View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Venkateswara Mangalashtakam

śrīkṣōṇyau ramaṇīyugaṃ suramaṇīputrō'pi vāṇīpatiḥ
pautraśchandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ ।
tārkṣyō yasya rathō mahaścha bhavanaṃ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 1 ॥

yattējō ravikōṭikōṭikiraṇān dhikkṛtya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi ।
saundaryaṃ cha manōbhavānapi bahūn kāntiścha kādambinīṃ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 2 ॥

nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahṛdayaḥ śrīvatsasallāñChanaḥ ।
vidyudvarṇasuvarṇavastraruchirō yaḥ śaṅkhachakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 3 ॥

yatphālē mṛganābhichārutilakō nētrē'bjapatrāyatē
kastūrīghanasārakēsaramilachChrīgandhasārō dravaiḥ ।
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 4 ॥

ētaddivyapadaṃ mamāsti bhuvi tatsampaśyatētyādarā-
-dbhaktēbhyaḥ svakarēṇa darśayati yaddṛṣṭyā'tisaukhyaṃ gataḥ ।
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spṛśan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 5 ॥

yaḥ svāmī sarasastaṭē viharatō śrīsvāmināmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ ।
yaḥ śatrūn hanayan nijānavati cha śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 6 ॥

yō brahmādisurān munīṃścha manujān brahmōtsavāyāgatān
dṛṣṭvā hṛṣṭamanā babhūva bahuśastairarchitaḥ saṃstutaḥ ।
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 7 ॥

yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṃ paripālanāya satataṃ kāruṇyavārāṃ nidhiḥ ।
śrīśēṣākhyamahīndhramastakamaṇirbhaktaikachintāmaṇiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 8 ॥

śēṣādriprabhumaṅgaḻāṣṭakamidaṃ tuṣṭēna yasyēśituḥ
prītyarthaṃ rachitaṃ ramēśacharaṇadvandvaikaniṣṭhāvatā ।
vaivāhyādiśubhakriyāsu paṭhitaṃ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgaḻam ॥ 9 ॥

iti śrī vēṅkaṭēśa maṅgaḻāṣṭakam ।




Browse Related Categories: