View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)

आ तू न॑ इन्द्र क्षु॒मन्त᳚-ञ्चि॒त्र-ङ्ग्रा॒भं स-ङ्गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥

वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्ण-न्तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥

न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒म-न्न गां-वाँ॒रय᳚न्ते ॥ 3 ॥

एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥

प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥

आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥

उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒-स्सनि॑त्वः ।
अ॒स्माभि॒-स्सुतं स॑नुहि ॥ 8 ॥

स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ 9 ॥

ग॒णाना᳚-न्त्वा ग॒णप॑तिं हवामहे
क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तम-ङ्कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ कि-ञ्च॒नारे म॒हाम॒र्क-म्म॑घवञ्चि॒त्रम॑र्च ॥ 11 ॥

अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥




Browse Related Categories: