View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Vinayaka Stavaraja Stotram

bījāpūragadēkṣukārmukarujā chakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ ।
dhyēyō vallabhayā sapadmakarayāśliṣṭōjjvaladbhūṣayā
viśvōtpattivipattisaṃsthitikarō vighnēśa iṣṭārthadaḥ ॥ 1 ॥

namastē siddhilakṣmīśa gaṇādhipa mahāprabhō ।
vighnēśvara jagannātha gaurīputra jagatprabhō ॥ 2 ॥

jaya vighnēśvara vibhō vināyaka mahēśvara ।
lambōdara mahābāhō sarvadā tvaṃ prasīda mē ॥ 3 ॥

mahādēva jagatsvāmin mūṣikārūḍha śaṅkara ।
viśālākṣa mahākāya māṃ trāhi paramēśvara ॥ 4 ॥

kuñjarāsya surādhīśa mahēśa karuṇānidhē ।
mātuluṅgadhara svāmin gadāchakrasamanvita ॥ 5 ॥

daśabāhō mahārāja gajavaktra chaturbhuja ।
śūrpakarṇa mahākarṇa gaṇanātha prasīda mē ॥ 6 ॥

śaṅkhaśūlasamāyukta bījāpūrasamanvita ।
ikṣukārmukasaṃyukta padmahasta prasīda mē ॥ 7 ॥

nānābharaṇasaṃyukta ratnakumbhakara prabhō ।
sargasthitilayādhīśa paramātman jaya prabhō ॥ 8 ॥

anāthanātha viśvēśa vighnasaṅghavināśana ।
trayīmūrtē surapatē brahmaviṣṇuśivātmaka ॥ 9 ॥

trayīguṇa mahādēva pāhi māṃ sarvapālaka ।
aṇimādiguṇādhāra lakṣmīśrīviṣṇupūjita ॥ 10 ॥

gaurīśaṅkarasampūjya jaya tvaṃ gaṇanāyaka ।
ratimanmathasaṃsēvya mahībhūdārasaṃstuta ॥ 11 ॥

ṛddhyāmōdādisaṃsēvya mahāgaṇapatē jaya ।
śaṅkhapadmādisaṃsēvya nirālamba nirīśvara ॥ 12 ॥

niṣkalaṅka nirādhāra pāhi māṃ nityamavyaya ।
anādya jagatāmādya pitāmahasupūjita ॥ 13 ॥

dhūmakētō gaṇādhyakṣa mahāmūṣakavāhana ।
anantaparamānanda jaya vighnēśvarēśvara ॥ 14 ॥

ratnasiṃhāsanāsīna kirīṭēna suśōbhita ।
parātpara parēśāna parapūruṣa pāhi mām ॥ 15 ॥

nirdvandva nirguṇābhāsa japāpuṣpasamaprabha ।
sarvapramathasaṃstutya trāhi māṃ vighnanāyaka ॥ 16 ॥

kumārasya gurō dēva sarvaiśvaryapradāyaka ।
sarvābhīṣṭaprada svāmin sarvapratyūhanāśaka ॥ 17 ॥

śaraṇya sarvalōkānāṃ śaraṇāgatavatsala ।
mahāgaṇapatē nityaṃ māṃ pālaya kṛpānidhē ॥ 18 ॥

ēvaṃ śrīgaṇanāthasya stavarājamanuttamam ।
yaḥ paṭhēchChṛṇuyānnityaṃ pratyūhaiḥ sa vimuchyatē ॥ 19 ॥

aśvamēdhasamaṃ puṇyaphalaṃ prāpnōtyanuttamam ।
vaśīkarōti trailōkyaṃ prāpya saubhāgyamuttamam ॥ 20 ॥

sarvābhīṣṭamavāpnōti śīghramēva sudurlabham ।
mahāgaṇēśasānnidhyaṃ prāpnōtyēva na saṃśayaḥ ॥ 21 ॥

iti śrīrudrayāmalē śrīvināyakastavarājaḥ sampūrṇam ।




Browse Related Categories: