṇānvitā ॥ 142 ॥

kālachakrā kālagatiḥ kālachakramanōbhavā ।
kundamadhyā kundapuṣpā kundapuṣpapriyā kujā ॥ 143 ॥

kujamātā kujārādhyā kuṭhāravaradhāriṇī ।
kuñjarasthā kuśaratā kuśēśayavilōchanā ॥ 144 ॥

kunaṭī kurarī kudrā kuraṅgī kuṭajāśrayā ।
kumbhīnasavibhūṣā cha kumbhīnasavadhōdyatā ॥ 145 ॥

kumbhakarṇamanōllāsā kulachūḍāmaṇiḥ kulā ।
kulālagṛhakanyā cha kulachūḍāmaṇipriyā ॥ 146 ॥

kulapūjyā kulārādhyā kulapūjāparāyaṇā ।
kulabhūṣā tathā kukṣiḥ kurarīgaṇasēvitā ॥ 147 ॥

kulapuṣpā kularatā kulapuṣpaparāyaṇā ।
kulavastrā kulārādhyā kulakuṇḍasamaprabhā ॥ 148 ॥

kulakuṇḍasamōllāsā kuṇḍapuṣpaparāyaṇā ।
kuṇḍapuṣpaprasannāsyā kuṇḍagōlōdbhavātmikā ॥ 149 ॥

kuṇḍagōlōdbhavādhārā kuṇḍagōlamayī kuhūḥ ।
kuṇḍagōlapriyaprāṇā kuṇḍagōlaprapūjitā ॥ 150 ॥

kuṇḍagōlamanōllāsā kuṇḍagōlabalapradā ।
kuṇḍadēvaratā kruddhā kulasiddhikarā parā ॥ 151 ॥

kulakuṇḍasamākārā kulakuṇḍasamānabhūḥ ।
kuṇḍasiddhiḥ kuṇḍṛddhiḥ kumārīpūjanōdyatā ॥ 152 ॥

kumārīpūjakaprāṇā kumārīpūjakālayā ।
kumārīkāmasantuṣṭā kumārīpūjanōtsukā ॥ 153 ॥

kumārīvratasantuṣṭā kumārīrūpadhāriṇī ।
kumārībhōjanaprītā kumārī cha kumāradā ॥ 154 ॥

kumāramātā kuladā kulayōniḥ kulēśvarī ।
kulaliṅgā kulānandā kularamyā kutarkadhṛk ॥ 155 ॥

kuntī cha kulakāntā cha kulamārgaparāyaṇā ।
kullā cha kurukullā cha kullukā kulakāmadā ॥ 156 ॥

kuliśāṅgī kubjikā cha kubjikānandavardhinī ।
kulīnā kuñjaragatiḥ kuñjarēśvaragāminī ॥ 157 ॥

kulapālī kulavatī tathaiva kuladīpikā ।
kulayōgēśvarī kuṇḍā kuṅkumāruṇavigrahā ॥ 158 ॥

kuṅkumānandasantōṣā kuṅkumārṇavavāsinī ।
kuṅkumākusumaprītā kulabhūḥ kulasundarī ॥ 159 ॥

kumudvatī kumudinī kuśalā kulaṭālayā ।
kulaṭālayamadhyasthā kulaṭāsaṅgatōṣitā ॥ 160 ॥

kulaṭābhavanōdyuktā kuśāvartā kulārṇavā ।
kulārṇavāchāraratā kuṇḍalī kuṇḍalākṛtiḥ ॥ 161 ॥

kumatiścha kulaśrēṣṭhā kulachakraparāyaṇā ।
kūṭasthā kūṭadṛṣṭiścha kuntalā kuntalākṛtiḥ ॥ 162 ॥

kuśalākṛtirūpā cha kūrchabījadharā cha kūḥ ।
kuṃ kuṃ kuṃ kuṃ śabdaratā kruṃ kruṃ kruṃ kruṃ parāyaṇā ॥ 163 ॥

kuṃ kuṃ kuṃ śabdanilayā kukkurālayavāsinī ।
kukkurāsaṅgasaṃyuktā kukkurānantavigrahā ॥ 164 ॥

kūrchārambhā kūrchabījā kūrchajāpaparāyaṇā ।
kulinī kulasaṃsthānā kūrchakaṇṭhaparāgatiḥ ॥ 165 ॥

kūrchavīṇābhāladēśā kūrchamastakabhūṣitā ।
kulavṛkṣagatā kūrmā kūrmāchalanivāsinī ॥ 166 ॥

kulabinduḥ kulaśivā kulaśaktiparāyaṇā ।
kulabindumaṇiprakhyā kuṅkumadrumavāsinī ॥ 167 ॥

kuchamardanasantuṣṭā kuchajāpaparāyaṇā ।
kuchasparśanasantuṣṭā kuchāliṅganaharṣadā ॥ 168 ॥

kumatighnī kubērārchyā kuchabhūḥ kulanāyikā ।
kugāyanā kuchadharā kumātā kundadantinī ॥ 169 ॥

kugēyā kuharābhāsā kugēyākughnadārikā ।
kīrtiḥ kirātinī klinnā kinnarā kinnarīkriyā ॥ 170 ॥

krīṅkārā krīñjapāsaktā krīṃ hūṃ strīṃ mantrarūpiṇī ।
kirmīritadṛśāpāṅgī kiśōrī cha kirīṭinī ॥ 171 ॥

kīṭabhāṣā kīṭayōniḥ kīṭamātā cha kīṭadā ।
kiṃśukā kīrabhāṣā cha kriyāsārā kriyāvatī ॥ 172 ॥

kīṅkīṃśabdaparā klāṃ klīṃ klūṃ klaiṃ klauṃ mantrarūpiṇī ।
kāṃ kīṃ kūṃ kaiṃ svarūpā cha kaḥ phaṭ mantrasvarūpiṇī ॥ 173 ॥

kētakībhūṣaṇānandā kētakībharaṇānvitā ।
kaikadā kēśinī kēśī kēśisūdanatatparā ॥ 174 ॥

kēśarūpā kēśamuktā kaikēyī kauśikī tathā ।
kairavā kairavāhlādā kēśarā kēturūpiṇī ॥ 175 ॥

kēśavārādhyahṛdayā kēśavāsaktamānasā ।
klaibyavināśinī klaiṃ cha klaiṃ bījajapatōṣitā ॥ 176 ॥

kauśalyā kōśalākṣī cha kōśā cha kōmalā tathā ।
kōlāpuranivāsā cha kōlāsuravināśinī ॥ 177 ॥

kōṭirūpā kōṭiratā krōdhinī krōdharūpiṇī ।
kēkā cha kōkilā kōṭiḥ kōṭimantraparāyaṇā ॥ 178 ॥

kōṭyanantamantrayuktā kairūpā kēralāśrayā ।
kēralāchāranipuṇā kēralēndragṛhasthitā ॥ 179 ॥

kēdārāśramasaṃsthā cha kēdārēśvarapūjitā ।
krōdharūpā krōdhapadā krōdhamātā cha kauśikī ॥ 180 ॥

kōdaṇḍadhāriṇī krauñchā kauśalyā kaulamārgagā ।
kaulinī kaulikārādhyā kaulikāgāravāsinī ॥ 181 ॥

kautukī kaumudī kaulā kaumārī kauravārchitā ।
kauṇḍinyā kauśikī krōdhajvālābhāsurarūpiṇī ॥ 182 ॥

kōṭikālānalajvālā kōṭimārtaṇḍavigrahā ।
kṛttikā kṛṣṇavarṇā cha kṛṣṇā kṛtyā kriyāturā ॥ 183 ॥

kṛśāṅgī kṛtakṛtyā cha kraḥ phaṭ svāhā svarūpiṇī ।
krauṃ krauṃ hūṃ phaṭ mantravarṇā krīṃ hrīṃ hūṃ phaṭ namaḥ svadhā ॥ 184 ॥

krīṃ krīṃ hrīṃ hrīṃ tathā hrūṃ hrūṃ phaṭ svāhā mantrarūpiṇī ।
iti śrīsarvasāmrājyamēdhānāma sahasrakam ॥ 185 ॥

iti śrīrudrayāmalē kāḻītantrē kakārādi śrī kāḻī sahasranāma stōtram ।




Browse Related Categories: