śiṣya uvācha
akhaṇḍē sachchidānandē nirvikalpaikarūpiṇi ।
sthitē'dvitīyabhāvē'pi kathaṃ pūjā vidhīyatē ॥ 1 ॥
pūrṇasyāvāhanaṃ kutra sarvādhārasya chāsanam ।
svachChasya pādyamarghyaṃ cha śuddhasyāchamanaṃ kutaḥ ॥ 2 ॥
nirmalasya kutaḥ snānaṃ vāsō viśvōdarasya cha ।
agōtrasya tvavarṇasya kutastasyōpavītakam ॥ 3 ॥
nirlēpasya kutō gandhaḥ puṣpaṃ nirvāsanasya cha ।
nirviśēṣasya kā bhūṣā kō'laṅkārō nirākṛtēḥ ॥ 4 ॥
nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ ।
nijānandaikatṛptasya naivēdyaṃ kiṃ bhavēdiha ॥ 5 ॥
viśvānandayitustasya kiṃ tāmbūlaṃ prakalpatē ।
svayamprakāśachidrūpō yō'sāvarkādibhāsakaḥ ॥ 6 ॥
gīyatē śrutibhistasya nīrājanavidhiḥ kutaḥ ।
pradakṣiṇamanantasya praṇāmō'dvayavastunaḥ ॥ 7 ॥
vēdavāchāmavēdyasya kiṃ vā stōtraṃ vidhīyatē ।
antarbahiḥ saṃsthitasya udvāsanavidhiḥ kutaḥ ॥ 8 ॥
śrī gururuvācha
ārādhayāmi maṇisannibhamātmaliṅgam
māyāpurīhṛdayapaṅkajasanniviṣṭam ।
śraddhānadīvimalachittajalābhiṣēkai-
rnityaṃ samādhikusumairnapunarbhavāya ॥ 9 ॥
ayamēkō'vaśiṣṭō'smītyēvamāvāhayēchChivam ।
āsanaṃ kalpayētpaśchātsvapratiṣṭhātmachintanam ॥ 10 ॥
puṇyapāparajaḥsaṅgō mama nāstīti vēdanam ।
pādyaṃ samarpayēdvidvansarvakalmaṣanāśanam ॥ 11 ॥
anādikalpavidhṛtamūlājñānajalāñjalim ।
visṛjēdātmaliṅgasya tadēvārghyasamarpaṇam ॥ 12 ॥
brahmānandābdhikallōlakaṇakōṭyaṃśalēśakam ।
pibantīndrādaya iti dhyānamāchamanaṃ matam ॥ 13 ॥
brahmānandajalēnaiva lōkāḥ sarvē pariplutāḥ ।
achChēdyō'yamiti dhyānamabhiṣēchanamātmanaḥ ॥ 14 ॥
nirāvaraṇachaitanyaṃ prakāśō'smīti chintanam ।
ātmaliṅgasya sadvastramityēvaṃ chintayēnmuniḥ ॥ 15 ॥
triguṇātmāśēṣalōkamālikāsūtramasmyaham ।
iti niśchayamēvātra hyupavītaṃ paraṃ matam ॥ 16 ॥
anēkavāsanāmiśraprapañchō'yaṃ dhṛtō mayā ।
nānyēnētyanusandhānamātmanaśchandanaṃ bhavēt ॥ 17 ॥
rajaḥsattvatamōvṛttityāgarūpaistilākṣataiḥ ।
ātmaliṅgaṃ yajēnnityaṃ jīvanmuktiprasiddhayē ॥ 18 ॥
īśvarō gururātmēti bhēdatrayavivarjitaiḥ ।
bilvapatrairadvitīyairātmaliṅgaṃ yajēchChivam ॥ 19 ॥
samastavāsanātyāgaṃ dhūpaṃ tasya vichintayēt ।
jyōtirmayātmavijñānaṃ dīpaṃ sandarśayēdbudhaḥ ॥ 20 ॥
naivēdyamātmaliṅgasya brahmāṇḍākhyaṃ mahōdanam ।
pibānandarasaṃ svādu mṛtyurasyōpasēchanam ॥ 21 ॥
ajñānōchChiṣṭakarasya kṣālanaṃ jñānavāriṇā ।
viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smarēt ॥ 22 ॥
rāgādiguṇaśūnyasya śivasya paramātmanaḥ ।
sarāgaviṣayābhyāsatyāgastāmbūlacharvaṇam ॥ 23 ॥
ajñānadhvāntavidhvaṃsaprachaṇḍamatibhāskaram ।
ātmanō brahmatājñānaṃ nīrājanamihātmanaḥ ॥ 24 ॥
vividhabrahmasandṛṣṭirmālikābhiralaṅkṛtam ।
pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmarēt ॥ 25 ॥
paribhramanti brahmāṇḍasahasrāṇi mayīśvarē ।
kūṭasthāchalarūpō'hamiti dhyānaṃ pradakṣiṇam ॥ 26 ॥
viśvavandyō'hamēvāsmi nāsti vandyō madanyataḥ ।
ityālōchanamēvātra svātmaliṅgasya vandanam ॥ 27 ॥
ātmanaḥ satkriyā prōktā kartavyābhāvabhāvanā ।
nāmarūpavyatītātmachintanaṃ nāmakīrtanam ॥ 28 ॥
śravaṇaṃ tasya dēvasya śrōtavyābhāvachintanam ।
mananaṃ tvātmaliṅgasya mantavyābhāvachintanam ॥ 29 ॥
dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ ।
samastabhrāntivikṣēparāhityēnātmaniṣṭhatā ॥ 30 ॥
samādhirātmanō nāma nānyachchittasya vibhramaḥ ।
tatraiva bahmaṇi sadā chittaviśrāntiriṣyatē ॥ 31 ॥
ēvaṃ vēdāntakalpōktasvātmaliṅgaprapūjanam ।
kurvannā maraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ ॥ 32 ॥
sarvadurvāsanājālaṃ padapāṃsumiva tyajēt ।
vidhūyājñānaduḥkhaughaṃ mōkṣānandaṃ samaśnutē ॥ 33 ॥