View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Nirguna Manasa Puja

śiṣya uvācha
akhaṇḍē sachchidānandē nirvikalpaikarūpiṇi ।
sthitē'dvitīyabhāvē'pi kathaṃ pūjā vidhīyatē ॥ 1 ॥

pūrṇasyāvāhanaṃ kutra sarvādhārasya chāsanam ।
svachChasya pādyamarghyaṃ cha śuddhasyāchamanaṃ kutaḥ ॥ 2 ॥

nirmalasya kutaḥ snānaṃ vāsō viśvōdarasya cha ।
agōtrasya tvavarṇasya kutastasyōpavītakam ॥ 3 ॥

nirlēpasya kutō gandhaḥ puṣpaṃ nirvāsanasya cha ।
nirviśēṣasya kā bhūṣā kō'laṅkārō nirākṛtēḥ ॥ 4 ॥

nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ ।
nijānandaikatṛptasya naivēdyaṃ kiṃ bhavēdiha ॥ 5 ॥

viśvānandayitustasya kiṃ tāmbūlaṃ prakalpatē ।
svayamprakāśachidrūpō yō'sāvarkādibhāsakaḥ ॥ 6 ॥

gīyatē śrutibhistasya nīrājanavidhiḥ kutaḥ ।
pradakṣiṇamanantasya praṇāmō'dvayavastunaḥ ॥ 7 ॥

vēdavāchāmavēdyasya kiṃ vā stōtraṃ vidhīyatē ।
antarbahiḥ saṃsthitasya udvāsanavidhiḥ kutaḥ ॥ 8 ॥

śrī gururuvācha
ārādhayāmi maṇisannibhamātmaliṅgam
māyāpurīhṛdayapaṅkajasanniviṣṭam ।
śraddhānadīvimalachittajalābhiṣēkai-
rnityaṃ samādhikusumairnapunarbhavāya ॥ 9 ॥

ayamēkō'vaśiṣṭō'smītyēvamāvāhayēchChivam ।
āsanaṃ kalpayētpaśchātsvapratiṣṭhātmachintanam ॥ 10 ॥

puṇyapāparajaḥsaṅgō mama nāstīti vēdanam ।
pādyaṃ samarpayēdvidvansarvakalmaṣanāśanam ॥ 11 ॥

anādikalpavidhṛtamūlājñānajalāñjalim ।
visṛjēdātmaliṅgasya tadēvārghyasamarpaṇam ॥ 12 ॥

brahmānandābdhikallōlakaṇakōṭyaṃśalēśakam ।
pibantīndrādaya iti dhyānamāchamanaṃ matam ॥ 13 ॥

brahmānandajalēnaiva lōkāḥ sarvē pariplutāḥ ।
achChēdyō'yamiti dhyānamabhiṣēchanamātmanaḥ ॥ 14 ॥

nirāvaraṇachaitanyaṃ prakāśō'smīti chintanam ।
ātmaliṅgasya sadvastramityēvaṃ chintayēnmuniḥ ॥ 15 ॥

triguṇātmāśēṣalōkamālikāsūtramasmyaham ।
iti niśchayamēvātra hyupavītaṃ paraṃ matam ॥ 16 ॥

anēkavāsanāmiśraprapañchō'yaṃ dhṛtō mayā ।
nānyēnētyanusandhānamātmanaśchandanaṃ bhavēt ॥ 17 ॥

rajaḥsattvatamōvṛttityāgarūpaistilākṣataiḥ ।
ātmaliṅgaṃ yajēnnityaṃ jīvanmuktiprasiddhayē ॥ 18 ॥

īśvarō gururātmēti bhēdatrayavivarjitaiḥ ।
bilvapatrairadvitīyairātmaliṅgaṃ yajēchChivam ॥ 19 ॥

samastavāsanātyāgaṃ dhūpaṃ tasya vichintayēt ।
jyōtirmayātmavijñānaṃ dīpaṃ sandarśayēdbudhaḥ ॥ 20 ॥

naivēdyamātmaliṅgasya brahmāṇḍākhyaṃ mahōdanam ।
pibānandarasaṃ svādu mṛtyurasyōpasēchanam ॥ 21 ॥

ajñānōchChiṣṭakarasya kṣālanaṃ jñānavāriṇā ।
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smarēt ॥ 22 ॥

rāgādiguṇaśūnyasya śivasya paramātmanaḥ ।
sarāgaviṣayābhyāsatyāgastāmbūlacharvaṇam ॥ 23 ॥

ajñānadhvāntavidhvaṃsaprachaṇḍamatibhāskaram ।
ātmanō brahmatājñānaṃ nīrājanamihātmanaḥ ॥ 24 ॥

vividhabrahmasandṛṣṭirmālikābhiralaṅkṛtam ।
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmarēt ॥ 25 ॥

paribhramanti brahmāṇḍasahasrāṇi mayīśvarē ।
kūṭasthāchalarūpō'hamiti dhyānaṃ pradakṣiṇam ॥ 26 ॥

viśvavandyō'hamēvāsmi nāsti vandyō madanyataḥ ।
ityālōchanamēvātra svātmaliṅgasya vandanam ॥ 27 ॥

ātmanaḥ satkriyā prōktā kartavyābhāvabhāvanā ।
nāmarūpavyatītātmachintanaṃ nāmakīrtanam ॥ 28 ॥

śravaṇaṃ tasya dēvasya śrōtavyābhāvachintanam ।
mananaṃ tvātmaliṅgasya mantavyābhāvachintanam ॥ 29 ॥

dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ ।
samastabhrāntivikṣēparāhityēnātmaniṣṭhatā ॥ 30 ॥

samādhirātmanō nāma nānyachchittasya vibhramaḥ ।
tatraiva bahmaṇi sadā chittaviśrāntiriṣyatē ॥ 31 ॥

ēvaṃ vēdāntakalpōktasvātmaliṅgaprapūjanam ।
kurvannā maraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ ॥ 32 ॥

sarvadurvāsanājālaṃ padapāṃsumiva tyajēt ।
vidhūyājñānaduḥkhaughaṃ mōkṣānandaṃ samaśnutē ॥ 33 ॥




Browse Related Categories: