View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

केन उपनिषद् - चतुर्थः खण्डः

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ 1॥

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठ-म्पस्पर्​शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 2॥

तस्माद्वा इन्द्रो-ऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठ-म्पस्पर्​श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 3॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा(3) इती-न्न्यमीमिषदा(3) इत्यधिदैवतम् ॥ 4॥

अथाध्यात्मं-यँद्देतद्गच्छतीव च मनो-ऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ 5॥

तद्ध तद्वन-न्नाम तद्वनमित्युपासितव्यं स य एतदेवं-वेँदाभि हैनग्ं सर्वाणि भूतानि सं​वाँञ्छन्ति ॥ 6॥

उपनिषद-म्भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं-वाँव त उपनिषदमब्रूमेति ॥ 7॥

तसै तपो दमः कर्मेति प्रतिष्ठा वेदा-स्सर्वाङ्गानि सत्यमायतनम् ॥ 8॥

यो वा एतामेवं-वेँदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ 9॥

॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षु-श्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व-म्ब्रह्मौपनिषद-म्मा-ऽह-म्ब्रह्म निराकुर्या-म्मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरण-म्मे-ऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

॥ इति केनोपनिषत् ॥




Browse Related Categories: