śrīkṣōṇyau ramaṇīyugaṃ suramaṇīputrō'pi vāṇīpatiḥ
pautraśchandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ ।
tārkṣyō yasya rathō mahaścha bhavanaṃ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 1 ॥
yattējō ravikōṭikōṭikiraṇān dhikkṛtya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi ।
saundaryaṃ cha manōbhavānapi bahūn kāntiścha kādambinīṃ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 2 ॥
nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahṛdayaḥ śrīvatsasallāñChanaḥ ।
vidyudvarṇasuvarṇavastraruchirō yaḥ śaṅkhachakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 3 ॥
yatphālē mṛganābhichārutilakō nētrē'bjapatrāyatē
kastūrīghanasārakēsaramilachChrīgandhasārō dravaiḥ ।
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 4 ॥
ētaddivyapadaṃ mamāsti bhuvi tatsampaśyatētyādarā-
-dbhaktēbhyaḥ svakarēṇa darśayati yaddṛṣṭyā'tisaukhyaṃ gataḥ ।
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spṛśan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 5 ॥
yaḥ svāmī sarasastaṭē viharatō śrīsvāmināmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ ।
yaḥ śatrūn hanayan nijānavati cha śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 6 ॥
yō brahmādisurān munīṃścha manujān brahmōtsavāyāgatān
dṛṣṭvā hṛṣṭamanā babhūva bahuśastairarchitaḥ saṃstutaḥ ।
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 7 ॥
yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṃ paripālanāya satataṃ kāruṇyavārāṃ nidhiḥ ।
śrīśēṣākhyamahīndhramastakamaṇirbhaktaikachintāmaṇiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 8 ॥
śēṣādriprabhumaṅgaḻāṣṭakamidaṃ tuṣṭēna yasyēśituḥ
prītyarthaṃ rachitaṃ ramēśacharaṇadvandvaikaniṣṭhāvatā ।
vaivāhyādiśubhakriyāsu paṭhitaṃ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 9 ॥
iti śrī vēṅkaṭēśa maṅgaḻāṣṭakam ।