View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhaja Govindam (Moha Mudagaram)

bhaja gōvindaṃ bhaja gōvindaṃ
gōvindaṃ bhaja mūḍhamatē ।

samprāptē sannihitē kālē
nahi nahi rakṣati ḍukṛṅkaraṇē ॥ 1 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām ।
yallabhasē nijakarmōpāttaṃ
vittaṃ tēna vinōdaya chittam ॥ 2 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

nārīstanabhara-nābhīdēśaṃ
dṛṣṭvā mā gā mōhāvēśam ।
ētanmāṃsavasādivikāraṃ
manasi vichintaya vāraṃ vāram ॥ 3 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

nalinīdala-gatajalamatitaralaṃ
tadvajjīvitamatiśaya-chapalam ।
viddhi vyādhyabhimānagrastaṃ
lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

yāvadvittōpārjanasaktaḥ
tāvannijaparivārō raktaḥ ।
paśchājjīvati jarjaradēhē
vārtāṃ kō'pi na pṛchChati gēhē ॥ 5 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

yāvatpavanō nivasati dēhē
tāvatpṛchChati kuśalaṃ gēhē ।
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē ॥ 6 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ ।
vṛddhastāvachchintāsaktaḥ
paramē brahmaṇi kō'pi na saktaḥ ॥ 7 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

kā tē kāntā kastē putraḥ
saṃsārō'yamatīva vichitraḥ ।
kasya tvaṃ kaḥ kuta āyātaḥ
tattvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

satsaṅgatvē nissaṅgatvaṃ
nissaṅgatvē nirmōhatvam ।
nirmōhatvē niśchalatattvaṃ
niśchalatattvē jīvanmuktiḥ ॥ 9 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ ।
kṣīṇē vittē kaḥ parivāraḥ
jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

mā kuru dhana-jana-yauvana-garvaṃ
harati nimēṣātkālaḥ sarvam ।
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

dinayāminyau sāyaṃ prātaḥ
śiśiravasantau punarāyātaḥ ।
kālaḥ krīḍati gachChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

kā tē kāntā dhanagatachintā
vātula kiṃ tava nāsti niyantā ।
trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā ॥ 13 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

dvādaśa-mañjarikābhiraśēṣaḥ
kathitō vaiyākaraṇasyaiṣaḥ ।
upadēśō'bhūdvidyā-nipuṇaiḥ
śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

jaṭilō muṇḍī luñChitakēśaḥ
kāṣāyāmbara-bahukṛtavēṣaḥ ।
paśyannapi cha na paśyati mūḍhaḥ
udaranimittaṃ bahukṛtavēṣaḥ ॥ 15 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśanavihīnaṃ jātaṃ tuṇḍam ।
vṛddhō yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśāpiṇḍam ॥ 16 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

agrē vahniḥ pṛṣṭhē bhānuḥ
rātrau chubuka-samarpita-jānuḥ ।
karatala-bhikṣastarutalavāsaḥ
tadapi na muñchatyāśāpāśaḥ ॥ 17 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

kurutē gaṅgāsāgaragamanaṃ
vrata-paripālanamathavā dānam ।
jñānavihīnaḥ sarvamatēna
bhajati na muktiṃ janmaśatēna ॥ 18 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

suramandira-taru-mūla-nivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ ।
sarva-parigraha-bhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavihīnaḥ ।
yasya brahmaṇi ramatē chittaṃ
nandati nandati nandatyēva ॥ 20 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

bhagavadgītā kiñchidadhītā
gaṅgājala-lavakaṇikā pītā ।
sakṛdapi yēna murārisamarchā
kriyatē tasya yamēna na charchā ॥ 21 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭharē śayanam ।
iha saṃsārē bahudustārē
kṛpayā'pārē pāhi murārē ॥ 22 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

rathyācharpaṭa-virachita-kanthaḥ
puṇyāpuṇya-vivarjita-panthaḥ ।
yōgī yōganiyōjita-chittaḥ
ramatē bālōnmattavadēva ॥ 23 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

kastvaṃ kō'haṃ kuta āyātaḥ
kā mē jananī kō mē tātaḥ ।
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavichāram ॥ 24 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

tvayi mayi chānyatraikō viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ ।
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirādyadi viṣṇutvam ॥ 25 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

śatrau mitrē putrē bandhau
mā kuru yatnaṃ vigrahasandhau ।
sarvasminnapi paśyātmānaṃ
sarvatrōtsṛja bhēdājñānam ॥ 26 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ
tyaktvā''tmānaṃ paśyati sō'ham ।
ātmajñānavihīnā mūḍhāḥ
tē pachyantē narakanigūḍhāḥ ॥ 27 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

gēyaṃ gītā-nāmasahasraṃ
dhyēyaṃ śrīpati-rūpamajasram ।
nēyaṃ sajjana-saṅgē chittaṃ
dēyaṃ dīnajanāya cha vittam ॥ 28 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

sukhataḥ kriyatē kāmābhōgaḥ
paśchādanta śarīrē rōgaḥ ।
yadyapi lōkē maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ॥ 29 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

arthamanarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhalēśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥ 30 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

prāṇāyāmaṃ pratyāhāraṃ
nityānitya vivēkavichāram ।
jāpyasamētasamādhividhānaṃ
kurvavadhānaṃ mahadavadhānam ॥ 31 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

gurucharaṇāmbuja-nirbharabhaktaḥ
saṃsārādachirādbhava muktaḥ ।
sēndriyamānasa-niyamādēvaṃ
drakṣyasi nijahṛdayasthaṃ dēvam ॥ 32 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

mūḍhaḥ kaśchana vaiyākaraṇō
ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ ।
śrīmachChaṅkara-bhagavachChiṣyaiḥ
bōdhita āsīchChōdhita-karaṇaḥ ॥ 33 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...

bhaja gōvindaṃ bhaja gōvindaṃ
gōvindaṃ bhaja mūḍhamatē ।
nāmasmaraṇādanyamupāyaṃ
nahi paśyāmō bhavataraṇē ॥ 34 ॥
bhaja gōvindaṃ bhaja gōvindaṃ ...




Browse Related Categories: