View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ashtavakra Gita Chapter 4

janaka uvācha ॥

hantātmajñānasya dhīrasya khēlatō bhōgalīlayā ।
na hi saṃsāravāhīkairmūḍhaiḥ saha samānatā ॥ 4-1॥

yat padaṃ prēpsavō dīnāḥ śakrādyāḥ sarvadēvatāḥ ।
ahō tatra sthitō yōgī na harṣamupagachChati ॥ 4-2॥

tajjñasya puṇyapāpābhyāṃ sparśō hyantarna jāyatē ।
na hyākāśasya dhūmēna dṛśyamānāpi saṅgatiḥ ॥ 4-3॥

ātmaivēdaṃ jagatsarvaṃ jñātaṃ yēna mahātmanā ।
yadṛchChayā vartamānaṃ taṃ niṣēddhuṃ kṣamēta kaḥ ॥ 4-4॥

ābrahmastambaparyantē bhūtagrāmē chaturvidhē ।
vijñasyaiva hi sāmarthyamichChānichChāvivarjanē ॥ 4-5॥

ātmānamadvayaṃ kaśchijjānāti jagadīśvaram ।
yad vētti tatsa kurutē na bhayaṃ tasya kutrachit ॥ 4-6॥




Browse Related Categories: