View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन सर्वान्तरात्मुडवु


रागम्: कानड
आ: स रि2 ग2 म1 द नि2 स
अव: स नि2 प म1 ग2 म1 रि2 स

रागम्: ललिता
आ: स रि1 ग3 म1 द1 नि3 स
अव: स नि3 द1 म1 ग3 रि1 स

तालं: ट्/आदि
पल्लवि
सर्वान्तरात्मुडवु शरणागतुड नेनु ।
सर्वान्तरात्मुडवु शरणागतुड नेनु । (2.5)

चरणं 1
वूरकुन्नजीवुनिकि वॊक्कॊक्क स्वतन्त्रमिच्चि ।
कोरेटियपराधालु कॊन्नि वेसि । (2)
नेरकुण्टे नरकमु नेरिचिते स्वर्गमण्टू ।
दूरुवेसेविन्तेकाक दोषमॆव्वरिदय्या ॥ (2)

सर्वान्तरात्मुडवु शरणागतुड नेनु ।
सर्वापराधिनैति चालुजालुनय्या ॥

चरणं 2
मनसु चूडवलसि मायलु नीवे कप्पि ।
जनुलकु विषयालु चवुलुचूपि । (2)
कनुगॊण्टे मोक्षमिच्चि कानकुण्टॆ कर्ममिच्चि ।
घनमु सेसेविन्दु कर्तलॆव्वरय्या ॥ (2)

सर्वान्तरात्मुडवु शरणागतुड नेनु ।
सर्वापराधिनैति चालुजालुनय्या ॥

चरणं 3
वुन्नारु प्राणुलॆल्ला नॊक्कनीगर्भमुलोने ।
कन्नकन्न भ्रमतले कल्पिञ्चि । (2)
यिन्निटा श्रीवेङ्कटेश येलितिवि मम्मु निट्टॆ ।
निन्नु नन्नु नॆञ्चुकुण्टे नीके तॆलियुनय्या ॥ (2)

सर्वान्तरात्मुडवु शरणागतुड नेनु ।
सर्वापराधिनैति चालुजालुनय्या ॥ (2)




Browse Related Categories: