॥ तृतीय मुण्डके प्रथमः खण्डः ॥
द्वा सुपर्णा सयुजा सखाया समानं-वृँक्ष-म्परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 1॥
समाने वृक्षे पुरुषो निमग्नो-ऽनिशया शोचति मुह्यमानः ।
जुष्टं-यँदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ॥ 2॥
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीश-म्पुरुष-म्ब्रह्मयोनिम् ।
तदा विद्वा-न्पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति ॥ 3॥
प्रणो ह्येष य-स्सर्वभूतैर्विभाति
विजानन् विद्वा-न्भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां-वँरिष्ठः ॥ 4॥
सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तस्शरीरे ज्योतिर्मयो हि शुभ्रो
य-म्पश्यन्ति यतयः, क्षीणदोषाः ॥ 5॥
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः ।
येना-ऽऽक्रमन्त्यृषयो ह्याप्तकामा
यत्र त-थ्सत्यस्य परम-न्निधानम् ॥ 6॥
बृहच्च तद् दिव्यमचिन्त्यरूपं
सूक्ष्माच्च त-थ्सूक्ष्मतरं-विँभाति ।
दूरा-थ्सुदूरे तदिहान्तिके च
पश्यन्त्विहैव निहित-ङ्गुहायाम् ॥ 7॥
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मण वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु त-म्पश्यते निष्कलं
ध्यायमानः ॥ 8॥
एषो-ऽणुरात्मा चेतसा वेदितव्यो
यस्मि-न्प्राणः पञ्चधा संविँवेश ।
प्राणैश्चित्तं सर्वमोत-म्प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ 9॥
यं-यंँ लोक-म्मनसा संविँभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् ।
त-न्तं-लोँक-ञ्जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ 10॥
॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥