View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ashtavakra Gita Chapter 14

janaka uvācha ॥

prakṛtyā śūnyachittō yaḥ pramādād bhāvabhāvanaḥ ।
nidritō bōdhita iva kṣīṇasaṃsmaraṇō hi saḥ ॥ 14-1॥

kva dhanāni kva mitrāṇi kva mē viṣayadasyavaḥ ।
kva śāstraṃ kva cha vijñānaṃ yadā mē galitā spṛhā ॥ 14-2॥

vijñātē sākṣipuruṣē paramātmani chēśvarē ।
nairāśyē bandhamōkṣē cha na chintā muktayē mama ॥ 14-3॥

antarvikalpaśūnyasya bahiḥ svachChandachāriṇaḥ ।
bhrāntasyēva daśāstāstāstādṛśā ēva jānatē ॥ 14-4॥




Browse Related Categories: