satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṃ paramāyāsam ।
māyākalpitanānākāramanākāraṃ bhuvanākāraṃ
kṣmāmānāthamanāthaṃ praṇamata gōvindaṃ paramānandam ॥ 1 ॥
mṛtsnāmatsīhēti yaśōdātāḍanaśaiśavasantrāsaṃ
vyāditavaktrālōkitalōkālōkachaturdaśalōkālim ।
lōkatrayapuramūlastambhaṃ lōkālōkamanālōkaṃ
lōkēśaṃ paramēśaṃ praṇamata gōvindaṃ paramānandam ॥ 2 ॥
traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ bhavarōgaghnaṃ
kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ।
vaimalyasphuṭachētōvṛttiviśēṣābhāsamanābhāsaṃ
śaivaṃ kēvalaśāntaṃ praṇamata gōvindaṃ paramānandam ॥ 3 ॥
gōpālaṃ prabhulīlāvigrahagōpālaṃ kulagōpālaṃ
gōpīkhēlanagōvardhanadhṛtilīlālālitagōpālam ।
gōbhirnigaditagōvindasphuṭanāmānaṃ bahunāmānaṃ
gōdhīgōcharadūraṃ praṇamata gōvindaṃ paramānandam ॥ 4 ॥
gōpīmaṇḍalagōṣṭhībhēdaṃ bhēdāvasthamabhēdābhaṃ
śaśvadgōkhuranirdhūtōdgatadhūḻīdhūsarasaubhāgyam ।
śraddhābhaktigṛhītānandamachintyaṃ chintitasadbhāvaṃ
chintāmaṇimahimānaṃ praṇamata gōvindaṃ paramānandam ॥ 5 ॥
snānavyākulayōṣidvastramupādāyāgamupārūḍhaṃ
vyāditsantīratha digvastrā dātumupākarṣantaṃ tāḥ ।
nirdhūtadvayaśōkavimōhaṃ buddhaṃ buddhērantaḥsthaṃ
sattāmātraśarīraṃ praṇamata gōvindaṃ paramānandam ॥ 6 ॥
kāntaṃ kāraṇakāraṇamādimanādiṃ kālaghanābhāsaṃ
kāḻindīgatakāḻiyaśirasi sunṛtyantaṃ muhuratyantam ।
kālaṃ kālakalātītaṃ kalitāśēṣaṃ kalidōṣaghnaṃ
kālatrayagatihētuṃ praṇamata gōvindaṃ paramānandam ॥ 7 ॥
bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandyāyāṃ
kundābhāmalamandasmērasudhānandaṃ sumahānandam ।
vandyāśēṣamahāmunimānasavandyānandapadadvandvaṃ
nandyāśēṣaguṇābdhiṃ praṇamata gōvindaṃ paramānandam ॥ 8 ॥
gōvindāṣṭakamētadadhītē gōvindārpitachētā yō
gōvindāchyuta mādhava viṣṇō gōkulanāyaka kṛṣṇēti ।
gōvindāṅghrisarōjadhyānasudhājaladhautasamastāghō
gōvindaṃ paramānandāmṛtamantaḥsthaṃ sa tamabhyēti ॥ 9 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrī gōvindāṣṭakam ।