namāmīśvaraṃ sachchidānandarūpaṃ
lasatkuṇḍalaṃ gōkulē bhrājamānam ।
yaśōdābhiyōlūkhalāddhāvamānaṃ
parāmṛṣṭamatyantatō drutya gōpyā ॥ 1 ॥
rudantaṃ muhurnētrayugmaṃ mṛjantaṃ
karāmbhōjayugmēna sātaṅkanētram ।
muhuḥ śvāsakampatrirēkhāṅkakaṇṭha-
sthitagraiva-dāmōdaraṃ bhaktibaddham ॥ 2 ॥
itīdṛk svalīlābhirānandakuṇḍē
svaghōṣaṃ nimajjantamākhyāpayantam ।
tadīyēṣitājñēṣu bhaktairjitatvaṃ
punaḥ prēmatastaṃ śatāvṛtti vandē ॥ 3 ॥
varaṃ dēva mōkṣaṃ na mōkṣāvadhiṃ vā
na chānyaṃ vṛṇē'haṃ varēṣādapīha ।
idaṃ tē vapurnātha gōpālabālaṃ
sadā mē manasyāvirāstāṃ kimanyaiḥ ॥ 4 ॥
idaṃ tē mukhāmbhōjamatyantanīlair-
vṛtaṃ kuntalaiḥ snigdha-raktaiścha gōpyā ।
muhuśchumbitaṃ bimbaraktadharaṃ mē
manasyāvirāstāṃ alaṃ lakṣalābhaiḥ ॥ 5 ॥
namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam ।
kṛpādṛṣṭivṛṣṭyātidīnaṃ batānu
gṛhāṇēśa māṃ ajñamēdhyakṣidṛśyaḥ ॥ 6 ॥
kuvērātmajau baddhamūrtyaiva yadvat
tvayā mōchitau bhaktibhājau kṛtau cha ।
tathā prēmabhaktiṃ svakaṃ mē prayachCha
na mōkṣē grahō mē'sti dāmōdarēha ॥ 7 ॥
namastē'stu dāmnē sphuraddīptidhāmnē
tvadīyōdarāyātha viśvasya dhāmnē ।
namō rādhikāyai tvadīyapriyāyai
namō'nantalīlāya dēvāya tubhyam ॥ 8 ॥
iti śrīmadpadmapurāṇē śrī dāmōdarāṣṭākaṃ sampūrṇam ॥