View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

भाग्य सूक्तम्

ओ-म्प्रा॒तर॒ग्नि-म्प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भग॑-म्पू॒षण॒-म्ब्रह्म॑ण॒स्पति॑-म्प्रा॒त-स्सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ 1 ॥

प्रा॒त॒र्जित॒-म्भ॑गमु॒ग्रग्ं हु॑वेम व॒य-म्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒द्ध्रश्चि॒द्य-म्मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्य-म्भग॑-म्भ॒क्षीत्याह॑ ॥ 2 ॥

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मा-न्धिय॒मुद॑व॒दद॑न्नः ।
भग॒प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒प्रनृभि॑र्नृ॒वन्त॑स्स्याम ॥ 3 ॥

उ॒तेदानी॒-म्भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि॑ता मघव॒न्​थ्सूर्य॑स्य व॒य-न्दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ 4 ॥

भग॑ ए॒व भग॑वाग्ं अस्तु देवा॒स्तेन॑ व॒य-म्भग॑वन्तस्स्याम ।
त-न्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ सनो॑ भग पुर ए॒ता भ॑वेह ॥ 5 ॥

सम॑ध्व॒रायो॒षसो॑-ऽनमन्त दधि॒क्रावे॑व॒ शुचये॑ प॒दाय॑ ।
अ॒र्वा॒ची॒नं-वँ॑सु॒विद॒-म्भग॑न्नो॒ रथ॑मि॒वा-ऽश्वा॑वा॒जिन॒ आव॑हन्तु ॥ 6 ॥

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒त-न्दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒य-म्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ 7 ॥

यो मा᳚-ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒ग॑-ञ्चिकी॑ऋषति ।
अभा॒गम॑ग्ने॒ त-ङ्कु॑रु॒ माम॑ग्ने भा॒गिन॑-ङ्कुरु ॥ 8 ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥




Browse Related Categories: