View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Medha Dakshina Murthy Stotram

ōmityēkākṣaraṃ brahma vyāharanti trayaśśikhāḥ ।
tasmaitārātmanē mēdhādakṣiṇāmūrtayē namaḥ ॥ 1 ॥

natvā yaṃ munayassarvē paraṃyānti durāsadam ।
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 2 ॥

mōhajālavinirmuktō brahmavidyāti yatpadam ।
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 3 ॥

bhavamāśrityayaṃ vidvān nabhavōhyabhavatparaḥ ।
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 4 ॥

gaganākāravadbhāntamanubhātyakhilaṃ jagat ।
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 5 ॥

vaṭamūlanivāsō yō lōkānāṃ prabhuravyayaḥ ।
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 6 ॥

tējōbhiryasyasūryō'sau kālaklṛptikarō bhavēt ।
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 7 ॥

dakṣatripurasaṃhārē yaḥ kālaviṣabhañjanē ।
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 8 ॥

kṣipraṃ bhavati vāksiddhiryannāmasmaraṇānnṛṇām ।
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 9 ॥

ṇākāravāchyōyassuptaṃ sandīpayati mē manaḥ ।
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 10 ॥

mūrtayō hyaṣṭadhāyasya jagajjanmādikāraṇam ।
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 11 ॥

tattvaṃ brahmāsi paramamiti yadgurubōdhitaḥ ।
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ ॥ 12 ॥

yēyaṃ viditvā brahmādyā ṛṣayō yānti nirvṛtim ।
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 13 ॥

mahatāṃ dēvamityāhurnigamāgamayōśśivaḥ ।
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 14 ॥

sarvasyajagatō hyantarbahiryō vyāpyasaṃsthitaḥ ।
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 15 ॥

tvamēva jagatassākṣī sṛṣṭisthityantakāraṇam ।
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 16 ॥

dhāmēti dhātṛsṛṣṭēryatkāraṇaṃ kāryamuchyatē ।
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 17 ॥

prakṛtēryatparaṃ dhyātvā tādātmyaṃ yāti vai muniḥ ।
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 18 ॥

jñāninōyamupāsyanti tattvātītaṃ chidātmakam ।
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 19 ॥

prajñā sañjāyatē yasya dhyānanāmārchanādibhiḥ ।
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 20 ॥

yasya smaraṇamātrēṇa narōmuktassabandhanāt । [ sarōmukta ]
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 21 ॥

Chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām ।
Chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 22 ॥

svāntēvidāṃ jaḍānāṃ yō dūrētiṣṭhati chinmayaḥ ।
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 23 ॥

hāraprāyaphaṇīndrāya sarvavidyāpradāyinē ।
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 24 ॥

iti śrī mēdhādakṣiṇāmūrti mantravarṇapada stutiḥ ॥




Browse Related Categories: