ōmityēkākṣaraṃ brahma vyāharanti trayaśśikhāḥ ।
tasmaitārātmanē mēdhādakṣiṇāmūrtayē namaḥ ॥ 1 ॥
natvā yaṃ munayassarvē paraṃyānti durāsadam ।
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 2 ॥
mōhajālavinirmuktō brahmavidyāti yatpadam ।
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 3 ॥
bhavamāśrityayaṃ vidvān nabhavōhyabhavatparaḥ ।
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 4 ॥
gaganākāravadbhāntamanubhātyakhilaṃ jagat ।
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 5 ॥
vaṭamūlanivāsō yō lōkānāṃ prabhuravyayaḥ ।
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 6 ॥
tējōbhiryasyasūryō'sau kālaklṛptikarō bhavēt ।
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 7 ॥
dakṣatripurasaṃhārē yaḥ kālaviṣabhañjanē ।
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 8 ॥
kṣipraṃ bhavati vāksiddhiryannāmasmaraṇānnṛṇām ।
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 9 ॥
ṇākāravāchyōyassuptaṃ sandīpayati mē manaḥ ।
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 10 ॥
mūrtayō hyaṣṭadhāyasya jagajjanmādikāraṇam ।
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 11 ॥
tattvaṃ brahmāsi paramamiti yadgurubōdhitaḥ ।
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ ॥ 12 ॥
yēyaṃ viditvā brahmādyā ṛṣayō yānti nirvṛtim ।
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 13 ॥
mahatāṃ dēvamityāhurnigamāgamayōśśivaḥ ।
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 14 ॥
sarvasyajagatō hyantarbahiryō vyāpyasaṃsthitaḥ ।
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 15 ॥
tvamēva jagatassākṣī sṛṣṭisthityantakāraṇam ।
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 16 ॥
dhāmēti dhātṛsṛṣṭēryatkāraṇaṃ kāryamuchyatē ।
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 17 ॥
prakṛtēryatparaṃ dhyātvā tādātmyaṃ yāti vai muniḥ ।
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 18 ॥
jñāninōyamupāsyanti tattvātītaṃ chidātmakam ।
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 19 ॥
prajñā sañjāyatē yasya dhyānanāmārchanādibhiḥ ।
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 20 ॥
yasya smaraṇamātrēṇa narōmuktassabandhanāt । [ sarōmukta ]
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 21 ॥
Chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām ।
Chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 22 ॥
svāntēvidāṃ jaḍānāṃ yō dūrētiṣṭhati chinmayaḥ ।
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 23 ॥
hāraprāyaphaṇīndrāya sarvavidyāpradāyinē ।
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ ॥ 24 ॥
iti śrī mēdhādakṣiṇāmūrti mantravarṇapada stutiḥ ॥