ōṃ viśvavidē namaḥ ।
ōṃ viśvajitē namaḥ ।
ōṃ viśvakartrē namaḥ ।
ōṃ viśvātmanē namaḥ ।
ōṃ viśvatōmukhāya namaḥ ।
ōṃ viśvēśvarāya namaḥ ।
ōṃ viśvayōnayē namaḥ ।
ōṃ niyatātmanē namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ kālāśrayāya namaḥ ।
ōṃ kālakartrē namaḥ ।
ōṃ kālaghnē namaḥ ।
ōṃ kālanāśanāya namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ mahāsiddhayē namaḥ ।
ōṃ mahātmanē namaḥ ।
ōṃ sumahābalāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ bhūtanāthāya namaḥ । 20
ōṃ bhūtātmanē namaḥ ।
ōṃ bhuvanēśvarāya namaḥ ।
ōṃ bhūtabhavyāya namaḥ ।
ōṃ bhāvitātmanē namaḥ ।
ōṃ bhūtāntaḥkaraṇāya namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ kamalānandāya namaḥ ।
ōṃ nandanāya namaḥ ।
ōṃ nandavardhanāya namaḥ ।
ōṃ varēṇyāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ susaṃyuktāya namaḥ ।
ōṃ prakāśakāya namaḥ ।
ōṃ prāptayānāya namaḥ ।
ōṃ paraprāṇāya namaḥ ।
ōṃ pūtātmanē namaḥ ।
ōṃ priyatāya namaḥ ।
ōṃ priyāya namaḥ । 40
ōṃ nayāya namaḥ ।
ōṃ sahasrapādē namaḥ ।
ōṃ sādhavē namaḥ ।
ōṃ divyakuṇḍalamaṇḍitāya namaḥ ।
ōṃ avyaṅgadhāriṇē namaḥ ।
ōṃ dhīrātmanē namaḥ ।
ōṃ savitrē namaḥ ।
ōṃ vāyuvāhanāya namaḥ ।
ōṃ samāhitamatayē namaḥ ।
ōṃ dātrē namaḥ ।
ōṃ vidhātrē namaḥ ।
ōṃ kṛtamaṅgalāya namaḥ ।
ōṃ kapardinē namaḥ ।
ōṃ kalpapādē namaḥ ।
ōṃ rudrāya namaḥ ।
ōṃ sumanāya namaḥ ।
ōṃ dharmavatsalāya namaḥ ।
ōṃ samāyuktāya namaḥ ।
ōṃ vimuktātmanē namaḥ ।
ōṃ kṛtātmanē namaḥ । 60
ōṃ kṛtināṃ varāya namaḥ ।
ōṃ avichintyavapuṣē namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ kāntāya namaḥ ।
ōṃ kāmārayē namaḥ ।
ōṃ ādityāya namaḥ ।
ōṃ niyatātmanē namaḥ ।
ōṃ nirākulāya namaḥ ।
ōṃ kāmāya namaḥ ।
ōṃ kāruṇikāya namaḥ ।
ōṃ kartrē namaḥ ।
ōṃ kamalākarabōdhanāya namaḥ ।
ōṃ saptasaptayē namaḥ ।
ōṃ achintyātmanē namaḥ ।
ōṃ mahākāruṇikōttamāya namaḥ ।
ōṃ sañjīvanāya namaḥ ।
ōṃ jīvanāthāya namaḥ ।
ōṃ jayāya namaḥ । 80
ōṃ jīvāya namaḥ ।
ōṃ jagatpatayē namaḥ ।
ōṃ ayuktāya namaḥ ।
ōṃ viśvanilayāya namaḥ ।
ōṃ saṃvibhāginē namaḥ ।
ōṃ vṛṣadhvajāya namaḥ ।
ōṃ vṛṣākapayē namaḥ ।
ōṃ kalpakartrē namaḥ ।
ōṃ kalpāntakaraṇāya namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ ēkachakrarathāya namaḥ ।
ōṃ mauninē namaḥ ।
ōṃ surathāya namaḥ ।
ōṃ rathināṃ varāya namaḥ ।
ōṃ sakrōdhanāya namaḥ ।
ōṃ raśmimālinē namaḥ ।
ōṃ tējōrāśayē namaḥ ।
ōṃ vibhāvasavē namaḥ ।
ōṃ divyakṛtē namaḥ ।
ōṃ dinakṛtē namaḥ । 100
ōṃ dēvāya namaḥ ।
ōṃ dēvadēvāya namaḥ ।
ōṃ divaspatayē namaḥ ।
ōṃ dīnanāthāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ divyabāhavē namaḥ ।
ōṃ divākarāya namaḥ ।
ōṃ yajñāya namaḥ ।
ōṃ yajñapatayē namaḥ ।
ōṃ pūṣṇē namaḥ ।
ōṃ svarṇarētasē namaḥ ।
ōṃ parāvarāya namaḥ ।
ōṃ parāparajñāya namaḥ ।
ōṃ taraṇayē namaḥ ।
ōṃ aṃśumālinē namaḥ ।
ōṃ manōharāya namaḥ ।
ōṃ prājñāya namaḥ ।
ōṃ prājñapatayē namaḥ ।
ōṃ sūryāya namaḥ । 120
ōṃ savitrē namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ aṃśumatē namaḥ ।
ōṃ sadāgatayē namaḥ ।
ōṃ gandhavahāya namaḥ ।
ōṃ vihitāya namaḥ ।
ōṃ vidhayē namaḥ ।
ōṃ āśugāya namaḥ ।
ōṃ pataṅgāya namaḥ ।
ōṃ patagāya namaḥ ।
ōṃ sthāṇavē namaḥ ।
ōṃ vihaṅgāya namaḥ ।
ōṃ vihagāya namaḥ ।
ōṃ varāya namaḥ ।
ōṃ haryaśvāya namaḥ ।
ōṃ haritāśvāya namaḥ ।
ōṃ haridaśvāya namaḥ ।
ōṃ jagatpriyāya namaḥ ।
ōṃ tryambakāya namaḥ ।
ōṃ sarvadamanāya namaḥ । 140
ōṃ bhāvitātmanē namaḥ ।
ōṃ bhiṣagvarāya namaḥ ।
ōṃ ālōkakṛtē namaḥ ।
ōṃ lōkanāthāya namaḥ ।
ōṃ lōkālōkanamaskṛtāya namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ kalpāntakāya namaḥ ।
ōṃ vahnayē namaḥ ।
ōṃ tapanāya namaḥ ।
ōṃ sampratāpanāya namaḥ ।
ōṃ vilōchanāya namaḥ ।
ōṃ virūpākṣāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ purandarāya namaḥ ।
ōṃ sahasraraśmayē namaḥ ।
ōṃ mihirāya namaḥ ।
ōṃ vividhāmbarabhūṣaṇāya namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ pratardanāya namaḥ ।
ōṃ dhanyāya namaḥ । 160
ōṃ hayagāya namaḥ ।
ōṃ vāgviśāradāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ aśiśirāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ śrīpatayē namaḥ ।
ōṃ śrīnikētanāya namaḥ ।
ōṃ śrīkaṇṭhāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ śrīnivāsāya namaḥ ।
ōṃ vasupradāya namaḥ ।
ōṃ kāmachāriṇē namaḥ ।
ōṃ mahāmāyāya namaḥ ।
ōṃ mahōgrāya namaḥ ।
ōṃ aviditāmayāya namaḥ ।
ōṃ tīrthakriyāvatē namaḥ ।
ōṃ sunayāya namaḥ ।
ōṃ vibhaktāya namaḥ ।
ōṃ bhaktavatsalāya namaḥ । 180
ōṃ kīrtayē namaḥ ।
ōṃ kīrtikarāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ kuṇḍalinē namaḥ ।
ōṃ kavachinē namaḥ ।
ōṃ rathinē namaḥ ।
ōṃ hiraṇyarētasē namaḥ ।
ōṃ saptāśvāya namaḥ ।
ōṃ prayatātmanē namaḥ ।
ōṃ parantapāya namaḥ ।
ōṃ buddhimatē namaḥ ।
ōṃ amaraśrēṣṭhāya namaḥ ।
ōṃ rōchiṣṇavē namaḥ ।
ōṃ pākaśāsanāya namaḥ ।
ōṃ samudrāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ māndhātrē namaḥ ।
ōṃ kaśmalāpahāya namaḥ ।
ōṃ tamōghnāya namaḥ । 200
ōṃ dhvāntaghnē namaḥ ।
ōṃ vahnayē namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ antaḥkaraṇāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ paśumatē namaḥ ।
ōṃ prayatānandāya namaḥ ।
ōṃ bhūtēśāya namaḥ ।
ōṃ śrīmatāṃ varāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ aditāya namaḥ ।
ōṃ nityarathāya namaḥ ।
ōṃ surēśāya namaḥ ।
ōṃ surapūjitāya namaḥ ।
ōṃ ajitāya namaḥ ।
ōṃ vijitāya namaḥ ।
ōṃ jētrē namaḥ ।
ōṃ jaṅgamasthāvarātmakāya namaḥ ।
ōṃ jīvānandāya namaḥ ।
ōṃ nityagāminē namaḥ । 220
ōṃ vijētrē namaḥ ।
ōṃ vijayapradāya namaḥ ।
ōṃ parjanyāya namaḥ ।
ōṃ agnayē namaḥ ।
ōṃ sthitayē namaḥ ।
ōṃ sthēyāya namaḥ ।
ōṃ sthavirāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ pradyōtanāya namaḥ ।
ōṃ rathārūḍhāya namaḥ ।
ōṃ sarvalōkaprakāśakāya namaḥ ।
ōṃ dhruvāya namaḥ ।
ōṃ mēṣinē namaḥ ।
ōṃ mahāvīryāya namaḥ ।
ōṃ haṃsāya namaḥ ।
ōṃ saṃsāratārakāya namaḥ ।
ōṃ sṛṣṭikartrē namaḥ ।
ōṃ kriyāhētavē namaḥ ।
ōṃ mārtaṇḍāya namaḥ ।
ōṃ marutāṃ patayē namaḥ । 240
ōṃ marutvatē namaḥ ।
ōṃ dahanāya namaḥ ।
ōṃ tvaṣṭrē namaḥ ।
ōṃ bhagāya namaḥ ।
ōṃ bhargāya namaḥ ।
ōṃ aryamṇē namaḥ ।
ōṃ kapayē namaḥ ।
ōṃ varuṇēśāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ kṛtakṛtyāya namaḥ ।
ōṃ sulōchanāya namaḥ ।
ōṃ vivasvatē namaḥ ।
ōṃ bhānumatē namaḥ ।
ōṃ kāryāya namaḥ ।
ōṃ kāraṇāya namaḥ ।
ōṃ tējasāṃ nidhayē namaḥ ।
ōṃ asaṅgagāminē namaḥ ।
ōṃ tigmāṃśavē namaḥ ।
ōṃ dharmāṃśavē namaḥ ।
ōṃ dīptadīdhitayē namaḥ । 260
ōṃ sahasradīdhitayē namaḥ ।
ōṃ bradhnāya namaḥ ।
ōṃ sahasrāṃśavē namaḥ ।
ōṃ divākarāya namaḥ ।
ōṃ gabhastimatē namaḥ ।
ōṃ dīdhitimatē namaḥ ।
ōṃ sragviṇē namaḥ ।
ōṃ maṇikuladyutayē namaḥ ।
ōṃ bhāskarāya namaḥ ।
ōṃ surakāryajñāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ tīkṣṇadīdhitayē namaḥ ।
ōṃ surajyēṣṭhāya namaḥ ।
ōṃ surapatayē namaḥ ।
ōṃ bahujñāya namaḥ ।
ōṃ vachasāṃ patayē namaḥ ।
ōṃ tējōnidhayē namaḥ ।
ōṃ bṛhattējasē namaḥ ।
ōṃ bṛhatkīrtayē namaḥ ।
ōṃ bṛhaspatayē namaḥ । 280
ōṃ ahimatē namaḥ ।
ōṃ ūrjitāya namaḥ ।
ōṃ dhīmatē namaḥ ।
ōṃ āmuktāya namaḥ ।
ōṃ kīrtivardhanāya namaḥ ।
ōṃ mahāvaidyāya namaḥ ।
ōṃ gaṇapatayē namaḥ ।
ōṃ dhanēśāya namaḥ ।
ōṃ gaṇanāyakāya namaḥ ।
ōṃ tīvrapratāpanāya namaḥ ।
ōṃ tāpinē namaḥ ।
ōṃ tāpanāya namaḥ ।
ōṃ viśvatāpanāya namaḥ ।
ōṃ kārtasvarāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ padmānandāya namaḥ ।
ōṃ atinanditāya namaḥ ।
ōṃ padmanābhāya namaḥ ।
ōṃ amṛtāhārāya namaḥ ।
ōṃ sthitimatē namaḥ । 300
ōṃ kētumatē namaḥ ।
ōṃ nabhasē namaḥ ।
ōṃ anādyantāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ viśvāya namaḥ ।
ōṃ viśvāmitrāya namaḥ ।
ōṃ ghṛṇayē namaḥ ।
ōṃ virājē namaḥ ।
ōṃ āmuktakavachāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ kañchukinē namaḥ ।
ōṃ viśvabhāvanāya namaḥ ।
ōṃ animittagatayē namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ sarvatōmukhāya namaḥ ।
ōṃ vigāhinē namaḥ ।
ōṃ vēṇurasahāya namaḥ ।
ōṃ samāyuktāya namaḥ ।
ōṃ samākratavē namaḥ । 320
ōṃ dharmakētavē namaḥ ।
ōṃ dharmaratayē namaḥ ।
ōṃ saṃhartrē namaḥ ।
ōṃ saṃyamāya namaḥ ।
ōṃ yamāya namaḥ ।
ōṃ praṇatārtiharāya namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ siddhakāryāya namaḥ ।
ōṃ janēśvarāya namaḥ ।
ōṃ nabhasē namaḥ ।
ōṃ vigāhanāya namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ savitrē namaḥ ।
ōṃ ātmanē namaḥ ।
ōṃ manōharāya namaḥ ।
ōṃ hāriṇē namaḥ ।
ōṃ harayē namaḥ ।
ōṃ harāya namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ ṛtavē namaḥ । 340
ōṃ kālānaladyutayē namaḥ ।
ōṃ sukhasēvyāya namaḥ ।
ōṃ mahātējasē namaḥ ।
ōṃ jagatāmēkakāraṇāya namaḥ ।
ōṃ mahēndrāya namaḥ ।
ōṃ viṣṭutāya namaḥ ।
ōṃ stōtrāya namaḥ ।
ōṃ stutihētavē namaḥ ।
ōṃ prabhākarāya namaḥ ।
ōṃ sahasrakarāya namaḥ ।
ōṃ āyuṣmatē namaḥ ।
ōṃ arōṣāya namaḥ ।
ōṃ sukhadāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ vyādhighnē namaḥ ।
ōṃ sukhadāya namaḥ ।
ōṃ saukhyāya namaḥ ।
ōṃ kalyāṇāya namaḥ ।
ōṃ kalatāṃ varāya namaḥ ।
ōṃ ārōgyakāraṇāya namaḥ । 360
ōṃ siddhayē namaḥ ।
ōṃ ṛddhayē namaḥ ।
ōṃ vṛddhayē namaḥ ।
ōṃ bṛhaspatayē namaḥ ।
ōṃ hiraṇyarētasē namaḥ ।
ōṃ ārōgyāya namaḥ ।
ōṃ viduṣē namaḥ ।
ōṃ bradhnāya namaḥ ।
ōṃ budhāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ prāṇavatē namaḥ ।
ōṃ dhṛtimatē namaḥ ।
ōṃ gharmāya namaḥ ।
ōṃ gharmakartrē namaḥ ।
ōṃ ruchipradāya namaḥ ।
ōṃ sarvapriyāya namaḥ ।
ōṃ sarvasahāya namaḥ ।
ōṃ sarvaśatruvināśanāya namaḥ ।
ōṃ prāṃśavē namaḥ ।
ōṃ vidyōtanāya namaḥ । 380
ōṃ dyōtāya namaḥ ।
ōṃ sahasrakiraṇāya namaḥ ।
ōṃ kṛtinē namaḥ ।
ōṃ kēyūriṇē namaḥ ।
ōṃ bhūṣaṇōdbhāsinē namaḥ ।
ōṃ bhāsitāya namaḥ ।
ōṃ bhāsanāya namaḥ ।
ōṃ analāya namaḥ ।
ōṃ śaraṇyārtiharāya namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ khadyōtāya namaḥ ।
ōṃ khagasattamāya namaḥ ।
ōṃ sarvadyōtāya namaḥ ।
ōṃ bhavadyōtāya namaḥ ।
ōṃ sarvadyutikarāya namaḥ ।
ōṃ matāya namaḥ ।
ōṃ kalyāṇāya namaḥ ।
ōṃ kalyāṇakarāya namaḥ ।
ōṃ kalyāya namaḥ ।
ōṃ kalyakarāya namaḥ । 400
ōṃ kavayē namaḥ ।
ōṃ kalyāṇakṛtē namaḥ ।
ōṃ kalyavapavē namaḥ ।
ōṃ sarvakalyāṇabhājanāya namaḥ ।
ōṃ śāntipriyāya namaḥ ।
ōṃ prasannātmanē namaḥ ।
ōṃ praśāntāya namaḥ ।
ōṃ praśamapriyāya namaḥ ।
ōṃ udārakarmaṇē namaḥ ।
ōṃ sunayāya namaḥ ।
ōṃ suvarchasē namaḥ ।
ōṃ varchasōjjvalāya namaḥ ।
ōṃ varchasvinē namaḥ ।
ōṃ varchasāmīśāya namaḥ ।
ōṃ trailōkyēśāya namaḥ ।
ōṃ vaśānugāya namaḥ ।
ōṃ tējasvinē namaḥ ।
ōṃ suyaśasē namaḥ ।
ōṃ varṣmiṇē namaḥ ।
ōṃ varṇādhyakṣāya namaḥ । 420
ōṃ balipriyāya namaḥ ।
ōṃ yaśasvinē namaḥ ।
ōṃ tējōnilayāya namaḥ ।
ōṃ tējasvinē namaḥ ।
ōṃ prakṛtisthitāya namaḥ ।
ōṃ ākāśagāya namaḥ ।
ōṃ śīghragatayē namaḥ ।
ōṃ āśugāya namaḥ ।
ōṃ gatimatē namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ gōpatayē namaḥ ।
ōṃ grahadēvēśāya namaḥ ।
ōṃ gōmatē namaḥ ।
ōṃ ēkāya namaḥ ।
ōṃ prabhañjanāya namaḥ ।
ōṃ janitrē namaḥ ।
ōṃ prajanāya namaḥ ।
ōṃ jīvāya namaḥ ।
ōṃ dīpāya namaḥ ।
ōṃ sarvaprakāśakāya namaḥ । 440
ōṃ sarvasākṣinē namaḥ ।
ōṃ yōganityāya namaḥ ।
ōṃ nabhasvatē namaḥ ।
ōṃ asurāntakāya namaḥ ।
ōṃ rakṣōghnāya namaḥ ।
ōṃ vighnaśamanāya namaḥ ।
ōṃ kirīṭinē namaḥ ।
ōṃ sumanaḥpriyāya namaḥ ।
ōṃ marīchimālinē namaḥ ।
ōṃ sumatayē namaḥ ।
ōṃ kṛtābhikhyaviśēṣakāya namaḥ ।
ōṃ śiṣṭāchārāya namaḥ ।
ōṃ śubhāchārāya namaḥ ।
ōṃ svachārāchāratatparāya namaḥ ।
ōṃ mandārāya namaḥ ।
ōṃ māṭharāya namaḥ ।
ōṃ vēṇavē namaḥ ।
ōṃ kṣudhāpāya namaḥ ।
ōṃ kṣmāpatayē namaḥ ।
ōṃ guravē namaḥ । 460
ōṃ suviśiṣṭāya namaḥ ।
ōṃ viśiṣṭātmanē namaḥ ।
ōṃ vidhēyāya namaḥ ।
ōṃ jñānaśōbhanāya namaḥ ।
ōṃ mahāśvētāya namaḥ ।
ōṃ priyāya namaḥ ।
ōṃ jñēyāya namaḥ ।
ōṃ sāmagāya namaḥ ।
ōṃ mōkṣadāyakāya namaḥ ।
ōṃ sarvavēdapragītātmanē namaḥ ।
ōṃ sarvavēdalayāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ vēdamūrtayē namaḥ ।
ōṃ chaturvēdāya namaḥ ।
ōṃ vēdabhṛtē namaḥ ।
ōṃ vēdapāragāya namaḥ ।
ōṃ kriyāvatē namaḥ ।
ōṃ asitāya namaḥ ।
ōṃ jiṣṇavē namaḥ ।
ōṃ varīyāṃśavē namaḥ । 480
ōṃ varapradāya namaḥ ।
ōṃ vratachāriṇē namaḥ ।
ōṃ vratadharāya namaḥ ।
ōṃ lōkabandhavē namaḥ ।
ōṃ alaṅkṛtāya namaḥ ।
ōṃ alaṅkārākṣarāya namaḥ ।
ōṃ vēdyāya namaḥ ।
ōṃ vidyāvatē namaḥ ।
ōṃ viditāśayāya namaḥ ।
ōṃ ākārāya namaḥ ।
ōṃ bhūṣaṇāya namaḥ ।
ōṃ bhūṣyāya namaḥ ।
ōṃ bhūṣṇavē namaḥ ।
ōṃ bhuvanapūjitāya namaḥ ।
ōṃ chakrapāṇayē namaḥ ।
ōṃ dhvajadharāya namaḥ ।
ōṃ surēśāya namaḥ ।
ōṃ lōkavatsalāya namaḥ ।
ōṃ vāgmipatayē namaḥ ।
ōṃ mahābāhavē namaḥ । 500
ōṃ prakṛtayē namaḥ ।
ōṃ vikṛtayē namaḥ ।
ōṃ guṇāya namaḥ ।
ōṃ andhakārāpahāya namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ yugāvartāya namaḥ ।
ōṃ yugādikṛtē namaḥ ।
ōṃ apramēyāya namaḥ ।
ōṃ sadāyōginē namaḥ ।
ōṃ nirahaṅkārāya namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ śubhapradāya namaḥ ।
ōṃ śubhāya namaḥ ।
ōṃ śāstrē namaḥ ।
ōṃ śubhakarmaṇē namaḥ ।
ōṃ śubhapradāya namaḥ ।
ōṃ satyavatē namaḥ ।
ōṃ śrutimatē namaḥ ।
ōṃ uchchairnakārāya namaḥ ।
ōṃ vṛddhidāya namaḥ । 520
ōṃ analāya namaḥ ।
ōṃ balabhṛtē namaḥ ।
ōṃ baladāya namaḥ ।
ōṃ bandhavē namaḥ ।
ōṃ matimatē namaḥ ।
ōṃ balināṃ varāya namaḥ ।
ōṃ anaṅgāya namaḥ ।
ōṃ nāgarājēndrāya namaḥ ।
ōṃ padmayōnayē namaḥ ।
ōṃ gaṇēśvarāya namaḥ ।
ōṃ saṃvatsarāya namaḥ ।
ōṃ ṛtavē namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ kālachakrapravartakāya namaḥ ।
ōṃ padmēkṣaṇāya namaḥ ।
ōṃ padmayōnayē namaḥ ।
ōṃ prabhāvatē namaḥ ।
ōṃ amarāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ sumūrtayē namaḥ । 540
ōṃ sumatayē namaḥ ।
ōṃ sōmāya namaḥ ।
ōṃ gōvindāya namaḥ ।
ōṃ jagadādijāya namaḥ ।
ōṃ pītavāsasē namaḥ ।
ōṃ kṛṣṇavāsasē namaḥ ।
ōṃ digvāsasē namaḥ ।
ōṃ indriyātigāya namaḥ ।
ōṃ atīndriyāya namaḥ ।
ōṃ anēkarūpāya namaḥ ।
ōṃ skandāya namaḥ ।
ōṃ parapurañjayāya namaḥ ।
ōṃ śaktimatē namaḥ ।
ōṃ jaladhṛgē namaḥ ।
ōṃ bhāsvatē namaḥ ।
ōṃ mōkṣahētavē namaḥ ।
ōṃ ayōnijāya namaḥ ।
ōṃ sarvadarśinē namaḥ ।
ōṃ jitādarśāya namaḥ ।
ōṃ duḥsvapnāśubhanāśanāya namaḥ । 560
ōṃ māṅgalyakartrē namaḥ ।
ōṃ taraṇayē namaḥ ।
ōṃ vēgavatē namaḥ ।
ōṃ kaśmalāpahāya namaḥ ।
ōṃ spaṣṭākṣarāya namaḥ ।
ōṃ mahāmantrāya namaḥ ।
ōṃ viśākhāya namaḥ ।
ōṃ yajanapriyāya namaḥ ।
ōṃ viśvakarmaṇē namaḥ ।
ōṃ mahāśaktayē namaḥ ।
ōṃ dyutayē namaḥ ।
ōṃ īśāya namaḥ ।
ōṃ vihaṅgamāya namaḥ ।
ōṃ vichakṣaṇāya namaḥ ।
ōṃ dakṣāya namaḥ ।
ōṃ indrāya namaḥ ।
ōṃ pratyūṣāya namaḥ ।
ōṃ priyadarśanāya namaḥ ।
ōṃ akhinnāya namaḥ ।
ōṃ vēdanilayāya namaḥ । 580
ōṃ vēdavidē namaḥ ।
ōṃ viditāśayāya namaḥ ।
ōṃ prabhākarāya namaḥ ।
ōṃ jitaripavē namaḥ ।
ōṃ sujanāya namaḥ ।
ōṃ aruṇasārathayē namaḥ ।
ōṃ kunāśinē namaḥ ।
ōṃ suratāya namaḥ ।
ōṃ skandāya namaḥ ।
ōṃ mahitāya namaḥ ।
ōṃ abhimatāya namaḥ ।
ōṃ guravē namaḥ ।
ōṃ graharājāya namaḥ ।
ōṃ grahapatayē namaḥ ।
ōṃ grahanakṣatramaṇḍalāya namaḥ ।
ōṃ bhāskarāya namaḥ ।
ōṃ satatānandāya namaḥ ।
ōṃ nandanāya namaḥ ।
ōṃ naravāhanāya namaḥ ।
ōṃ maṅgalāya namaḥ । 600
ōṃ maṅgalavatē namaḥ ।
ōṃ māṅgalyāya namaḥ ।
ōṃ maṅgalāvahāya namaḥ ।
ōṃ maṅgalyachārucharitāya namaḥ ।
ōṃ śīrṇāya namaḥ ।
ōṃ sarvavratāya namaḥ ।
ōṃ vratinē namaḥ ।
ōṃ chaturmukhāya namaḥ ।
ōṃ padmamālinē namaḥ ।
ōṃ pūtātmanē namaḥ ।
ōṃ praṇatārtighnē namaḥ ।
ōṃ akiñchanāya namaḥ ।
ōṃ satāmīśāya namaḥ ।
ōṃ nirguṇāya namaḥ ।
ōṃ guṇavatē namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ sampūrṇāya namaḥ ।
ōṃ puṇḍarīkākṣāya namaḥ ।
ōṃ vidhēyāya namaḥ ।
ōṃ yōgatatparāya namaḥ । 620
ōṃ sahasrāṃśavē namaḥ ।
ōṃ kratumatayē namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sumatayē namaḥ ।
ōṃ suvāchē namaḥ ।
ōṃ suvāhanāya namaḥ ।
ōṃ mālyadāmnē namaḥ ।
ōṃ kṛtāhārāya namaḥ ।
ōṃ haripriyāya namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ prachētasē namaḥ ।
ōṃ prathitāya namaḥ ।
ōṃ prayatātmanē namaḥ ।
ōṃ sthirātmakāya namaḥ ।
ōṃ śatavindavē namaḥ ।
ōṃ śatamukhāya namaḥ ।
ōṃ garīyasē namaḥ ।
ōṃ analaprabhāya namaḥ ।
ōṃ dhīrāya namaḥ ।
ōṃ mahattarāya namaḥ । 640
ōṃ viprāya namaḥ ।
ōṃ purāṇapuruṣōttamāya namaḥ ।
ōṃ vidyārājādhirājāya namaḥ ।
ōṃ vidyāvatē namaḥ ।
ōṃ bhūtidāya namaḥ ।
ōṃ sthitāya namaḥ ।
ōṃ anirdēśyavapuṣē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ vipāpmanē namaḥ ।
ōṃ bahumaṅgalāya namaḥ ।
ōṃ svaḥsthitāya namaḥ ।
ōṃ surathāya namaḥ ।
ōṃ svarṇāya namaḥ ।
ōṃ mōkṣadāya namaḥ ।
ōṃ balikētanāya namaḥ ।
ōṃ nirdvandvāya namaḥ ।
ōṃ dvandvaghnē namaḥ ।
ōṃ svargāya namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ samprakāśakāya namaḥ । 660
ōṃ dayālavē namaḥ ।
ōṃ sūkṣmadhiyē namaḥ ।
ōṃ kṣāntayē namaḥ ।
ōṃ kṣēmākṣēmasthitipriyāya namaḥ ।
ōṃ bhūdharāya namaḥ ।
ōṃ bhūpatayē namaḥ ।
ōṃ vaktrē namaḥ ।
ōṃ pavitrātmanē namaḥ ।
ōṃ trilōchanāya namaḥ ।
ōṃ mahāvarāhāya namaḥ ।
ōṃ priyakṛtē namaḥ ।
ōṃ dātrē namaḥ ।
ōṃ bhōktrē namaḥ ।
ōṃ abhayapradāya namaḥ ।
ōṃ chakravartinē namaḥ ।
ōṃ dhṛtikarāya namaḥ ।
ōṃ sampūrṇāya namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ chaturvēdadharāya namaḥ ।
ōṃ achintyāya namaḥ । 680
ōṃ vinindyāya namaḥ ।
ōṃ vividhāśanāya namaḥ ।
ōṃ vichitrarathāya namaḥ ।
ōṃ ēkākinē namaḥ ।
ōṃ saptasaptayē namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ sarvōdadhisthitikarāya namaḥ ।
ōṃ sthitisthēyāya namaḥ ।
ōṃ sthitipriyāya namaḥ ।
ōṃ niṣkalāya namaḥ ।
ōṃ puṣkalāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ vasumatē namaḥ ।
ōṃ vāsavapriyāya namaḥ ।
ōṃ paśumatē namaḥ ।
ōṃ vāsavasvāminē namaḥ ।
ōṃ vasudhāmnē namaḥ ।
ōṃ vasupradāya namaḥ ।
ōṃ balavatē namaḥ ।
ōṃ jñānavatē namaḥ । 700
ōṃ tattvāya namaḥ ।
ōṃ ōṅkārāya namaḥ ।
ōṃ triṣusaṃsthitāya namaḥ ।
ōṃ saṅkalpayōnayē namaḥ ।
ōṃ dinakṛtē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ kāraṇāpahāya namaḥ ।
ōṃ nīlakaṇṭhāya namaḥ ।
ōṃ dhanādhyakṣāya namaḥ ।
ōṃ chaturvēdapriyaṃvadāya namaḥ ।
ōṃ vaṣaṭkārāya namaḥ ।
ōṃ udgātrē namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ svāhākārāya namaḥ ।
ōṃ hutāhutayē namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ janānandāya namaḥ ।
ōṃ narāya namaḥ ।
ōṃ nārāyaṇāya namaḥ ।
ōṃ ambudāya namaḥ । 720
ōṃ sandēhanāśanāya namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ dhanvinē namaḥ ।
ōṃ suranamaskṛtāya namaḥ ।
ōṃ vigrahinē namaḥ ।
ōṃ vimalāya namaḥ ।
ōṃ vindavē namaḥ ।
ōṃ viśōkāya namaḥ ।
ōṃ vimaladyutayē namaḥ ।
ōṃ dyutimatē namaḥ ।
ōṃ dyōtanāya namaḥ ।
ōṃ vidyutē namaḥ ।
ōṃ vidyāvatē namaḥ ।
ōṃ viditāya namaḥ ।
ōṃ balinē namaḥ ।
ōṃ gharmadāya namaḥ ।
ōṃ himadāya namaḥ ।
ōṃ hāsāya namaḥ ।
ōṃ kṛṣṇavartmanē namaḥ ।
ōṃ sutājitāya namaḥ । 740
ōṃ sāvitrībhāvitāya namaḥ ।
ōṃ rājñē namaḥ ।
ōṃ viśvāmitrāya namaḥ ।
ōṃ ghṛṇayē namaḥ ।
ōṃ virājē namaḥ ।
ōṃ saptārchiṣē namaḥ ।
ōṃ saptaturagāya namaḥ ।
ōṃ saptalōkanamaskṛtāya namaḥ ।
ōṃ sampūrṇāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ sumanasē namaḥ ।
ōṃ śōbhanapriyāya namaḥ ।
ōṃ sarvātmanē namaḥ ।
ōṃ sarvakṛtē namaḥ ।
ōṃ sṛṣṭayē namaḥ ।
ōṃ saptimatē namaḥ ।
ōṃ saptamīpriyāya namaḥ ।
ōṃ sumēdhasē namaḥ ।
ōṃ mēdhikāya namaḥ ।
ōṃ mēdhyāya namaḥ । 760
ōṃ mēdhāvinē namaḥ ।
ōṃ madhusūdanāya namaḥ ।
ōṃ aṅgiraḥpatayē namaḥ ।
ōṃ kālajñāya namaḥ ।
ōṃ dhūmakētavē namaḥ ।
ōṃ sukētanāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ sukhapradāya namaḥ ।
ōṃ saukhyāya namaḥ ।
ōṃ kāntayē namaḥ ।
ōṃ kāntipriyāya namaḥ ।
ōṃ munayē namaḥ ।
ōṃ santāpanāya namaḥ ।
ōṃ santapanāya namaḥ ।
ōṃ ātapāya namaḥ ।
ōṃ tapasāṃ patayē namaḥ ।
ōṃ umāpatayē namaḥ ।
ōṃ sahasrāṃśavē namaḥ ।
ōṃ priyakāriṇē namaḥ ।
ōṃ priyaṅkarāya namaḥ । 780
ōṃ prītayē namaḥ ।
ōṃ vimanyavē namaḥ ।
ōṃ ambhōtthāya namaḥ ।
ōṃ khañjanāya namaḥ ।
ōṃ jagatāṃ patayē namaḥ ।
ōṃ jagatpitrē namaḥ ।
ōṃ prītamanasē namaḥ ।
ōṃ sarvāya namaḥ ।
ōṃ kharvāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ achalāya namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ jagadānandāya namaḥ ।
ōṃ jagannētrē namaḥ ।
ōṃ surārighnē namaḥ ।
ōṃ śrēyasē namaḥ ।
ōṃ śrēyaskarāya namaḥ ।
ōṃ jyāyasē namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ uttamāya namaḥ । 800
ōṃ udbhavāya namaḥ ।
ōṃ uttamāya namaḥ ।
ōṃ mērumēyāya namaḥ ।
ōṃ dharaṇāya namaḥ ।
ōṃ dharaṇīdharāya namaḥ ।
ōṃ dharādhyakṣāya namaḥ ।
ōṃ dharmarājāya namaḥ ।
ōṃ dharmādharmapravartakāya namaḥ ।
ōṃ rathādhyakṣāya namaḥ ।
ōṃ rathagatayē namaḥ ।
ōṃ taruṇāya namaḥ ।
ōṃ tanitāya namaḥ ।
ōṃ analāya namaḥ ।
ōṃ uttarāya namaḥ ।
ōṃ anuttarāya namaḥ ।
ōṃ tāpinē namaḥ ।
ōṃ avākpatayē namaḥ ।
ōṃ apāṃ patayē namaḥ ।
ōṃ puṇyasaṅkīrtanāya namaḥ ।
ōṃ puṇyāya namaḥ । 820
ōṃ hētavē namaḥ ।
ōṃ lōkatrayāśrayāya namaḥ ।
ōṃ svarbhānavē namaḥ ।
ōṃ vigatānandāya namaḥ ।
ōṃ viśiṣṭōtkṛṣṭakarmakṛtē namaḥ ।
ōṃ vyādhipraṇāśanāya namaḥ ।
ōṃ kṣēmāya namaḥ ।
ōṃ śūrāya namaḥ ।
ōṃ sarvajitāṃ varāya namaḥ ।
ōṃ ēkarathāya namaḥ ।
ōṃ rathādhīśāya namaḥ ।
ōṃ śanaiścharasya pitrē namaḥ ।
ōṃ vaivasvataguravē namaḥ ।
ōṃ mṛtyavē namaḥ ।
ōṃ dharmanityāya namaḥ ।
ōṃ mahāvratāya namaḥ ।
ōṃ pralambahārasañchāriṇē namaḥ ।
ōṃ pradyōtāya namaḥ ।
ōṃ dyōtitānalāya namaḥ ।
ōṃ santāpahṛtē namaḥ । 840
ōṃ parasmai namaḥ ।
ōṃ mantrāya namaḥ ।
ōṃ mantramūrtayē namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ śrēṣṭhātmanē namaḥ ।
ōṃ supriyāya namaḥ ।
ōṃ śambhavē namaḥ ।
ōṃ marutāmīśvarēśvarāya namaḥ ।
ōṃ saṃsāragativichChēttrē namaḥ ।
ōṃ saṃsārārṇavatārakāya namaḥ ।
ōṃ saptajihvāya namaḥ ।
ōṃ sahasrārchiṣē namaḥ ।
ōṃ ratnagarbhāya namaḥ ।
ōṃ aparājitāya namaḥ ।
ōṃ dharmakētavē namaḥ ।
ōṃ amēyātmanē namaḥ ।
ōṃ dharmādharmavarapradāya namaḥ ।
ōṃ lōkasākṣiṇē namaḥ ।
ōṃ lōkaguravē namaḥ ।
ōṃ lōkēśāya namaḥ । 860
ōṃ chaṇḍavāhanāya namaḥ ।
ōṃ dharmayūpāya namaḥ ।
ōṃ yūpavṛkṣāya namaḥ ।
ōṃ dhanuṣpāṇayē namaḥ ।
ōṃ dhanurdharāya namaḥ ।
ōṃ pinākadhṛtē namaḥ ।
ōṃ mahōtsāhāya namaḥ ।
ōṃ mahāmāyāya namaḥ ।
ōṃ mahāśanāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ śaktimatāṃ śrēṣṭhāya namaḥ ।
ōṃ sarvaśastrabhṛtāṃ varāya namaḥ ।
ōṃ jñānagamyāya namaḥ ।
ōṃ durārādhyāya namaḥ ।
ōṃ lōhitāṅgāya namaḥ ।
ōṃ vivardhanāya namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ andhāya namaḥ ।
ōṃ dharmadāya namaḥ ।
ōṃ nityāya namaḥ । 880
ōṃ dharmakṛtē namaḥ ।
ōṃ chitravikramāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ ātmavatē namaḥ ।
ōṃ mantrāya namaḥ ।
ōṃ tryakṣarāya namaḥ ।
ōṃ nīlalōhitāya namaḥ ।
ōṃ ēkāya namaḥ ।
ōṃ anēkāya namaḥ ।
ōṃ trayinē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ savitrē namaḥ ।
ōṃ samitiñjayāya namaḥ ।
ōṃ śārṅgadhanvanē namaḥ ।
ōṃ analāya namaḥ ।
ōṃ bhīmāya namaḥ ।
ōṃ sarvapraharaṇāyudhāya namaḥ ।
ōṃ sukarmaṇē namaḥ ।
ōṃ paramēṣṭhinē namaḥ ।
ōṃ nākapālinē namaḥ । 900
ōṃ divisthitāya namaḥ ।
ōṃ vadānyāya namaḥ ।
ōṃ vāsukayē namaḥ ।
ōṃ vaidyāya namaḥ ।
ōṃ ātrēyāya namaḥ ।
ōṃ parākramāya namaḥ ।
ōṃ dvāparāya namaḥ ।
ōṃ paramōdārāya namaḥ ।
ōṃ paramāya namaḥ ।
ōṃ brahmacharyavatē namaḥ ।
ōṃ udīchyavēṣāya namaḥ ।
ōṃ mukuṭinē namaḥ ।
ōṃ padmahastāya namaḥ ।
ōṃ himāṃśubhṛtē namaḥ ।
ōṃ sitāya namaḥ ।
ōṃ prasannavadanāya namaḥ ।
ōṃ padmōdaranibhānanāya namaḥ ।
ōṃ sāyaṃ divā divyavapuṣē namaḥ ।
ōṃ anirdēśyāya namaḥ ।
ōṃ mahālayāya namaḥ । 920
ōṃ mahārathāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ īśāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ sattvarajastamasē namaḥ ।
ōṃ dhṛtātapatrapratimāya namaḥ ।
ōṃ vimarṣiṇē namaḥ ।
ōṃ nirṇayāya namaḥ ।
ōṃ sthitāya namaḥ ।
ōṃ ahiṃsakāya namaḥ ।
ōṃ śuddhamatayē namaḥ ।
ōṃ advitīyāya namaḥ ।
ōṃ vivardhanāya namaḥ ।
ōṃ sarvadāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ mōkṣāya namaḥ ।
ōṃ vihāriṇē namaḥ ।
ōṃ bahudāyakāya namaḥ ।
ōṃ chārurātriharāya namaḥ ।
ōṃ nāthāya namaḥ । 940
ōṃ bhagavatē namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ manōharavapuṣē namaḥ ।
ōṃ śubhrāya namaḥ ।
ōṃ śōbhanāya namaḥ ।
ōṃ suprabhāvanāya namaḥ ।
ōṃ suprabhāvāya namaḥ ।
ōṃ supratāpāya namaḥ ।
ōṃ sunētrāya namaḥ ।
ōṃ digvidikpatayē namaḥ ।
ōṃ rājñīpriyāya namaḥ ।
ōṃ śabdakarāya namaḥ ।
ōṃ grahēśāya namaḥ ।
ōṃ timirāpahāya namaḥ ।
ōṃ saiṃhikēyaripavē namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ varanāyakāya namaḥ ।
ōṃ chaturbhujāya namaḥ । 960
ōṃ mahāyōginē namaḥ ।
ōṃ yōgīśvarapatayē namaḥ ।
ōṃ anādirūpāya namaḥ ।
ōṃ aditijāya namaḥ ।
ōṃ ratnakāntayē namaḥ ।
ōṃ prabhāmayāya namaḥ ।
ōṃ jagatpradīpāya namaḥ ।
ōṃ vistīrṇāya namaḥ ।
ōṃ mahāvistīrṇamaṇḍalāya namaḥ ।
ōṃ ēkachakrarathāya namaḥ ।
ōṃ svarṇarathāya namaḥ ।
ōṃ svarṇaśarīradhṛṣē namaḥ ।
ōṃ nirālambāya namaḥ ।
ōṃ gaganagāya namaḥ ।
ōṃ dharmakarmaprabhāvakṛtē namaḥ ।
ōṃ dharmātmanē namaḥ ।
ōṃ karmaṇāṃ sākṣiṇē namaḥ ।
ōṃ pratyakṣāya namaḥ ।
ōṃ paramēśvarāya namaḥ ।
ōṃ mērusēvinē namaḥ । 980
ōṃ sumēdhāvinē namaḥ ।
ōṃ mērurakṣākarāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ ādhārabhūtāya namaḥ ।
ōṃ ratimatē namaḥ ।
ōṃ dhanadhānyakṛtē namaḥ ।
ōṃ pāpasantāpahartrē namaḥ ।
ōṃ manōvāñChitadāyakāya namaḥ ।
ōṃ rōgahartrē namaḥ ।
ōṃ rājyadāyinē namaḥ ।
ōṃ ramaṇīyaguṇāya namaḥ ।
ōṃ anṛṇinē namaḥ ।
ōṃ kālatrayānantarūpāya namaḥ ।
ōṃ munivṛndanamaskṛtāya namaḥ ।
ōṃ sandhyārāgakarāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ sandhyāvandanavanditāya namaḥ ।
ōṃ sāmrājyadānaniratāya namaḥ ।
ōṃ samārādhanatōṣavatē namaḥ ।
ōṃ bhaktaduḥkhakṣayakarāya namaḥ । 1000
ōṃ bhavasāgaratārakāya namaḥ ।
ōṃ bhayāpahartrē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ apramēyaparākramāya namaḥ ।
ōṃ manusvāminē namaḥ
ōṃ manupatayē namaḥ ।
ōṃ mānyāya namaḥ ।
ōṃ manvantarādhipāya namaḥ । 1008
iti śrī sūrya sahasranāmāvaḻī ॥