View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Rigveda Sandhya Vandanam

śrī gurubhyō namaḥ । hariḥ ōm ।

śarīraśuddhiḥ
apavitraḥ pavitrō vā sarvāvasthā-ṅgatō-'pi vā ।
ya-ssmarētpuṇḍarīkākṣaṃ sa bāhyābhyantara-śśuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ।

āchamanam
ō-ṅkēśavāya svāhā । ō-nnārāyaṇāya svāhā ।
ō-mmādhavāya svāhā ।
ō-ṅgōvindāya namaḥ । ōṃ viṣṇavē namaḥ ।
ō-mmadhusūdanāya namaḥ । ō-ntrivikramāya namaḥ ।
ōṃ vāmanāya namaḥ । ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ । ō-mpadmanābhāya namaḥ ।
ō-ndāmōdarāya namaḥ । ōṃ saṅkar​ṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ । ō-mpradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ । ō-mpuruṣōttamāya namaḥ ।
ōṃ athōkṣajāya namaḥ । ō-nnārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ । ō-ñjanārdanāya namaḥ ।
ōṃ upēndrāya namaḥ । ōṃ harayē namaḥ ।
ōṃ śrī kṛṣṇāya namaḥ ।

bhūtōchchāṭanam
uttiṣṭhantu bhūtapiśāchāḥ ya ētē bhūmibhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥

āsana saṃskāram
ō-mpṛthvīti mantrasya । mērupṛṣṭha ṛṣiḥ । kūrmō dēvatā । sutala-ñChandaḥ । āsanē viniyōgaḥ । anantāsanāya namaḥ ।
ō-mpṛthvi tvayā dhṛtā lōkā dēvi tvaṃ viṣṇunā dhṛtā ।
tva-ñcha dhāraya mā-ndēvi pavitra-ṅkuru chāsanam ॥

prāṇāyāmam
praṇavasya parabrahma ṛṣiḥ । paramātmā dēvatā । daivī gāyatrī Chandaḥ । prāṇāyāmē viniyōgaḥ ॥
ō-mbhūḥ । ō-mbhuvaḥ । ōṃ svaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ ।
ōṃ sa̠tyam । ō-ntatsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi dhīyō̠ yō na̍ḥ prachō̠dayā̎t । ōṃ āpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhurbhuva̠ssva̠rōm ॥

saṅkalpam (dēśakāla saṅkīrtana)
śrī śubhē śōbhanē muhūrtē viṣṇōrājñayā atra pṛthivyā-ñjambūdvīpē bharatavar​ṣē bharatakhaṇḍē mērōḥ dakṣiṇa digbhāgē śrīśailasya …….. pradēśē, …….. nadyōḥ madhyadēśē lakṣmīnivāsa gṛhē, samasta dēvatā brāhmaṇa hariharasannidhau, ādya brahmaṇaḥ dvitīyē parārthē śrī śvētavarāhakalpē vaivasvata manvantarē kaliyugē prathamapādē asmin vartamāna vyāvahārika chāndramānēna śrī …… saṃvatsarē …… ayanē …… ṛtau …… māsē …… pakṣē …… tithau …… vāsarē śubhanakṣatrē śubhayōgē śubhakaraṇa ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa [śrīparamēśvara] prītyartha-mprātaḥ/mādhyāhnika/sāyaṃ sandhyāmupāśiṣyē ।

mārjanam
āpōhiṣṭhēti tṛchasya ambarīṣa-ssindhudvīpa ṛṣiḥ । āpō dēvatā । gāyatrī Chandaḥ । mārjanē viniyōgaḥ ॥

ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ ।
tā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō̠ rasa̍ḥ ।
tasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavaḥ ।
yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।

mantrāchamanam
(prātaḥ kālē)
sūryaśchētyasya mantrasya । nārāyaṇa ṛṣiḥ । sūryamāmanyu manyupatayō rātrirdēvatā । prakṛtiśChandaḥ । mantrāchamanē viniyōgaḥ ॥

ōṃ sūryaścha mā manyuścha manyupatayaścha manyu̍ kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadrātriyā pāpa̍makā̠r​ṣam । manasā vāchā̍ hastā̠bhyām । padbhyāmudarē̍ṇa śi̠śnā । rātri̠stada̍valu̠mpatu । yatkiñcha̍ duri̠ta-mmayi̍ । idamaha-mmāmamṛ̍ta yō̠nau । sūryē jyōtiṣi juhō̍mi svā̠hā ।

(madhyāhna kālē)
āpaḥ punantvityasya mantrasya । pūta ṛṣiḥ । āpō dēvatā । aṣṭhī Chandaḥ । apā-mprāśanē viniyōgaḥ ।

ōṃ āpa̍ḥ punantu pṛthi̠vī-mpṛ̍thi̠vī pū̠tā pu̍nātu̠ mām ।
pu̠nantu̠ brahma̍ṇa̠spati̠rbrahma̍pū̠tā pu̍nātu̠ mām ॥
yaduchChi̍ṣṭa̠mabhō̎jya̠ṃ yadvā̍ du̠śchari̍ta̠-mmama̍ ।
sarva̍-mpunantu̠ māmāpō̍-'sa̠tā-ñcha̍ prati̠graha̠ṃ svāhā̎ ॥

(sāya-ṅkālē)
agniśchētyasya mantrasya । nārāyaṇa ṛṣiḥ । agnimāmanyu manyupatayō ahardēvatā । prakṛtiśChandaḥ । mantrāchamanē viniyōgaḥ ॥

ōṃ agniścha mā manyuścha manyupatayaścha manyu̍ kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍makā̠r​ṣam । manasā vāchā̍ hastā̠bhyām । padbhyāmudarē̍ṇa śi̠śnā । aha̠stada̍valu̠mpatu । yatkiñcha̍ duri̠ta-mmayi̍ । i̠dama̠ha-mmāmamṛ̍ta yō̠nau । satyē jyōtiṣi juhō̍mi svā̠hā ।

āchamya ॥

punarmārjanam
āpōhiṣṭhēti navarchasya sūktasya । ambarīṣa sindhudvīpa ṛṣiḥ । āpō dēvatā । gāyatrī Chandaḥ । pañchamī vardhamānā । saptamī pratiṣṭhā । antyē dvē anuṣṭubhau । punarmārjanē viniyōgaḥ ॥

ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ ।
tā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō̠ rasa̍ḥ ।
tasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavaḥ ।
yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।

ōṃ śa-nnō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̍ ।
śaṃ yōra̠bhi sra̍vantu naḥ ॥
īśā̍nā̠ vāryā̍ṇā̠-ṅkṣaya̍ntīśchar​ṣaṇī̠nām ।
a̠pō yā̍chāmi bhēṣa̠jam ॥
a̠psu mē̠ sōmō̍ abravīda̠ntarviśvā̍ni bhēṣa̠jā ।
a̠gni-ñcha̍ vi̠śvaśa̍mbhuvam ॥
āpa̍ḥ pṛṇī̠ta bhē̍ṣa̠jaṃ varū̍tha-nta̠nvē̠ 3̠ mama̍ ।
jyōkcha̠ sūrya̍-ndṛ̠śē ॥
i̠damā̍pa̠ḥ prava̍hata̠ yatki-ñcha̍ duri̠ta-mmayi̍ ।
yadvā̠hama̍bhidu̠drōha̠ yadvā̍ śē̠pa u̠tānṛ̍tam ॥
āpō̍ a̠dyānva̍chāriṣa̠ṃ rasē̍na̠ sama̍gasmahi ।
paya̍svānagna̠ ā ga̍hi̠ ta-mmā̠ saṃ sṛ̍ja̠ varcha̍sā ॥
sa̠sṛṣī̠stada̍pasō̠ divā̠nakta̍ñcha sa̠sṛṣī̎ḥ ।
varē̍ṇya kra̠tūraha̍mā dē̠vī̠ rava̍sē huvē ॥

pāpapuruṣa visarjanam
ṛta-ñchētyasya mantrasya । aghamar​ṣaṇa ṛṣiḥ । bhāvavṛttō dēvatā । anuṣṭu-pChandaḥ । mama pāpapuruṣa jala visarjanē viniyōgaḥ ॥

ōṃ ṛ̠ta-ñcha̍ sa̠tya-ñchā̠bhī̍ddhā̠ttapa̠sō-'dhya̍jāyata ।
tatō̠ rātrya̍jāyata̠ tata̍-ssamu̠drō a̍rṇa̠vaḥ ।
sa̠mu̠drāda̍rṇa̠vādadhi̍ saṃvathsa̠rō a̍jāyata ॥
a̠hō̠rā̠trāṇi̍ vi̠dadha̠dviśva̍sya miṣa̠tō va̠śī ।
sū̠ryā̠cha̠ndra̠masau̍ dhā̠tā ya̍thāpū̠rvama̍kalpayat ।
diva̍-ñcha pṛthi̠vī-ñchā̠ntari̍kṣa̠mathō̠ sva̍ḥ ॥

āchamya ॥

prāṇāyāmam ॥

arghyapradānam
pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyartha-mprātaḥ/mādhyāhnika/sāyaṃ sandhyārghya pradāna-ṅkariṣyē ॥

(prātaḥ kālē)
tatsaviturityasya mantrasya । viśvāmitra ṛṣiḥ । savitā dēvatā । gāyatrī Chandaḥ । prāta-ssandhyārghyapradānē viniyōgaḥ ॥

ō-mbhūrbhuva̠-ssva̍ḥ । tatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥ (ṛ.3.62.10)

[ prāta-ssandhyāṅga mukhyakālātikramaṇa dōṣaparihārārtha-mprāyaśchittarghya pradāna-ṅkariṣyē ।
yadadyakachchētyasya mantrasya । kutsa ṛṣiḥ । savitā dēvatā । gāyatrī Chandaḥ । prāta-ssandhyāṅga prāyaśchittārghyapradānē viniyōgaḥ ।
yada̠dya kachcha̍ vṛtrahannu̠dagā̍ a̠bhisū̍rya । sarva̠-ntadi̍ndra tē̠ vaśē̍ ।
]

(madhyāhna kālē)
haṃsaśśuchiṣadityasya mantrasya । gautamaputrō vāmadēva ṛṣiḥ । sūryō dēvatā । jagatī Chandaḥ । mādhyāhnika sandhyārghya pradānē viniyōgaḥ ॥

ōṃ ha̠ṃsaśśu̍chi̠ṣadvasu̍rantarikṣa̠ saddhō̍ tāvēdi̠ṣadati̍thirdurōṇa̠ sat । nṛ̠ṣadva̍ra̠ sadṛ̍ta̠ sadvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat । iti prathamārghyam ॥

ākṛṣṇēnētyasya mantrasya । hiraṇya stūpa ṛṣiḥ । savitā dēvatā । triṣṭupChandaḥ । mādhyāhnika sandhyārghya pradānē viniyōgaḥ ॥

ōṃ ākṛ̠ṣṇēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha ।
hi̠ra̠ṇya yē̍na savi̠tā rathē̠nā-''dē̠vō yā̍ti̠bhuva̍nāni̠ paśyan̍ । iti dvitīyārghyam ॥

tatsaviturityasya mantrasya । viśvāmitra ṛṣiḥ । savitā dēvatā । gāyatrī Chandaḥ । mādhyāhnika sandhyārghyapradānē viniyōgaḥ ॥

ō-mbhūrbhuva̠-ssva̍ḥ । tatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̍t । iti tṛtīyārghyam ॥

[ mādhyāhnika sandhyāṅga mukhyakālātikramaṇa dōṣaparihārārtha-mprāyaśchittarghya pradāna-ṅkariṣyē ।
prātardēvītyasya mantrasya । abhitapa ṛṣiḥ । sūryō dēvatā । triṣṭu-pChandaḥ । mādhyāhnika sandhyāṅga prāyaśchittārghya pradānē viniyōgaḥ ।
ō-mprā̠tardē̠vīmadi̍ti-ñjōhavīmi ma̠dhyaṃ‍di̍na̠ udi̍tā̠ sūrya̍sya । rā̠yē mi̍trā varuṇā sa̠rvatā̠tē̍ḻē tō̠kāya̠ tana̍yāya̠ śaṃ yōḥ ।
]

(sāya-ṅkālē)
tatsaviturityasya mantrasya । viśvāmitra ṛṣiḥ । savitā dēvatā । gāyatrī Chandaḥ । sāyaṃ sandhyārghyapradānē viniyōgaḥ ॥

ō-mbhūrbhuva̠-ssva̍ḥ । tatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥

[ sāyaṃ sandhyāṅga mukhyakālātikramaṇa dōṣaparihārārtha-mprāyaśchittarghya pradāna-ṅkariṣyē ।
udghēdabhītyasya mantrasya । kutsa ṛṣiḥ । savitā dēvatā । gāyatrī Chandaḥ । sāyaṃ sandhyāṅga prāyaśchittārghya pradānē viniyōgaḥ ।
ōṃ udghēda̠bhiśru̠tā ma̍ghaṃ vṛṣa̠bha-nnaryā̎pasam । astā̎ra mēṣi sūrya ।
]

ātmapradakṣiṇa
brahmaiva satya-mbrahmaivāham । yōsāvādityō hiraṇmayaḥ puruṣa-ssa ēvāhamasmi ।
a̠sāvā̍di̠tyō bra̠hma ॥

āchamya ॥

prāṇāyāmam ॥

[ tarpaṇaṃ –
pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyartha-mprātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga tarpaṇa-ṅkariṣyē ।
(prātaḥ kālē)
sandhyā-ntarpayāmi । gāyatrī-ntarpayāmi ।
brāhmī-ntarpayāmi । nimṛjī-ntarpayāmi ।
(madhyāhna kālē)
sandhyā-ntarpayāmi । sāvitrī-ntarpayāmi ।
raudrī-ntarpayāmi । nimṛjī-ntarpayāmi ।
(sāya-ṅkālē)
sandhyā-ntarpayāmi । sarasvatī-ntarpayāmi ।
vaiṣṇavī-ntarpayāmi । nimṛjī-ntarpayāmi ।
]

gāyatrī āvāhanam
ōmityēkākṣa̍ra-mbra̠hma । agnirdēvatā । brahma̍ ityā̠r​ṣam । gāyatrī Chandaḥ । paramātma̍ṃ sarū̠pam । sāyujyaṃ vi̍niyō̠gam ।
āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍-mbrahma̠ sammi̍tam ।
gā̠ya̠trī̎-ñChanda̍sā-mmā̠tēda-mbra̍hma ju̠ṣasva̍ mē ।
yadahnā̎tkuru̍tē pā̠pa̠-ntadahnā̎tprati̠ muchya̍tē ।
yadrātriyā̎tkuru̍tē pā̠pa̠-ntadrātriyā̎tprati̠ muchya̍tē ।
sarva̍va̠rṇē ma̍hādē̠vi̠ sa̠ndhyā vi̍dyē sa̠rasva̍ti ।
ōjō̍-'si̠ sahō̍-'si̠ balama̍si̠ bhrājō̍-'si dē̠vānā̠-ndhāma̠nāmā̍si viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyurabhibhūrōm ।

gāyatrīmāvā̍hayā̠mi̠ ।
sāvitrīmāvā̍hayā̠mi̠ ।
sarasvatīmāvā̍hayā̠mi̠ ।
Chandar​ṣīnāvā̍hayā̠mi̠ ।
śriyamāvā̍hayā̠mi̠ ।
[ balamāvā̍hayā̠mi̠ । ]

gāyatryā gāyatrī Chandō viśvāmitra ṛṣi-ssavitā dēvatā agnirmukha-mbrahmā śirō viṣṇur hṛdayaṃ rudra-śśikhā pṛthivī yōniḥ prāṇāpānavyānōdāna samānā sa prāṇā śvētavarṇā sāṅkhyāyana sagōtrā gāyatrī chaturviṃśatyakṣarā tripadā̍ ṣaṭku̠kṣi̠ḥ pañchaśīr​ṣōpanayanē vi̍niyō̠gaḥ ॥

pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyartha-mprātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga yathāśakti gāyatrī mahāmantrajapa-ṅkariṣyē ॥

karanyāsam
ō-ntatsa̍vitu̠ḥ brahmātmanē aṅguṣṭhābhyā-nnamaḥ ।
varē̎ṇya̠ṃ viṣṇvātmanē tarjanībhyā-nnamaḥ ।
bhargō̍ dēva̠sya̍ rudrātmanē madhyamābhyā-nnamaḥ ।
dhī̠mahi satyātmanē anāmikābhyā-nnamaḥ ।
dhiyō̠ yō na̍ḥ jñānātmanē kaniṣṭhikābhyā-nnamaḥ ।
prachō̠dayā̎-thsarvātmanē karatala karapṛṣṭhābhyā-nnamaḥ ।

aṅganyāsam
ō-ntatsavitu̠ḥ brahmātmanē hṛdayāya namaḥ ।
varē̎ṇya̠ṃ viṣṇvātmanē śirasē svāhā ।
bhargō̍ dēva̠sya̍ rudrātmanē śikhāyai vaṣaṭ ।
dhī̠mahi satyātmanē kavachāya hum ।
dhiyō̠ yō na̍ḥ jñānātmanē nētratrayāya vauṣaṭ ।
prachō̠dayā̎-thsarvātmanē astrāya phaṭ ।
bhūrbhuva̠ssvarōṃ iti digbandhaḥ ॥

dhyānam
muktā vidruma hēmanīla dhavaḻachChāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭā-ntattvārtha varṇātmikām ।
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapāla-ṅgadāṃ
śaṅkha-ñchakramathāravindayugaḻaṃ hastairvahantī-mbhajē ॥

dhyēyassadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ ।
kēyūravā-nmakarakuṇḍalavān kirīṭī
hārī hiraṇmaya vapurdhṛtaśaṅkhachakraḥ ॥

[mudrāpradar​śanam
sumukhaṃ sampuṭa-ñchaiva vitataṃ vistṛta-ntathā ।
dvimukha-ntrimukha-ñchaiva chatuḥ pañchamukha-ntathā ।
ṣaṇmukhō-'dhōmukha-ñchaiva vyāpikāñjalika-ntathā ।
śakaṭaṃ yamapāśa-ñcha grathitaṃ sammukhōnmukham ।
pralamba-mmuṣṭika-ñchaiva matsyaḥ kūrmō varāhakam ।
siṃhākrānta-mmahākrānta-mmudgara-mpallava-ntathā ।
chaturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ ।
iti mudrā na jānāti gāyatrī niṣphalābhavēt ।]

gāyatrī mantram
ō-mbhūrbhuva̠-ssva̍ḥ । tatsa̍vitu̠rvarē̎ṇya̠m । bha̠rgō̍ dē̠vasya̍ dhī̠mahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ॥

karanyāsam
ō-ntatsa̍vitu̠ḥ brahmātmanē aṅguṣṭhābhyā-nnamaḥ ।
varē̎ṇya̠ṃ viṣṇvātmanē tarjanībhyā-nnamaḥ ।
bhargō̍ dēva̠sya̍ rudrātmanē madhyamābhyā-nnamaḥ ।
dhī̠mahi satyātmanē anāmikābhyā-nnamaḥ ।
dhiyō̠ yō na̍ḥ jñānātmanē kaniṣṭhikābhyā-nnamaḥ ।
prachō̠dayā̎-thsarvātmanē karatala karapṛṣṭhābhyā-nnamaḥ ।

aṅganyāsam
ō-ntatsavitu̠ḥ brahmātmanē hṛdayāya namaḥ ।
varē̎ṇya̠ṃ viṣṇvātmanē śirasē svāhā ।
bhargō̍ dēva̠sya̍ rudrātmanē śikhāyai vaṣaṭ ।
dhī̠mahi satyātmanē kavachāya hum ।
dhiyō̠ yō na̍ḥ jñānātmanē nētratrayāya vauṣaṭ ।
prachō̠dayā̎-thsarvātmanē astrāya phaṭ ।
bhūrbhuva̠ssvarōṃ iti digvimōkaḥ ॥

[uttaramudrā pradar​śanam
surabhiḥ jñāna chakra-ñcha yōniḥ kūrmō-'tha paṅkajam ।
liṅga-nniryāṇa mudrā chētyaṣṭamudrāḥ prakīrtitāḥ ।]

sūryōpasthānam
jātavēdasētyasya mantrasya kaśyapa ṛṣiḥ । durgājātavēdāgnirdēvatā । triṣṭu-pChandaḥ । sūryōpasthānē viniyōgaḥ ।
ō-ñjā̠tavē̎dasē sunavāma̠ sōma̍marātīya̠tō nida̍hāti̠ vēda̍ḥ ।
sa na̍ḥ par​ṣa̠dati̍ du̠rgāṇi̠ viśvā̎ nā̠vēva̠ sindhu̎-nduri̠tā-'tya̠gniḥ ॥

tryambakamiti mantrasya । maitrā varuṇirvasiṣṭha ṛṣiḥ । rudrō dēvatā । anuṣṭu-pChandaḥ । upasthānē viniyōgaḥ ।
ō-ntrya̍mbakaṃ yajāmahē su̠gandhi̍-mpuṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛ̠tyōrmṛ̍kṣīya̠ mā-'mṛtā̍t ।

[tachChaṃyōrityasya mantrasya । śamyura ṛṣiḥ । viśvēdēvāḥ dēvatā । śakvarī Chandaḥ । śāntyarthē upasthānē viniyōgaḥ ।
ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ ।
gā̠tuṃ ya̠jña̍patayē । daivī̎-ssva̠stira̍stu naḥ ।
sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam ।
śa-nnō̎ astu dvi̠padē̠ । śa-ñchatu̍ṣpadē ।]

namō brahmaṇē ityasya mantrasya prajāpati ṛṣiḥ viśvēdēvāḥ dēvatā । jagatī-śChandaḥ pradakṣiṇē viniyōgaḥ ।
ō-nnamō̎ bra̠hmaṇē̠ namō̎-'stva̠gnayē̠ nama̍ḥ pṛthi̠vyai nama̠ ōṣa̍dhībhyaḥ ।
namō̎ vā̠chē namō̎ vā̠chaspa̍tayē̠ namō̠ viṣṇa̍vē maha̠tē ka̍rōmi ॥

digdēvatā namaskāraḥ
ō-nnama̠ḥ prāchyai̍ di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnamō̠ dakṣi̍ṇāyai di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnama̠ḥ pratī̎chyai di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnama̠ udī̎chyai di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnama̍ ū̠rdhvā̍yai di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnamō-'dha̍rāyai di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ।
ō-nnamō̍-'vānta̠rāyai̍ di̠śē yāścha̍ dē̠vatā̍
ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ namaḥ ॥

ṛṣi dēvatādi namaskāraḥ
namō gaṅgāyamunayōrmadhyē yē̍ va̠santi̠ tē mē prasannātmānaśchira-ñjīvitaṃ va̍rdhaya̠nti̠
namō gaṅgāyamunayōrmuni̍bhyaścha̠ namō̠ namō gaṅgāyamunayōrmuni̍bhyaścha namaḥ ।

ōṃ sandhyā̍yai namaḥ । sāvi̍tryai namaḥ । gāya̍tryai namaḥ । sara̍svatyai namaḥ । sarvā̎bhyō dē̠vatā̎bhyō̠ namaḥ । dē̠vēbhyō̠ namaḥ । ṛṣi̍bhyō̠ namaḥ । muni̍bhyō̠ namaḥ । guru̍bhyō̠ namaḥ । mātṛ̍bhyō̠ namaḥ । pitṛ̍bhyō̠ namaḥ । kāmō-'kāriṣī̎nnamō̠ namaḥ । manyurakāriṣī̎nnamō̠ namaḥ ।

yā̠ṃ sadā̍ sarva̍bhūtā̠ni̠ cha̠rā̍ṇi sthā̠varā̍ṇi cha ।
sāya̍-mprā̠tarna̍masya̠nti sā̠mā̠ sandhyā̍-'bhira̍kṣatu ॥

dēvatā smaraṇam
brahmaṇyō dēvakīputrō brahmaṇyō madhusūdanaḥ ।
brahmaṇyaḥ puṇḍarīkākṣō brahmaṇyō viṣṇurachyutaḥ ॥
namō brahmaṇyadēvāya gōbrāhmaṇahitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥
kṣīrēṇa snāpitē dēvī chandanēna vilēpitē ।
bilvapatrārchitē dēvī durgē-'haṃ śaraṇa-ṅgataḥ ॥

gāyatrī prasthāna prārthanā
u̠ttamē̍ śikha̍rē jā̠tē̠ bhū̠myā-mpa̍rvata̠ mūrdha̍ni ।
brā̠hmaṇē̍bhyō-'bhya̍nujñā̠tā̠ ga̠chChadē̍vi ya̠thā su̍kham ॥

stutō mayā varadā vē̍damā̠tā̠ prachōdayantī pavanē̎ dvijā̠tā ।
āyuḥ pṛthivyā-ndraviṇa-mbra̍hmava̠rchasaṃ
mahya-ndatvā prayātu-mbra̍hmalō̠kam ॥

nārāyaṇa namaskṛti
namō-'stvanantāya sahasra mūrtayē
sahasra pādākṣi śirōru bāhavē ।
sahasranāmnē puruṣāya śāśvatē
sahasra kōṭī yugadhāriṇē namaḥ ॥

bhūmyākāśābhivandanam
i̠da-ndyā̍vā pṛthi̠vī sa̠tyama̍stu ।
pita̠rmāta̠ryadi̠hōpa̍bruvē vā̍m ।
bhū̠ta-ndē̠vānā̍mava̠mē avō̍bhiḥ ।
vidyāmē̠ṣaṃ vṛ̠ji̍na-ñjī̠radā̍num ।

ākāśātpatita-ntōyaṃ yathā gachChati sāgaram ।
sarvadēva namaskāraḥ kēśava-mpratigachChati ॥

sarvavēdēṣu yatpuṇyaṃ sarvatīrthēṣu yatphalam ।
tatphalaṃ samavāpnōti stutvā dēva-ñjanārdanam ॥
vāsanādvāsudēvasya vāsita-ntē jagattrayam ।
sarvabhūta nivāsō-'si vāsudēva namō-'stu tē ॥

abhivādanam
chatussāgara paryanta-ṅgōbrāhmaṇēbhya-śśubha-mbhavatu ॥
…… pravarānvita …… sa gōtraḥ āśvalāyanasūtraḥ ṛk śākhādhyāyī …….. śarmā-'ha-mbhō abhivādayē ॥

āchamya ॥

samarpaṇam
yasya smṛtyācha nāmōktyā tapa-ssandhyā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyōvandē tamachyutam ॥
mantrahīna-ṅkriyāhīna-mbhaktihīnaṃ ramāpatē ।
yatkṛta-ntu mayādēva paripūrṇa-ntadastu tē ॥

anēna prātaḥ/mādhyāhnika/sāyaṃ sandhyāvandanēna bhagavān sarvātmaka-śśrī lakṣmīnārāyaṇaḥ prīyatām । suprītō varadō bhavatu ।

ābrahmalōkādāśēṣādālōkālōka parvatāt ।
yē santi brāhaṇā dēvāstēbhyō nitya-nnamō namaḥ ॥
kāyēna vāchā manasēndriyairvā
buddhyātmanā vā prakṛtē-ssvabhāvāt ।
karōmi yadyatsakala-mparasmai
nārāyaṇāyēti samarpayāmi ॥

sarvaṃ śrīmannārāyaṇārpaṇamastu ॥




Browse Related Categories: