View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYS Jata 1.8 Anumatyai Purodaasamashtakapalam - Krishna Yajurveda Taittiriya Samhita

1) anu̍matyai purō̠ḍāśa̍-mpurō̠ḍāśa̠ manu̍matyā̠ anu̍matyai purō̠ḍāśa̎m ।
1) anu̍matyā̠ ityanu̍ - ma̠tyai̠ ।
2) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
3) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
3) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
4) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
5) va̠pa̠ti̠ dhē̠nu-rdhē̠nu-rva̍pati vapati dhē̠nuḥ ।
6) dhē̠nu-rdakṣi̍ṇā̠ dakṣi̍ṇā dhē̠nu-rdhē̠nu-rdakṣi̍ṇā ।
7) dakṣi̍ṇā̠ yē yē dakṣi̍ṇā̠ dakṣi̍ṇā̠ yē ।
8) yē pra̠tyañcha̍ḥ pra̠tyañchō̠ yē yē pra̠tyañcha̍ḥ ।
9) pra̠tyañcha̠-śśamyā̍yā̠-śśamyā̍yāḥ pra̠tyañcha̍ḥ pra̠tyañcha̠-śśamyā̍yāḥ ।
10) śamyā̍yā ava̠śīya̍ntē 'va̠śīya̍ntē̠ śamyā̍yā̠-śśamyā̍yā ava̠śīya̍ntē ।
11) a̠va̠śīya̍ntē̠ ta-nta ma̍va̠śīya̍ntē 'va̠śīya̍ntē̠ tam ।
11) a̠va̠śīya̍nta̠ itya̍va - śīya̍ntē ।
12) ta-nnair̍.ṛ̠ta-nnair̍.ṛ̠ta-nta-nta-nnair̍.ṛ̠tam ।
13) nai̠r̠ṛ̠ta mēka̍kapāla̠ mēka̍kapāla-nnair-ṛ̠ta-nnair̍.ṛ̠ta mēka̍kapālam ।
13) nai̠r̠ṛ̠tamiti̍ naiḥ - ṛ̠tam ।
14) ēka̍kapāla-ṅkṛ̠ṣṇa-ṅkṛ̠ṣṇa mēka̍kapāla̠ mēka̍kapāla-ṅkṛ̠ṣṇam ।
14) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
15) kṛ̠ṣṇaṃ vāsō̠ vāsa̍ḥ kṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ vāsa̍ḥ ।
16) vāsa̍ḥ kṛ̠ṣṇatū̍ṣa-ṅkṛ̠ṣṇatū̍ṣa̠ṃ vāsō̠ vāsa̍ḥ kṛ̠ṣṇatū̍ṣam ।
17) kṛ̠ṣṇatū̍ṣa̠-ndakṣi̍ṇā̠ dakṣi̍ṇā kṛ̠ṣṇatū̍ṣa-ṅkṛ̠ṣṇatū̍ṣa̠-ndakṣi̍ṇā ।
17) kṛ̠ṣṇatū̍ṣa̠miti̍ kṛ̠ṣṇa - tū̠ṣa̠m ।
18) dakṣi̍ṇā̠ vi vi dakṣi̍ṇā̠ dakṣi̍ṇā̠ vi ।
19) vīhī̍hi̠ vi vīhi̍ ।
20) i̠hi̠ svāhā̠ svā hē̍hīhi̠ svāhā̎ ।
21) svāhā ''hu̍ti̠ māhu̍ti̠gg̠ svāhā̠ svāhā ''hu̍tim ।
22) āhu̍ti-ñjuṣā̠ṇō ju̍ṣā̠ṇa āhu̍ti̠ māhu̍ti-ñjuṣā̠ṇaḥ ।
22) āhu̍ti̠mityā - hu̠ti̠m ।
23) ju̠ṣā̠ṇa ē̠ṣa ē̠ṣa ju̍ṣā̠ṇō ju̍ṣā̠ṇa ē̠ṣaḥ ।
24) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
25) tē̠ ni̠r̠ṛ̠tē̠ ni̠r̠ṛ̠tē̠ tē̠ tē̠ ni̠r̠ṛ̠tē̠ ।
26) ni̠r̠ṛ̠tē̠ bhā̠gō bhā̠gō ni̍r-ṛtē nir-ṛtē bhā̠gaḥ ।
26) ni̠r̠ṛ̠ta̠ iti̍ niḥ - ṛ̠tē̠ ।
27) bhā̠gō bhūtē̠ bhūtē̍ bhā̠gō bhā̠gō bhūtē̎ ।
28) bhūtē̍ ha̠viṣma̍tī ha̠viṣma̍tī̠ bhūtē̠ bhūtē̍ ha̠viṣma̍tī ।
29) ha̠viṣma̍ tyasyasi ha̠viṣma̍tī ha̠viṣma̍ tyasi ।
30) a̠si̠ mu̠ñcha mu̠ñchā sya̍si mu̠ñcha ।
31) mu̠ñchē ma mi̠ma-mmu̠ñcha mu̠ñchē mam ।
32) i̠ma magṃha̠sō 'gṃha̍sa i̠ma mi̠ma magṃha̍saḥ ।
33) agṃha̍sa̠-ssvāhā̠ svāhā 'gṃha̠sō 'gṃha̍sa̠-ssvāhā̎ ।
34) svāhā̠ namō̠ nama̠-ssvāhā̠ svāhā̠ nama̍ḥ ।
35) namō̠ yō yō namō̠ namō̠ yaḥ ।
36) ya i̠da mi̠daṃ yō ya i̠dam ।
37) i̠da-ñcha̠kāra̍ cha̠kārē̠ da mi̠da-ñcha̠kāra̍ ।
38) cha̠kā rā̍di̠tya mā̍di̠tya-ñcha̠kāra̍ cha̠kā rā̍di̠tyam ।
39) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
40) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
41) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
42) va̠pa̠ti̠ varō̠ varō̍ vapati vapati̠ vara̍ḥ ।
43) varō̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ varō̠ varō̠ dakṣi̍ṇā ।
44) dakṣi̍ṇā ''gnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va-ndakṣi̍ṇā̠ dakṣi̍ṇā ''gnāvaiṣṇa̠vam ।
45) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
45) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
46) ēkā̍daśakapālaṃ vāma̠nō vā̍ma̠na ēkā̍daśakapāla̠ mēkā̍daśakapālaṃ vāma̠naḥ ।
46) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
47) vā̠ma̠nō va̠hī va̠hī vā̍ma̠nō vā̍ma̠nō va̠hī ।
48) va̠hī dakṣi̍ṇā̠ dakṣi̍ṇā va̠hī va̠hī dakṣi̍ṇā ।
49) dakṣi̍ṇā 'gnīṣō̠mīya̍ magnīṣō̠mīya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā 'gnīṣō̠mīya̎m ।
50) a̠gnī̠ṣō̠mīya̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla magnīṣō̠mīya̍ magnīṣō̠mīya̠ mēkā̍daśakapālam ।
50) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
॥ 1 ॥ (50/61)

1) ēkā̍daśakapāla̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla̠gṃ̠ hira̍ṇyam ।
1) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
2) hira̍ṇya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇā ।
3) dakṣi̍ṇai̠ndra mai̠ndra-ndakṣi̍ṇā̠ dakṣi̍ṇai̠ndram ।
4) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
5) ēkā̍daśakapāla mṛṣa̠bha ṛ̍ṣa̠bha ēkā̍daśakapāla̠ mēkā̍daśakapāla mṛṣa̠bhaḥ ।
5) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
6) ṛ̠ṣa̠bhō va̠hī va̠hyṛ̍ṣa̠bha ṛ̍ṣa̠bhō va̠hī ।
7) va̠hī dakṣi̍ṇā̠ dakṣi̍ṇā va̠hī va̠hī dakṣi̍ṇā ।
8) dakṣi̍ṇā ''gnē̠ya mā̎gnē̠ya-ndakṣi̍ṇā̠ dakṣi̍ṇā ''gnē̠yam ।
9) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
10) a̠ṣṭāka̍pāla mai̠ndra mai̠ndra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla mai̠ndram ।
10) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
11) ai̠ndra-ndadhi̠ dadhyai̠ndra mai̠ndra-ndadhi̍ ।
12) dadhyṛ̍ṣa̠bha ṛ̍ṣa̠bhō dadhi̠ dadhyṛ̍ṣa̠bhaḥ ।
13) ṛ̠ṣa̠bhō va̠hī va̠hyṛ̍ṣa̠bha ṛ̍ṣa̠bhō va̠hī ।
14) va̠hī dakṣi̍ṇā̠ dakṣi̍ṇā va̠hī va̠hī dakṣi̍ṇā ।
15) dakṣi̍ṇaindrā̠gna mai̎mdrā̠gna-ndakṣi̍ṇā̠ dakṣi̍ ṇaindrā̠gnam ।
16) ai̠ndrā̠gna-ndvāda̍śakapāla̠-ndvāda̍śakapāla maindrā̠gna mai̎mdrā̠gna-ndvāda̍śakapālam ।
16) ai̠ndrā̠gnamityai̎mdra - a̠gnam ।
17) dvāda̍śakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvadē̠vam ।
17) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
18) vai̠śva̠dē̠va-ñcha̠ru-ñcha̠ruṃ vai̎śvadē̠vaṃ vai̎śvadē̠va-ñcha̠rum ।
18) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
19) cha̠ru-mpra̍thama̠jaḥ pra̍thama̠ja ścha̠ru-ñcha̠ru-mpra̍thama̠jaḥ ।
20) pra̠tha̠ma̠jō va̠thsō va̠thsaḥ pra̍thama̠jaḥ pra̍thama̠jō va̠thsaḥ ।
20) pra̠tha̠ma̠ja iti̍ prathama - jaḥ ।
21) va̠thsō dakṣi̍ṇā̠ dakṣi̍ṇā va̠thsō va̠thsō dakṣi̍ṇā ।
22) dakṣi̍ṇā sau̠myagṃ sau̠mya-ndakṣi̍ṇā̠ dakṣi̍ṇā sau̠myam ।
23) sau̠myagg​ śyā̍mā̠kagg​ śyā̍mā̠kagṃ sau̠myagṃ sau̠myagg​ śyā̍mā̠kam ।
24) śyā̠mā̠ka-ñcha̠ru-ñcha̠rugg​ śyā̍mā̠kagg​ śyā̍mā̠ka-ñcha̠rum ।
25) cha̠ruṃ vāsō̠ vāsa̍ ścha̠ru-ñcha̠ruṃ vāsa̍ḥ ।
26) vāsō̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ vāsō̠ vāsō̠ dakṣi̍ṇā ।
27) dakṣi̍ṇā̠ sara̍svatyai̠ sara̍svatyai̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ sara̍svatyai ।
28) sara̍svatyai cha̠ru-ñcha̠rugṃ sara̍svatyai̠ sara̍svatyai cha̠rum ।
29) cha̠rugṃ sara̍svatē̠ sara̍svatē cha̠ru-ñcha̠rugṃ sara̍svatē ।
30) sara̍svatē cha̠ru-ñcha̠rugṃ sara̍svatē̠ sara̍svatē cha̠rum ।
31) cha̠ru-mmi̍thu̠nau mi̍thu̠nau cha̠ru-ñcha̠ru-mmi̍thu̠nau ।
32) mi̠thu̠nau gāvau̠ gāvau̍ mithu̠nau mi̍thu̠nau gāvau̎ ।
33) gāvau̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ gāvau̠ gāvau̠ dakṣi̍ṇā ।
34) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 2 ॥ (34/41)
॥ a. 1 ॥

1) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
2) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
2) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠ti̠ sau̠myagṃ sau̠myaṃ va̍pati vapati sau̠myam ।
5) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
6) cha̠rugṃ sā̍vi̠tragṃ sā̍vi̠tra-ñcha̠ru-ñcha̠rugṃ sā̍vi̠tram ।
7) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
8) dvāda̍śakapālagṃ sārasva̠tagṃ sā̍rasva̠ta-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sārasva̠tam ।
8) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
9) sā̠ra̠sva̠ta-ñcha̠ru-ñcha̠rugṃ sā̍rasva̠tagṃ sā̍rasva̠ta-ñcha̠rum ।
10) cha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇam ।
11) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
12) cha̠ru-mmā̍ru̠ta-mmā̍ru̠ta-ñcha̠ru-ñcha̠ru-mmā̍ru̠tam ।
13) mā̠ru̠tagṃ sa̠ptaka̍pālagṃ sa̠ptaka̍pāla-mmāru̠ta-mmā̍ru̠tagṃ sa̠ptaka̍pālam ।
14) sa̠ptaka̍pālaṃ vaiśvadē̠vīṃ vai̎śvadē̠vīgṃ sa̠ptaka̍pālagṃ sa̠ptaka̍pālaṃ vaiśvadē̠vīm ।
14) sa̠ptaka̍pāla̠miti̍ sa̠pta - ka̠pā̠la̠m ।
15) vai̠śva̠dē̠vī mā̠mikṣā̍ mā̠mikṣā̎ṃ vaiśvadē̠vīṃ vai̎śvadē̠vī mā̠mikṣā̎m ।
15) vai̠śva̠dē̠vīmiti̍ vaiśva - dē̠vīm ।
16) ā̠mikṣā̎-ndyāvāpṛthi̠vya̍-ndyāvāpṛthi̠vya̍ mā̠mikṣā̍ mā̠mikṣā̎-ndyāvāpṛthi̠vya̎m ।
17) dyā̠vā̠pṛ̠thi̠vya̍ mēka̍kapāla̠ mēka̍kapāla-ndyāvāpṛthi̠vya̍-ndyāvāpṛthi̠vya̍ mēka̍kapālam ।
17) dyā̠vā̠pṛ̠thi̠vya̍miti̍ dyāvā - pṛ̠thi̠vya̎m ।
18) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
॥ 3 ॥ (18/23)
॥ a. 2 ॥

1) ai̠ndrā̠gna mēkā̍daśakapāla̠ mēkā̍daśakapāla maindrā̠gna mai̎mdrā̠gna mēkā̍daśakapālam ।
1) ai̠ndrā̠gnamityai̎mdra - a̠gnam ।
2) ēkā̍daśakapāla-mmāru̠tī-mmā̍ru̠tī mēkā̍daśakapāla̠ mēkā̍daśakapāla-mmāru̠tīm ।
2) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
3) mā̠ru̠tī mā̠mikṣā̍ mā̠mikṣā̎-mmāru̠tī-mmā̍ru̠tī mā̠mikṣā̎m ।
4) ā̠mikṣā̎ṃ vāru̠ṇīṃ vā̍ru̠ṇī mā̠mikṣā̍ mā̠mikṣā̎ṃ vāru̠ṇīm ।
5) vā̠ru̠ṇī mā̠mikṣā̍ mā̠mikṣā̎ṃ vāru̠ṇīṃ vā̍ru̠ṇī mā̠mikṣā̎m ।
6) ā̠mikṣā̎-ṅkā̠ya-ṅkā̠ya mā̠mikṣā̍ mā̠mikṣā̎-ṅkā̠yam ।
7) kā̠ya mēka̍kapāla̠ mēka̍kapāla-ṅkā̠ya-ṅkā̠ya mēka̍kapālam ।
8) ēka̍kapāla-mpraghā̠syā̎-npraghā̠syā̠ nēka̍kapāla̠ mēka̍kapāla-mpraghā̠syān̍ ।
8) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
9) pra̠ghā̠syān̍. havāmahē havāmahē praghā̠syā̎-npraghā̠syān̍. havāmahē ।
9) pra̠ghā̠syā̍niti̍ pra - ghā̠syān̍ ।
10) ha̠vā̠ma̠hē̠ ma̠rutō̍ ma̠rutō̍ havāmahē havāmahē ma̠ruta̍ḥ ।
11) ma̠rutō̍ ya̠jñavā̍hasō ya̠jñavā̍hasō ma̠rutō̍ ma̠rutō̍ ya̠jñavā̍hasaḥ ।
12) ya̠jñavā̍hasaḥ kara̠mbhēṇa̍ kara̠mbhēṇa̍ ya̠jñavā̍hasō ya̠jñavā̍hasaḥ kara̠mbhēṇa̍ ।
12) ya̠jñavā̍hasa̠ iti̍ ya̠jña - vā̠ha̠sa̠ḥ ।
13) ka̠ra̠mbhēṇa̍ sa̠jōṣa̍sa-ssa̠jōṣa̍saḥ kara̠mbhēṇa̍ kara̠mbhēṇa̍ sa̠jōṣa̍saḥ ।
14) sa̠jōṣa̍sa̠ iti̍ sa - jōṣa̍saḥ ।
15) mō ṣū ṇō̍ na̠-ssu mō mō ṣū ṇa̍ḥ ।
15) mō iti̠ mō ।
16) su nō̍ na̠-ssu su na̍ḥ ।
17) na̠ i̠ndrē̠ ndra̠ nō̠ na̠ i̠ndra̠ ।
18) i̠ndra̠ pṛ̠thsu pṛ̠thsvi̍ndrē ndra pṛ̠thsu ।
19) pṛ̠thsu dē̍va dēva pṛ̠thsu pṛ̠thsu dē̍va ।
19) pṛ̠thsviti̍ pṛt - su ।
20) dē̠vā stva stu̍ dēva dē̠vā stu̍ ।
21) astu̍ sma̠ smā stva stu̍ sma ।
22) sma̠ tē̠ tē̠ sma̠ sma̠ tē̠ ।
23) tē̠ śu̠ṣmi̠-ñChu̠ṣmi̠-ntē̠ tē̠ śu̠ṣmi̠nn ।
24) śu̠ṣmi̠-nna̠va̠yā 'va̠yā śu̍ṣmi-ñChuṣmi-nnava̠yā ।
25) a̠va̠yētya̍va̠yā ।
26) ma̠hī hi hi ma̠hī ma̠hī hi ।
27) hya̍syāsya̠ hi hya̍sya ।
28) a̠sya̠ mī̠ḍhuṣō̍ mī̠ḍhuṣō̎ 'syāsya mī̠ḍhuṣa̍ḥ ।
29) mī̠ḍhuṣō̍ ya̠vyā ya̠vyā mī̠ḍhuṣō̍ mī̠ḍhuṣō̍ ya̠vyā ।
30) ya̠vyēti̍ ya̠vyā ।
31) ha̠viṣma̍tō ma̠rutō̍ ma̠rutō̍ ha̠viṣma̍tō ha̠viṣma̍tō ma̠ruta̍ḥ ।
32) ma̠rutō̠ vanda̍tē̠ vanda̍tē ma̠rutō̍ ma̠rutō̠ vanda̍tē ।
33) vanda̍tē̠ gī-rgī-rvanda̍tē̠ vanda̍tē̠ gīḥ ।
34) gīriti̠ gīḥ ।
35) ya-dgrāmē̠ grāmē̠ ya-dya-dgrāmē̎ ।
36) grāmē̠ ya-dya-dgrāmē̠ grāmē̠ yat ।
37) yadara̠ṇyē 'ra̍ṇyē̠ ya-dyadara̍ṇyē ।
38) ara̍ṇyē̠ ya-dyadara̠ṇyē 'ra̍ṇyē̠ yat ।
39) ya-thsa̠bhāyāgṃ̍ sa̠bhāyā̠ṃ ya-dya-thsa̠bhāyā̎m ।
40) sa̠bhāyā̠ṃ ya-dya-thsa̠bhāyāgṃ̍ sa̠bhāyā̠ṃ yat ।
41) yadi̍ndri̠ya i̍ndri̠yē ya-dyadi̍ndri̠yē ।
42) i̠ndri̠ya itī̎mdri̠yē ।
43) yach Chū̠drē śū̠drē ya-dyach Chū̠drē ।
44) śū̠drē ya-dyach Chū̠drē śū̠drē yat ।
45) yada̠ryē̎(1̠)-'ryē̍ ya-dyada̠ryē̎ ।
46) a̠rya̍ ēna̠ ēnō̠ 'ryē̎(1̠)-'rya̍ ēna̍ḥ ।
47) ēna̍ śchakṛ̠ma cha̍kṛ̠maina̠ ēna̍ śchakṛ̠ma ।
48) cha̠kṛ̠mā va̠yaṃ va̠ya-ñcha̍kṛ̠ma cha̍kṛ̠mā va̠yam ।
49) va̠yamiti̍ va̠yam ।
50) yadēka̠ syaika̍sya̠ ya-dyadēka̍sya ।
51) ēka̠syā dhya dhyēka̠ syaika̠syā dhi̍ ।
52) adhi̠ dharma̍ṇi̠ dharma̠ ṇyadhya dhi̠ dharma̍ṇi ।
53) dharma̍ṇi̠ tasya̠ tasya̠ dharma̍ṇi̠ dharma̍ṇi̠ tasya̍ ।
54) tasyā̍ va̠yaja̍na mava̠yaja̍na̠-ntasya̠ tasyā̍ va̠yaja̍nam ।
55) a̠va̠yaja̍na masyasya va̠yaja̍na mava̠yaja̍na masi ।
55) a̠va̠yaja̍na̠mitya̍va - yaja̍nam ।
56) a̠si̠ svāhā̠ svāhā̎ 'syasi̠ svāhā̎ ।
57) svāhēti̠ svāhā̎ ।
58) akra̠n karma̠ karmākra̠-nnakra̠n karma̍ ।
59) karma̍ karma̠kṛta̍ḥ karma̠kṛta̠ḥ karma̠ karma̍ karma̠kṛta̍ḥ ।
60) ka̠rma̠kṛta̍-ssa̠ha sa̠ha ka̍rma̠kṛta̍ḥ karma̠kṛta̍-ssa̠ha ।
60) ka̠rma̠kṛta̠ iti̍ karma - kṛta̍ḥ ।
61) sa̠ha vā̠chā vā̠chā sa̠ha sa̠ha vā̠chā ।
62) vā̠chā ma̍yōbhu̠vā ma̍yōbhu̠vā vā̠chā vā̠chā ma̍yōbhu̠vā ।
63) ma̠yō̠bhu̠vēti̍ mayaḥ - bhu̠vā ।
64) dē̠vēbhya̠ḥ karma̠ karma̍ dē̠vēbhyō̍ dē̠vēbhya̠ḥ karma̍ ।
65) karma̍ kṛ̠tvā kṛ̠tvā karma̠ karma̍ kṛ̠tvā ।
66) kṛ̠tvā 'sta̠ masta̍-ṅkṛ̠tvā kṛ̠tvā 'sta̎m ।
67) asta̠-mpra prāsta̠ masta̠-mpra ।
68) prē tē̍ ta̠ pra prē ta̍ ।
69) i̠ta̠ su̠dā̠na̠va̠-ssu̠dā̠na̠va̠ i̠tē̠ ta̠ su̠dā̠na̠va̠ḥ ।
70) su̠dā̠na̠va̠ iti̍ su - dā̠na̠va̠ḥ ।
॥ 4 ॥ (70/79)
॥ a. 3 ॥

1) a̠gnayē 'nī̍kava̠tē 'nī̍kavatē̠ 'gnayē̠ 'gnayē 'nī̍kavatē ।
2) anī̍kavatē purō̠ḍāśa̍-mpurō̠ḍāśa̠ manī̍kava̠tē 'nī̍kavatē purō̠ḍāśa̎m ।
2) anī̍kavata̠ ityanī̍ka - va̠tē̠ ।
3) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
4) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
4) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
5) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
6) va̠pa̠ti̠ sā̠kagṃ sā̠kaṃ va̍pati vapati sā̠kam ।
7) sā̠kagṃ sūryē̍ṇa̠ sūryē̍ṇa sā̠kagṃ sā̠kagṃ sūryē̍ṇa ।
8) sūryē̍ ṇōdya̠tō dya̠tā sūryē̍ṇa̠ sūryē̍ṇōdya̠tā ।
9) u̠dya̠tā ma̠rudbhyō̍ ma̠rudbhya̍ udya̠tōdya̠tā ma̠rudbhya̍ḥ ।
9) u̠dya̠tētyu̍t - ya̠tā ।
10) ma̠rudbhya̍-ssāntapa̠nēbhya̍-ssāntapa̠nēbhyō̍ ma̠rudbhyō̍ ma̠rudbhya̍-ssāntapa̠nēbhya̍ḥ ।
10) ma̠rudbhya̠ iti̍ ma̠rut - bhya̠ḥ ।
11) sā̠nta̠pa̠nēbhyō̍ ma̠ddhyandi̍nē ma̠ddhyandi̍nē sāntapa̠nēbhya̍-ssāntapa̠nēbhyō̍ ma̠ddhyandi̍nē ।
11) sā̠nta̠pa̠nēbhya̠ iti̍ sāṃ - ta̠pa̠nēbhya̍ḥ ।
12) ma̠ddhyandi̍nē cha̠ru-ñcha̠ru-mma̠ddhyandi̍nē ma̠ddhyandi̍nē cha̠rum ।
13) cha̠ru-mma̠rudbhyō̍ ma̠rudbhya̍ ścha̠ru-ñcha̠ru-mma̠rudbhya̍ḥ ।
14) ma̠rudbhyō̍ gṛhamē̠dhibhyō̍ gṛhamē̠dhibhyō̍ ma̠rudbhyō̍ ma̠rudbhyō̍ gṛhamē̠dhibhya̍ḥ ।
14) ma̠rudbhya̠ iti̍ ma̠rut - bhya̠ḥ ।
15) gṛ̠ha̠mē̠dhibhya̠-ssarvā̍sā̠gṃ̠ sarvā̍sā-ṅgṛhamē̠dhibhyō̍ gṛhamē̠dhibhya̠-ssarvā̍sām ।
15) gṛ̠ha̠mē̠dhibhya̠ iti̍ gṛhamē̠dhi - bhya̠ḥ ।
16) sarvā̍sā-ndu̠gdhē du̠gdhē sarvā̍sā̠gṃ̠ sarvā̍sā-ndu̠gdhē ।
17) du̠gdhē sā̠yagṃ sā̠ya-ndu̠gdhē du̠gdhē sā̠yam ।
18) sā̠ya-ñcha̠ru-ñcha̠rugṃ sā̠yagṃ sā̠ya-ñcha̠rum ।
19) cha̠ru-mpū̠rṇā pū̠rṇā cha̠ru-ñcha̠ru-mpū̠rṇā ।
20) pū̠rṇā da̍rvi darvi pū̠rṇā pū̠rṇā da̍rvi ।
21) da̠rvi̠ parā̠ parā̍ darvi darvi̠ parā̎ ।
22) parā̍ pata pata̠ parā̠ parā̍ pata ।
23) pa̠ta̠ supū̎rṇā̠ supū̎rṇā pata pata̠ supū̎rṇā ।
24) supū̎rṇā̠ puna̠ḥ puna̠-ssupū̎rṇā̠ supū̎rṇā̠ puna̍ḥ ।
24) supū̠rṇēti̠ su - pū̠rṇā̠ ।
25) puna̠ rā puna̠ḥ puna̠ rā ।
26) ā pa̍ta pa̠tā pa̍ta ।
27) pa̠tēti̍ pata ।
28) va̠snēvē̍ va va̠snā va̠snēva̍ ।
29) i̠va̠ vi vīvē̍ va̠ vi ।
30) vi krī̍ṇāvahai krīṇāvahai̠ vi vi krī̍ṇāvahai ।
31) krī̠ṇā̠va̠hā̠ iṣa̠ miṣa̍-ṅkrīṇāvahai krīṇāvahā̠ iṣa̎m ।
32) iṣa̠ mūrja̠ mūrja̠ miṣa̠ miṣa̠ mūrja̎m ।
33) ūrjagṃ̍ śatakratō śatakratō̠ ūrja̠ mūrjagṃ̍ śatakratō ।
34) śa̠ta̠kra̠tō̠ iti̍ śata - kra̠tō̠ ।
35) dē̠hi mē̍ mē dē̠hi dē̠hi mē̎ ।
36) mē̠ dadā̍mi̠ dadā̍mi mē mē̠ dadā̍mi ।
37) dadā̍mi tē tē̠ dadā̍mi̠ dadā̍mi tē ।
38) tē̠ ni ni tē̍ tē̠ ni ।
39) ni mē̍ mē̠ ni ni mē̎ ।
40) mē̠ dhē̠hi̠ dhē̠hi̠ mē̠ mē̠ dhē̠hi̠ ।
41) dhē̠hi̠ ni ni dhē̍hi dhēhi̠ ni ।
42) ni tē̍ tē̠ ni ni tē̎ ।
43) tē̠ da̠dhē̠ da̠dhē̠ tē̠ tē̠ da̠dhē̠ ।
44) da̠dha̠ iti̍ dadhē ।
45) ni̠hāra̠ midi-nni̠hāra̍-nni̠hāra̠ mit ।
45) ni̠hāra̠miti̍ ni - hāra̎m ।
46) i-nni nīdi-nni ।
47) ni mē̍ mē̠ ni ni mē̎ ।
48) mē̠ ha̠ra̠ ha̠ra̠ mē̠ mē̠ ha̠ra̠ ।
49) ha̠rā̠ ni̠hāra̍-nni̠hāragṃ̍ hara harā ni̠hāra̎m ।
50) ni̠hāra̠-nni ni ni̠hāra̍-nni̠hāra̠-nni ।
50) ni̠hāra̠miti̍ ni - hāra̎m ।
॥ 5 ॥ (50/60)

1) ni ha̍rāmi harāmi̠ ni ni ha̍rāmi ।
2) ha̠rā̠mi̠ tē̠ tē̠ ha̠rā̠mi̠ ha̠rā̠mi̠ tē̠ ।
3) ta̠ iti̍ tē ।
4) ma̠rudbhya̍ḥ krī̠ḍibhya̍ḥ krī̠ḍibhyō̍ ma̠rudbhyō̍ ma̠rudbhya̍ḥ krī̠ḍibhya̍ḥ ।
4) ma̠rudbhya̠ iti̍ ma̠rut - bhya̠ḥ ।
5) krī̠ḍibhya̍ḥ purō̠ḍāśa̍-mpurō̠ḍāśa̍-ṅkrī̠ḍibhya̍ḥ krī̠ḍibhya̍ḥ purō̠ḍāśa̎m ।
5) krī̠ḍibhya̠ iti̍ krī̠ḍi - bhya̠ḥ ।
6) pu̠rō̠ḍāśagṃ̍ sa̠ptaka̍pālagṃ sa̠ptaka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśagṃ̍ sa̠ptaka̍pālam ।
7) sa̠ptaka̍pāla̠-nni-rṇi-ssa̠ptaka̍pālagṃ sa̠ptaka̍pāla̠-nniḥ ।
7) sa̠ptaka̍pāla̠miti̍ sa̠pta - ka̠pā̠la̠m ।
8) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
9) va̠pa̠ti̠ sā̠kagṃ sā̠kaṃ va̍pati vapati sā̠kam ।
10) sā̠kagṃ sūryē̍ṇa̠ sūryē̍ṇa sā̠kagṃ sā̠kagṃ sūryē̍ṇa ।
11) sūryē̍ ṇōdya̠tō dya̠tā sūryē̍ṇa̠ sūryē̍ṇōdya̠tā ।
12) u̠dya̠tā ''gnē̠ya mā̎gnē̠ya mu̍dya̠tō dya̠tā ''gnē̠yam ।
12) u̠dya̠tētyu̍t - ya̠tā ।
13) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
14) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
14) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
15) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
16) va̠pa̠ti̠ sau̠myagṃ sau̠myaṃ va̍pati vapati sau̠myam ।
17) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
18) cha̠rugṃ sā̍vi̠tragṃ sā̍vi̠tra-ñcha̠ru-ñcha̠rugṃ sā̍vi̠tram ।
19) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
20) dvāda̍śakapālagṃ sārasva̠tagṃ sā̍rasva̠ta-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sārasva̠tam ।
20) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
21) sā̠ra̠sva̠ta-ñcha̠ru-ñcha̠rugṃ sā̍rasva̠tagṃ sā̍rasva̠ta-ñcha̠rum ।
22) cha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇam ।
23) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
24) cha̠ru mai̎mdrā̠gna mai̎mdrā̠gna-ñcha̠ru-ñcha̠ru mai̎mdrā̠gnam ।
25) ai̠ndrā̠gna mēkā̍daśakapāla̠ mēkā̍daśakapāla maindrā̠gna mai̎mdrā̠gna mēkā̍daśakapālam ।
25) ai̠ndrā̠gnamityai̎mdra - a̠gnam ।
26) ēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndram ।
26) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
27) ai̠ndra-ñcha̠ru-ñcha̠ru mai̠ndra mai̠ndra-ñcha̠rum ।
28) cha̠ruṃ vai̎śvakarma̠ṇaṃ vai̎śvakarma̠ṇa-ñcha̠ru-ñcha̠ruṃ vai̎śvakarma̠ṇam ।
29) vai̠śva̠ka̠rma̠ṇa mēka̍kapāla̠ mēka̍kapālaṃ vaiśvakarma̠ṇaṃ vai̎śvakarma̠ṇa mēka̍kapālam ।
29) vai̠śva̠ka̠rma̠ṇamiti̍ vaiśva - ka̠ma̠rṇam ।
30) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
॥ 6 ॥ (30/39)
॥ a. 4 ॥

1) sōmā̍ya pitṛ̠matē̍ pitṛ̠matē̠ sōmā̍ya̠ sōmā̍ya pitṛ̠matē̎ ।
2) pi̠tṛ̠matē̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍-mpitṛ̠matē̍ pitṛ̠matē̍ purō̠ḍāśa̎m ।
2) pi̠tṛ̠mata̠ iti̍ pitṛ - matē̎ ।
3) pu̠rō̠ḍāśa̠gṃ̠ ṣaṭka̍pāla̠gṃ̠ ṣaṭka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠gṃ̠ ṣaṭka̍pālam ।
4) ṣaṭka̍pāla̠-nni-rṇiṣṣaṭka̍pāla̠gṃ̠ ṣaṭka̍pāla̠-nniḥ ।
4) ṣaṭka̍pāla̠miti̠ ṣaṭ - ka̠pā̠la̠m ।
5) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
6) va̠pa̠ti̠ pi̠tṛbhya̍ḥ pi̠tṛbhyō̍ vapati vapati pi̠tṛbhya̍ḥ ।
7) pi̠tṛbhyō̍ bar​hi̠ṣadbhyō̍ bar​hi̠ṣadbhya̍ḥ pi̠tṛbhya̍ḥ pi̠tṛbhyō̍ bar​hi̠ṣadbhya̍ḥ ।
7) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
8) ba̠r̠hi̠ṣadbhyō̍ dhā̠nā dhā̠nā ba̍r​hi̠ṣadbhyō̍ bar​hi̠ṣadbhyō̍ dhā̠nāḥ ।
8) ba̠r̠hi̠ṣadbhya̠ iti̍ bar​hi̠ṣa-d- bhya̠ḥ ।
9) dhā̠nāḥ pi̠tṛbhya̍ḥ pi̠tṛbhyō̍ dhā̠nā dhā̠nāḥ pi̠tṛbhya̍ḥ ।
10) pi̠tṛbhyō̎ 'gniṣvā̠ttēbhyō̎ 'gniṣvā̠ttēbhya̍ḥ pi̠tṛbhya̍ḥ pi̠tṛbhyō̎ 'gniṣvā̠ttēbhya̍ḥ ।
10) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
11) a̠gni̠ṣvā̠ttēbhyō̍ 'bhivā̠nyā̍yā abhivā̠nyā̍yā agniṣvā̠ttēbhyō̎ 'gniṣvā̠ttēbhyō̍ 'bhivā̠nyā̍yai ।
11) a̠gni̠ṣvā̠ttēbhya̠ itya̍gni - svā̠ttēbhya̍ḥ ।
12) a̠bhi̠vā̠nyā̍yai du̠gdhē du̠gdhē̍ 'bhivā̠nyā̍yā abhivā̠nyā̍yai du̠gdhē ।
12) a̠bhi̠vā̠nyā̍yā̠ itya̍bhi - vā̠nyā̍yai ।
13) du̠gdhē ma̠ntha-mma̠ntha-ndu̠gdhē du̠gdhē ma̠ntham ।
14) ma̠ntha mē̠ta dē̠ta-nma̠ntha-mma̠ntha mē̠tat ।
15) ē̠ta-ttē̍ ta ē̠ta dē̠ta-ttē̎ ।
16) tē̠ ta̠ta̠ ta̠ta̠ tē̠ tē̠ ta̠ta̠ ।
17) ta̠ta̠ yē yē ta̍ta tata̠ yē ।
18) yē cha̍ cha̠ yē yē cha̍ ।
19) cha̠ tvā-ntvā-ñcha̍ cha̠ tvām ।
20) tvā manvanu̠ tvā-ntvā manu̍ ।
21) anvē̠ta dē̠ta danvan vē̠tat ।
22) ē̠ta-ttē̍ ta ē̠ta dē̠ta-ttē̎ ।
23) tē̠ pi̠tā̠ma̠ha̠ pi̠tā̠ma̠ha̠ tē̠ tē̠ pi̠tā̠ma̠ha̠ ।
24) pi̠tā̠ma̠ha̠ pra̠pi̠tā̠ma̠ha̠ pra̠pi̠tā̠ma̠ha̠ pi̠tā̠ma̠ha̠ pi̠tā̠ma̠ha̠ pra̠pi̠tā̠ma̠ha̠ ।
25) pra̠pi̠tā̠ma̠ha̠ yē yē pra̍pitāmaha prapitāmaha̠ yē ।
25) pra̠pi̠tā̠ma̠hēti̍ pra - pi̠tā̠ma̠ha̠ ।
26) yē cha̍ cha̠ yē yē cha̍ ।
27) cha̠ tvā-ntvā-ñcha̍ cha̠ tvām ।
28) tvā manvanu̠ tvā-ntvā manu̍ ।
29) anvatrā trānvanvatra̍ ।
30) atra̍ pitaraḥ pita̠rō 'trātra̍ pitaraḥ ।
31) pi̠ta̠rō̠ ya̠thā̠bhā̠gaṃ ya̍thābhā̠ga-mpi̍taraḥ pitarō yathābhā̠gam ।
32) ya̠thā̠bhā̠ga-mma̍ndaddhva-mmandaddhvaṃ yathābhā̠gaṃ ya̍thābhā̠ga-mma̍ndaddhvam ।
32) ya̠thā̠bhā̠gamiti̍ yathā - bhā̠gam ।
33) ma̠nda̠ddhva̠gṃ̠ su̠sa̠ndṛśagṃ̍ susa̠ndṛśa̍-mmandaddhva-mmandaddhvagṃ susa̠ndṛśa̎m ।
34) su̠sa̠ndṛśa̍-ntvā tvā susa̠ndṛśagṃ̍ susa̠ndṛśa̍-ntvā ।
34) su̠sa̠ndṛśa̠miti̍ su - sa̠ndṛśa̎m ।
35) tvā̠ va̠yaṃ va̠ya-ntvā̎ tvā va̠yam ।
36) va̠ya-mmagha̍va̠-nmagha̍van. va̠yaṃ va̠ya-mmagha̍vann ।
37) magha̍va-nmandiṣī̠mahi̍ mandiṣī̠mahi̠ magha̍va̠-nmagha̍va-nmandiṣī̠mahi̍ ।
37) magha̍va̠nniti̠ magha̍ - va̠nn ।
38) ma̠ndi̠ṣī̠mahīti̍ mandiṣī̠mahi̍ ।
39) pra nū̠nannū̠na-mpra pra nū̠nam ।
40) nū̠na-mpū̠rṇava̍ndhuraḥ pū̠rṇava̍ndhurō nū̠na-nnū̠na-mpū̠rṇava̍ndhuraḥ ।
41) pū̠rṇava̍ndhura-sstu̠ta-sstu̠taḥ pū̠rṇava̍ndhuraḥ pū̠rṇava̍ndhura-sstu̠taḥ ।
41) pū̠rṇava̍ndhura̠ iti̍ pū̠rṇa - va̠ndhu̠ra̠ḥ ।
42) stu̠tō yā̍si yāsi stu̠ta-sstu̠tō yā̍si ।
43) yā̠si̠ vaśā̠n̠. vaśān̍. yāsi yāsi̠ vaśān̍ ।
44) vaśā̠gṃ̠ anvanu̠ vaśā̠n̠. vaśā̠gṃ̠ anu̍ ।
45) anvityanu̍ ।
46) yōjā̠ nu nu yōjā̠ yōjā̠ nu ।
47) nvi̍ndrē ndra̠ nu nvi̍ndra ।
48) i̠ndra̠ tē̠ ta̠ i̠ndrē̠ ndra̠ tē̠ ।
49) tē̠ harī̠ harī̍ tē tē̠ harī̎ ।
50) harī̠ iti̠ harī̎ ।
॥ 7 ॥ (50/62)

1) akṣa̠-nnamī̍mada̠ntā mī̍mada̠ntākṣa̠-nnakṣa̠-nnamī̍madanta ।
2) amī̍madanta̠ hi hyamī̍mada̠ntā mī̍madanta̠ hi ।
3) hyavāva̠ hi hyava̍ ।
4) ava̍ pri̠yāḥ pri̠yā avāva̍ pri̠yāḥ ।
5) pri̠yā a̍dhūṣatā dhūṣata pri̠yāḥ pri̠yā a̍dhūṣata ।
6) a̠dhū̠ṣa̠tētya̍dhūṣata ।
7) astō̍ṣata̠ svabhā̍nava̠-ssvabhā̍na̠vō 'stō̍ṣa̠tā stō̍ṣata̠ svabhā̍navaḥ ।
8) svabhā̍navō̠ viprā̠ viprā̠-ssvabhā̍nava̠-ssvabhā̍navō̠ viprā̎ḥ ।
8) svabhā̍nava̠ iti̠ sva - bhā̠na̠va̠ḥ ।
9) viprā̠ navi̍ṣṭhayā̠ navi̍ṣṭhayā̠ viprā̠ viprā̠ navi̍ṣṭhayā ।
10) navi̍ṣṭhayā ma̠tī ma̠tī navi̍ṣṭhayā̠ navi̍ṣṭhayā ma̠tī ।
11) ma̠tīti̍ ma̠tī ।
12) yōjā̠ nu nu yōjā̠ yōjā̠ nu ।
13) nvi̍ndrē ndra̠ nu nvi̍ndra ।
14) i̠ndra̠ tē̠ ta̠ i̠ndrē̠ ndra̠ tē̠ ।
15) tē̠ harī̠ harī̍ tē tē̠ harī̎ ।
16) harī̠ iti̠ harī̎ ।
17) akṣa̍-npi̠tara̍ḥ pi̠tarō 'kṣa̠-nnakṣa̍-npi̠tara̍ḥ ।
18) pi̠tarō 'mī̍mada̠ntā mī̍madanta pi̠tara̍ḥ pi̠tarō 'mī̍madanta ।
19) amī̍madanta pi̠tara̍ḥ pi̠tarō 'mī̍mada̠ntā mī̍madanta pi̠tara̍ḥ ।
20) pi̠tarō 'tī̍tṛpa̠ntā tī̍tṛpanta pi̠tara̍ḥ pi̠tarō 'tī̍tṛpanta ।
21) atī̍tṛpanta pi̠tara̍ḥ pi̠tarō 'tī̍tṛpa̠ntā tī̍tṛpanta pi̠tara̍ḥ ।
22) pi̠tarō 'mī̍mṛja̠ntā mī̍mṛjanta pi̠tara̍ḥ pi̠tarō 'mī̍mṛjanta ।
23) amī̍mṛjanta pi̠tara̍ḥ pi̠tarō 'mī̍mṛja̠ntā mī̍mṛjanta pi̠tara̍ḥ ।
24) pi̠tara̠ iti̍ pi̠tara̍ḥ ।
25) parē̍tē ta̠ parā̠ parē̍ta ।
26) i̠ta̠ pi̠ta̠ra̠ḥ pi̠ta̠ra̠ i̠tē̠ ta̠ pi̠ta̠ra̠ḥ ।
27) pi̠ta̠ra̠-ssō̠myā̠-ssō̠myā̠ḥ pi̠ta̠ra̠ḥ pi̠ta̠ra̠-ssō̠myā̠ḥ ।
28) sō̠myā̠ ga̠mbhī̠rai-rga̍mbhī̠rai-ssō̎myā-ssōmyā gambhī̠raiḥ ।
29) ga̠mbhī̠raiḥ pa̠thibhi̍ḥ pa̠thibhi̍-rgambhī̠rai-rga̍mbhī̠raiḥ pa̠thibhi̍ḥ ।
30) pa̠thibhi̍ḥ pū̠rvyaiḥ pū̠rvyaiḥ pa̠thibhi̍ḥ pa̠thibhi̍ḥ pū̠rvyaiḥ ।
30) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
31) pū̠rvyairiti̍ pū̠rvyaiḥ ।
32) athā̍ pi̠tṝ-npi̠tṝ nathāthā̍ pi̠tṝn ।
33) pi̠tṝ-nthsu̍vi̠datrā̎-nthsuvi̠datrā̎-npi̠tṝ-npi̠tṝ-nthsu̍vi̠datrān̍ ।
34) su̠vi̠datrā̠gṃ̠ apyapi̍ suvi̠datrā̎-nthsuvi̠datrā̠gṃ̠ api̍ ।
34) su̠vi̠datrā̠niti̍ su - vi̠datrān̍ ।
35) apī̍tē̠ tāpyapī̍ta ।
36) i̠ta̠ ya̠mēna̍ ya̠mēnē̍ tē ta ya̠mēna̍ ।
37) ya̠mēna̠ yē yē ya̠mēna̍ ya̠mēna̠ yē ।
38) yē sa̍dha̠mādagṃ̍ sadha̠māda̠ṃ yē yē sa̍dha̠māda̎m ।
39) sa̠dha̠māda̠-mmada̍nti̠ mada̍nti sadha̠mādagṃ̍ sadha̠māda̠-mmada̍nti ।
39) sa̠dha̠māda̠miti̍ sadha - māda̎m ।
40) mada̠ntīti̠ mada̍nti ।
41) manō̠ nu nu manō̠ manō̠ nu ।
42) nvā nu nvā ।
43) ā hu̍vāmahē huvāmaha̠ ā hu̍vāmahē ।
44) hu̠vā̠ma̠hē̠ nā̠rā̠śa̠gṃ̠sēna̍ nārāśa̠gṃ̠sēna̍ huvāmahē huvāmahē nārāśa̠gṃ̠sēna̍ ।
45) nā̠rā̠śa̠gṃ̠sēna̠ stōmē̍na̠ stōmē̍na nārāśa̠gṃ̠sēna̍ nārāśa̠gṃ̠sēna̠ stōmē̍na ।
46) stōmē̍na pitṛ̠ṇā-mpi̍tṛ̠ṇāg​ stōmē̍na̠ stōmē̍na pitṛ̠ṇām ।
47) pi̠tṛ̠ṇā-ñcha̍ cha pitṛ̠ṇā-mpi̍tṛ̠ṇā-ñcha̍ ।
48) cha̠ manma̍bhi̠-rmanma̍bhiścha cha̠ manma̍bhiḥ ।
49) manma̍bhi̠riti̠ manma̍ - bhi̠ḥ ।
50) ā nō̍ na̠ ā na̍ḥ ।
॥ 8 ॥ (50/54)

1) na̠ ē̠tvē̠tu̠ nō̠ na̠ ē̠tu̠ ।
2) ē̠tu̠ manō̠ mana̍ ētvētu̠ mana̍ḥ ।
3) mana̠ḥ puna̠ḥ puna̠-rmanō̠ mana̠ḥ puna̍ḥ ।
4) puna̠ḥ kratvē̠ kratvē̠ puna̠ḥ puna̠ḥ kratvē̎ ।
5) kratvē̠ dakṣā̍ya̠ dakṣā̍ya̠ kratvē̠ kratvē̠ dakṣā̍ya ।
6) dakṣā̍ya jī̠vasē̍ jī̠vasē̠ dakṣā̍ya̠ dakṣā̍ya jī̠vasē̎ ।
7) jī̠vasa̠ iti̍ jī̠vasē̎ ।
8) jyōkcha̍ cha̠ jyōg jyōkcha̍ ।
9) cha̠ sūrya̠gṃ̠ sūrya̍-ñcha cha̠ sūrya̎m ।
10) sūrya̍-ndṛ̠śē dṛ̠śē sūrya̠gṃ̠ sūrya̍-ndṛ̠śē ।
11) dṛ̠śa iti̍ dṛ̠śē ।
12) puna̍-rnō na̠ḥ puna̠ḥ puna̍-rnaḥ ।
13) na̠ḥ pi̠tara̍ḥ pi̠tarō̍ nō naḥ pi̠tara̍ḥ ।
14) pi̠tarō̠ manō̠ mana̍ḥ pi̠tara̍ḥ pi̠tarō̠ mana̍ḥ ।
15) manō̠ dadā̍tu̠ dadā̍tu̠ manō̠ manō̠ dadā̍tu ।
16) dadā̍tu̠ daivyō̠ daivyō̠ dadā̍tu̠ dadā̍tu̠ daivya̍ḥ ।
17) daivyō̠ janō̠ janō̠ daivyō̠ daivyō̠ jana̍ḥ ।
18) jana̠ iti̠ jana̍ḥ ।
19) jī̠vaṃ vrāta̠ṃ vrāta̍-ñjī̠va-ñjī̠vaṃ vrāta̎m ।
20) vrātagṃ̍ sachēmahi sachēmahi̠ vrāta̠ṃ vrātagṃ̍ sachēmahi ।
21) sa̠chē̠ma̠hīti̍ sachēmahi ।
22) yada̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ ya-dyada̠ntari̍kṣam ।
23) a̠ntari̍kṣa-mpṛthi̠vī-mpṛ̍thi̠vī ma̠ntari̍kṣa ma̠ntari̍kṣa-mpṛthi̠vīm ।
24) pṛ̠thi̠vī mu̠tōta pṛ̍thi̠vī-mpṛ̍thi̠vī mu̠ta ।
25) u̠ta dyā-ndyā mu̠tōta dyām ।
26) dyāṃ ya-dya-ddyā-ndyāṃ yat ।
27) ya-nmā̠tara̍-mmā̠tara̠ṃ ya-dya-nmā̠tara̎m ।
28) mā̠tara̍-mpi̠tara̍-mpi̠tara̍-mmā̠tara̍-mmā̠tara̍-mpi̠tara̎m ।
29) pi̠tara̍ṃ vā vā pi̠tara̍-mpi̠tara̍ṃ vā ।
30) vā̠ ji̠hi̠gṃ̠si̠ma ji̍higṃsi̠ma vā̍ vā jihigṃsi̠ma ।
31) ji̠hi̠gṃ̠si̠mēti̍ jihigṃsi̠ma ।
32) a̠gni-rmā̍ mā̠ 'gni ra̠gni-rmā̎ ।
33) mā̠ tasmā̠-ttasmā̎-nmā mā̠ tasmā̎t ।
34) tasmā̠ dēna̍sa̠ ēna̍sa̠ stasmā̠-ttasmā̠ dēna̍saḥ ।
35) ēna̍sō̠ gār​ha̍patyō̠ gār​ha̍patya̠ ēna̍sa̠ ēna̍sō̠ gār​ha̍patyaḥ ।
36) gār​ha̍patya̠ḥ pra pra gār​ha̍patyō̠ gār​ha̍patya̠ḥ pra ।
36) gār​ha̍patya̠ iti̠ gār​ha̍ - pa̠tya̠ḥ ।
37) pra mu̍ñchatu muñchatu̠ pra pra mu̍ñchatu ।
38) mu̠ñcha̠tu̠ du̠ri̠tā du̍ri̠tā mu̍ñchatu muñchatu duri̠tā ।
39) du̠ri̠tā yāni̠ yāni̍ duri̠tā du̍ri̠tā yāni̍ ।
39) du̠ri̠tēti̍ duḥ - i̠tā ।
40) yāni̍ chakṛ̠ma cha̍kṛ̠ma yāni̠ yāni̍ chakṛ̠ma ।
41) cha̠kṛ̠ma ka̠rōtu̍ ka̠rōtu̍ chakṛ̠ma cha̍kṛ̠ma ka̠rōtu̍ ।
42) ka̠rōtu̠ mā-mmā-ṅka̠rōtu̍ ka̠rōtu̠ mām ।
43) mā ma̍nē̠nasa̍ manē̠nasa̠-mmā-mmā ma̍nē̠nasa̎m ।
44) a̠nē̠nasa̠mitya̍nē̠nasa̎m ।
॥ 9 ॥ (44/46)
॥ a. 5 ॥

1) pra̠ti̠pū̠ru̠ṣa mēka̍kapālā̠ nēka̍kapālā-npratipūru̠ṣa-mpra̍tipūru̠ṣa mēka̍kapālān ।
1) pra̠ti̠pū̠ru̠ṣamiti̍ prati - pū̠ru̠ṣam ।
2) ēka̍kapālā̠-nni-rṇirēka̍kapālā̠ nēka̍kapālā̠-nniḥ ।
2) ēka̍kapālā̠nityēka̍ - ka̠pā̠lā̠n ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠tyēka̠ mēka̍ṃ vapati vapa̠tyēka̎m ।
5) ēka̠ mati̍rikta̠ mati̍rikta̠ mēka̠ mēka̠ mati̍riktam ।
6) ati̍rikta̠ṃ yāva̍ntō̠ yāva̠ntō 'ti̍rikta̠ mati̍rikta̠ṃ yāva̍ntaḥ ।
6) ati̍rikta̠mityati̍ - ri̠kta̠m ।
7) yāva̍ntō gṛ̠hyā̍ gṛ̠hyā̍ yāva̍ntō̠ yāva̍ntō gṛ̠hyā̎ḥ ।
8) gṛ̠hyā̎-ssma-ssmō gṛ̠hyā̍ gṛ̠hyā̎-ssmaḥ ।
9) sma stēbhya̠ stēbhya̠-ssma-ssma stēbhya̍ḥ ।
10) tēbhya̠ḥ ka-ṅka-ntēbhya̠ stēbhya̠ḥ kam ।
11) ka ma̍kara makara̠-ṅka-ṅka ma̍karam ।
12) a̠ka̠ra̠-mpa̠śū̠nā-mpa̍śū̠nā ma̍kara makara-mpaśū̠nām ।
13) pa̠śū̠nāgṃ śarma̠ śarma̍ paśū̠nā-mpa̍śū̠nāgṃ śarma̍ ।
14) śarmā̎syasi̠ śarma̠ śarmā̍si ।
15) a̠si̠ śarma̠ śarmā̎syasi̠ śarma̍ ।
16) śarma̠ yaja̍mānasya̠ yaja̍mānasya̠ śarma̠ śarma̠ yaja̍mānasya ।
17) yaja̍mānasya̠ śarma̠ śarma̠ yaja̍mānasya̠ yaja̍mānasya̠ śarma̍ ।
18) śarma̍ mē mē̠ śarma̠ śarma̍ mē ।
19) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
20) ya̠chChaika̠ ēkō̍ yachCha ya̠chChaika̍ḥ ।
21) ēka̍ ē̠vaivaika̠ ēka̍ ē̠va ।
22) ē̠va ru̠drō ru̠dra ē̠vaiva ru̠draḥ ।
23) ru̠drō na na ru̠drō ru̠drō na ।
24) na dvi̠tīyā̍ya dvi̠tīyā̍ya̠ na na dvi̠tīyā̍ya ।
25) dvi̠tīyā̍ya tasthē tasthē dvi̠tīyā̍ya dvi̠tīyā̍ya tasthē ।
26) ta̠stha̠ ā̠khu rā̠khu sta̍sthē tastha ā̠khuḥ ।
27) ā̠khustē̍ ta ā̠khu rā̠khustē̎ ।
28) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
29) ru̠dra̠ pa̠śuḥ pa̠śū ru̍dra rudra pa̠śuḥ ।
30) pa̠śu sta-nta-mpa̠śuḥ pa̠śu stam ।
31) ta-ñju̍ṣasva juṣasva̠ ta-nta-ñju̍ṣasva ।
32) ju̠ṣa̠svai̠ṣa ē̠ṣa ju̍ṣasva juṣasvai̠ṣaḥ ।
33) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
34) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
35) ru̠dra̠ bhā̠gō bhā̠gō ru̍dra rudra bhā̠gaḥ ।
36) bhā̠ga-ssa̠ha sa̠ha bhā̠gō bhā̠ga-ssa̠ha ।
37) sa̠ha svasrā̠ svasrā̍ sa̠ha sa̠ha svasrā̎ ।
38) svasrā mbi̍ka̠yā mbi̍kayā̠ svasrā̠ svasrā mbi̍kayā ।
39) ambi̍kayā̠ ta-nta mambi̍ka̠yā mbi̍kayā̠ tam ।
40) ta-ñju̍ṣasva juṣasva̠ ta-nta-ñju̍ṣasva ।
41) ju̠ṣa̠sva̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja-ñju̍ṣasva juṣasva bhēṣa̠jam ।
42) bhē̠ṣa̠ja-ṅgavē̠ gavē̍ bhēṣa̠ja-mbhē̍ṣa̠ja-ṅgavē̎ ।
43) gavē 'śvā̠yā śvā̍ya̠ gavē̠ gavē 'śvā̍ya ।
44) aśvā̍ya̠ puru̍ṣāya̠ puru̍ṣā̠yā śvā̠yā śvā̍ya̠ puru̍ṣāya ।
45) puru̍ṣāya bhēṣa̠ja-mbhē̍ṣa̠ja-mpuru̍ṣāya̠ puru̍ṣāya bhēṣa̠jam ।
46) bhē̠ṣa̠ja mathō̠ athō̍ bhēṣa̠ja-mbhē̍ṣa̠ja mathō̎ ।
47) athō̍ a̠smabhya̍ ma̠smabhya̠ mathō̠ athō̍ a̠smabhya̎m ।
47) athō̠ ityathō̎ ।
48) a̠smabhya̍-mbhēṣa̠ja-mbhē̍ṣa̠ja ma̠smabhya̍ ma̠smabhya̍-mbhēṣa̠jam ।
48) a̠smabhya̠mitya̠sma - bhya̠m ।
49) bhē̠ṣa̠jagṃ subhē̍ṣaja̠gṃ̠ subhē̍ṣaja-mbhēṣa̠ja-mbhē̍ṣa̠jagṃ subhē̍ṣajam ।
50) subhē̍ṣaja̠ṃ yathā̠ yathā̠ subhē̍ṣaja̠gṃ̠ subhē̍ṣaja̠ṃ yathā̎ ।
50) subhē̍ṣaja̠miti̠ su - bhē̠ṣa̠ja̠m ।
॥ 10 ॥ (50/56)

1) yathā 'sa̠tyasa̍ti̠ yathā̠ yathā 'sa̍ti ।
2) asa̠tītyasa̍ti ।
3) su̠ga-mmē̠ṣāya̍ mē̠ṣāya̍ su̠gagṃ su̠ga-mmē̠ṣāya̍ ।
3) su̠gamiti̍ su - gam ।
4) mē̠ṣāya̍ mē̠ṣyai̍ mē̠ṣyai̍ mē̠ṣāya̍ mē̠ṣāya̍ mē̠ṣyai̎ ।
5) mē̠ṣyā̍ avāva̍ mē̠ṣyai̍ mē̠ṣyā̍ ava̍ ।
6) avā̎mbā̠ mbāvā vā̎mba ।
7) a̠mba̠ ru̠dragṃ ru̠dra ma̍mbā mba ru̠dram ।
8) ru̠dra ma̍dima hyadimahi ru̠dragṃ ru̠dra ma̍dimahi ।
9) a̠di̠ma̠hya vāvā̍ dimahya dima̠hyava̍ ।
10) ava̍ dē̠va-ndē̠va mavāva̍ dē̠vam ।
11) dē̠va-ntrya̍mbaka̠-ntrya̍mbaka-ndē̠va-ndē̠va-ntrya̍mbakam ।
12) trya̍mbaka̠miti̠ tri - a̠mba̠ka̠m ।
13) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
14) na̠-śśrēya̍sa̠-śśrēya̍sō nō na̠-śśrēya̍saḥ ।
15) śrēya̍sa̠ḥ kara̠-tkara̠ch Chrēya̍sa̠-śśrēya̍sa̠ḥ kara̍t ।
16) kara̠-dyathā̠ yathā̠ kara̠-tkara̠-dyathā̎ ।
17) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
18) nō̠ vasya̍sō̠ vasya̍sō nō nō̠ vasya̍saḥ ।
19) vasya̍sa̠ḥ kara̠-tkara̠-dvasya̍sō̠ vasya̍sa̠ḥ kara̍t ।
20) kara̠-dyathā̠ yathā̠ kara̠-tkara̠-dyathā̎ ।
21) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
22) na̠ḥ pa̠śu̠mata̍ḥ paśu̠matō̍ nō naḥ paśu̠mata̍ḥ ।
23) pa̠śu̠mata̠ḥ kara̠-tkara̍-tpaśu̠mata̍ḥ paśu̠mata̠ḥ kara̍t ।
23) pa̠śu̠mata̠ iti̍ paśu - mata̍ḥ ।
24) kara̠-dyathā̠ yathā̠ kara̠-tkara̠-dyathā̎ ।
25) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
26) nō̠ vya̠va̠sā̠yayā̎-dvyavasā̠yayā̎-nnō nō vyavasā̠yayā̎t ।
27) vya̠va̠sā̠yayā̠diti̍ vi - a̠va̠sā̠yayā̎t ।
28) trya̍mbakaṃ yajāmahē yajāmahē̠ trya̍mba̠ka-ntrya̍mbakaṃ yajāmahē ।
28) trya̍mbaka̠miti̠ tri - a̠mba̠ka̠m ।
29) ya̠jā̠ma̠hē̠ su̠ga̠ndhigṃ su̍ga̠ndhiṃ ya̍jāmahē yajāmahē suga̠ndhim ।
30) su̠ga̠ndhi-mpu̍ṣṭi̠vardha̍na-mpuṣṭi̠vardha̍nagṃ suga̠ndhigṃ su̍ga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
30) su̠ga̠ndhimiti̍ su - ga̠ndhim ।
31) pu̠ṣṭi̠vardha̍na̠miti̍ puṣṭi - vardha̍nam ।
32) u̠rvā̠ru̠ka mi̍vē vōrvāru̠ka mu̍rvāru̠ka mi̍va ।
33) i̠va̠ bandha̍nā̠-dbandha̍nādivē va̠ bandha̍nāt ।
34) bandha̍nā-nmṛ̠tyō-rmṛ̠tyō-rbandha̍nā̠-dbandha̍nā-nmṛ̠tyōḥ ।
35) mṛ̠tyō-rmu̍kṣīya mukṣīya mṛ̠tyō-rmṛ̠tyō-rmu̍kṣīya ।
36) mu̠kṣī̠ya̠ mā mā mu̍kṣīya mukṣīya̠ mā ।
37) mā 'mṛtā̍ da̠mṛtā̠-nmā mā 'mṛtā̎t ।
38) a̠mṛtā̠ditya̠mṛtā̎t ।
39) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
40) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
41) ru̠dra̠ bhā̠gō bhā̠gō ru̍dra rudra bhā̠gaḥ ।
42) bhā̠ga sta-nta-mbhā̠gō bhā̠ga stam ।
43) ta-ñju̍ṣasva juṣasva̠ ta-nta-ñju̍ṣasva ।
44) ju̠ṣa̠sva̠ tēna̠ tēna̍ juṣasva juṣasva̠ tēna̍ ।
45) tēnā̍ va̠sēnā̍ va̠sēna̠ tēna̠ tēnā̍ va̠sēna̍ ।
46) a̠va̠sēna̍ pa̠raḥ pa̠rō̍ 'va̠sēnā̍ va̠sēna̍ pa̠raḥ ।
47) pa̠rō mūja̍vatō̠ mūja̍vataḥ pa̠raḥ pa̠rō mūja̍vataḥ ।
48) mūja̍va̠tō 'tyati̠ mūja̍vatō̠ mūja̍va̠tō 'ti̍ ।
48) mūja̍vata̠ iti̠ mūja̍ - va̠ta̠ḥ ।
49) atī̍hī̠ hyatyatī̍hi ।
50) i̠hya va̍tatadha̠nvā 'va̍tatadhan vēhī̠ hyava̍tatadhanvā ।
51) ava̍tatadhanvā̠ pinā̍kahasta̠ḥ pinā̍kaha̠stō 'va̍tatadha̠nvā 'va̍tatadhanvā̠ pinā̍kahastaḥ ।
51) ava̍tatadha̠nvētyava̍tata - dha̠nvā̠ ।
52) pinā̍kahasta̠ḥ kṛtti̍vāsā̠ḥ kṛtti̍vāsā̠ḥ pinā̍kahasta̠ḥ pinā̍kahasta̠ḥ kṛtti̍vāsāḥ ।
52) pinā̍kahasta̠ iti̠ pinā̍ka - ha̠sta̠ḥ ।
53) kṛtti̍vāsā̠ iti̠ kṛtti̍ - vā̠sā̠ḥ ।
॥ 11 ॥ (53/60)
॥ a. 6 ॥

1) ai̠ndrā̠gna-ndvāda̍śakapāla̠-ndvāda̍śakapāla maindrā̠gna mai̎mdrā̠gna-ndvāda̍śakapālam ।
1) ai̠ndrā̠gnamityai̎mdra - a̠gnam ।
2) dvāda̍śakapālaṃ vaiśvadē̠vaṃ vai̎śvadē̠va-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvadē̠vam ।
2) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
3) vai̠śva̠dē̠va-ñcha̠ru-ñcha̠ruṃ vai̎śvadē̠vaṃ vai̎śvadē̠va-ñcha̠rum ।
3) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
4) cha̠ru mindrā̠yē ndrā̍ya cha̠ru-ñcha̠ru mindrā̍ya ।
5) indrā̍ya̠ śunā̠sīrā̍ya̠ śunā̠sīrā̠yē ndrā̠yē ndrā̍ya̠ śunā̠sīrā̍ya ।
6) śunā̠sīrā̍ya purō̠ḍāśa̍-mpurō̠ḍāśa̠gṃ̠ śunā̠sīrā̍ya̠ śunā̠sīrā̍ya purō̠ḍāśa̎m ।
7) pu̠rō̠ḍāśa̠-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ndvāda̍śakapālam ।
8) dvāda̍śakapālaṃ vāya̠vya̍ṃ vāya̠vya̍-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vāya̠vya̎m ।
8) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
9) vā̠ya̠vya̍-mpaya̠ḥ payō̍ vāya̠vya̍ṃ vāya̠vya̍-mpaya̍ḥ ।
10) paya̍-ssau̠ryagṃ sau̠rya-mpaya̠ḥ paya̍-ssau̠ryam ।
11) sau̠rya mēka̍kapāla̠ mēka̍kapālagṃ sau̠ryagṃ sau̠rya mēka̍kapālam ।
12) ēka̍kapāla-ndvādaśaga̠va-ndvā̍daśaga̠va mēka̍kapāla̠ mēka̍kapāla-ndvādaśaga̠vam ।
12) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
13) dvā̠da̠śa̠ga̠vagṃ sīra̠gṃ̠ sīra̍-ndvādaśaga̠va-ndvā̍daśaga̠vagṃ sīra̎m ।
13) dvā̠da̠śa̠ga̠vamiti̍ dvādaśa - ga̠vam ।
14) sīra̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ sīra̠gṃ̠ sīra̠-ndakṣi̍ṇā ।
15) dakṣi̍ṇā ''gnē̠ya mā̎gnē̠ya-ndakṣi̍ṇā̠ dakṣi̍ṇā ''gnē̠yam ।
16) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
17) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
17) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
18) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
19) va̠pa̠ti̠ rau̠dragṃ rau̠draṃ va̍pati vapati rau̠dram ।
20) rau̠dra-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠kagṃ rau̠dragṃ rau̠dra-ṅgā̍vīdhu̠kam ।
21) gā̠vī̠dhu̠ka-ñcha̠ru-ñcha̠ru-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠ka-ñcha̠rum ।
22) cha̠ru mai̠ndra mai̠ndra-ñcha̠ru-ñcha̠ru mai̠ndram ।
23) ai̠ndra-ndadhi̠ dadhyai̠ndra mai̠ndra-ndadhi̍ ।
24) dadhi̍ vāru̠ṇaṃ vā̍ru̠ṇa-ndadhi̠ dadhi̍ vāru̠ṇam ।
25) vā̠ru̠ṇaṃ ya̍va̠maya̍ṃ yava̠maya̍ṃ vāru̠ṇaṃ vā̍ru̠ṇaṃ ya̍va̠maya̎m ।
26) ya̠va̠maya̍-ñcha̠ru-ñcha̠ruṃ ya̍va̠maya̍ṃ yava̠maya̍-ñcha̠rum ।
26) ya̠va̠maya̠miti̍ yava - maya̎m ।
27) cha̠ruṃ va̠hinī̍ va̠hinī̍ cha̠ru-ñcha̠ruṃ va̠hinī̎ ।
28) va̠hinī̍ dhē̠nu-rdhē̠nu-rva̠hinī̍ va̠hinī̍ dhē̠nuḥ ।
29) dhē̠nu-rdakṣi̍ṇā̠ dakṣi̍ṇā dhē̠nu-rdhē̠nu-rdakṣi̍ṇā ।
30) dakṣi̍ṇā̠ yē yē dakṣi̍ṇā̠ dakṣi̍ṇā̠ yē ।
31) yē dē̠vā dē̠vā yē yē dē̠vāḥ ।
32) dē̠vāḥ pu̍ra̠ssada̍ḥ pura̠ssadō̍ dē̠vā dē̠vāḥ pu̍ra̠ssada̍ḥ ।
33) pu̠ra̠ssadō̠ 'gninē̎trā a̠gninē̎trāḥ pura̠ssada̍ḥ pura̠ssadō̠ 'gninē̎trāḥ ।
33) pu̠ra̠ssada̠ iti̍ puraḥ - sada̍ḥ ।
34) a̠gninē̎trā dakṣiṇa̠sadō̍ dakṣiṇa̠sadō̠ 'gninē̎trā a̠gninē̎trā dakṣiṇa̠sada̍ḥ ।
34) a̠gninē̎trā̠ itya̠gni - nē̠trā̠ḥ ।
35) da̠kṣi̠ṇa̠sadō̍ ya̠manē̎trā ya̠manē̎trā dakṣiṇa̠sadō̍ dakṣiṇa̠sadō̍ ya̠manē̎trāḥ ।
35) da̠kṣi̠ṇa̠sada̠ iti̍ dakṣiṇa - sada̍ḥ ।
36) ya̠manē̎trāḥ paśchā̠thsada̍ḥ paśchā̠thsadō̍ ya̠manē̎trā ya̠manē̎trāḥ paśchā̠thsada̍ḥ ।
36) ya̠manē̎trā̠ iti̍ ya̠ma - nē̠trā̠ḥ ।
37) pa̠śchā̠thsada̍-ssavi̠tṛnē̎trā-ssavi̠tṛnē̎trāḥ paśchā̠thsada̍ḥ paśchā̠thsada̍-ssavi̠tṛnē̎trāḥ ।
37) pa̠śchā̠thsada̠ iti̍ paśchāt - sada̍ḥ ।
38) sa̠vi̠tṛnē̎trā uttara̠sada̍ uttara̠sada̍-ssavi̠tṛnē̎trā-ssavi̠tṛnē̎trā uttara̠sada̍ḥ ।
38) sa̠vi̠tṛnē̎trā̠ iti̍ savi̠tṛ - nē̠trā̠ḥ ।
39) u̠tta̠ra̠sadō̠ varu̍ṇanētrā̠ varu̍ṇanētrā uttara̠sada̍ uttara̠sadō̠ varu̍ṇanētrāḥ ।
39) u̠tta̠ra̠sada̠ ityu̍ttara - sada̍ḥ ।
40) varu̍ṇanētrā upari̠ṣada̍ upari̠ṣadō̠ varu̍ṇanētrā̠ varu̍ṇanētrā upari̠ṣada̍ḥ ।
40) varu̍ṇanētrā̠ iti̠ varu̍ṇa - nē̠trā̠ḥ ।
41) u̠pa̠ri̠ṣadō̠ bṛha̠spati̍nētrā̠ bṛha̠spati̍nētrā upari̠ṣada̍ upari̠ṣadō̠ bṛha̠spati̍nētrāḥ ।
41) u̠pa̠ri̠ṣada̠ ityu̍pari - sada̍ḥ ।
42) bṛha̠spati̍nētrā rakṣō̠haṇō̍ rakṣō̠haṇō̠ bṛha̠spati̍nētrā̠ bṛha̠spati̍nētrā rakṣō̠haṇa̍ḥ ।
42) bṛha̠spati̍nētrā̠ iti̠ bṛha̠spati̍ - nē̠trā̠ḥ ।
43) ra̠kṣō̠haṇa̠stē tē ra̍kṣō̠haṇō̍ rakṣō̠haṇa̠stē ।
43) ra̠kṣō̠haṇa̠ iti̍ rakṣaḥ - hana̍ḥ ।
44) tē nō̍ na̠ stē tē na̍ḥ ।
45) na̠ḥ pā̠ntu̠ pā̠ntu̠ nō̠ na̠ḥ pā̠ntu̠ ।
46) pā̠ntu̠ tē tē pā̎mtu pāntu̠ tē ।
47) tē nō̍ na̠ stē tē na̍ḥ ।
48) nō̠ 'va̠ ntva̠ va̠ntu̠ nō̠ nō̠ 'va̠ntu̠ ।
49) a̠va̠ntu̠ tēbhya̠ stēbhyō̍ 'va-ntvavantu̠ tēbhya̍ḥ ।
50) tēbhyō̠ namō̠ nama̠ stēbhya̠ stēbhyō̠ nama̍ḥ ।
॥ 12 ॥ (50/69)

1) nama̠ stēbhya̠ stēbhyō̠ namō̠ nama̠ stēbhya̍ḥ ।
2) tēbhya̠-ssvāhā̠ svāhā̠ tēbhya̠ stēbhya̠-ssvāhā̎ ।
3) svāhā̠ samū̍ḍha̠gṃ̠ samū̍ḍha̠gg̠ svāhā̠ svāhā̠ samū̍ḍham ।
4) samū̍ḍha̠gṃ̠ rakṣō̠ rakṣa̠-ssamū̍ḍha̠gṃ̠ samū̍ḍha̠gṃ̠ rakṣa̍ḥ ।
4) samū̍ḍha̠miti̠ saṃ - ū̠ḍha̠m ।
5) rakṣa̠-ssanda̍gdha̠gṃ̠ sanda̍gdha̠gṃ̠ rakṣō̠ rakṣa̠-ssanda̍gdham ।
6) sanda̍gdha̠gṃ̠ rakṣō̠ rakṣa̠-ssanda̍gdha̠gṃ̠ sanda̍gdha̠gṃ̠ rakṣa̍ḥ ।
6) sanda̍gdha̠miti̠ saṃ - da̠gdha̠m ।
7) rakṣa̍ i̠da mi̠dagṃ rakṣō̠ rakṣa̍ i̠dam ।
8) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
9) a̠hagṃ rakṣō̠ rakṣō̠ 'ha ma̠hagṃ rakṣa̍ḥ ।
10) rakṣō̠ 'bhya̍bhi rakṣō̠ rakṣō̠ 'bhi ।
11) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
12) sa-nda̍hāmi dahāmi̠ sagṃ sa-nda̍hāmi ।
13) da̠hā̠ mya̠gnayē̠ 'gnayē̍ dahāmi dahā mya̠gnayē̎ ।
14) a̠gnayē̍ rakṣō̠ghnē ra̍kṣō̠ghnē̎ 'gnayē̠ 'gnayē̍ rakṣō̠ghnē ।
15) ra̠kṣō̠ghnē svāhā̠ svāhā̍ rakṣō̠ghnē ra̍kṣō̠ghnē svāhā̎ ।
15) ra̠kṣō̠ghna iti̍ rakṣaḥ - ghnē ।
16) svāhā̍ ya̠māya̍ ya̠māya̠ svāhā̠ svāhā̍ ya̠māya̍ ।
17) ya̠māya̍ savi̠trē sa̍vi̠trē ya̠māya̍ ya̠māya̍ savi̠trē ।
18) sa̠vi̠trē varu̍ṇāya̠ varu̍ṇāya savi̠trē sa̍vi̠trē varu̍ṇāya ।
19) varu̍ṇāya̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ varu̍ṇāya̠ varu̍ṇāya̠ bṛha̠spata̍yē ।
20) bṛha̠spata̍yē̠ duva̍svatē̠ duva̍svatē̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ duva̍svatē ।
21) duva̍svatē rakṣō̠ghnē ra̍kṣō̠ghnē duva̍svatē̠ duva̍svatē rakṣō̠ghnē ।
22) ra̠kṣō̠ghnē svāhā̠ svāhā̍ rakṣō̠ghnē ra̍kṣō̠ghnē svāhā̎ ।
22) ra̠kṣō̠ghna iti̍ rakṣaḥ - ghnē ।
23) svāhā̎ praṣṭivā̠hī pra̍ṣṭivā̠hī svāhā̠ svāhā̎ praṣṭivā̠hī ।
24) pra̠ṣṭi̠vā̠hī rathō̠ ratha̍ḥ praṣṭivā̠hī pra̍ṣṭivā̠hī ratha̍ḥ ।
24) pra̠ṣṭi̠vā̠hīti̍ praṣṭi - vā̠hī ।
25) rathō̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ rathō̠ rathō̠ dakṣi̍ṇā ।
26) dakṣi̍ṇā dē̠vasya̍ dē̠vasya̠ dakṣi̍ṇā̠ dakṣi̍ṇā dē̠vasya̍ ।
27) dē̠vasya̍ tvā tvā dē̠vasya̍ dē̠vasya̍ tvā ।
28) tvā̠ sa̠vi̠tu-ssa̍vi̠tu stvā̎ tvā savi̠tuḥ ।
29) sa̠vi̠tuḥ pra̍sa̠vē pra̍sa̠vē sa̍vi̠tu-ssa̍vi̠tuḥ pra̍sa̠vē ।
30) pra̠sa̠vē̎ 'śvinō̍ ra̠śvinō̎ḥ prasa̠vē pra̍sa̠vē̎ 'śvinō̎ḥ ।
30) pra̠sa̠va iti̍ pra - sa̠vē ।
31) a̠śvinō̎-rbā̠hubhyā̎-mbā̠hubhyā̍ ma̠śvinō̍ ra̠śvinō̎-rbā̠hubhyā̎m ।
32) bā̠hubhyā̎-mpū̠ṣṇaḥ pū̠ṣṇō bā̠hubhyā̎-mbā̠hubhyā̎-mpū̠ṣṇaḥ ।
32) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
33) pū̠ṣṇō hastā̎bhyā̠gṃ̠ hastā̎bhyā-mpū̠ṣṇaḥ pū̠ṣṇō hastā̎bhyām ।
34) hastā̎bhyā̠gṃ̠ rakṣa̍sō̠ rakṣa̍sō̠ hastā̎bhyā̠gṃ̠ hastā̎bhyā̠gṃ̠ rakṣa̍saḥ ।
35) rakṣa̍sōva̠dhaṃ va̠dhagṃ rakṣa̍sō̠ rakṣa̍sōva̠dham ।
36) va̠dha-ñju̍hōmi juhōmi va̠dhaṃ va̠dha-ñju̍hōmi ।
37) ju̠hō̠mi̠ ha̠tagṃ ha̠ta-ñju̍hōmi juhōmi ha̠tam ।
38) ha̠tagṃ rakṣō̠ rakṣō̍ ha̠tagṃ ha̠tagṃ rakṣa̍ḥ ।
39) rakṣō 'va̍dhi̠ṣmā va̍dhiṣma̠ rakṣō̠ rakṣō 'va̍dhiṣma ।
40) ava̍dhiṣma̠ rakṣō̠ rakṣō 'va̍dhi̠ṣmā va̍dhiṣma̠ rakṣa̍ḥ ।
41) rakṣō̠ ya-dya-drakṣō̠ rakṣō̠ yat ।
42) ya-dvastē̠ vastē̠ ya-dya-dvastē̎ ।
43) vastē̠ ta-tta-dvastē̠ vastē̠ tat ।
44) ta-ddakṣi̍ṇā̠ dakṣi̍ṇā̠ ta-tta-ddakṣi̍ṇā ।
45) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 13 ॥ (45/52)
॥ a. 7 ॥

1) dhā̠trē pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍-ndhā̠trē dhā̠trē pu̍rō̠ḍāśa̎m ।
2) pu̠rō̠ḍāśa̠-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ndvāda̍śakapālam ।
3) dvāda̍śakapāla̠-nni-rṇi-rdvāda̍śakapāla̠-ndvāda̍śakapāla̠-nniḥ ।
3) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
4) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
5) va̠pa̠ tyanu̍matyā̠ anu̍matyai vapati vapa̠ tyanu̍matyai ।
6) anu̍matyai cha̠ru-ñcha̠ru manu̍matyā̠ anu̍matyai cha̠rum ।
6) anu̍matyā̠ ityanu̍ - ma̠tyai̠ ।
7) cha̠rugṃ rā̠kāyai̍ rā̠kāyai̍ cha̠ru-ñcha̠rugṃ rā̠kāyai̎ ।
8) rā̠kāyai̍ cha̠ru-ñcha̠rugṃ rā̠kāyai̍ rā̠kāyai̍ cha̠rum ।
9) cha̠rugṃ si̍nīvā̠lyai si̍nīvā̠lyai cha̠ru-ñcha̠rugṃ si̍nīvā̠lyai ।
10) si̠nī̠vā̠lyai cha̠ru-ñcha̠rugṃ si̍nīvā̠lyai si̍nīvā̠lyai cha̠rum ।
11) cha̠ru-ṅku̠hvai̍ ku̠hvai̍ cha̠ru-ñcha̠ru-ṅku̠hvai̎ ।
12) ku̠hvai̍ cha̠ru-ñcha̠ru-ṅku̠hvai̍ ku̠hvai̍ cha̠rum ।
13) cha̠ru-mmi̍thu̠nau mi̍thu̠nau cha̠ru-ñcha̠ru-mmi̍thu̠nau ।
14) mi̠thu̠nau gāvau̠ gāvau̍ mithu̠nau mi̍thu̠nau gāvau̎ ।
15) gāvau̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ gāvau̠ gāvau̠ dakṣi̍ṇā ।
16) dakṣi̍ṇā ''gnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va-ndakṣi̍ṇā̠ dakṣi̍ṇā ''gnāvaiṣṇa̠vam ।
17) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
17) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
18) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
18) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
19) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
20) va̠pa̠ tyai̠ndrā̠vai̠ṣṇa̠va mai̎mdrāvaiṣṇa̠vaṃ va̍pati vapa tyaindrāvaiṣṇa̠vam ।
21) ai̠ndrā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla maindrāvaiṣṇa̠va mai̎mdrāvaiṣṇa̠va mēkā̍daśakapālam ।
21) ai̠ndrā̠vai̠ṣṇa̠vamityai̎mdrā - vai̠ṣṇa̠vam ।
22) ēkā̍daśakapālaṃ vaiṣṇa̠vaṃ vai̎ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapālaṃ vaiṣṇa̠vam ।
22) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
23) vai̠ṣṇa̠va-ntri̍kapā̠la-ntri̍kapā̠laṃ vai̎ṣṇa̠vaṃ vai̎ṣṇa̠va-ntri̍kapā̠lam ।
24) tri̠ka̠pā̠laṃ vā̍ma̠nō vā̍ma̠na stri̍kapā̠la-ntri̍kapā̠laṃ vā̍ma̠naḥ ।
24) tri̠ka̠pā̠lamiti̍ tri - ka̠pā̠lam ।
25) vā̠ma̠nō va̠hī va̠hī vā̍ma̠nō vā̍ma̠nō va̠hī ।
26) va̠hī dakṣi̍ṇā̠ dakṣi̍ṇā va̠hī va̠hī dakṣi̍ṇā ।
27) dakṣi̍ṇā 'gnīṣō̠mīya̍ magnīṣō̠mīya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā 'gnīṣō̠mīya̎m ।
28) a̠gnī̠ṣō̠mīya̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla magnīṣō̠mīya̍ magnīṣō̠mīya̠ mēkā̍daśakapālam ।
28) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
29) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
29) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
30) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
31) va̠pa̠ tī̠ndrā̠sō̠mīya̍ mindrāsō̠mīya̍ṃ vapati vapa tīndrāsō̠mīya̎m ।
32) i̠ndrā̠sō̠mīya̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla mindrāsō̠mīya̍ mindrāsō̠mīya̠ mēkā̍daśakapālam ।
32) i̠ndrā̠sō̠mīya̠mitī̎mdrā - sō̠mīya̎m ।
33) ēkā̍daśakapālagṃ sau̠myagṃ sau̠mya mēkā̍daśakapāla̠ mēkā̍daśakapālagṃ sau̠myam ।
33) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
34) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
35) cha̠ru-mba̠bhru-rba̠bhru ścha̠ru-ñcha̠ru-mba̠bhruḥ ।
36) ba̠bhru-rdakṣi̍ṇā̠ dakṣi̍ṇā ba̠bhru-rba̠bhru-rdakṣi̍ṇā ।
37) dakṣi̍ṇā sōmāpau̠ṣṇagṃ sō̍māpau̠ṣṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā sōmāpau̠ṣṇam ।
38) sō̠mā̠pau̠ṣṇa-ñcha̠ru-ñcha̠rugṃ sō̍māpau̠ṣṇagṃ sō̍māpau̠ṣṇa-ñcha̠rum ।
38) sō̠mā̠pau̠ṣṇamiti̍ sōmā - pau̠ṣṇam ।
39) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
40) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
41) va̠pa̠ tyai̠ndrā̠pau̠ṣṇa mai̎mdrāpau̠ṣṇaṃ va̍pati vapa tyaindrāpau̠ṣṇam ।
42) ai̠ndrā̠pau̠ṣṇa-ñcha̠ru-ñcha̠ru mai̎mdrāpau̠ṣṇa mai̎mdrāpau̠ṣṇa-ñcha̠rum ।
42) ai̠ndrā̠pau̠ṣṇamityai̎mdrā - pau̠ṣṇam ।
43) cha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇam ।
44) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
45) cha̠rugg​ śyā̠ma-śśyā̠ma ścha̠ru-ñcha̠rugg​ śyā̠maḥ ।
46) śyā̠mō dakṣi̍ṇā̠ dakṣi̍ṇā śyā̠ma-śśyā̠mō dakṣi̍ṇā ।
47) dakṣi̍ṇā vaiśvāna̠raṃ vai̎śvāna̠ra-ndakṣi̍ṇā̠ dakṣi̍ṇā vaiśvāna̠ram ।
48) vai̠śvā̠na̠ra-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvāna̠raṃ vai̎śvāna̠ra-ndvāda̍śakapālam ।
49) dvāda̍śakapāla̠-nni-rṇi-rdvāda̍śakapāla̠-ndvāda̍śakapāla̠-nniḥ ।
49) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
50) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
51) va̠pa̠ti̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vapati vapati̠ hira̍ṇyam ।
52) hira̍ṇya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇā ।
53) dakṣi̍ṇā vāru̠ṇaṃ vā̍ru̠ṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā vāru̠ṇam ।
54) vā̠ru̠ṇaṃ ya̍va̠maya̍ṃ yava̠maya̍ṃ vāru̠ṇaṃ vā̍ru̠ṇaṃ ya̍va̠maya̎m ।
55) ya̠va̠maya̍-ñcha̠ru-ñcha̠ruṃ ya̍va̠maya̍ṃ yava̠maya̍-ñcha̠rum ।
55) ya̠va̠maya̠miti̍ yava - maya̎m ।
56) cha̠ru maśvō 'śva̍ ścha̠ru-ñcha̠ru maśva̍ḥ ।
57) aśvō̠ dakṣi̍ṇā̠ dakṣi̠ṇā 'śvō 'śvō̠ dakṣi̍ṇā ।
58) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 14 ॥ (58/73)
॥ a. 8 ॥

1) bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya-ñcha̠rum ।
2) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠ti̠ bra̠hmaṇō̎ bra̠hmaṇō̍ vapati vapati bra̠hmaṇa̍ḥ ।
5) bra̠hmaṇō̍ gṛ̠hē gṛ̠hē bra̠hmaṇō̎ bra̠hmaṇō̍ gṛ̠hē ।
6) gṛ̠hē śi̍tipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhō gṛ̠hē gṛ̠hē śi̍tipṛ̠ṣṭhaḥ ।
7) śi̠ti̠pṛ̠ṣṭhō dakṣi̍ṇā̠ dakṣi̍ṇā śitipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhō dakṣi̍ṇā ।
7) śi̠ti̠pṛ̠ṣṭha iti̍ śiti - pṛ̠ṣṭhaḥ ।
8) dakṣi̍ṇai̠ndra mai̠ndra-ndakṣi̍ṇā̠ dakṣi̍ṇai̠ndram ।
9) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
10) ēkā̍daśakapālagṃ rāja̠nya̍sya rāja̠nya̍syaikā̍daśakapāla̠ mēkā̍daśakapālagṃ rāja̠nya̍sya ।
10) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
11) rā̠ja̠nya̍sya gṛ̠hē gṛ̠hē rā̍ja̠nya̍sya rāja̠nya̍sya gṛ̠hē ।
12) gṛ̠ha ṛ̍ṣa̠bha ṛ̍ṣa̠bhō gṛ̠hē gṛ̠ha ṛ̍ṣa̠bhaḥ ।
13) ṛ̠ṣa̠bhō dakṣi̍ṇā̠ dakṣi̍ṇar​ṣa̠bha ṛ̍ṣa̠bhō dakṣi̍ṇā ।
14) dakṣi̍ṇā ''di̠tya mā̍di̠tya-ndakṣi̍ṇā̠ dakṣi̍ṇā ''di̠tyam ।
15) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
16) cha̠ru-mmahi̍ṣyai̠ mahi̍ṣyai cha̠ru-ñcha̠ru-mmahi̍ṣyai ।
17) mahi̍ṣyai gṛ̠hē gṛ̠hē mahi̍ṣyai̠ mahi̍ṣyai gṛ̠hē ।
18) gṛ̠hē dhē̠nu-rdhē̠nu-rgṛ̠hē gṛ̠hē dhē̠nuḥ ।
19) dhē̠nu-rdakṣi̍ṇā̠ dakṣi̍ṇā dhē̠nu-rdhē̠nu-rdakṣi̍ṇā ।
20) dakṣi̍ṇā nair-ṛ̠ta-nnair̍.ṛ̠ta-ndakṣi̍ṇā̠ dakṣi̍ṇā nair-ṛ̠tam ।
21) nai̠r̠ṛ̠ta-ñcha̠ru-ñcha̠ru-nnair̍.ṛ̠ta-nnair̍.ṛ̠ta-ñcha̠rum ।
21) nai̠r̠ṛ̠tamiti̍ naiḥ - ṛ̠tam ।
22) cha̠ru-mpa̍rivṛ̠ktyai̍ parivṛ̠ktyai̍ cha̠ru-ñcha̠ru-mpa̍rivṛ̠ktyai̎ ।
23) pa̠ri̠vṛ̠ktyai̍ gṛ̠hē gṛ̠hē pa̍rivṛ̠ktyai̍ parivṛ̠ktyai̍ gṛ̠hē ।
23) pa̠ri̠vṛ̠ktyā̍ iti̍ pari - vṛ̠ktyai̎ ।
24) gṛ̠hē kṛ̠ṣṇānā̎-ṅkṛ̠ṣṇānā̎-ṅgṛ̠hē gṛ̠hē kṛ̠ṣṇānā̎m ।
25) kṛ̠ṣṇānā̎ṃ vrīhī̠ṇāṃ vrī̍hī̠ṇā-ṅkṛ̠ṣṇānā̎-ṅkṛ̠ṣṇānā̎ṃ vrīhī̠ṇām ।
26) vrī̠hī̠ṇā-nna̠khani̍rbhinna-nna̠khani̍rbhinnaṃ vrīhī̠ṇāṃ vrī̍hī̠ṇā-nna̠khani̍rbhinnam ।
27) na̠khani̍rbhinna-ṅkṛ̠ṣṇā kṛ̠ṣṇā na̠khani̍rbhinna-nna̠khani̍rbhinna-ṅkṛ̠ṣṇā ।
27) na̠khani̍rbhinna̠miti̍ na̠kha - ni̠rbhi̠nna̠m ।
28) kṛ̠ṣṇā kū̠ṭā kū̠ṭā kṛ̠ṣṇā kṛ̠ṣṇā kū̠ṭā ।
29) kū̠ṭā dakṣi̍ṇā̠ dakṣi̍ṇā kū̠ṭā kū̠ṭā dakṣi̍ṇā ।
30) dakṣi̍ṇā ''gnē̠ya mā̎gnē̠ya-ndakṣi̍ṇā̠ dakṣi̍ṇā ''gnē̠yam ।
31) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
32) a̠ṣṭāka̍pālagṃ sēnā̠nya̍-ssēnā̠nyō̎ 'ṣṭāka̍pāla ma̠ṣṭāka̍pālagṃ sēnā̠nya̍ḥ ।
32) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
33) sē̠nā̠nyō̍ gṛ̠hē gṛ̠hē sē̍nā̠nya̍-ssēnā̠nyō̍ gṛ̠hē ।
33) sē̠nā̠nya̍ iti̍ sēnā - nya̍ḥ ।
34) gṛ̠hē hira̍ṇya̠gṃ̠ hira̍ṇya-ṅgṛ̠hē gṛ̠hē hira̍ṇyam ।
35) hira̍ṇya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇā ।
36) dakṣi̍ṇā vāru̠ṇaṃ vā̍ru̠ṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā vāru̠ṇam ।
37) vā̠ru̠ṇa-ndaśa̍kapāla̠-ndaśa̍kapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ndaśa̍kapālam ।
38) daśa̍kapālagṃ sū̠tasya̍ sū̠tasya̠ daśa̍kapāla̠-ndaśa̍kapālagṃ sū̠tasya̍ ।
38) daśa̍kapāla̠miti̠ daśa̍ - ka̠pā̠la̠m ।
39) sū̠tasya̍ gṛ̠hē gṛ̠hē sū̠tasya̍ sū̠tasya̍ gṛ̠hē ।
40) gṛ̠hē ma̠hāni̍raṣṭō ma̠hāni̍raṣṭō gṛ̠hē gṛ̠hē ma̠hāni̍raṣṭaḥ ।
41) ma̠hāni̍raṣṭō̠ dakṣi̍ṇā̠ dakṣi̍ṇā ma̠hāni̍raṣṭō ma̠hāni̍raṣṭō̠ dakṣi̍ṇā ।
41) ma̠hāni̍raṣṭa̠ iti̍ ma̠hā - ni̠ra̠ṣṭa̠ḥ ।
42) dakṣi̍ṇā māru̠ta-mmā̍ru̠ta-ndakṣi̍ṇā̠ dakṣi̍ṇā māru̠tam ।
43) mā̠ru̠tagṃ sa̠ptaka̍pālagṃ sa̠ptaka̍pāla-mmāru̠ta-mmā̍ru̠tagṃ sa̠ptaka̍pālam ।
44) sa̠ptaka̍pāla-ṅgrāma̠ṇyō̎ grāma̠ṇya̍-ssa̠ptaka̍pālagṃ sa̠ptaka̍pāla-ṅgrāma̠ṇya̍ḥ ।
44) sa̠ptaka̍pāla̠miti̍ sa̠pta - ka̠pā̠la̠m ।
45) grā̠ma̠ṇyō̍ gṛ̠hē gṛ̠hē grā̍ma̠ṇyō̎ grāma̠ṇyō̍ gṛ̠hē ।
45) grā̠ma̠ṇya̍ iti̍ grāma - nya̍ḥ ।
46) gṛ̠hē pṛśñi̠ḥ pṛśñi̍-rgṛ̠hē gṛ̠hē pṛśñi̍ḥ ।
47) pṛśñi̠-rdakṣi̍ṇā̠ dakṣi̍ṇā̠ pṛśñi̠ḥ pṛśñi̠-rdakṣi̍ṇā ।
48) dakṣi̍ṇā sāvi̠tragṃ sā̍vi̠tra-ndakṣi̍ṇā̠ dakṣi̍ṇā sāvi̠tram ।
49) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
50) dvāda̍śakapāla-ṅkṣa̠ttuḥ, kṣa̠ttu-rdvāda̍śakapāla̠-ndvāda̍śakapāla-ṅkṣa̠ttuḥ ।
50) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
॥ 15 ॥ (50/62)

1) kṣa̠ttu-rgṛ̠hē gṛ̠hē kṣa̠ttuḥ, kṣa̠ttu-rgṛ̠hē ।
2) gṛ̠ha u̍paddhva̠sta u̍paddhva̠stō gṛ̠hē gṛ̠ha u̍paddhva̠staḥ ।
3) u̠pa̠ddhva̠stō dakṣi̍ṇā̠ dakṣi̍ṇōpaddhva̠sta u̍paddhva̠stō dakṣi̍ṇā ।
3) u̠pa̠ddhva̠sta ityu̍pa - dhva̠staḥ ।
4) dakṣi̍ṇā ''śvi̠na mā̎śvi̠na-ndakṣi̍ṇā̠ dakṣi̍ṇā ''śvi̠nam ।
5) ā̠śvi̠na-ndvi̍kapā̠la-ndvi̍kapā̠la mā̎śvi̠na mā̎śvi̠na-ndvi̍kapā̠lam ।
6) dvi̠ka̠pā̠lagṃ sa̍ṅgrahī̠tu-ssa̍ṅgrahī̠tu-rdvi̍kapā̠la-ndvi̍kapā̠lagṃ sa̍ṅgrahī̠tuḥ ।
6) dvi̠ka̠pā̠lamiti̍ dvi - ka̠pā̠lam ।
7) sa̠ṅgra̠hī̠tu-rgṛ̠hē gṛ̠hē sa̍ṅgrahī̠tu-ssa̍ṅgrahī̠tu-rgṛ̠hē ।
7) sa̠ṅgra̠hī̠turiti̍ saṃ - gra̠hī̠tuḥ ।
8) gṛ̠hē sa̍vā̠tyau̍ savā̠tyau̍ gṛ̠hē gṛ̠hē sa̍vā̠tyau̎ ।
9) sa̠vā̠tyau̍ dakṣi̍ṇā̠ dakṣi̍ṇā savā̠tyau̍ savā̠tyau̍ dakṣi̍ṇā ।
9) sa̠vā̠tyā̍viti̍ sa - vā̠tyau̎ ।
10) dakṣi̍ṇā pau̠ṣṇa-mpau̠ṣṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā pau̠ṣṇam ।
11) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
12) cha̠ru-mbhā̍gadu̠ghasya̍ bhāgadu̠ghasya̍ cha̠ru-ñcha̠ru-mbhā̍gadu̠ghasya̍ ।
13) bhā̠ga̠du̠ghasya̍ gṛ̠hē gṛ̠hē bhā̍gadu̠ghasya̍ bhāgadu̠ghasya̍ gṛ̠hē ।
13) bhā̠ga̠du̠ghasyēti̍ bhāga - du̠ghasya̍ ।
14) gṛ̠hē śyā̠ma-śśyā̠mō gṛ̠hē gṛ̠hē śyā̠maḥ ।
15) śyā̠mō dakṣi̍ṇā̠ dakṣi̍ṇā śyā̠ma-śśyā̠mō dakṣi̍ṇā ।
16) dakṣi̍ṇā rau̠dragṃ rau̠dra-ndakṣi̍ṇā̠ dakṣi̍ṇā rau̠dram ।
17) rau̠dra-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠kagṃ rau̠dragṃ rau̠dra-ṅgā̍vīdhu̠kam ।
18) gā̠vī̠dhu̠ka-ñcha̠ru-ñcha̠ru-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠ka-ñcha̠rum ।
19) cha̠ru ma̍kṣāvā̠pasyā̎ kṣāvā̠pasya̍ cha̠ru-ñcha̠ru ma̍kṣāvā̠pasya̍ ।
20) a̠kṣā̠vā̠pasya̍ gṛ̠hē gṛ̠hē̎ 'kṣāvā̠pasyā̎ kṣāvā̠pasya̍ gṛ̠hē ।
20) a̠kṣā̠vā̠pasyētya̍kṣa - ā̠vā̠pasya̍ ।
21) gṛ̠hē śa̠bala̍-śśa̠balō̍ gṛ̠hē gṛ̠hē śa̠bala̍ḥ ।
22) śa̠bala̠ udvā̍ra̠ udvā̍ra-śśa̠bala̍-śśa̠bala̠ udvā̍raḥ ।
23) udvā̍rō̠ dakṣi̍ṇā̠ dakṣi̠ṇōdvā̍ra̠ udvā̍rō̠ dakṣi̍ṇā ।
23) udvā̍ra̠ ityut - vā̠ra̠ḥ ।
24) dakṣi̠ṇēndrā̠yē ndrā̍ya̠ dakṣi̍ṇā̠ dakṣi̠ṇēndrā̍ya ।
25) indrā̍ya su̠trāṃṇē̍ su̠trāṃṇa̠ indrā̠yē ndrā̍ya su̠trāṃṇē̎ ।
26) su̠trāṃṇē̍ purō̠ḍāśa̍-mpurō̠ḍāśagṃ̍ su̠trāṃṇē̍ su̠trāṃṇē̍ purō̠ḍāśa̎m ।
26) su̠trāṃṇa̠ iti̍ su - trāṃṇē̎ ।
27) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
28) ēkā̍daśakapāla̠-mprati̠ pratyēkā̍daśakapāla̠ mēkā̍daśakapāla̠-mprati̍ ।
28) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
29) prati̠ ni-rṇiṣ prati̠ prati̠ niḥ ।
30) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
31) va̠pa̠tīndrā̠yē ndrā̍ya vapati vapa̠tīndrā̍ya ।
32) indrā̍yā gṃhō̠muchē 'gṃ̍hō̠mucha̠ indrā̠yē ndrā̍yā gṃhō̠muchē̎ ।
33) a̠gṃ̠hō̠muchē̠ 'ya ma̠ya magṃ̍hō̠muchē 'gṃ̍hō̠muchē̠ 'yam ।
33) a̠gṃ̠hō̠mucha̠ ityagṃ̍haḥ - muchē̎ ।
34) a̠ya-nnō̍ nō̠ 'ya ma̠ya-nna̍ḥ ।
35) nō̠ rājā̠ rājā̍ nō nō̠ rājā̎ ।
36) rājā̍ vṛtra̠hā vṛ̍tra̠hā rājā̠ rājā̍ vṛtra̠hā ।
37) vṛ̠tra̠hā rājā̠ rājā̍ vṛtra̠hā vṛ̍tra̠hā rājā̎ ।
37) vṛ̠tra̠hēti̍ vṛtra - hā ।
38) rājā̍ bhū̠tvā bhū̠tvā rājā̠ rājā̍ bhū̠tvā ।
39) bhū̠tvā vṛ̠traṃ vṛ̠tra-mbhū̠tvā bhū̠tvā vṛ̠tram ।
40) vṛ̠traṃ va̍ddhyā-dvaddhyā-dvṛ̠traṃ vṛ̠traṃ va̍ddhyāt ।
41) va̠ddhyā̠-nmai̠trā̠bā̠r̠ha̠spa̠tya-mmai̎trābār​haspa̠tyaṃ va̍ddhyā-dvaddhyā-nmaitrābār​haspa̠tyam ।
42) mai̠trā̠bā̠r̠ha̠spa̠tya-mbha̍vati bhavati maitrābār​haspa̠tya-mmai̎trābār​haspa̠tya-mbha̍vati ।
42) mai̠trā̠bā̠r̠ha̠spa̠tyamiti̍ maitrā - bā̠r̠ha̠spa̠tyam ।
43) bha̠va̠ti̠ śvē̠tāyai̎ śvē̠tāyai̍ bhavati bhavati śvē̠tāyai̎ ।
44) śvē̠tāyai̎ śvē̠tava̍thsāyai śvē̠tava̍thsāyai śvē̠tāyai̎ śvē̠tāyai̎ śvē̠tava̍thsāyai ।
45) śvē̠tava̍thsāyai du̠gdhē du̠gdhē śvē̠tava̍thsāyai śvē̠tava̍thsāyai du̠gdhē ।
45) śvē̠tava̍thsāyā̠ iti̍ śvē̠ta - va̠thsā̠yai̠ ।
46) du̠gdhē sva̍yammū̠rtē sva̍yammū̠rtē du̠gdhē du̠gdhē sva̍yammū̠rtē ।
47) sva̠ya̠mmū̠rtē sva̍yammathi̠tē sva̍yammathi̠tē sva̍yammū̠rtē sva̍yammū̠rtē sva̍yammathi̠tē ।
47) sva̠ya̠mmū̠rta iti̍ svayam - mū̠rtē ।
48) sva̠ya̠mma̠thi̠ta ājya̠ ājyē̎ svayammathi̠tē sva̍yammathi̠ta ājyē̎ ।
48) sva̠ya̠mma̠thi̠ta iti̍ svayaṃ - ma̠thi̠tē ।
49) ājya̠ āśva̍ttha̠ āśva̍ttha̠ ājya̠ ājya̠ āśva̍tthē ।
50) āśva̍tthē̠ pātrē̠ pātra̠ āśva̍ttha̠ āśva̍tthē̠ pātrē̎ ।
॥ 16 ॥ (50/65)

1) pātrē̠ chatu̍ssraktau̠ chatu̍ssraktau̠ pātrē̠ pātrē̠ chatu̍ssraktau ।
2) chatu̍ssraktau svayamavapa̠nnāyai̎ svayamavapa̠nnāyai̠ chatu̍ssraktau̠ chatu̍ssraktau svayamavapa̠nnāyai̎ ।
2) chatu̍ssraktā̠viti̠ chatu̍ḥ - sra̠ktau̠ ।
3) sva̠ya̠ma̠va̠pa̠nnāyai̠ śākhā̍yai̠ śākhā̍yai svayamavapa̠nnāyai̎ svayamavapa̠nnāyai̠ śākhā̍yai ।
3) sva̠ya̠ma̠va̠pa̠nnāyā̠ iti̍ svayaṃ - a̠va̠pa̠nnāyai̎ ।
4) śākhā̍yai ka̠rṇān ka̠rṇā-ñChākhā̍yai̠ śākhā̍yai ka̠rṇān ।
5) ka̠rṇāg​ś cha̍ cha ka̠rṇān ka̠rṇāg​ś cha̍ ।
6) chāka̍rṇā̠ naka̍rṇāg​ś cha̠ chāka̍rṇān ।
7) aka̍rṇāg​ś cha̠ chāka̍rṇā̠ naka̍rṇāg​ś cha ।
8) cha̠ ta̠ṇḍu̠lā-nta̍ṇḍu̠lāg​ś cha̍ cha taṇḍu̠lān ।
9) ta̠ṇḍu̠lān. vi vi ta̍ṇḍu̠lā-nta̍ṇḍu̠lān. vi ।
10) vi chi̍nuyāch chinuyā̠-dvi vi chi̍nuyāt ।
11) chi̠nu̠yā̠-dyē yē chi̍nuyāch chinuyā̠-dyē ।
12) yē ka̠rṇāḥ ka̠rṇā yē yē ka̠rṇāḥ ।
13) ka̠rṇā-ssa sa ka̠rṇāḥ ka̠rṇā-ssaḥ ।
14) sa paya̍si̠ paya̍si̠ sa sa paya̍si ।
15) paya̍si bār​haspa̠tyō bā̍r​haspa̠tyaḥ paya̍si̠ paya̍si bār​haspa̠tyaḥ ।
16) bā̠r̠ha̠spa̠tyō yē yē bā̍r​haspa̠tyō bā̍r​haspa̠tyō yē ।
17) yē 'ka̍rṇā̠ aka̍rṇā̠ yē yē 'ka̍rṇāḥ ।
18) aka̍rṇā̠-ssa sō 'ka̍rṇā̠ aka̍rṇā̠-ssaḥ ।
19) sa ājya̠ ājyē̠ sa sa ājyē̎ ।
20) ājyē̍ mai̠trō mai̠tra ājya̠ ājyē̍ mai̠traḥ ।
21) mai̠tra-ssva̍yaṅkṛ̠tā sva̍yaṅkṛ̠tā mai̠trō mai̠tra-ssva̍yaṅkṛ̠tā ।
22) sva̠ya̠ṅkṛ̠tā vēdi̠-rvēdi̍-ssvayaṅkṛ̠tā sva̍yaṅkṛ̠tā vēdi̍ḥ ।
22) sva̠ya̠ṅkṛ̠tēti̍ svayam - kṛ̠tā ।
23) vēdi̍-rbhavati bhavati̠ vēdi̠-rvēdi̍-rbhavati ।
24) bha̠va̠ti̠ sva̠ya̠ndi̠nagg​ sva̍yandi̠na-mbha̍vati bhavati svayandi̠nam ।
25) sva̠ya̠ndi̠na-mba̠r̠hi-rba̠r̠hi-ssva̍yandi̠nagg​ sva̍yandi̠na-mba̠r̠hiḥ ।
25) sva̠ya̠ndi̠namiti̍ svayaṃ - di̠nam ।
26) ba̠r̠hi-ssva̍yaṅkṛ̠ta-ssva̍yaṅkṛ̠tō ba̠r̠hi-rba̠r̠hi-ssva̍yaṅkṛ̠taḥ ।
27) sva̠ya̠ṅkṛ̠ta i̠ddhma i̠ddhma-ssva̍yaṅkṛ̠ta-ssva̍yaṅkṛ̠ta i̠ddhmaḥ ।
27) sva̠ya̠ṅkṛ̠ta iti̍ svayaṃ - kṛ̠taḥ ।
28) i̠ddhma-ssā sēddhma i̠ddhma-ssā ।
29) saivaiva sā saiva ।
30) ē̠va śvē̠tā śvē̠taivaiva śvē̠tā ।
31) śvē̠tā śvē̠tava̍thsā śvē̠tava̍thsā śvē̠tā śvē̠tā śvē̠tava̍thsā ।
32) śvē̠tava̍thsā̠ dakṣi̍ṇā̠ dakṣi̍ṇā śvē̠tava̍thsā śvē̠tava̍thsā̠ dakṣi̍ṇā ।
32) śvē̠tava̠thsēti̍ śvē̠ta - va̠thsā̠ ।
33) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 17 ॥ (33/39)
॥ a. 9 ॥

1) a̠gnayē̍ gṛ̠hapa̍tayē gṛ̠hapa̍tayē̠ 'gnayē̠ 'gnayē̍ gṛ̠hapa̍tayē ।
2) gṛ̠hapa̍tayē purō̠ḍāśa̍-mpurō̠ḍāśa̍-ṅgṛ̠hapa̍tayē gṛ̠hapa̍tayē purō̠ḍāśa̎m ।
2) gṛ̠hapa̍taya̠ iti̍ gṛ̠ha - pa̠ta̠yē̠ ।
3) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
4) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
4) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
5) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
6) va̠pa̠ti̠ kṛ̠ṣṇānā̎-ṅkṛ̠ṣṇānā̎ṃ vapati vapati kṛ̠ṣṇānā̎m ।
7) kṛ̠ṣṇānā̎ṃ vrīhī̠ṇāṃ vrī̍hī̠ṇā-ṅkṛ̠ṣṇānā̎-ṅkṛ̠ṣṇānā̎ṃ vrīhī̠ṇām ।
8) vrī̠hī̠ṇāgṃ sōmā̍ya̠ sōmā̍ya vrīhī̠ṇāṃ vrī̍hī̠ṇāgṃ sōmā̍ya ।
9) sōmā̍ya̠ vana̠spata̍yē̠ vana̠spata̍yē̠ sōmā̍ya̠ sōmā̍ya̠ vana̠spata̍yē ।
10) vana̠spata̍yē śyāmā̠kagg​ śyā̍mā̠kaṃ vana̠spata̍yē̠ vana̠spata̍yē śyāmā̠kam ।
11) śyā̠mā̠ka-ñcha̠ru-ñcha̠rugg​ śyā̍mā̠kagg​ śyā̍mā̠ka-ñcha̠rum ।
12) cha̠rugṃ sa̍vi̠trē sa̍vi̠trē cha̠ru-ñcha̠rugṃ sa̍vi̠trē ।
13) sa̠vi̠trē sa̠tyapra̍savāya sa̠tyapra̍savāya savi̠trē sa̍vi̠trē sa̠tyapra̍savāya ।
14) sa̠tyapra̍savāya purō̠ḍāśa̍-mpurō̠ḍāśagṃ̍ sa̠tyapra̍savāya sa̠tyapra̍savāya purō̠ḍāśa̎m ।
14) sa̠tyapra̍savā̠yēti̍ sa̠tya - pra̠sa̠vā̠ya̠ ।
15) pu̠rō̠ḍāśa̠-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ndvāda̍śakapālam ।
16) dvāda̍śakapāla māśū̠nā mā̍śū̠nā-ndvāda̍śakapāla̠-ndvāda̍śakapāla māśū̠nām ।
16) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
17) ā̠śū̠nāṃ vrī̍hī̠ṇāṃ vrī̍hī̠ṇā mā̍śū̠nā mā̍śū̠nāṃ vrī̍hī̠ṇām ।
18) vrī̠hī̠ṇāgṃ ru̠drāya̍ ru̠drāya̍ vrīhī̠ṇāṃ vrī̍hī̠ṇāgṃ ru̠drāya̍ ।
19) ru̠drāya̍ paśu̠pata̍yē paśu̠pata̍yē ru̠drāya̍ ru̠drāya̍ paśu̠pata̍yē ।
20) pa̠śu̠pata̍yē gāvīdhu̠ka-ṅgā̍vīdhu̠ka-mpa̍śu̠pata̍yē paśu̠pata̍yē gāvīdhu̠kam ।
20) pa̠śu̠pata̍ya̠ iti̍ paśu - pata̍yē ।
21) gā̠vī̠dhu̠ka-ñcha̠ru-ñcha̠ru-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠ka-ñcha̠rum ।
22) cha̠ru-mbṛha̠spata̍yē̠ bṛha̠spata̍yē cha̠ru-ñcha̠ru-mbṛha̠spata̍yē ।
23) bṛha̠spata̍yē vā̠chō vā̠chō bṛha̠spata̍yē̠ bṛha̠spata̍yē vā̠chaḥ ।
24) vā̠chas pata̍yē̠ pata̍yē vā̠chō vā̠chas pata̍yē ।
25) pata̍yē naivā̠rannai̍vā̠ra-mpata̍yē̠ pata̍yē naivā̠ram ।
26) nai̠vā̠ra-ñcha̠ru-ñcha̠ru-nnai̍vā̠ra-nnai̍vā̠ra-ñcha̠rum ।
27) cha̠ru mindrā̠yē ndrā̍ya cha̠ru-ñcha̠ru mindrā̍ya ।
28) indrā̍ya jyē̠ṣṭhāya̍ jyē̠ṣṭhāyē ndrā̠yē ndrā̍ya jyē̠ṣṭhāya̍ ।
29) jyē̠ṣṭhāya̍ purō̠ḍāśa̍-mpurō̠ḍāśa̍-ñjyē̠ṣṭhāya̍ jyē̠ṣṭhāya̍ purō̠ḍāśa̎m ।
30) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
31) ēkā̍daśakapāla-mma̠hāvrī̍hīṇā-mma̠hāvrī̍hīṇā̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mma̠hāvrī̍hīṇām ।
31) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
32) ma̠hāvrī̍hīṇā-mmi̠trāya̍ mi̠trāya̍ ma̠hāvrī̍hīṇā-mma̠hāvrī̍hīṇā-mmi̠trāya̍ ।
32) ma̠hāvrī̍hīṇā̠miti̍ ma̠hā - vrī̠hī̠ṇā̠m ।
33) mi̠trāya̍ sa̠tyāya̍ sa̠tyāya̍ mi̠trāya̍ mi̠trāya̍ sa̠tyāya̍ ।
34) sa̠tyāyā̠mbānā̍ mā̠mbānāgṃ̍ sa̠tyāya̍ sa̠tyāyā̠mbānā̎m ।
35) ā̠mbānā̎-ñcha̠ru-ñcha̠ru mā̠mbānā̍ mā̠mbānā̎-ñcha̠rum ।
36) cha̠ruṃ varu̍ṇāya̠ varu̍ṇāya cha̠ru-ñcha̠ruṃ varu̍ṇāya ।
37) varu̍ṇāya̠ dharma̍patayē̠ dharma̍patayē̠ varu̍ṇāya̠ varu̍ṇāya̠ dharma̍patayē ।
38) dharma̍patayē yava̠maya̍ṃ yava̠maya̠-ndharma̍patayē̠ dharma̍patayē yava̠maya̎m ।
38) dharma̍pataya̠ iti̠ dharma̍ - pa̠ta̠yē̠ ।
39) ya̠va̠maya̍-ñcha̠ru-ñcha̠ruṃ ya̍va̠maya̍ṃ yava̠maya̍-ñcha̠rum ।
39) ya̠va̠maya̠miti̍ yava - maya̎m ।
40) cha̠rugṃ sa̍vi̠tā sa̍vi̠tā cha̠ru-ñcha̠rugṃ sa̍vi̠tā ।
41) sa̠vi̠tā tvā̎ tvā savi̠tā sa̍vi̠tā tvā̎ ।
42) tvā̠ pra̠sa̠vānā̎-mprasa̠vānā̎-ntvā tvā prasa̠vānā̎m ।
43) pra̠sa̠vānāgṃ̍ suvatāgṃ suvatā-mprasa̠vānā̎-mprasa̠vānāgṃ̍ suvatām ।
43) pra̠sa̠vānā̠miti̍ pra - sa̠vānā̎m ।
44) su̠va̠tā̠ ma̠gni ra̠gni-ssu̍vatāgṃ suvatā ma̠gniḥ ।
45) a̠gni-rgṛ̠hapa̍tīnā-ṅgṛ̠hapa̍tīnā ma̠gnira̠gni-rgṛ̠hapa̍tīnām ।
46) gṛ̠hapa̍tīnā̠gṃ̠ sōma̠-ssōmō̍ gṛ̠hapa̍tīnā-ṅgṛ̠hapa̍tīnā̠gṃ̠ sōma̍ḥ ।
46) gṛ̠hapa̍tīnā̠miti̍ gṛ̠ha - pa̠tī̠nā̠m ।
47) sōmō̠ vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠gṃ̠ sōma̠-ssōmō̠ vana̠spatī̍nām ।
48) vana̠spatī̍nāgṃ ru̠drō ru̠drō vana̠spatī̍nā̠ṃ vana̠spatī̍nāgṃ ru̠draḥ ।
49) ru̠draḥ pa̍śū̠nā-mpa̍śū̠nāgṃ ru̠drō ru̠draḥ pa̍śū̠nām ।
50) pa̠śū̠nā-mbṛha̠spati̠-rbṛha̠spati̍ḥ paśū̠nā-mpa̍śū̠nā-mbṛha̠spati̍ḥ ।
॥ 18 ॥ (50/61)

1) bṛha̠spati̍-rvā̠chāṃ vā̠chā-mbṛha̠spati̠-rbṛha̠spati̍-rvā̠chām ।
2) vā̠chā mindra̠ indrō̍ vā̠chāṃ vā̠chā mindra̍ḥ ।
3) indrō̎ jyē̠ṣṭhānā̎-ñjyē̠ṣṭhānā̠ mindra̠ indrō̎ jyē̠ṣṭhānā̎m ।
4) jyē̠ṣṭhānā̎-mmi̠trō mi̠trō jyē̠ṣṭhānā̎-ñjyē̠ṣṭhānā̎-mmi̠traḥ ।
5) mi̠tra-ssa̠tyānāgṃ̍ sa̠tyānā̎-mmi̠trō mi̠tra-ssa̠tyānā̎m ।
6) sa̠tyānā̠ṃ varu̍ṇō̠ varu̍ṇa-ssa̠tyānāgṃ̍ sa̠tyānā̠ṃ varu̍ṇaḥ ।
7) varu̍ṇō̠ dharma̍patīnā̠-ndharma̍patīnā̠ṃ varu̍ṇō̠ varu̍ṇō̠ dharma̍patīnām ।
8) dharma̍patīnā̠ṃ yē yē dharma̍patīnā̠-ndharma̍patīnā̠ṃ yē ।
8) dharma̍patīnā̠miti̠ dharma̍ - pa̠tī̠nā̠m ।
9) yē dē̍vā dēvā̠ yē yē dē̍vāḥ ।
10) dē̠vā̠ dē̠va̠suvō̍ dēva̠suvō̍ dēvā dēvā dēva̠suva̍ḥ ।
11) dē̠va̠suva̠-sstha stha dē̍va̠suvō̍ dēva̠suva̠-sstha ।
11) dē̠va̠suva̠ iti̍ dēva - suva̍ḥ ।
12) stha tē tē stha stha tē ।
13) ta i̠ma mi̠ma-ntē ta i̠mam ।
14) i̠ma mā̍muṣyāya̠ṇa mā̍muṣyāya̠ṇa mi̠ma mi̠ma mā̍muṣyāya̠ṇam ।
15) ā̠mu̠ṣyā̠ya̠ṇa ma̍nami̠trāyā̍ nami̠trāyā̍ muṣyāya̠ṇa mā̍muṣyāya̠ṇa ma̍nami̠trāya̍ ।
16) a̠na̠mi̠trāya̍ suvaddhvagṃ suvaddhva manami̠trāyā̍ nami̠trāya̍ suvaddhvam ।
17) su̠va̠ddhva̠-mma̠ha̠tē ma̍ha̠tē su̍vaddhvagṃ suvaddhva-mmaha̠tē ।
18) ma̠ha̠tē kṣa̠trāya̍ kṣa̠trāya̍ maha̠tē ma̍ha̠tē kṣa̠trāya̍ ।
19) kṣa̠trāya̍ maha̠tē ma̍ha̠tē kṣa̠trāya̍ kṣa̠trāya̍ maha̠tē ।
20) ma̠ha̠ta ādhi̍patyā̠yā dhi̍patyāya maha̠tē ma̍ha̠ta ādhi̍patyāya ।
21) ādhi̍patyāya maha̠tē ma̍ha̠ta ādhi̍patyā̠yā dhi̍patyāya maha̠tē ।
21) ādhi̍patyā̠yētyādhi̍ - pa̠tyā̠ya̠ ।
22) ma̠ha̠tē jāna̍rājyāya̠ jāna̍rājyāya maha̠tē ma̍ha̠tē jāna̍rājyāya ।
23) jāna̍rājyā yai̠ṣa ē̠ṣa jāna̍rājyāya̠ jāna̍rājyā yai̠ṣaḥ ।
23) jāna̍rājyā̠yēti̠ jāna̍ - rā̠jyā̠ya̠ ।
24) ē̠ṣa vō̍ va ē̠ṣa ē̠ṣa va̍ḥ ।
25) vō̠ bha̠ra̠tā̠ bha̠ra̠tā̠ vō̠ vō̠ bha̠ra̠tā̠ḥ ।
26) bha̠ra̠tā̠ rājā̠ rājā̍ bharatā bharatā̠ rājā̎ ।
27) rājā̠ sōma̠-ssōmō̠ rājā̠ rājā̠ sōma̍ḥ ।
28) sōmō̠ 'smāka̍ ma̠smāka̠gṃ̠ sōma̠-ssōmō̠ 'smāka̎m ।
29) a̠smāka̍-mbrāhma̠ṇānā̎-mbrāhma̠ṇānā̍ ma̠smāka̍ ma̠smāka̍-mbrāhma̠ṇānā̎m ।
30) brā̠hma̠ṇānā̠gṃ̠ rājā̠ rājā̎ brāhma̠ṇānā̎-mbrāhma̠ṇānā̠gṃ̠ rājā̎ ।
31) rājā̠ prati̠ prati̠ rājā̠ rājā̠ prati̍ ।
32) prati̠ tya-ttya-tprati̠ prati̠ tyat ।
33) tya-nnāma̠ nāma̠ tya-ttya-nnāma̍ ।
34) nāma̍ rā̠jyagṃ rā̠jyannāma̠ nāma̍ rā̠jyam ।
35) rā̠jya ma̍dhāyyadhāyi rā̠jyagṃ rā̠jya ma̍dhāyi ।
36) a̠dhā̠yi̠ svāg​ svā ma̍dhāyyadhāyi̠ svām ।
37) svā-nta̠nuva̍-nta̠nuva̠gg̠ svāg​ svā-nta̠nuva̎m ।
38) ta̠nuva̠ṃ varu̍ṇō̠ varu̍ṇa sta̠nuva̍-nta̠nuva̠ṃ varu̍ṇaḥ ।
39) varu̍ṇō aśiśrē daśiśrē̠-dvaru̍ṇō̠ varu̍ṇō aśiśrēt ।
40) a̠śi̠śrē̠ch Chuchē̠-śśuchē̍ raśiśrē daśiśrē̠ch Chuchē̎ḥ ।
41) śuchē̎-rmi̠trasya̍ mi̠trasya̠ śuchē̠-śśuchē̎-rmi̠trasya̍ ।
42) mi̠trasya̠ vratyā̠ vratyā̍ mi̠trasya̍ mi̠trasya̠ vratyā̎ḥ ।
43) vratyā̍ abhūmā bhūma̠ vratyā̠ vratyā̍ abhūma ।
44) a̠bhū̠mā ma̍nma̠hyama̍nma hyabhūmā bhū̠mā ma̍nmahi ।
45) ama̍nmahi maha̠tō ma̍ha̠tō 'ma̍nma̠ hyama̍nmahi maha̠taḥ ।
46) ma̠ha̠ta ṛ̠tasya̠ rtasya̍ maha̠tō ma̍ha̠ta ṛ̠tasya̍ ।
47) ṛ̠tasya̠ nāma̠ nāma̠ rtasya̠ rtasya̠ nāma̍ ।
48) nāma̠ sarvē̠ sarvē̠ nāma̠ nāma̠ sarvē̎ ।
49) sarvē̠ vrātā̠ vrātā̠-ssarvē̠ sarvē̠ vrātā̎ḥ ।
50) vrātā̠ varu̍ṇasya̠ varu̍ṇasya̠ vrātā̠ vrātā̠ varu̍ṇasya ।
51) varu̍ṇasyābhūva-nnabhūva̠n̠. varu̍ṇasya̠ varu̍ṇasyābhūvann ।
52) a̠bhū̠va̠n̠. vi vya̍bhūva-nnabhūva̠n̠. vi ।
53) vi mi̠trō mi̠trō vi vi mi̠traḥ ।
54) mi̠tra ēvai̠rēvai̎-rmi̠trō mi̠tra ēvai̎ḥ ।
55) ēvai̠ rarā̍ti̠ marā̍ti̠ mēvai̠ rēvai̠ rarā̍tim ।
56) arā̍ti matārī datārī̠ darā̍ti̠ marā̍ti matārīt ।
57) a̠tā̠rī̠ dasū̍ṣuda̠ntā sū̍ṣudantātārī datārī̠ dasū̍ṣudanta ।
58) asū̍ṣudanta ya̠jñiyā̍ ya̠jñiyā̠ asū̍ṣuda̠ntā sū̍ṣudanta ya̠jñiyā̎ḥ ।
59) ya̠jñiyā̍ ṛ̠tēna̠ rtēna̍ ya̠jñiyā̍ ya̠jñiyā̍ ṛ̠tēna̍ ।
60) ṛ̠tēna̠ vi vyṛ̍tēna̠ rtēna̠ vi ।
61) vyu̍ vu̠ vi vyu̍ ।
62) u̠ tri̠ta stri̠ta u̍ vu tri̠taḥ ।
63) tri̠tō ja̍ri̠māṇa̍-ñjari̠māṇa̍-ntri̠tastri̠tō ja̍ri̠māṇa̎m ।
64) ja̠ri̠māṇa̍-nnō nō jari̠māṇa̍-ñjari̠māṇa̍-nnaḥ ।
65) na̠ ā̠na̠ ḍā̠na̠ṇ ṇō̠ na̠ ā̠na̠ṭ ।
66) ā̠na̠-ḍviṣṇō̠-rviṣṇō̍ rāna ḍāna̠-ḍviṣṇō̎ḥ ।
67) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
68) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
69) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
70) viṣṇō̎ḥ krā̠nta-ṅkrā̠ntaṃ viṣṇō̠-rviṣṇō̎ḥ krā̠ntam ।
71) krā̠nta ma̍syasi krā̠nta-ṅkrā̠nta ma̍si ।
72) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
73) viṣṇō̠-rvikrā̎mta̠ṃ vikrā̎mta̠ṃ viṣṇō̠-rviṣṇō̠-rvikrā̎mtam ।
74) vikrā̎mta masyasi̠ vikrā̎mta̠ṃ vikrā̎mta masi ।
74) vikrā̎mta̠miti̠ vi - krā̠nta̠m ।
75) a̠sītya̍si ।
॥ 19 ॥ (75/80)
॥ a. 10 ॥

1) a̠rthēta̍-sstha sthā̠rthētō̠ 'rthēta̍-sstha ।
1) a̠rthēta̠ itya̍rtha - ita̍ḥ ।
2) sthā̠pā ma̠pāg​ stha̍ sthā̠pām ।
3) a̠pā-mpati̠ṣ pati̍ ra̠pā ma̠pā-mpati̍ḥ ।
4) pati̍ rasyasi̠ pati̠ṣ pati̍ rasi ।
5) a̠si̠ vṛṣā̠ vṛṣā̎ 'syasi̠ vṛṣā̎ ।
6) vṛṣā̎ 'syasi̠ vṛṣā̠ vṛṣā̍ 'si ।
7) a̠syū̠rmi rū̠rmi ra̍sya syū̠rmiḥ ।
8) ū̠rmi-rvṛ̍ṣasē̠nō vṛ̍ṣasē̠na ū̠rmi rū̠rmi-rvṛ̍ṣasē̠naḥ ।
9) vṛ̠ṣa̠sē̠nō̎ 'syasi vṛṣasē̠nō vṛ̍ṣasē̠nō̍ 'si ।
9) vṛ̠ṣa̠sē̠na iti̍ vṛṣa - sē̠naḥ ।
10) a̠si̠ vra̠ja̠kṣitō̎ vraja̠kṣitō̎ 'syasi vraja̠kṣita̍ḥ ।
11) vra̠ja̠kṣita̍-sstha stha vraja̠kṣitō̎ vraja̠kṣita̍-sstha ।
11) vra̠ja̠kṣita̠ iti̍ vraja - kṣita̍ḥ ।
12) stha̠ ma̠rutā̎-mma̠rutāg̍ stha stha ma̠rutā̎m ।
13) ma̠rutā̠ mōja̠ ōjō̍ ma̠rutā̎-mma̠rutā̠ mōja̍ḥ ।
14) ōja̍-sstha̠ sthauja̠ ōja̍-sstha ।
15) stha̠ sūrya̍varchasa̠-ssūrya̍varchasa-sstha stha̠ sūrya̍varchasaḥ ।
16) sūrya̍varchasa-sstha stha̠ sūrya̍varchasa̠-ssūrya̍varchasa-sstha ।
16) sūrya̍varchasa̠ iti̠ sūrya̍ - va̠rcha̠sa̠ḥ ।
17) stha̠ sūrya̍tvachasa̠-ssūrya̍tvachasa-sstha stha̠ sūrya̍tvachasaḥ ।
18) sūrya̍tvachasa-sstha stha̠ sūrya̍tvachasa̠-ssūrya̍tvachasa-sstha ।
18) sūrya̍tvachasa̠ iti̠ sūrya̍ - tva̠cha̠sa̠ḥ ।
19) stha̠ māndā̠ māndā̎-sstha stha̠ māndā̎ḥ ।
20) māndā̎-sstha stha̠ māndā̠ māndā̎-sstha ।
21) stha̠ vāśā̠ vāśā̎-sstha stha̠ vāśā̎ḥ ।
22) vāśā̎-sstha stha̠ vāśā̠ vāśā̎-sstha ।
23) stha̠ śakva̍rī̠-śśakva̍rī-sstha stha̠ śakva̍rīḥ ।
24) śakva̍rī-sstha stha̠ śakva̍rī̠-śśakva̍rī-sstha ।
25) stha̠ vi̠śva̠bhṛtō̍ viśva̠bhṛta̍-sstha stha viśva̠bhṛta̍ḥ ।
26) vi̠śva̠bhṛta̍-sstha stha viśva̠bhṛtō̍ viśva̠bhṛta̍-sstha ।
26) vi̠śva̠bhṛta̠ iti̍ viśva - bhṛta̍ḥ ।
27) stha̠ ja̠na̠bhṛtō̍ jana̠bhṛta̍-sstha stha jana̠bhṛta̍ḥ ।
28) ja̠na̠bhṛta̍-sstha stha jana̠bhṛtō̍ jana̠bhṛta̍-sstha ।
28) ja̠na̠bhṛta̠ iti̍ jana - bhṛta̍ḥ ।
29) sthā̠gnē ra̠gnē-sstha̍ sthā̠gnēḥ ।
30) a̠gnē stē̍ja̠syā̎ stēja̠syā̍ a̠gnē ra̠gnē stē̍ja̠syā̎ḥ ।
31) tē̠ja̠syā̎-sstha stha tēja̠syā̎ stēja̠syā̎-sstha ।
32) sthā̠pā ma̠pāg​ stha̍ sthā̠pām ।
33) a̠pā mōṣa̍dhīnā̠ mōṣa̍dhīnā ma̠pā ma̠pā mōṣa̍dhīnām ।
34) ōṣa̍dhīnā̠gṃ̠ rasō̠ rasa̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠gṃ̠ rasa̍ḥ ।
35) rasa̍-sstha stha̠ rasō̠ rasa̍-sstha ।
36) sthā̠pō̍ 'pa-sstha̍ sthā̠paḥ ।
37) a̠pō dē̠vī-rdē̠vī ra̠pō̍ 'pō dē̠vīḥ ।
38) dē̠vī-rmadhu̍matī̠-rmadhu̍matī-rdē̠vī-rdē̠vī-rmadhu̍matīḥ ।
39) madhu̍matī ragṛhṇa-nnagṛhṇa̠-nmadhu̍matī̠-rmadhu̍matī ragṛhṇann ।
39) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
40) a̠gṛ̠hṇa̠-nnūrja̍svatī̠ rūrja̍svatī ragṛhṇa-nnagṛhṇa̠-nnūrja̍svatīḥ ।
41) ūrja̍svatī rāja̠sūyā̍ya rāja̠sūyā̠ yōrja̍svatī̠ rūrja̍svatī rāja̠sūyā̍ya ।
42) rā̠ja̠sūyā̍ya̠ chitā̍nā̠ śchitā̍nā rāja̠sūyā̍ya rāja̠sūyā̍ya̠ chitā̍nāḥ ।
42) rā̠ja̠sūyā̠yēti̍ rāja - sūyā̍ya ।
43) chitā̍nā̠ iti̠ chitā̍nāḥ ।
44) yābhi̍-rmi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ yābhi̠-ryābhi̍-rmi̠trāvaru̍ṇau ।
45) mi̠trāvaru̍ṇā va̠bhyaṣi̍ñcha-nna̠bhyaṣi̍ñcha-nmi̠trāvaru̍ṇau mi̠trāvaru̍ṇā va̠bhyaṣi̍ñchann ।
45) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
46) a̠bhyaṣi̍ñcha̠n̠. yābhi̠-ryābhi̍ra̠bhyaṣi̍ñcha-nna̠bhyaṣi̍ñcha̠n̠. yābhi̍ḥ ।
46) a̠bhyaṣi̍ñcha̠nnitya̍bhi - asi̍ñchann ।
47) yābhi̠ rindra̠ mindra̠ṃ yābhi̠-ryābhi̠ rindra̎m ।
48) indra̠ mana̍ya̠-nnana̍ya̠-nnindra̠ mindra̠ mana̍yann ।
49) ana̍ya̠-nnatya tyana̍ya̠-nnana̍ya̠-nnati̍ ।
50) atyarā̍tī̠ra rā̍tī̠ ratya tyarā̍tīḥ ।
51) arā̍tī̠rityarā̍tīḥ ।
52) rā̠ṣṭra̠dā-sstha̍ stha rāṣṭra̠dā rā̎ṣṭra̠dā-sstha̍ ।
52) rā̠ṣṭra̠dā iti̍ rāṣṭra - dāḥ ।
53) stha̠ rā̠ṣṭragṃ rā̠ṣṭragg​ stha̍ stha rā̠ṣṭram ।
54) rā̠ṣṭra-nda̍tta datta rā̠ṣṭragṃ rā̠ṣṭra-nda̍tta ।
55) da̠tta̠ svāhā̠ svāhā̍ datta datta̠ svāhā̎ ।
56) svāhā̍ rāṣṭra̠dā rā̎ṣṭra̠dā-ssvāhā̠ svāhā̍ rāṣṭra̠dāḥ ।
57) rā̠ṣṭra̠dā-sstha̍ stha rāṣṭra̠dā rā̎ṣṭra̠dā-sstha̍ ।
57) rā̠ṣṭra̠dā iti̍ rāṣṭra - dāḥ ।
58) stha̠ rā̠ṣṭragṃ rā̠ṣṭragg​ stha̍ stha rā̠ṣṭram ।
59) rā̠ṣṭra ma̠muṣmā̍ a̠muṣmai̍ rā̠ṣṭragṃ rā̠ṣṭra ma̠muṣmai̎ ।
60) a̠muṣmai̍ datta dattā̠muṣmā̍ a̠muṣmai̍ datta ।
61) da̠ttēti̍ datta ।
॥ 20 ॥ (61/74)
॥ a. 11 ॥

1) dēvī̍ rāpa āpō̠ dēvī̠-rdēvī̍ rāpaḥ ।
2) ā̠pa̠-ssagṃ sa mā̍pa āpa̠-ssam ।
3) sa-mmadhu̍matī̠-rmadhu̍matī̠-ssagṃ sa-mmadhu̍matīḥ ।
4) madhu̍matī̠-rmadhu̍matībhi̠-rmadhu̍matībhi̠-rmadhu̍matī̠-rmadhu̍matī̠-rmadhu̍matībhiḥ ।
4) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
5) madhu̍matībhi-ssṛjyaddhvagṃ sṛjyaddhva̠-mmadhu̍matībhi̠-rmadhu̍matībhi-ssṛjyaddhvam ।
5) madhu̍matībhi̠riti̠ madhu̍ - ma̠tī̠bhi̠ḥ ।
6) sṛ̠jya̠ddhva̠-mmahi̠ mahi̍ sṛjyaddhvagṃ sṛjyaddhva̠-mmahi̍ ।
7) mahi̠ varchō̠ varchō̠ mahi̠ mahi̠ varcha̍ḥ ।
8) varcha̍ḥ, kṣa̠triyā̍ya kṣa̠triyā̍ya̠ varchō̠ varcha̍ḥ, kṣa̠triyā̍ya ।
9) kṣa̠triyā̍ya vanvā̠nā va̍nvā̠nāḥ, kṣa̠triyā̍ya kṣa̠triyā̍ya vanvā̠nāḥ ।
10) va̠nvā̠nā anā̍dhṛṣṭā̠ anā̍dhṛṣṭā vanvā̠nā va̍nvā̠nā anā̍dhṛṣṭāḥ ।
11) anā̍dhṛṣṭā-ssīdata sīda̠tā nā̍dhṛṣṭā̠ anā̍dhṛṣṭā-ssīdata ।
11) anā̍dhṛṣṭā̠ ityanā̎ - dhṛ̠ṣṭā̠ḥ ।
12) sī̠da̠tōrja̍svatī̠ rūrja̍svatī-ssīdata sīda̠tōrja̍svatīḥ ।
13) ūrja̍svatī̠-rmahi̠ mahyūrja̍svatī̠ rūrja̍svatī̠-rmahi̍ ।
14) mahi̠ varchō̠ varchō̠ mahi̠ mahi̠ varcha̍ḥ ।
15) varcha̍ḥ, kṣa̠triyā̍ya kṣa̠triyā̍ya̠ varchō̠ varcha̍ḥ, kṣa̠triyā̍ya ।
16) kṣa̠triyā̍ya̠ dadha̍tī̠-rdadha̍tīḥ, kṣa̠triyā̍ya kṣa̠triyā̍ya̠ dadha̍tīḥ ।
17) dadha̍tī̠ rani̍bhṛṣṭa̠ mani̍bhṛṣṭa̠-ndadha̍tī̠-rdadha̍tī̠ rani̍bhṛṣṭam ।
18) ani̍bhṛṣṭa masya̠ syani̍bhṛṣṭa̠ mani̍bhṛṣṭa masi ।
18) ani̍bhṛṣṭa̠mityani̍ - bhṛ̠ṣṭa̠m ।
19) a̠si̠ vā̠chō vā̠chō̎ 'syasi vā̠chaḥ ।
20) vā̠chō bandhu̠-rbandhu̍-rvā̠chō vā̠chō bandhu̍ḥ ।
21) bandhu̍ stapō̠jā sta̍pō̠jā bandhu̠-rbandhu̍ stapō̠jāḥ ।
22) ta̠pō̠jā-ssōma̍sya̠ sōma̍sya tapō̠jā sta̍pō̠jā-ssōma̍sya ।
22) ta̠pō̠jā iti̍ tapaḥ - jāḥ ।
23) sōma̍sya dā̠tra-ndā̠tragṃ sōma̍sya̠ sōma̍sya dā̠tram ।
24) dā̠tra ma̍syasi dā̠tra-ndā̠tra ma̍si ।
25) a̠si̠ śu̠krā-śśu̠krā a̍syasi śu̠krāḥ ।
26) śu̠krā vō̍ va-śśu̠krā-śśu̠krā va̍ḥ ।
27) va̠-śśu̠krēṇa̍ śu̠krēṇa̍ vō va-śśu̠krēṇa̍ ।
28) śu̠krēṇōduch Chu̠krēṇa̍ śu̠krēṇōt ।
29) u-tpu̍nāmi punā̠ myudu-tpu̍nāmi ।
30) pu̠nā̠mi̠ cha̠ndrā ścha̠ndrāḥ pu̍nāmi punāmi cha̠ndrāḥ ।
31) cha̠ndrā ścha̠ndrēṇa̍ cha̠ndrēṇa̍ cha̠ndrā ścha̠ndrā ścha̠ndrēṇa̍ ।
32) cha̠ndrēṇā̠mṛtā̍ a̠mṛtā̎ ścha̠ndrēṇa̍ cha̠ndrēṇā̠mṛtā̎ḥ ।
33) a̠mṛtā̍ a̠mṛtē̍nā̠ mṛtē̍nā̠ mṛtā̍ a̠mṛtā̍ a̠mṛtē̍na ।
34) a̠mṛtē̍na̠ svāhā̠ svāhā̠ 'mṛtē̍nā̠ mṛtē̍na̠ svāhā̎ ।
35) svāhā̍ rāja̠sūyā̍ya rāja̠sūyā̍ya̠ svāhā̠ svāhā̍ rāja̠sūyā̍ya ।
36) rā̠ja̠sūyā̍ya̠ chitā̍nā̠ śchitā̍nā rāja̠sūyā̍ya rāja̠sūyā̍ya̠ chitā̍nāḥ ।
36) rā̠ja̠sūyā̠yēti̍ rāja - sūyā̍ya ।
37) chitā̍nā̠ iti̠ chitā̍nāḥ ।
38) sa̠dha̠mādō̎ dyu̠mninī̎-rdyu̠mninī̎-ssadha̠māda̍-ssadha̠mādō̎ dyu̠mninī̎ḥ ।
38) sa̠dha̠māda̠ iti̍ sadha - māda̍ḥ ।
39) dyu̠mninī̠ rūrja̠ ūrjō̎ dyu̠mninī̎-rdyu̠mninī̠ rūrja̍ḥ ।
40) ūrja̍ ē̠tā ē̠tā ūrja̠ ūrja̍ ē̠tāḥ ।
41) ē̠tā ani̍bhṛṣṭā̠ ani̍bhṛṣṭā ē̠tā ē̠tā ani̍bhṛṣṭāḥ ।
42) ani̍bhṛṣṭā apa̠syuvō̍ 'pa̠syuvō 'ni̍bhṛṣṭā̠ ani̍bhṛṣṭā apa̠syuva̍ḥ ।
42) ani̍bhṛṣṭā̠ ityani̍ - bhṛ̠ṣṭā̠ḥ ।
43) a̠pa̠syuvō̠ vasā̍nō̠ vasā̍nō 'pa̠syuvō̍ 'pa̠syuvō̠ vasā̍naḥ ।
44) vasā̍na̠ iti̠ vasā̍naḥ ।
45) pa̠styā̍su chakrē chakrē pa̠styā̍su pa̠styā̍su chakrē ।
46) cha̠krē̠ varu̍ṇō̠ varu̍ṇa śchakrē chakrē̠ varu̍ṇaḥ ।
47) varu̍ṇa-ssa̠dhasthagṃ̍ sa̠dhastha̠ṃ varu̍ṇō̠ varu̍ṇa-ssa̠dhastha̎m ।
48) sa̠dhastha̍ ma̠pā ma̠pāgṃ sa̠dhasthagṃ̍ sa̠dhastha̍ ma̠pām ।
48) sa̠dhastha̠miti̍ sa̠dha - stha̠m ।
49) a̠pāgṃ śiśu̠-śśiśu̍ra̠pā ma̠pāgṃ śiśu̍ḥ ।
50) śiśu̍-rmā̠tṛta̍māsu mā̠tṛta̍māsu̠ śiśu̠-śśiśu̍-rmā̠tṛta̍māsu ।
॥ 21 ॥ (50/59)

1) mā̠tṛta̍māsva̠nta ra̠nta-rmā̠tṛta̍māsu mā̠tṛta̍māsva̠ntaḥ ।
1) mā̠tṛta̍mā̠sviti̍ mā̠tṛ - ta̠mā̠su̠ ।
2) a̠ntaritya̠ntaḥ ।
3) kṣa̠trasyōlba̠ mulba̍-ṅkṣa̠trasya̍ kṣa̠trasyōlba̎m ।
4) ulba̍ masya̠ syulba̠ mulba̍ masi ।
5) a̠si̠ kṣa̠trasya̍ kṣa̠trasyā̎syasi kṣa̠trasya̍ ।
6) kṣa̠trasya̠ yōni̠-ryōni̍ḥ, kṣa̠trasya̍ kṣa̠trasya̠ yōni̍ḥ ।
7) yōni̍ rasyasi̠ yōni̠-ryōni̍ rasi ।
8) a̠syāvi̍nna̠ āvi̍nnō 'sya̠ syāvi̍nnaḥ ।
9) āvi̍nnō a̠gni ra̠gni rāvi̍nna̠ āvi̍nnō a̠gniḥ ।
10) a̠gni-rgṛ̠hapa̍ti-rgṛ̠hapa̍ti ra̠gni ra̠gni-rgṛ̠hapa̍tiḥ ।
11) gṛ̠hapa̍ti̠ rāvi̍nna̠ āvi̍nnō gṛ̠hapa̍ti-rgṛ̠hapa̍ti̠ rāvi̍nnaḥ ।
11) gṛ̠hapa̍ti̠riti̍ gṛ̠ha - pa̠ti̠ḥ ।
12) āvi̍nna̠ indra̠ indra̠ āvi̍nna̠ āvi̍nna̠ indra̍ḥ ।
13) indrō̍ vṛ̠ddhaśra̍vā vṛ̠ddhaśra̍vā̠ indra̠ indrō̍ vṛ̠ddhaśra̍vāḥ ।
14) vṛ̠ddhaśra̍vā̠ āvi̍nna̠ āvi̍nnō vṛ̠ddhaśra̍vā vṛ̠ddhaśra̍vā̠ āvi̍nnaḥ ।
14) vṛ̠ddhaśra̍vā̠ iti̍ vṛ̠ddha - śra̠vā̠ḥ ।
15) āvi̍nnaḥ pū̠ṣā pū̠ṣā ''vi̍nna̠ āvi̍nnaḥ pū̠ṣā ।
16) pū̠ṣā vi̠śvavē̍dā vi̠śvavē̍dāḥ pū̠ṣā pū̠ṣā vi̠śvavē̍dāḥ ।
17) vi̠śvavē̍dā̠ āvi̍nnā̠ vāvi̍nnau vi̠śvavē̍dā vi̠śvavē̍dā̠ āvi̍nnau ।
17) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
18) āvi̍nnau mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā̠ vāvi̍nnā̠ vāvi̍nnau mi̠trāvaru̍ṇau ।
19) mi̠trāvaru̍ṇā vṛtā̠vṛdhā̍ vṛtā̠vṛdhau̍ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vṛtā̠vṛdhau̎ ।
19) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
20) ṛ̠tā̠vṛdhā̠ vāvi̍nnē̠ āvi̍nnē ṛtā̠vṛdhā̍ vṛtā̠vṛdhā̠ vāvi̍nnē ।
20) ṛ̠tā̠vṛdhā̠vityṛ̍ta - vṛdhau̎ ।
21) āvi̍nnē̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī āvi̍nnē̠ āvi̍nnē̠ dyāvā̍pṛthi̠vī ।
21) āvi̍nnē̠ ityāvi̍nnē ।
22) dyāvā̍pṛthi̠vī dhṛ̠tavra̍tē dhṛ̠tavra̍tē̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī dhṛ̠tavra̍tē ।
22) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
23) dhṛ̠tavra̍tē̠ āvi̠nnā ''vi̍nnā dhṛ̠tavra̍tē dhṛ̠tavra̍tē̠ āvi̍nnā ।
23) dhṛ̠tavra̍tē̠ iti̍ dhṛ̠ta - vra̠tē̠ ।
24) āvi̍nnā dē̠vī dē̠vyāvi̠nnā ''vi̍nnā dē̠vī ।
25) dē̠vyadi̍ti̠radi̍ti-rdē̠vī dē̠vyadi̍tiḥ ।
26) adi̍ti-rviśvarū̠pī vi̍śvarū̠ pyadi̍ti̠ radi̍ti-rviśvarū̠pī ।
27) vi̠śva̠rū̠pyāvi̍nna̠ āvi̍nnō viśvarū̠pī vi̍śvarū̠pyāvi̍nnaḥ ।
27) vi̠śva̠rū̠pīti̍ viśva - rū̠pī ।
28) āvi̍nnō̠ 'ya ma̠ya māvi̍nna̠ āvi̍nnō̠ 'yam ।
29) a̠ya ma̠sā va̠sā va̠ya ma̠ya ma̠sau ।
30) a̠sā vā̍muṣyāya̠ṇa ā̍muṣyāya̠ṇō̍ 'sā va̠sā vā̍muṣyāya̠ṇaḥ ।
31) ā̠mu̠ṣyā̠ya̠ṇō̎ 'syā ma̠syā mā̍muṣyāya̠ṇa ā̍muṣyāya̠ṇō̎ 'syām ।
32) a̠syāṃ vi̠śi vi̠śya̍syā ma̠syāṃ vi̠śi ।
33) vi̠śya̍smi-nna̠smin. vi̠śi vi̠śya̍sminn ।
34) a̠smi-nrā̠ṣṭrē rā̠ṣṭrē̎ 'smi-nna̠smi-nrā̠ṣṭrē ।
35) rā̠ṣṭrē ma̍ha̠tē ma̍ha̠tē rā̠ṣṭrē rā̠ṣṭrē ma̍ha̠tē ।
36) ma̠ha̠tē kṣa̠trāya̍ kṣa̠trāya̍ maha̠tē ma̍ha̠tē kṣa̠trāya̍ ।
37) kṣa̠trāya̍ maha̠tē ma̍ha̠tē kṣa̠trāya̍ kṣa̠trāya̍ maha̠tē ।
38) ma̠ha̠ta ādhi̍patyā̠ yādhi̍patyāya maha̠tē ma̍ha̠ta ādhi̍patyāya ।
39) ādhi̍patyāya maha̠tē ma̍ha̠ta ādhi̍patyā̠yā dhi̍patyāya maha̠tē ।
39) ādhi̍patyā̠yētyādhi̍ - pa̠tyā̠ya̠ ।
40) ma̠ha̠tē jāna̍rājyāya̠ jāna̍rājyāya maha̠tē ma̍ha̠tē jāna̍rājyāya ।
41) jāna̍rājyā yai̠ṣa ē̠ṣa jāna̍rājyāya̠ jāna̍rājyā yai̠ṣaḥ ।
41) jāna̍rājyā̠yēti̠ jāna̍ - rā̠jyā̠ya̠ ।
42) ē̠ṣa vō̍ va ē̠ṣa ē̠ṣa va̍ḥ ।
43) vō̠ bha̠ra̠tā̠ bha̠ra̠tā̠ vō̠ vō̠ bha̠ra̠tā̠ḥ ।
44) bha̠ra̠tā̠ rājā̠ rājā̍ bharatā bharatā̠ rājā̎ ।
45) rājā̠ sōma̠-ssōmō̠ rājā̠ rājā̠ sōma̍ḥ ।
46) sōmō̠ 'smāka̍ ma̠smāka̠gṃ̠ sōma̠-ssōmō̠ 'smāka̎m ।
47) a̠smāka̍-mbrāhma̠ṇānā̎-mbrāhma̠ṇānā̍ ma̠smāka̍ ma̠smāka̍-mbrāhma̠ṇānā̎m ।
48) brā̠hma̠ṇānā̠gṃ̠ rājā̠ rājā̎ brāhma̠ṇānā̎-mbrāhma̠ṇānā̠gṃ̠ rājā̎ ।
49) rājēndra̠syē ndra̍sya̠ rājā̠ rājēndra̍sya ।
50) indra̍sya̠ vajrō̠ vajra̠ indra̠syē ndra̍sya̠ vajra̍ḥ ।
॥ 22 ॥ (50/62)

1) vajrō̎ 'syasi̠ vajrō̠ vajrō̍ 'si ।
2) a̠si̠ vārtra̍ghnō̠ vārtra̍ghnō 'syasi̠ vārtra̍ghnaḥ ।
3) vārtra̍ghna̠ stvayā̠ tvayā̠ vārtra̍ghnō̠ vārtra̍ghna̠ stvayā̎ ।
3) vārtra̍ghna̠ iti̠ vārtra̍ - ghna̠ḥ ।
4) tvayā̠ 'ya ma̠ya-ntvayā̠ tvayā̠ 'yam ।
5) a̠yaṃ vṛ̠traṃ vṛ̠tra ma̠ya ma̠yaṃ vṛ̠tram ।
6) vṛ̠traṃ va̍ddhyā-dvaddhyā-dvṛ̠traṃ vṛ̠traṃ va̍ddhyāt ।
7) va̠ddhyā̠ch Cha̠tru̠bādha̍nā-śśatru̠bādha̍nā vaddhyā-dvaddhyāch Chatru̠bādha̍nāḥ ।
8) śa̠tru̠bādha̍nā-sstha stha śatru̠bādha̍nā-śśatru̠bādha̍nā-sstha ।
8) śa̠tru̠bādha̍nā̠ iti̍ śatru - bādha̍nāḥ ।
9) stha̠ pā̠ta pā̠ta stha̍ stha pā̠ta ।
10) pā̠ta mā̍ mā pā̠ta pā̠ta mā̎ ।
11) mā̠ pra̠tyañcha̍-mpra̠tyañcha̍-mmā mā pra̠tyañcha̎m ।
12) pra̠tyañcha̍-mpā̠ta pā̠ta pra̠tyañcha̍-mpra̠tyañcha̍-mpā̠ta ।
13) pā̠ta mā̍ mā pā̠ta pā̠ta mā̎ ।
14) mā̠ ti̠ryañcha̍-nti̠ryañcha̍-mmā mā ti̠ryañcha̎m ।
15) ti̠ryañcha̍ ma̠nvañcha̍ ma̠nvañcha̍-nti̠ryañcha̍-nti̠ryañcha̍ ma̠nvañcha̎m ।
16) a̠nvañcha̍-mmā mā̠ 'nvañcha̍ ma̠nvañcha̍-mmā ।
17) mā̠ pā̠ta̠ pā̠ta̠ mā̠ mā̠ pā̠ta̠ ।
18) pā̠ta̠ di̠gbhyō di̠gbhyaḥ pā̍ta pāta di̠gbhyaḥ ।
19) di̠gbhyō mā̍ mā di̠gbhyō di̠gbhyō mā̎ ।
19) di̠gbhya iti̍ dik - bhyaḥ ।
20) mā̠ pā̠ta̠ pā̠ta̠ mā̠ mā̠ pā̠ta̠ ।
21) pā̠ta̠ viśvā̎bhyō̠ viśvā̎bhyaḥ pāta pāta̠ viśvā̎bhyaḥ ।
22) viśvā̎bhyō mā mā̠ viśvā̎bhyō̠ viśvā̎bhyō mā ।
23) mā̠ nā̠ṣṭrābhyō̍ nā̠ṣṭrābhyō̍ mā mā nā̠ṣṭrābhya̍ḥ ।
24) nā̠ṣṭrābhya̍ḥ pāta pāta nā̠ṣṭrābhyō̍ nā̠ṣṭrābhya̍ḥ pāta ।
25) pā̠ta̠ hira̍ṇyavarṇau̠ hira̍ṇyavarṇau pāta pāta̠ hira̍ṇyavarṇau ।
26) hira̍ṇyavarṇā vu̠ṣasā̍ mu̠ṣasā̠gṃ̠ hira̍ṇyavarṇau̠ hira̍ṇyavarṇā vu̠ṣasā̎m ।
26) hira̍ṇyavarṇā̠viti̠ hira̍ṇya - va̠rṇau̠ ।
27) u̠ṣasā̎ṃ virō̠kē vi̍rō̠ka u̠ṣasā̍ mu̠ṣasā̎ṃ virō̠kē ।
28) vi̠rō̠kē 'ya̍ssthūṇā̠ vaya̍ssthūṇau virō̠kē vi̍rō̠kē 'ya̍ssthūṇau ।
28) vi̠rō̠ka iti̍ vi - rō̠kē ।
29) aya̍ssthūṇā̠ vudi̍tā̠ vudi̍tā̠ vaya̍ssthūṇā̠ vaya̍ssthūṇā̠ vudi̍tau ।
29) aya̍ssthūṇā̠vityaya̍ḥ - sthū̠ṇau̠ ।
30) udi̍tau̠ sūrya̍sya̠ sūrya̠syōdi̍tā̠ vudi̍tau̠ sūrya̍sya ।
30) udi̍tā̠vityut - i̠tau̠ ।
31) sūrya̠syā sūrya̍sya̠ sūrya̠syā ।
32) ā rō̍hatagṃ rōhata̠ mā rō̍hatam ।
33) rō̠ha̠ta̠ṃ va̠ru̠ṇa̠ va̠ru̠ṇa̠ rō̠ha̠ta̠gṃ̠ rō̠ha̠ta̠ṃ va̠ru̠ṇa̠ ।
34) va̠ru̠ṇa̠ mi̠tra̠ mi̠tra̠ va̠ru̠ṇa̠ va̠ru̠ṇa̠ mi̠tra̠ ।
35) mi̠tra̠ garta̠-ṅgarta̍-mmitra mitra̠ garta̎m ।
36) garta̠-ntata̠ statō̠ garta̠-ṅgarta̠-ntata̍ḥ ।
37) tata̍ śchakṣāthā-ñchakṣāthā̠-ntata̠ stata̍ śchakṣāthām ।
38) cha̠kṣā̠thā̠ madi̍ti̠ madi̍ti-ñchakṣāthā-ñchakṣāthā̠ madi̍tim ।
39) adi̍ti̠-nditi̠-nditi̠ madi̍ti̠ madi̍ti̠-nditi̎m ।
40) diti̍-ñcha cha̠ diti̠-nditi̍-ñcha ।
41) chēti̍ cha ।
॥ 23 ॥ (41/48)
॥ a. 12 ॥

1) sa̠midha̠ mā sa̠midhagṃ̍ sa̠midha̠ mā ।
1) sa̠midha̠miti̍ saṃ - idha̎m ।
2) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
3) ti̠ṣṭha̠ gā̠ya̠trī gā̍ya̠trī ti̍ṣṭha tiṣṭha gāya̠trī ।
4) gā̠ya̠trī tvā̎ tvā gāya̠trī gā̍ya̠trī tvā̎ ।
5) tvā̠ Chanda̍sā̠-ñChanda̍sā-ntvā tvā̠ Chanda̍sām ।
6) Chanda̍sā mavatvavatu̠ Chanda̍sā̠-ñChanda̍sā mavatu ।
7) a̠va̠tu̠ tri̠vṛ-ttri̠vṛ da̍vatvavatu tri̠vṛt ।
8) tri̠vṛ-thstōma̠-sstōma̍ stri̠vṛ-ttri̠vṛ-thstōma̍ḥ ।
8) tri̠vṛditi̍ tri - vṛt ।
9) stōmō̍ rathanta̠ragṃ ra̍thanta̠ragg​ stōma̠-sstōmō̍ rathanta̠ram ।
10) ra̠tha̠nta̠ragṃ sāma̠ sāma̍ rathanta̠ragṃ ra̍thanta̠ragṃ sāma̍ ।
10) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
11) sāmā̠ gni ra̠gni-ssāma̠ sāmā̠gniḥ ।
12) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
13) dē̠vatā̠ brahma̠ brahma̍ dē̠vatā̍ dē̠vatā̠ brahma̍ ।
14) brahma̠ dravi̍ṇa̠-ndravi̍ṇa̠-mbrahma̠ brahma̠ dravi̍ṇam ।
15) dravi̍ṇa mu̠grā mu̠grā-ndravi̍ṇa̠-ndravi̍ṇa mu̠grām ।
16) u̠grā mōgrā mu̠grā mā ।
17) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
18) ti̠ṣṭha̠ tri̠ṣṭu-ptri̠ṣṭu-pti̍ṣṭha tiṣṭha tri̠ṣṭup ।
19) tri̠ṣṭu-ptvā̎ tvā tri̠ṣṭu-ptri̠ṣṭu-ptvā̎ ।
20) tvā̠ Chanda̍sā̠-ñChanda̍sā-ntvā tvā̠ Chanda̍sām ।
21) Chanda̍sā mavatvavatu̠ Chanda̍sā̠-ñChanda̍sā mavatu ।
22) a̠va̠tu̠ pa̠ñcha̠da̠śaḥ pa̍ñchada̠śō̍ 'vatvavatu pañchada̠śaḥ ।
23) pa̠ñcha̠da̠śa-sstōma̠-sstōma̍ḥ pañchada̠śaḥ pa̍ñchada̠śa-sstōma̍ḥ ।
23) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
24) stōmō̍ bṛ̠ha-dbṛ̠ha-thstōma̠-sstōmō̍ bṛ̠hat ।
25) bṛ̠ha-thsāma̠ sāma̍ bṛ̠ha-dbṛ̠ha-thsāma̍ ।
26) sāmē ndra̠ indra̠-ssāma̠ sāmē ndra̍ḥ ।
27) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
28) dē̠vatā̎ kṣa̠tra-ṅkṣa̠tra-ndē̠vatā̍ dē̠vatā̎ kṣa̠tram ।
29) kṣa̠tra-ndravi̍ṇa̠-ndravi̍ṇa-ṅkṣa̠tra-ṅkṣa̠tra-ndravi̍ṇam ।
30) dravi̍ṇaṃ vi̠rāja̍ṃ vi̠rāja̠-ndravi̍ṇa̠-ndravi̍ṇaṃ vi̠rāja̎m ।
31) vi̠rāja̠ mā vi̠rāja̍ṃ vi̠rāja̠ mā ।
31) vi̠rāja̠miti̍ vi - rāja̎m ।
32) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
33) ti̠ṣṭha̠ jaga̍tī̠ jaga̍tī tiṣṭha tiṣṭha̠ jaga̍tī ।
34) jaga̍tī tvā tvā̠ jaga̍tī̠ jaga̍tī tvā ।
35) tvā̠ Chanda̍sā̠-ñChanda̍sā-ntvā tvā̠ Chanda̍sām ।
36) Chanda̍sā mavatvavatu̠ Chanda̍sā̠-ñChanda̍sā mavatu ।
37) a̠va̠tu̠ sa̠pta̠da̠śa-ssa̍ptada̠śō̍ 'vatvavatu saptada̠śaḥ ।
38) sa̠pta̠da̠śa-sstōma̠-sstōma̍-ssaptada̠śa-ssa̍ptada̠śa-sstōma̍ḥ ।
38) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
39) stōmō̍ vairū̠paṃ vai̍rū̠pagg​ stōma̠-sstōmō̍ vairū̠pam ।
40) vai̠rū̠pagṃ sāma̠ sāma̍ vairū̠paṃ vai̍rū̠pagṃ sāma̍ ।
41) sāma̍ ma̠rutō̍ ma̠ruta̠-ssāma̠ sāma̍ ma̠ruta̍ḥ ।
42) ma̠rutō̍ dē̠vatā̍ dē̠vatā̍ ma̠rutō̍ ma̠rutō̍ dē̠vatā̎ ।
43) dē̠vatā̠ vi-ḍvi-ḍdē̠vatā̍ dē̠vatā̠ viṭ ।
44) vi-ḍdravi̍ṇa̠-ndravi̍ṇa̠ṃ vi-ḍvi-ḍdravi̍ṇam ।
45) dravi̍ṇa̠ mudī̍chī̠ mudī̍chī̠-ndravi̍ṇa̠-ndravi̍ṇa̠ mudī̍chīm ।
46) udī̍chī̠ mōdī̍chī̠ mudī̍chī̠ mā ।
47) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
48) ti̠ṣṭhā̠ nu̠ṣṭu ba̍nu̠ṣṭu-pti̍ṣṭha tiṣṭhānu̠ṣṭup ।
49) a̠nu̠ṣṭu-ptvā̎ tvā 'nu̠ṣṭu ba̍nu̠ṣṭu-ptvā̎ ।
49) a̠nu̠ṣṭubitya̍nu - stup ।
50) tvā̠ Chanda̍sā̠-ñChanda̍sā-ntvā tvā̠ Chanda̍sām ।
॥ 24 ॥ (50/57)

1) Chanda̍sā mavatvavatu̠ Chanda̍sā̠-ñChanda̍sā mavatu ।
2) a̠va̠tvē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śō̍ 'vatvavatvēkavi̠gṃ̠śaḥ ।
3) ē̠ka̠vi̠gṃ̠śa-sstōma̠-sstōma̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōma̍ḥ ।
3) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
4) stōmō̍ vairā̠jaṃ vai̍rā̠jagg​ stōma̠-sstōmō̍ vairā̠jam ।
5) vai̠rā̠jagṃ sāma̠ sāma̍ vairā̠jaṃ vai̍rā̠jagṃ sāma̍ ।
6) sāma̍ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau̠ sāma̠ sāma̍ mi̠trāvaru̍ṇau ।
7) mi̠trāvaru̍ṇau dē̠vatā̍ dē̠vatā̍ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau dē̠vatā̎ ।
7) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
8) dē̠vatā̠ bala̠-mbala̍-ndē̠vatā̍ dē̠vatā̠ bala̎m ।
9) bala̠-ndravi̍ṇa̠-ndravi̍ṇa̠-mbala̠-mbala̠-ndravi̍ṇam ।
10) dravi̍ṇa mū̠rdhvā mū̠rdhvā-ndravi̍ṇa̠-ndravi̍ṇa mū̠rdhvām ।
11) ū̠rdhvā mōrdhvā mū̠rdhvā mā ।
12) ā ti̍ṣṭha ti̠ṣṭhā ti̍ṣṭha ।
13) ti̠ṣṭha̠ pa̠ṅktiḥ pa̠ṅkti sti̍ṣṭha tiṣṭha pa̠ṅktiḥ ।
14) pa̠ṅkti stvā̎ tvā pa̠ṅktiḥ pa̠ṅkti stvā̎ ।
15) tvā̠ Chanda̍sā̠-ñChanda̍sā-ntvā tvā̠ Chanda̍sām ।
16) Chanda̍sā mavatvavatu̠ Chanda̍sā̠-ñChanda̍sā mavatu ।
17) a̠va̠tu̠ tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śā va̍vatvavatu triṇavatrayastri̠gṃ̠śau ।
18) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śau stōmau̠ stōmau̎ triṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śau stōmau̎ ।
18) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śāviti̍ triṇava - tra̠ya̠stri̠gṃ̠śau ।
19) stōmau̍ śākvararaiva̠tē śā̎kvararaiva̠tē stōmau̠ stōmau̍ śākvararaiva̠tē ।
20) śā̠kva̠ra̠rai̠va̠tē sāma̍nī̠ sāma̍nī śākvararaiva̠tē śā̎kvararaiva̠tē sāma̍nī ।
20) śā̠kva̠ra̠rai̠va̠tē iti̍ śākvara - rai̠va̠tē ।
21) sāma̍nī̠ bṛha̠spati̠-rbṛha̠spati̠-ssāma̍nī̠ sāma̍nī̠ bṛha̠spati̍ḥ ।
21) sāma̍nī̠ iti̠ sāma̍nī ।
22) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
23) dē̠vatā̠ varchō̠ varchō̍ dē̠vatā̍ dē̠vatā̠ varcha̍ḥ ।
24) varchō̠ dravi̍ṇa̠-ndravi̍ṇa̠ṃ varchō̠ varchō̠ dravi̍ṇam ।
25) dravi̍ṇa mī̠dṛṃ ṃī̠dṛ-ndravi̍ṇa̠-ndravi̍ṇa mī̠dṛm ।
26) ī̠dṛ-ñcha̍ chē̠dṛṃ ṃī̠dṛ-ñcha̍ ।
27) chā̠nyā̠dṛṃ ṃa̍nyā̠dṛ-ñcha̍ chānyā̠dṛm ।
28) a̠nyā̠dṛ-ñcha̍ chānyā̠dṛṃ ṃa̍nyā̠dṛ-ñcha̍ ।
29) chai̠tā̠dṛṃ ṃē̍tā̠dṛ-ñcha̍ chaitā̠dṛm ।
30) ē̠tā̠dṛ-ñcha̍ chaitā̠dṛṃ ṃē̍tā̠dṛ-ñcha̍ ।
31) cha̠ pra̠ti̠dṛ-mpra̍ti̠dṛ-ñcha̍ cha prati̠dṛm ।
32) pra̠ti̠dṛ-ñcha̍ cha prati̠dṛ-mpra̍ti̠dṛ-ñcha̍ ।
32) pra̠ti̠dṛṅṅiti̍ prati - dṛm ।
33) cha̠ mi̠tō mi̠taścha̍ cha mi̠taḥ ।
34) mi̠taścha̍ cha mi̠tō mi̠taścha̍ ।
35) cha̠ sammi̍ta̠-ssammi̍taścha cha̠ sammi̍taḥ ।
36) sammi̍taścha cha̠ sammi̍ta̠-ssammi̍taścha ।
36) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
37) cha̠ sabha̍rā̠-ssabha̍rāścha cha̠ sabha̍rāḥ ।
38) sabha̍rā̠ iti̠ sa - bha̠rā̠ḥ ।
39) śu̠krajyō̍tiścha cha śu̠krajyō̍ti-śśu̠krajyō̍tiścha ।
39) śu̠krajyō̍ti̠riti̍ śu̠kra - jyō̠ti̠ḥ ।
40) cha̠ chi̠trajyō̍ti śchi̠trajyō̍tiścha cha chi̠trajyō̍tiḥ ।
41) chi̠trajyō̍tiścha cha chi̠trajyō̍ti śchi̠trajyō̍tiścha ।
41) chi̠trajyō̍ti̠riti̍ chi̠tra - jyō̠ti̠ḥ ।
42) cha̠ sa̠tyajyō̍ti-ssa̠tyajyō̍tiścha cha sa̠tyajyō̍tiḥ ।
43) sa̠tyajyō̍tiścha cha sa̠tyajyō̍ti-ssa̠tyajyō̍tiścha ।
43) sa̠tyajyō̍ti̠riti̍ sa̠tya - jyō̠ti̠ḥ ।
44) cha̠ jyōti̍ṣmā̠n jyōti̍ṣmāg​ścha cha̠ jyōti̍ṣmān ।
45) jyōti̍ṣmāg​ścha cha̠ jyōti̍ṣmā̠n jyōti̍ṣmāg​ścha ।
46) cha̠ sa̠tya-ssa̠tyaścha̍ cha sa̠tyaḥ ।
47) sa̠tyaścha̍ cha sa̠tya-ssa̠tyaścha̍ ।
48) cha̠ rta̠pā ṛ̍ta̠pāścha̍ cha rta̠pāḥ ।
49) ṛ̠ta̠pāścha̍ cha rta̠pā ṛ̍ta̠pāścha̍ ।
49) ṛ̠ta̠pā ityṛ̍ta - pāḥ ।
50) chātyagṃ̍hā̠ atyagṃ̍hāścha̠ chātyagṃ̍hāḥ ।
॥ 25 ॥ (50/61)

1) atyagṃ̍hā̠ ityati̍ - a̠gṃ̠hā̠ḥ ।
2) a̠gnayē̠ svāhā̠ svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̎ ।
3) svāhā̠ sōmā̍ya̠ sōmā̍ya̠ svāhā̠ svāhā̠ sōmā̍ya ।
4) sōmā̍ya̠ svāhā̠ svāhā̠ sōmā̍ya̠ sōmā̍ya̠ svāhā̎ ।
5) svāhā̍ savi̠trē sa̍vi̠trē svāhā̠ svāhā̍ savi̠trē ।
6) sa̠vi̠trē svāhā̠ svāhā̍ savi̠trē sa̍vi̠trē svāhā̎ ।
7) svāhā̠ sara̍svatyai̠ sara̍svatyai̠ svāhā̠ svāhā̠ sara̍svatyai ।
8) sara̍svatyai̠ svāhā̠ svāhā̠ sara̍svatyai̠ sara̍svatyai̠ svāhā̎ ।
9) svāhā̍ pū̠ṣṇē pū̠ṣṇē svāhā̠ svāhā̍ pū̠ṣṇē ।
10) pū̠ṣṇē svāhā̠ svāhā̍ pū̠ṣṇē pū̠ṣṇē svāhā̎ ।
11) svāhā̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ svāhā̠ svāhā̠ bṛha̠spata̍yē ।
12) bṛha̠spata̍yē̠ svāhā̠ svāhā̠ bṛha̠spata̍yē̠ bṛha̠spata̍yē̠ svāhā̎ ।
13) svāhēndrā̠yē ndrā̍ya̠ svāhā̠ svāhēndrā̍ya ।
14) indrā̍ya̠ svāhā̠ svāhēndrā̠yē ndrā̍ya̠ svāhā̎ ।
15) svāhā̠ ghōṣā̍ya̠ ghōṣā̍ya̠ svāhā̠ svāhā̠ ghōṣā̍ya ।
16) ghōṣā̍ya̠ svāhā̠ svāhā̠ ghōṣā̍ya̠ ghōṣā̍ya̠ svāhā̎ ।
17) svāhā̠ ślōkā̍ya̠ ślōkā̍ya̠ svāhā̠ svāhā̠ ślōkā̍ya ।
18) ślōkā̍ya̠ svāhā̠ svāhā̠ ślōkā̍ya̠ ślōkā̍ya̠ svāhā̎ ।
19) svāhā-'gṃ śā̠yāgṃśā̍ya̠ svāhā̠ svāhā-'gṃ śā̍ya ।
20) agṃśā̍ya̠ svāhā̠ svāhā-'gṃ śā̠yāgṃśā̍ya̠ svāhā̎ ।
21) svāhā̠ bhagā̍ya̠ bhagā̍ya̠ svāhā̠ svāhā̠ bhagā̍ya ।
22) bhagā̍ya̠ svāhā̠ svāhā̠ bhagā̍ya̠ bhagā̍ya̠ svāhā̎ ।
23) svāhā̠ kṣētra̍sya̠ kṣētra̍sya̠ svāhā̠ svāhā̠ kṣētra̍sya ।
24) kṣētra̍sya̠ pata̍yē̠ pata̍yē̠ kṣētra̍sya̠ kṣētra̍sya̠ pata̍yē ।
25) pata̍yē̠ svāhā̠ svāhā̠ pata̍yē̠ pata̍yē̠ svāhā̎ ।
26) svāhā̍ pṛthi̠vyai pṛ̍thi̠vyai svāhā̠ svāhā̍ pṛthi̠vyai ।
27) pṛ̠thi̠vyai svāhā̠ svāhā̍ pṛthi̠vyai pṛ̍thi̠vyai svāhā̎ ।
28) svāhā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya̠ svāhā̠ svāhā̠ 'ntari̍kṣāya ।
29) a̠ntari̍kṣāya̠ svāhā̠ svāhā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya̠ svāhā̎ ।
30) svāhā̍ di̠vē di̠vē svāhā̠ svāhā̍ di̠vē ।
31) di̠vē svāhā̠ svāhā̍ di̠vē di̠vē svāhā̎ ।
32) svāhā̠ sūryā̍ya̠ sūryā̍ya̠ svāhā̠ svāhā̠ sūryā̍ya ।
33) sūryā̍ya̠ svāhā̠ svāhā̠ sūryā̍ya̠ sūryā̍ya̠ svāhā̎ ।
34) svāhā̍ cha̠ndrama̍sē cha̠ndrama̍sē̠ svāhā̠ svāhā̍ cha̠ndrama̍sē ।
35) cha̠ndrama̍sē̠ svāhā̠ svāhā̍ cha̠ndrama̍sē cha̠ndrama̍sē̠ svāhā̎ ।
36) svāhā̠ nakṣa̍trēbhyō̠ nakṣa̍trēbhya̠-ssvāhā̠ svāhā̠ nakṣa̍trēbhyaḥ ।
37) nakṣa̍trēbhya̠-ssvāhā̠ svāhā̠ nakṣa̍trēbhyō̠ nakṣa̍trēbhya̠-ssvāhā̎ ।
38) svāhā̠ 'dbhyō̎ 'dbhya-ssvāhā̠ svāhā̠ 'dbhyaḥ ।
39) a̠dbhya-ssvāhā̠ svāhā̠ 'dbhyō̎ 'dbhya-ssvāhā̎ ।
39) a̠dbhya itya̍t - bhyaḥ ।
40) svāhauṣa̍dhībhya̠ ōṣa̍dhībhya̠-ssvāhā̠ svāhauṣa̍dhībhyaḥ ।
41) ōṣa̍dhībhya̠-ssvāhā̠ svāhauṣa̍dhībhya̠ ōṣa̍dhībhya̠-ssvāhā̎ ।
41) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
42) svāhā̠ vana̠spati̍bhyō̠ vana̠spati̍bhya̠-ssvāhā̠ svāhā̠ vana̠spati̍bhyaḥ ।
43) vana̠spati̍bhya̠-ssvāhā̠ svāhā̠ vana̠spati̍bhyō̠ vana̠spati̍bhya̠-ssvāhā̎ ।
43) vana̠spati̍bhya̠ iti̠ vana̠spati̍ - bhya̠ḥ ।
44) svāhā̍ charācha̠rēbhya̍ ścharācha̠rēbhya̠-ssvāhā̠ svāhā̍ charācha̠rēbhya̍ḥ ।
45) cha̠rā̠cha̠rēbhya̠-ssvāhā̠ svāhā̍ charācha̠rēbhya̍ ścharācha̠rēbhya̠-ssvāhā̎ ।
46) svāhā̍ paripla̠vēbhya̍ḥ paripla̠vēbhya̠-ssvāhā̠ svāhā̍ paripla̠vēbhya̍ḥ ।
47) pa̠ri̠pla̠vēbhya̠-ssvāhā̠ svāhā̍ paripla̠vēbhya̍ḥ paripla̠vēbhya̠-ssvāhā̎ ।
47) pa̠ri̠pla̠vēbhya̠ iti̍ pari - pla̠vēbhya̍ḥ ।
48) svāhā̍ sarīsṛ̠pēbhya̍-ssarīsṛ̠pēbhya̠-ssvāhā̠ svāhā̍ sarīsṛ̠pēbhya̍ḥ ।
49) sa̠rī̠sṛ̠pēbhya̠-ssvāhā̠ svāhā̍ sarīsṛ̠pēbhya̍-ssarīsṛ̠pēbhya̠-ssvāhā̎ ।
50) svāhēti̠ svāhā̎ ।
॥ 26 ॥ (50/54)
॥ a. 13 ॥

1) sōma̍sya̠ tviṣi̠ stviṣi̠-ssōma̍sya̠ sōma̍sya̠ tviṣi̍ḥ ।
2) tviṣi̍ rasyasi̠ tviṣi̠ stviṣi̍ rasi ।
3) a̠si̠ tava̠ tavā̎syasi̠ tava̍ ।
4) tavē̍ vē va̠ tava̠ tavē̍ va ।
5) i̠va̠ mē̠ ma̠ i̠vē̠ va̠ mē̠ ।
6) mē̠ tviṣi̠ stviṣi̍-rmē mē̠ tviṣi̍ḥ ।
7) tviṣi̍-rbhūyā-dbhūyā̠-ttviṣi̠ stviṣi̍-rbhūyāt ।
8) bhū̠yā̠ da̠mṛta̍ ma̠mṛta̍-mbhūyā-dbhūyā da̠mṛta̎m ।
9) a̠mṛta̍ masya sya̠mṛta̍ ma̠mṛta̍ masi ।
10) a̠si̠ mṛ̠tyō-rmṛ̠tyō ra̍syasi mṛ̠tyōḥ ।
11) mṛ̠tyō-rmā̍ mā mṛ̠tyō-rmṛ̠tyō-rmā̎ ।
12) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
13) pā̠hi̠ di̠dyō-ddi̠dyō-tpā̍hi pāhi di̠dyōt ।
14) di̠dyō-nmā̍ mā di̠dyō-ddi̠dyō-nmā̎ ।
15) mā̠ pā̠hi̠ pā̠hi̠ mā̠ mā̠ pā̠hi̠ ।
16) pā̠hyavē̎ṣṭā̠ avē̎ṣṭāḥ pāhi pā̠hyavē̎ṣṭāḥ ।
17) avē̎ṣṭā danda̠śūkā̍ danda̠śūkā̠ avē̎ṣṭā̠ avē̎ṣṭā danda̠śūkā̎ḥ ।
17) avē̎ṣṭā̠ ityava̍ - i̠ṣṭā̠ḥ ।
18) da̠nda̠śūkā̠ nira̍sta̠-nnira̍sta-ndanda̠śūkā̍ danda̠śūkā̠ nira̍stam ।
19) nira̍sta̠-nnamu̍chē̠-rnamu̍chē̠-rnira̍sta̠-nnira̍sta̠-nnamu̍chēḥ ।
19) nira̍sta̠miti̠ niḥ - a̠sta̠m ।
20) namu̍chē̠-śśira̠-śśirō̠ namu̍chē̠-rnamu̍chē̠-śśira̍ḥ ।
21) śira̠ iti̠ śira̍ḥ ।
22) sōmō̠ rājā̠ rājā̠ sōma̠-ssōmō̠ rājā̎ ।
23) rājā̠ varu̍ṇō̠ varu̍ṇō̠ rājā̠ rājā̠ varu̍ṇaḥ ।
24) varu̍ṇō dē̠vā dē̠vā varu̍ṇō̠ varu̍ṇō dē̠vāḥ ।
25) dē̠vā dha̍rma̠suvō̍ dharma̠suvō̍ dē̠vā dē̠vā dha̍rma̠suva̍ḥ ।
26) dha̠rma̠suva̍ścha cha dharma̠suvō̍ dharma̠suva̍ścha ।
26) dha̠rma̠suva̠ iti̍ dharma - suva̍ḥ ।
27) cha̠ yē yē cha̍ cha̠ yē ।
28) ya iti̠ yē ।
29) tē tē̍ tē̠ tē tē tē̎ ।
30) tē̠ vācha̠ṃ vācha̍-ntē tē̠ vācha̎m ।
31) vāchagṃ̍ suvantāgṃ suvantā̠ṃ vācha̠ṃ vāchagṃ̍ suvantām ।
32) su̠va̠ntā̠-ntē tē su̍vantāgṃ suvantā̠-ntē ।
33) tē tē̍ tē̠ tē tē tē̎ ।
34) tē̠ prā̠ṇa-mprā̠ṇa-ntē̍ tē prā̠ṇam ।
35) prā̠ṇagṃ su̍vantāgṃ suvantā-mprā̠ṇa-mprā̠ṇagṃ su̍vantām ।
35) prā̠ṇamiti̍ pra - a̠nam ।
36) su̠va̠ntā̠-ntē tē su̍vantāgṃ suvantā̠-ntē ।
37) tē tē̍ tē̠ tē tē tē̎ ।
38) tē̠ chakṣu̠ śchakṣu̍ stē tē̠ chakṣu̍ḥ ।
39) chakṣu̍-ssuvantāgṃ suvantā̠-ñchakṣu̠ śchakṣu̍-ssuvantām ।
40) su̠va̠ntā̠-ntē tē su̍vantāgṃ suvantā̠-ntē ।
41) tē tē̍ tē̠ tē tē tē̎ ।
42) tē̠ śrōtra̠gg̠ śrōtra̍-ntē tē̠ śrōtra̎m ।
43) śrōtragṃ̍ suvantāgṃ suvantā̠g̠ śrōtra̠gg̠ śrōtragṃ̍ suvantām ।
44) su̠va̠ntā̠gṃ̠ sōma̍sya̠ sōma̍sya suvantāgṃ suvantā̠gṃ̠ sōma̍sya ।
45) sōma̍sya tvā tvā̠ sōma̍sya̠ sōma̍sya tvā ।
46) tvā̠ dyu̠mnēna̍ dyu̠mnēna̍ tvā tvā dyu̠mnēna̍ ।
47) dyu̠mnēnā̠ bhya̍bhi dyu̠mnēna̍ dyu̠mnēnā̠bhi ।
48) a̠bhi ṣi̍ñchāmi siñchā mya̠bhya̍bhi ṣi̍ñchāmi ।
49) si̠ñchā̠ mya̠gnē ra̠gnē-ssi̍ñchāmi siñchā mya̠gnēḥ ।
50) a̠gnē stēja̍sā̠ tēja̍sā̠ 'gnē ra̠gnē stēja̍sā ।
॥ 27 ॥ (50/54)

1) tēja̍sā̠ sūrya̍sya̠ sūrya̍sya̠ tēja̍sā̠ tēja̍sā̠ sūrya̍sya ।
2) sūrya̍sya̠ varcha̍sā̠ varcha̍sā̠ sūrya̍sya̠ sūrya̍sya̠ varcha̍sā ।
3) varcha̠sēndra̠syē ndra̍sya̠ varcha̍sā̠ varcha̠sēndra̍sya ।
4) indra̍syē ndri̠yēṇē̎ ndri̠yēṇē ndra̠syē ndra̍syē ndri̠yēṇa̍ ।
5) i̠ndri̠yēṇa̍ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō rindri̠yēṇē̎ ndri̠yēṇa̍ mi̠trāvaru̍ṇayōḥ ।
6) mi̠trāvaru̍ṇayō-rvī̠ryē̍ṇa vī̠ryē̍ṇa mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rvī̠ryē̍ṇa ।
6) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
7) vī̠ryē̍ṇa ma̠rutā̎-mma̠rutā̎ṃ vī̠ryē̍ṇa vī̠ryē̍ṇa ma̠rutā̎m ।
8) ma̠rutā̠ mōja̠ sauja̍sā ma̠rutā̎-mma̠rutā̠ mōja̍sā ।
9) ōja̍sā kṣa̠trāṇā̎-ṅkṣa̠trāṇā̠ mōja̠ sauja̍sā kṣa̠trāṇā̎m ।
10) kṣa̠trāṇā̎-ṅkṣa̠trapa̍tiḥ, kṣa̠trapa̍tiḥ, kṣa̠trāṇā̎-ṅkṣa̠trāṇā̎-ṅkṣa̠trapa̍tiḥ ।
11) kṣa̠trapa̍ti rasyasi kṣa̠trapa̍tiḥ, kṣa̠trapa̍ti rasi ।
11) kṣa̠trapa̍ti̠riti̍ kṣa̠tra - pa̠ti̠ḥ ।
12) a̠sya tyatya̍sya̠ syati̍ ।
13) ati̍ di̠vō di̠vō 'tyati̍ di̠vaḥ ।
14) di̠va spā̍hi pāhi di̠vō di̠va spā̍hi ।
15) pā̠hi̠ sa̠māva̍vṛtra-nthsa̠māva̍vṛtra-npāhi pāhi sa̠māva̍vṛtrann ।
16) sa̠māva̍vṛtra-nnadha̠rāga̍dha̠rā-khsa̠māva̍vṛtra-nthsa̠māva̍vṛtra-nnadha̠rāk ।
16) sa̠māva̍vṛtra̠nniti̍ saṃ - āva̍vṛtrann ।
17) a̠dha̠rā gudī̍chī̠ rudī̍chī radha̠rā ga̍dha̠rā gudī̍chīḥ ।
18) udī̍chī̠ rahi̠ mahi̠ mudī̍chī̠ rudī̍chī̠ rahi̎m ।
19) ahi̍-mbu̠ddhniya̍-mbu̠ddhniya̠ mahi̠ mahi̍-mbu̠ddhniya̎m ।
20) bu̠ddhniya̠ manvanu̍ bu̠ddhniya̍-mbu̠ddhniya̠ manu̍ ।
21) anu̍ sa̠ñchara̍ntī-ssa̠ñchara̍ntī̠ ranvanu̍ sa̠ñchara̍ntīḥ ।
22) sa̠ñchara̍ntī̠ stāstā-ssa̠ñchara̍ntī-ssa̠ñchara̍ntī̠ stāḥ ।
22) sa̠ñchara̍ntī̠riti̍ saṃ - chara̍ntīḥ ।
23) tāḥ parva̍tasya̠ parva̍tasya̠ tāstāḥ parva̍tasya ।
24) parva̍tasya vṛṣa̠bhasya̍ vṛṣa̠bhasya̠ parva̍tasya̠ parva̍tasya vṛṣa̠bhasya̍ ।
25) vṛ̠ṣa̠bhasya̍ pṛ̠ṣṭhē pṛ̠ṣṭhē vṛ̍ṣa̠bhasya̍ vṛṣa̠bhasya̍ pṛ̠ṣṭhē ।
26) pṛ̠ṣṭhē nāvō̠ nāva̍ḥ pṛ̠ṣṭhē pṛ̠ṣṭhē nāva̍ḥ ।
27) nāva̍ ścharanti charanti̠ nāvō̠ nāva̍ ścharanti ।
28) cha̠ra̠nti̠ sva̠sicha̍-ssva̠sicha̍ ścharanti charanti sva̠sicha̍ḥ ।
29) sva̠sicha̍ iyā̠nā i̍yā̠nā-ssva̠sicha̍-ssva̠sicha̍ iyā̠nāḥ ।
29) sva̠sicha̠ iti̍ sva - sicha̍ḥ ।
30) i̠yā̠nā itī̍yā̠nāḥ ।
31) rudra̠ ya-dya-drudra̠ rudra̠ yat ।
32) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
33) tē̠ krayi̠ krayi̍ tē tē̠ krayi̍ ।
34) krayī̠ para̠-mpara̠-ṅkrayi̠ krayī̠ para̎m ।
35) para̠-nnāma̠ nāma̠ para̠-mpara̠-nnāma̍ ।
36) nāma̠ tasmai̠ tasmai̠ nāma̠ nāma̠ tasmai̎ ।
37) tasmai̍ hu̠tagṃ hu̠ta-ntasmai̠ tasmai̍ hu̠tam ।
38) hu̠ta ma̍syasi hu̠tagṃ hu̠ta ma̍si ।
39) a̠si̠ ya̠mēṣṭa̍ṃ ya̠mēṣṭa̍ masyasi ya̠mēṣṭa̎m ।
40) ya̠mēṣṭa̍ masyasi ya̠mēṣṭa̍ṃ ya̠mēṣṭa̍ masi ।
40) ya̠mēṣṭa̠miti̍ ya̠ma - i̠ṣṭa̠m ।
41) a̠sītya̍si ।
42) prajā̍patē̠ na na prajā̍patē̠ prajā̍patē̠ na ।
42) prajā̍pata̠ iti̠ prajā̎ - pa̠tē̠ ।
43) na tva-ttva-nna na tvat ।
44) tvadē̠tā nyē̠tāni̠ tva-ttvadē̠tāni̍ ।
45) ē̠tānya̠nyō̎ 'nya ē̠tā nyē̠tā nya̠nyaḥ ।
46) a̠nyō viśvā̠ viśvā̠ 'nyō̎ 'nyō viśvā̎ ।
47) viśvā̍ jā̠tāni̍ jā̠tāni̠ viśvā̠ viśvā̍ jā̠tāni̍ ।
48) jā̠tāni̠ pari̠ pari̍ jā̠tāni̍ jā̠tāni̠ pari̍ ।
49) pari̠ tā tā pari̠ pari̠ tā ।
50) tā ba̍bhūva babhūva̠ tā tā ba̍bhūva ।
51) ba̠bhū̠vēti̍ babhūva ।
52) yatkā̍mā stē tē̠ yatkā̍mā̠ yatkā̍mā stē ।
52) yatkā̍mā̠ iti̠ yat - kā̠mā̠ḥ ।
53) tē̠ ju̠hu̠mō ju̍hu̠ma stē̍ tē juhu̠maḥ ।
54) ju̠hu̠ma sta-ttaj ju̍hu̠mō ju̍hu̠ma stat ।
55) ta-nnō̍ na̠ sta-tta-nna̍ḥ ।
56) nō̠ a̠ stva̠stu̠ nō̠ nō̠ a̠stu̠ ।
57) a̠stu̠ va̠yaṃ va̠ya ma̍ stvastu va̠yam ।
58) va̠yagg​ syā̍ma syāma va̠yaṃ va̠yagg​ syā̍ma ।
59) syā̠ma̠ pata̍ya̠ḥ pata̍ya-ssyāma syāma̠ pata̍yaḥ ।
60) pata̍yō rayī̠ṇāgṃ ra̍yī̠ṇā-mpata̍ya̠ḥ pata̍yō rayī̠ṇām ।
61) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
॥ 28 ॥ (61/69)
॥ a. 14 ॥

1) indra̍sya̠ vajrō̠ vajra̠ indra̠syē ndra̍sya̠ vajra̍ḥ ।
2) vajrō̎ 'syasi̠ vajrō̠ vajrō̍ 'si ।
3) a̠si̠ vārtra̍ghnō̠ vārtra̍ghnō 'syasi̠ vārtra̍ghnaḥ ।
4) vārtra̍ghna̠ stvayā̠ tvayā̠ vārtra̍ghnō̠ vārtra̍ghna̠ stvayā̎ ।
4) vārtra̍ghna̠ iti̠ vārtra̍ - ghna̠ḥ ।
5) tvayā̠ 'ya ma̠ya-ntvayā̠ tvayā̠ 'yam ।
6) a̠yaṃ vṛ̠traṃ vṛ̠tra ma̠ya ma̠yaṃ vṛ̠tram ।
7) vṛ̠traṃ va̍ddhyā-dvaddhyā-dvṛ̠traṃ vṛ̠traṃ va̍ddhyāt ।
8) va̠ddhyā̠-nmi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rvaddhyā-dvaddhyā-nmi̠trāvaru̍ṇayōḥ ।
9) mi̠trāvaru̍ṇayō stvā tvā mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō stvā ।
9) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
10) tvā̠ pra̠śā̠strōḥ pra̍śā̠strō stvā̎ tvā praśā̠strōḥ ।
11) pra̠śā̠strōḥ pra̠śiṣā̎ pra̠śiṣā̎ praśā̠strōḥ pra̍śā̠strōḥ pra̠śiṣā̎ ।
11) pra̠śā̠strōriti̍ pra - śā̠strōḥ ।
12) pra̠śiṣā̍ yunajmi yunajmi pra̠śiṣā̎ pra̠śiṣā̍ yunajmi ।
12) pra̠śiṣēti̍ pra - śiṣā̎ ।
13) yu̠na̠jmi̠ ya̠jñasya̍ ya̠jñasya̍ yunajmi yunajmi ya̠jñasya̍ ।
14) ya̠jñasya̠ yōgē̍na̠ yōgē̍na ya̠jñasya̍ ya̠jñasya̠ yōgē̍na ।
15) yōgē̍na̠ viṣṇō̠-rviṣṇō̠-ryōgē̍na̠ yōgē̍na̠ viṣṇō̎ḥ ।
16) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
17) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
18) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
19) viṣṇō̎ḥ krā̠nta-ṅkrā̠ntaṃ viṣṇō̠-rviṣṇō̎ḥ krā̠ntam ।
20) krā̠nta ma̍syasi krā̠nta-ṅkrā̠nta ma̍si ।
21) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
22) viṣṇō̠-rvikrā̎mta̠ṃ vikrā̎mta̠ṃ viṣṇō̠-rviṣṇō̠-rvikrā̎mtam ।
23) vikrā̎mta masyasi̠ vikrā̎mta̠ṃ vikrā̎mta masi ।
23) vikrā̎mta̠miti̠ vi - krā̠nta̠m ।
24) a̠si̠ ma̠rutā̎-mma̠rutā̍ masyasi ma̠rutā̎m ।
25) ma̠rutā̎-mprasa̠vē pra̍sa̠vē ma̠rutā̎-mma̠rutā̎-mprasa̠vē ।
26) pra̠sa̠vē jē̍ṣa-ñjēṣa-mprasa̠vē pra̍sa̠vē jē̍ṣam ।
26) pra̠sa̠va iti̍ pra - sa̠vē ।
27) jē̠ṣa̠ mā̠pta mā̠pta-ñjē̍ṣa-ñjēṣa mā̠ptam ।
28) ā̠pta-mmanō̠ mana̍ ā̠pta mā̠pta-mmana̍ḥ ।
29) mana̠-ssagṃ sa-mmanō̠ mana̠-ssam ।
30) sa ma̠ha ma̠hagṃ sagṃ sa ma̠ham ।
31) a̠ha mi̍ndri̠yēṇē̎ ndri̠yēṇā̠ha ma̠ha mi̍ndri̠yēṇa̍ ।
32) i̠ndri̠yēṇa̍ vī̠ryē̍ṇa vī̠ryē̍ṇē ndri̠yēṇē̎ ndri̠yēṇa̍ vī̠ryē̍ṇa ।
33) vī̠ryē̍ṇa paśū̠nā-mpa̍śū̠nāṃ vī̠ryē̍ṇa vī̠ryē̍ṇa paśū̠nām ।
34) pa̠śū̠nā-mma̠nyu-rma̠nyuḥ pa̍śū̠nā-mpa̍śū̠nā-mma̠nyuḥ ।
35) ma̠nyu ra̍syasi ma̠nyu-rma̠nyu ra̍si ।
36) a̠si̠ tava̠ tavā̎ syasi̠ tava̍ ।
37) tavē̍ vē va̠ tava̠ tavē̍ va ।
38) i̠va̠ mē̠ ma̠ i̠vē̠ va̠ mē̠ ।
39) mē̠ ma̠nyu-rma̠nyu-rmē̍ mē ma̠nyuḥ ।
40) ma̠nyu-rbhū̍yā-dbhūyā-nma̠nyu-rma̠nyu-rbhū̍yāt ।
41) bhū̠yā̠-nnamō̠ namō̍ bhūyā-dbhūyā̠-nnama̍ḥ ।
42) namō̍ mā̠trē mā̠trē namō̠ namō̍ mā̠trē ।
43) mā̠trē pṛ̍thi̠vyai pṛ̍thi̠vyai mā̠trē mā̠trē pṛ̍thi̠vyai ।
44) pṛ̠thi̠vyai mā mā pṛ̍thi̠vyai pṛ̍thi̠vyai mā ।
45) mā 'ha ma̠ha-mmā mā 'ham ।
46) a̠ha-mmā̠tara̍-mmā̠tara̍ ma̠ha ma̠ha-mmā̠tara̎m ।
47) mā̠tara̍-mpṛthi̠vī-mpṛ̍thi̠vī-mmā̠tara̍-mmā̠tara̍-mpṛthi̠vīm ।
48) pṛ̠thi̠vīgṃ higṃ̍siṣagṃ higṃsiṣa-mpṛthi̠vī-mpṛ̍thi̠vīgṃ higṃ̍siṣam ।
49) hi̠gṃ̠si̠ṣa̠-mmā mā higṃ̍siṣagṃ higṃsiṣa̠-mmā ।
50) mā mā-mmā-mmā mā mām ।
॥ 29 ॥ (50/56)

1) mā-mmā̠tā mā̠tā mā-mmā-mmā̠tā ।
2) mā̠tā pṛ̍thi̠vī pṛ̍thi̠vī mā̠tā mā̠tā pṛ̍thi̠vī ।
3) pṛ̠thi̠vī higṃ̍sī ddhigṃsī-tpṛthi̠vī pṛ̍thi̠vī higṃ̍sīt ।
4) hi̠gṃ̠sī̠ diya̠ diya̍ ddhigṃsī-ddhigṃsī̠ diya̍t ।
5) iya̍ dasya̠sīya̠ diya̍ dasi ।
6) a̠syāyu̠ rāyu̍ rasya̠ syāyu̍ḥ ।
7) āyu̍ rasya̠syāyu̠ rāyu̍ rasi ।
8) a̠syāyu̠ rāyu̍ rasya̠ syāyu̍ḥ ।
9) āyu̍-rmē ma̠ āyu̠ rāyu̍-rmē ।
10) mē̠ dhē̠hi̠ dhē̠hi̠ mē̠ mē̠ dhē̠hi̠ ।
11) dhē̠hyū-rgūrg dhē̍hi dhē̠hyūrk ।
12) ūrga̍sya̠ syūrgū-rga̍si ।
13) a̠syūrja̠ mūrja̍ masya̠ syūrja̎m ।
14) ūrja̍-mmē ma̠ ūrja̠ mūrja̍-mmē ।
15) mē̠ dhē̠hi̠ dhē̠hi̠ mē̠ mē̠ dhē̠hi̠ ।
16) dhē̠hi̠ yuṃ yu-ndhē̍hi dhēhi̠ yum ।
17) yuṃ ṃa̍syasi̠ yuṃ yuṃ ṃa̍si ।
18) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
19) varchō̎ 'syasi̠ varchō̠ varchō̍ 'si ।
20) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
21) varchō̠ mayi̠ mayi̠ varchō̠ varchō̠ mayi̍ ।
22) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
23) dhē̠hya̠gnayē̠ 'gnayē̍ dhēhi dhēhya̠gnayē̎ ।
24) a̠gnayē̍ gṛ̠hapa̍tayē gṛ̠hapa̍tayē̠ 'gnayē̠ 'gnayē̍ gṛ̠hapa̍tayē ।
25) gṛ̠hapa̍tayē̠ svāhā̠ svāhā̍ gṛ̠hapa̍tayē gṛ̠hapa̍tayē̠ svāhā̎ ।
25) gṛ̠hapa̍taya̠ iti̍ gṛ̠ha - pa̠ta̠yē̠ ।
26) svāhā̠ sōmā̍ya̠ sōmā̍ya̠ svāhā̠ svāhā̠ sōmā̍ya ।
27) sōmā̍ya̠ vana̠spata̍yē̠ vana̠spata̍yē̠ sōmā̍ya̠ sōmā̍ya̠ vana̠spata̍yē ।
28) vana̠spata̍yē̠ svāhā̠ svāhā̠ vana̠spata̍yē̠ vana̠spata̍yē̠ svāhā̎ ।
29) svāhēndra̠syē ndra̍sya̠ svāhā̠ svāhēndra̍sya ।
30) indra̍sya̠ balā̍ya̠ balā̠yē ndra̠syē ndra̍sya̠ balā̍ya ।
31) balā̍ya̠ svāhā̠ svāhā̠ balā̍ya̠ balā̍ya̠ svāhā̎ ।
32) svāhā̍ ma̠rutā̎-mma̠rutā̠g̠ svāhā̠ svāhā̍ ma̠rutā̎m ।
33) ma̠rutā̠ mōja̍sa̠ ōja̍sē ma̠rutā̎-mma̠rutā̠ mōja̍sē ।
34) ōja̍sē̠ svāhā̠ svāhauja̍sa̠ ōja̍sē̠ svāhā̎ ।
35) svāhā̍ ha̠gṃ̠sō ha̠gṃ̠sa-ssvāhā̠ svāhā̍ ha̠gṃ̠saḥ ।
36) ha̠gṃ̠sa-śśu̍chi̠ṣach Chu̍chi̠ṣa ddha̠gṃ̠sō ha̠gṃ̠sa-śśu̍chi̠ṣat ।
37) śu̠chi̠ṣa-dvasu̠-rvasu̍-śśuchi̠ṣach Chu̍chi̠ṣa-dvasu̍ḥ ।
37) śu̠chi̠ṣaditi̍ śuchi - sat ।
38) vasu̍ rantarikṣa̠sa da̍ntarikṣa̠sa-dvasu̠-rvasu̍ rantarikṣa̠sat ।
39) a̠nta̠ri̠kṣa̠sa ddhōtā̠ hōtā̎ 'ntarikṣa̠sa da̍ntarikṣa̠sa ddhōtā̎ ।
39) a̠nta̠ri̠kṣa̠saditya̍ntarikṣa - sat ।
40) hōtā̍ vēdi̠ṣa-dvē̍di̠ṣa ddhōtā̠ hōtā̍ vēdi̠ṣat ।
41) vē̠di̠ṣa dati̍thi̠ rati̍thi-rvēdi̠ṣa-dvē̍di̠ṣa dati̍thiḥ ।
41) vē̠di̠ṣaditi̍ vēdi - sat ।
42) ati̍thi-rdurōṇa̠sa-ddu̍rōṇa̠sa dati̍thi̠ rati̍thi-rdurōṇa̠sat ।
43) du̠rō̠ṇa̠saditi̍ durōṇa - sat ।
44) nṛ̠ṣa-dva̍ra̠sa-dva̍ra̠sa-nnṛ̠ṣa-nnṛ̠ṣa-dva̍ra̠sat ।
44) nṛ̠ṣaditi̍ nṛ - sat ।
45) va̠ra̠sa dṛ̍ta̠sa dṛ̍ta̠sa-dva̍ra̠sa-dva̍ra̠sa dṛ̍ta̠sat ।
45) va̠ra̠saditi̍ vara - sat ।
46) ṛ̠ta̠sa-dvyō̍ma̠sa-dvyō̍ma̠sa dṛ̍ta̠sa dṛ̍ta̠sa-dvyō̍ma̠sat ।
46) ṛ̠ta̠sadityṛ̍ta - sat ।
47) vyō̠ma̠sa da̠bjā a̠bjā vyō̍ma̠sa-dvyō̍ma̠sa da̠bjāḥ ।
47) vyō̠ma̠saditi̍ vyōma - sat ।
48) a̠bjā gō̠jā gō̠jā a̠bjā a̠bjā gō̠jāḥ ।
48) a̠bjā itya̍p - jāḥ ।
49) gō̠jā ṛ̍ta̠jā ṛ̍ta̠jā gō̠jā gō̠jā ṛ̍ta̠jāḥ ।
49) gō̠jā iti̍ gō - jāḥ ।
50) ṛ̠ta̠jā a̍dri̠jā a̍dri̠jā ṛ̍ta̠jā ṛ̍ta̠jā a̍dri̠jāḥ ।
50) ṛ̠ta̠jā ityṛ̍ta - jāḥ ।
51) a̠dri̠jā ṛ̠ta mṛ̠ta ma̍dri̠jā a̍dri̠jā ṛ̠tam ।
51) a̠dri̠jā itya̍dri - jāḥ ।
52) ṛ̠ta-mbṛ̠ha-dbṛ̠hadṛ̠taṃ ṛ̠ta-mbṛ̠hat ।
53) bṛ̠haditi̍ bṛ̠hat ।
॥ 30 ॥ (53/65)
॥ a. 15 ॥

1) mi̠trō̎ 'syasi mi̠trō mi̠trō̍ 'si ।
2) a̠si̠ varu̍ṇō̠ varu̍ṇō 'syasi̠ varu̍ṇaḥ ।
3) varu̍ṇō 'syasi̠ varu̍ṇō̠ varu̍ṇō 'si ।
4) a̠si̠ sagṃ sa ma̍syasi̠ sam ।
5) sa ma̠ha ma̠hagṃ sagṃ sa ma̠ham ।
6) a̠haṃ viśvai̠-rviśvai̍ ra̠ha ma̠haṃ viśvai̎ḥ ।
7) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
8) dē̠vaiḥ, kṣa̠trasya̍ kṣa̠trasya̍ dē̠vai-rdē̠vaiḥ, kṣa̠trasya̍ ।
9) kṣa̠trasya̠ nābhi̠-rnābhi̍ḥ, kṣa̠trasya̍ kṣa̠trasya̠ nābhi̍ḥ ।
10) nābhi̍ rasyasi̠ nābhi̠-rnābhi̍ rasi ।
11) a̠si̠ kṣa̠trasya̍ kṣa̠trasyā̎syasi kṣa̠trasya̍ ।
12) kṣa̠trasya̠ yōni̠-ryōni̍ḥ, kṣa̠trasya̍ kṣa̠trasya̠ yōni̍ḥ ।
13) yōni̍ rasyasi̠ yōni̠-ryōni̍ rasi ।
14) a̠si̠ syō̠nāg​ syō̠nā ma̍syasi syō̠nām ।
15) syō̠nā mā syō̠nāg​ syō̠nā mā ।
16) ā sī̍da sī̠dā sī̍da ।
17) sī̠da̠ su̠ṣadāgṃ̍ su̠ṣadāgṃ̍ sīda sīda su̠ṣadā̎m ।
18) su̠ṣadā̠ mā su̠ṣadāgṃ̍ su̠ṣadā̠ mā ।
18) su̠ṣadā̠miti̍ su - sadā̎m ।
19) ā sī̍da sī̠dā sī̍da ।
20) sī̠da̠ mā mā sī̍da sīda̠ mā ।
21) mā tvā̎ tvā̠ mā mā tvā̎ ।
22) tvā̠ hi̠gṃ̠sī̠ ddhi̠gṃ̠sī̠-ttvā̠ tvā̠ hi̠gṃ̠sī̠t ।
23) hi̠gṃ̠sī̠-nmā mā higṃ̍sī ddhigṃsī̠-nmā ।
24) mā mā̍ mā̠ mā mā mā̎ ।
25) mā̠ hi̠gṃ̠sī̠ ddhi̠gṃ̠sī̠-nmā̠ mā̠ hi̠gṃ̠sī̠t ।
26) hi̠gṃ̠sī̠-nni ni higṃ̍sī ddhigṃsī̠-nni ।
27) ni ṣa̍sāda sasāda̠ ni ni ṣa̍sāda ।
28) sa̠sā̠da̠ dhṛ̠tavra̍tō dhṛ̠tavra̍ta-ssasāda sasāda dhṛ̠tavra̍taḥ ।
29) dhṛ̠tavra̍tō̠ varu̍ṇō̠ varu̍ṇō dhṛ̠tavra̍tō dhṛ̠tavra̍tō̠ varu̍ṇaḥ ।
29) dhṛ̠tavra̍ta̠ iti̍ dhṛ̠ta - vra̠ta̠ḥ ।
30) varu̍ṇaḥ pa̠styā̍su pa̠styā̍su̠ varu̍ṇō̠ varu̍ṇaḥ pa̠styā̍su ।
31) pa̠styā̎ svā pa̠styā̍su pa̠styā̎ svā ।
32) ā sāmrā̎jyāya̠ sāmrā̎jyā̠yā sāmrā̎jyāya ।
33) sāmrā̎jyāya su̠kratu̍-ssu̠kratu̠-ssāmrā̎jyāya̠ sāmrā̎jyāya su̠kratu̍ḥ ।
33) sāmrā̎jyā̠yēti̠ sāṃ - rā̠jyā̠ya̠ ।
34) su̠kratu̠-rbrahmā(3)-nbrahmā(3)-nthsu̠kratu̍-ssu̠kratu̠-rbrahmā(3)n ।
34) su̠kratu̠riti̍ su - kratu̍ḥ ।
35) brahmā(3)-ntva-ntva-mbrahmā(3)-nbrahmā(3)-ntvam ।
36) tvagṃ rā̍ja-nrāja̠-ntva-ntvagṃ rā̍jann ।
37) rā̠ja̠-nbra̠hmā bra̠hmā rā̍ja-nrāja-nbra̠hmā ।
38) bra̠hmā 'sya̍si bra̠hmā bra̠hmā 'si̍ ।
39) a̠si̠ sa̠vi̠tā sa̍vi̠tā 'sya̍si savi̠tā ।
40) sa̠vi̠tā 'sya̍si savi̠tā sa̍vi̠tā 'si̍ ।
41) a̠si̠ sa̠tyasa̍va-ssa̠tyasa̍vō 'syasi sa̠tyasa̍vaḥ ।
42) sa̠tyasa̍vō̠ brahmā(3)-nbrahmā(3)-nthsa̠tyasa̍va-ssa̠tyasa̍vō̠ brahmā(3)n ।
42) sa̠tyasa̍va̠ iti̍ sa̠tya - sa̠va̠ḥ ।
43) brahmā(3)-ntva-ntva-mbrahmā(3)-nbrahmā(3)-ntvam ।
44) tvagṃ rā̍ja-nrāja̠-ntva-ntvagṃ rā̍jann ।
45) rā̠ja̠-nbra̠hmā bra̠hmā rā̍ja-nrāja-nbra̠hmā ।
46) bra̠hmā 'sya̍si bra̠hmā bra̠hmā 'si̍ ।
47) a̠sīndra̠ indrō̎ 'sya̠sīndra̍ḥ ।
48) indrō̎ 'sya̠sīndra̠ indrō̍ 'si ।
49) a̠si̠ sa̠tyaujā̎-ssa̠tyaujā̍ asyasi sa̠tyaujā̎ḥ ।
50) sa̠tyaujā̠ brahmā(3)-nbrahmā(3)-nthsa̠tyaujā̎-ssa̠tyaujā̠ brahmā(3)n ।
50) sa̠tyaujā̠ iti̍ sa̠tya - ō̠jā̠ḥ ।
॥ 31 ॥ (50/56)

1) brahmā(3)-ntva-ntva-mbrahmā(3)-nbrahmā(3)-ntvam ।
2) tvagṃ rā̍ja-nrāja̠-ntva-ntvagṃ rā̍jann ।
3) rā̠ja̠-nbra̠hmā bra̠hmā rā̍ja-nrāja-nbra̠hmā ।
4) bra̠hmā 'sya̍si bra̠hmā bra̠hmā 'si̍ ।
5) a̠si̠ mi̠trō mi̠trō̎ 'syasi mi̠traḥ ।
6) mi̠trō̎ 'syasi mi̠trō mi̠trō̍ 'si ।
7) a̠si̠ su̠śēva̍-ssu̠śēvō̎ 'syasi su̠śēva̍ḥ ।
8) su̠śēvō̠ brahmā(3)-nbrahmā(3)-nthsu̠śēva̍-ssu̠śēvō̠ brahmā(3)n ।
8) su̠śēva̠ iti̍ su - śēva̍ḥ ।
9) brahmā(3)-ntva-ntva-mbrahmā(3)-nbrahmā(3)-ntvam ।
10) tvagṃ rā̍ja-nrāja̠-ntva-ntvagṃ rā̍jann ।
11) rā̠ja̠-nbra̠hmā bra̠hmā rā̍ja-nrāja-nbra̠hmā ।
12) bra̠hmā 'sya̍si bra̠hmā bra̠hmā 'si̍ ।
13) a̠si̠ varu̍ṇō̠ varu̍ṇō 'syasi̠ varu̍ṇaḥ ।
14) varu̍ṇō 'syasi̠ varu̍ṇō̠ varu̍ṇō 'si ।
15) a̠si̠ sa̠tyadha̍rmā sa̠tyadha̍rmā 'syasi sa̠tyadha̍rmā ।
16) sa̠tyadha̠rmē ndra̠syē ndra̍sya sa̠tyadha̍rmā sa̠tyadha̠rmē ndra̍sya ।
16) sa̠tyadha̠rmēti̍ sa̠tya - dha̠rmā̠ ।
17) indra̍sya̠ vajrō̠ vajra̠ indra̠syē ndra̍sya̠ vajra̍ḥ ।
18) vajrō̎ 'syasi̠ vajrō̠ vajrō̍ 'si ।
19) a̠si̠ vārtra̍ghnō̠ vārtra̍ghnō 'syasi̠ vārtra̍ghnaḥ ।
20) vārtra̍ghna̠ stēna̠ tēna̠ vārtra̍ghnō̠ vārtra̍ghna̠ stēna̍ ।
20) vārtra̍ghna̠ iti̠ vārtra̍ - ghna̠ḥ ।
21) tēna̍ mē mē̠ tēna̠ tēna̍ mē ।
22) mē̠ ra̠ddhya̠ ra̠ddhya̠ mē̠ mē̠ ra̠ddhya̠ ।
23) ra̠ddhya̠ diśō̠ diśō̍ raddhya raddhya̠ diśa̍ḥ ।
24) diśō̠ 'bhya̍bhi diśō̠ diśō̠ 'bhi ।
25) a̠bhya̍ya ma̠ya ma̠bhyā̎(1̠)bhya̍yam ।
26) a̠yagṃ rājā̠ rājā̠ 'ya ma̠yagṃ rājā̎ ।
27) rājā̍ 'bhū dabhū̠-drājā̠ rājā̍ 'bhūt ।
28) a̠bhū̠-thsuślō̠kāँ(4) suślō̠kāँ(4) a̍bhūdabhū̠-thsuślō̠kāँ(4) ।
29) suślō̠kāँ(4) suma̍ṅga̠lāँ(4) suma̍ṅga̠lāँ(4) suślō̠kāँ(4) suślō̠kāँ(4) suma̍ṅga̠lāँ(4) ।
29) suślō̠kāँ(4) iti̠ su - ślō̠kāँ(4) ।
30) suma̍ṅga̠lāँ(4) satya̍rā̠jā(3)-nthsatya̍rā̠jā(3)-nthsuma̍ṅga̠lāँ(4) suma̍ṅga̠lāँ(4) satya̍rā̠jā(3)n ।
30) suma̍ṅga̠lāँ(4) iti̠ su - ma̠ṅga̠lāँ(4) ।
31) satya̍rā̠jā(3)niti̠ satya̍ - rā̠jā(3)n ।
32) a̠pā-nnaptrē̠ naptrē̠ 'pā ma̠pā-nnaptrē̎ ।
33) naptrē̠ svāhā̠ svāhā̠ naptrē̠ naptrē̠ svāhā̎ ।
34) svāhō̠rja ū̠rja-ssvāhā̠ svāhō̠rjaḥ ।
35) ū̠rjō naptrē̠ naptra̍ ū̠rja ū̠rjō naptrē̎ ।
36) naptrē̠ svāhā̠ svāhā̠ naptrē̠ naptrē̠ svāhā̎ ।
37) svāhā̠ 'gnayē̠ 'gnayē̠ svāhā̠ svāhā̠ 'gnayē̎ ।
38) a̠gnayē̍ gṛ̠hapa̍tayē gṛ̠hapa̍tayē̠ 'gnayē̠ 'gnayē̍ gṛ̠hapa̍tayē ।
39) gṛ̠hapa̍tayē̠ svāhā̠ svāhā̍ gṛ̠hapa̍tayē gṛ̠hapa̍tayē̠ svāhā̎ ।
39) gṛ̠hapa̍taya̠ iti̍ gṛ̠ha - pa̠ta̠yē̠ ।
40) svāhēti̠ svāhā̎ ।
॥ 32 ॥ (40/46)
॥ a. 16 ॥

1) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
2) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
2) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠ti̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vapati vapati̠ hira̍ṇyam ।
5) hira̍ṇya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇā ।
6) dakṣi̍ṇā sārasva̠tagṃ sā̍rasva̠ta-ndakṣi̍ṇā̠ dakṣi̍ṇā sārasva̠tam ।
7) sā̠ra̠sva̠ta-ñcha̠ru-ñcha̠rugṃ sā̍rasva̠tagṃ sā̍rasva̠ta-ñcha̠rum ।
8) cha̠ruṃ va̍thsata̠rī va̍thsata̠rī cha̠ru-ñcha̠ruṃ va̍thsata̠rī ।
9) va̠thsa̠ta̠rī dakṣi̍ṇā̠ dakṣi̍ṇā vathsata̠rī va̍thsata̠rī dakṣi̍ṇā ।
10) dakṣi̍ṇā sāvi̠tragṃ sā̍vi̠tra-ndakṣi̍ṇā̠ dakṣi̍ṇā sāvi̠tram ।
11) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
12) dvāda̍śakapāla mupaddhva̠sta u̍paddhva̠stō dvāda̍śakapāla̠-ndvāda̍śakapāla mupaddhva̠staḥ ।
12) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
13) u̠pa̠ddhva̠stō dakṣi̍ṇā̠ dakṣi̍ṇōpaddhva̠sta u̍paddhva̠stō dakṣi̍ṇā ।
13) u̠pa̠ddhva̠sta ityu̍pa - dhva̠staḥ ।
14) dakṣi̍ṇā pau̠ṣṇa-mpau̠ṣṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā pau̠ṣṇam ।
15) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
16) cha̠rugg​ śyā̠ma-śśyā̠ma ścha̠ru-ñcha̠rugg​ śyā̠maḥ ।
17) śyā̠mō dakṣi̍ṇā̠ dakṣi̍ṇā śyā̠ma-śśyā̠mō dakṣi̍ṇā ।
18) dakṣi̍ṇā bār​haspa̠tya-mbā̍r​haspa̠tya-ndakṣi̍ṇā̠ dakṣi̍ṇā bār​haspa̠tyam ।
19) bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya-ñcha̠rum ।
20) cha̠rugṃ śi̍tipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭha ścha̠ru-ñcha̠rugṃ śi̍tipṛ̠ṣṭhaḥ ।
21) śi̠ti̠pṛ̠ṣṭhō dakṣi̍ṇā̠ dakṣi̍ṇā śitipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhō dakṣi̍ṇā ।
21) śi̠ti̠pṛ̠ṣṭha iti̍ śiti - pṛ̠ṣṭhaḥ ।
22) dakṣi̍ ṇai̠ndra mai̠ndra-ndakṣi̍ṇā̠ dakṣi̍ ṇai̠ndram ।
23) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
24) ēkā̍daśakapāla mṛṣa̠bha ṛ̍ṣa̠bha ēkā̍daśakapāla̠ mēkā̍daśakapāla mṛṣa̠bhaḥ ।
24) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
25) ṛ̠ṣa̠bhō dakṣi̍ṇā̠ dakṣi̍ṇar​ṣa̠bha ṛ̍ṣa̠bhō dakṣi̍ṇā ।
26) dakṣi̍ṇā vāru̠ṇaṃ vā̍ru̠ṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā vāru̠ṇam ।
27) vā̠ru̠ṇa-ndaśa̍kapāla̠-ndaśa̍kapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ndaśa̍kapālam ।
28) daśa̍kapāla-mma̠hāni̍raṣṭō ma̠hāni̍raṣṭō̠ daśa̍kapāla̠-ndaśa̍kapāla-mma̠hāni̍raṣṭaḥ ।
28) daśa̍kapāla̠miti̠ daśa̍ - ka̠pā̠la̠m ।
29) ma̠hāni̍raṣṭō̠ dakṣi̍ṇā̠ dakṣi̍ṇā ma̠hāni̍raṣṭō ma̠hāni̍raṣṭō̠ dakṣi̍ṇā ।
29) ma̠hāni̍raṣṭa̠ iti̍ ma̠hā - ni̠ra̠ṣṭa̠ḥ ।
30) dakṣi̍ṇā sau̠myagṃ sau̠mya-ndakṣi̍ṇā̠ dakṣi̍ṇā sau̠myam ।
31) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
32) cha̠ru-mba̠bhru-rba̠bhru ścha̠ru-ñcha̠ru-mba̠bhruḥ ।
33) ba̠bhru-rdakṣi̍ṇā̠ dakṣi̍ṇā ba̠bhru-rba̠bhru-rdakṣi̍ṇā ।
34) dakṣi̍ṇā tvā̠ṣṭra-ntvā̠ṣṭra-ndakṣi̍ṇā̠ dakṣi̍ṇā tvā̠ṣṭram ।
35) tvā̠ṣṭra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-ntvā̠ṣṭra-ntvā̠ṣṭra ma̠ṣṭāka̍pālam ।
36) a̠ṣṭāka̍pālagṃ śu̠ṇṭha-śśu̠ṇṭhō̎ 'ṣṭāka̍pāla ma̠ṣṭāka̍pālagṃ śu̠ṇṭhaḥ ।
36) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
37) śu̠ṇṭhō dakṣi̍ṇā̠ dakṣi̍ṇā śu̠ṇṭha-śśu̠ṇṭhō dakṣi̍ṇā ।
38) dakṣi̍ṇā vaiṣṇa̠vaṃ vai̎ṣṇa̠va-ndakṣi̍ṇā̠ dakṣi̍ṇā vaiṣṇa̠vam ।
39) vai̠ṣṇa̠va-ntri̍kapā̠la-ntri̍kapā̠laṃ vai̎ṣṇa̠vaṃ vai̎ṣṇa̠va-ntri̍kapā̠lam ।
40) tri̠ka̠pā̠laṃ vā̍ma̠nō vā̍ma̠na stri̍kapā̠la-ntri̍kapā̠laṃ vā̍ma̠naḥ ।
40) tri̠ka̠pā̠lamiti̍ tri - ka̠pā̠lam ।
41) vā̠ma̠nō dakṣi̍ṇā̠ dakṣi̍ṇā vāma̠nō vā̍ma̠nō dakṣi̍ṇā ।
42) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 33 ॥ (42/51)
॥ a. 17 ॥

1) sa̠dyō dī̎kṣayanti dīkṣayanti sa̠dya-ssa̠dyō dī̎kṣayanti ।
2) dī̠kṣa̠ya̠nti̠ sa̠dya-ssa̠dyō dī̎kṣayanti dīkṣayanti sa̠dyaḥ ।
3) sa̠dya-ssōma̠gṃ̠ sōmagṃ̍ sa̠dya-ssa̠dya-ssōma̎m ।
4) sōma̍-ṅkrīṇanti krīṇanti̠ sōma̠gṃ̠ sōma̍-ṅkrīṇanti ।
5) krī̠ṇa̠nti̠ pu̠ṇḍa̠ri̠sra̠jā-mpu̍ṇḍarisra̠jā-ṅkrī̍ṇanti krīṇanti puṇḍarisra̠jām ।
6) pu̠ṇḍa̠ri̠sra̠jā-mpra pra pu̍ṇḍarisra̠jā-mpu̍ṇḍarisra̠jā-mpra ।
7) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
8) ya̠chCha̠ti̠ da̠śabhi̍-rda̠śabhi̍-ryachChati yachChati da̠śabhi̍ḥ ।
9) da̠śabhi̍-rvathsata̠rai-rva̍thsata̠rai-rda̠śabhi̍-rda̠śabhi̍-rvathsata̠raiḥ ।
9) da̠śabhi̠riti̍ da̠śa - bhi̠ḥ ।
10) va̠thsa̠ta̠rai-ssōma̠gṃ̠ sōma̍ṃ vathsata̠rai-rva̍thsata̠rai-ssōma̎m ।
11) sōma̍-ṅkrīṇāti krīṇāti̠ sōma̠gṃ̠ sōma̍-ṅkrīṇāti ।
12) krī̠ṇā̠ti̠ da̠śa̠pēyō̍ daśa̠pēya̍ḥ krīṇāti krīṇāti daśa̠pēya̍ḥ ।
13) da̠śa̠pēyō̍ bhavati bhavati daśa̠pēyō̍ daśa̠pēyō̍ bhavati ।
13) da̠śa̠pēya̠ iti̍ daśa - pēya̍ḥ ।
14) bha̠va̠ti̠ śa̠tagṃ śa̠ta-mbha̍vati bhavati śa̠tam ।
15) śa̠ta-mbrā̎hma̠ṇā brā̎hma̠ṇā-śśa̠tagṃ śa̠ta-mbrā̎hma̠ṇāḥ ।
16) brā̠hma̠ṇāḥ pi̍banti pibanti brāhma̠ṇā brā̎hma̠ṇāḥ pi̍banti ।
17) pi̠ba̠nti̠ sa̠pta̠da̠śagṃ sa̍ptada̠śa-mpi̍banti pibanti saptada̠śam ।
18) sa̠pta̠da̠śagg​ stō̠tragg​ stō̠tragṃ sa̍ptada̠śagṃ sa̍ptada̠śagg​ stō̠tram ।
18) sa̠pta̠da̠śamiti̍ sapta - da̠śam ।
19) stō̠tra-mbha̍vati bhavati stō̠tragg​ stō̠tra-mbha̍vati ।
20) bha̠va̠ti̠ prā̠kā̠śau prā̍kā̠śau bha̍vati bhavati prākā̠śau ।
21) prā̠kā̠śā va̍ddhva̠ryavē̎ 'ddhva̠ryavē̎ prākā̠śau prā̍kā̠śā va̍ddhva̠ryavē̎ ।
22) a̠ddhva̠ryavē̍ dadāti dadātyaddhva̠ryavē̎ 'ddhva̠ryavē̍ dadāti ।
23) da̠dā̠ti̠ sraja̠gg̠ sraja̍-ndadāti dadāti̠ sraja̎m ।
24) sraja̍ mud​gā̠tra u̍d​gā̠trē sraja̠gg̠ sraja̍ mud​gā̠trē ।
25) u̠d​gā̠trē ru̠kmagṃ ru̠kma mu̍d​gā̠tra u̍d​gā̠trē ru̠kmam ।
25) u̠d​gā̠tra ityu̍t - gā̠trē ।
26) ru̠kmagṃ hōtrē̠ hōtrē̍ ru̠kmagṃ ru̠kmagṃ hōtrē̎ ।
27) hōtrē 'śva̠ maśva̠gṃ̠ hōtrē̠ hōtrē 'śva̎m ।
28) aśva̍-mprastōtṛpratiha̠rtṛbhyā̎-mprastōtṛpratiha̠rtṛbhyā̠ maśva̠ maśva̍-mprastōtṛpratiha̠rtṛbhyā̎m ।
29) pra̠stō̠tṛ̠pra̠ti̠ha̠rtṛbhyā̠-ndvāda̍śa̠ dvāda̍śa prastōtṛpratiha̠rtṛbhyā̎-mprastōtṛpratiha̠rtṛbhyā̠-ndvāda̍śa ।
29) pra̠stō̠tṛ̠pra̠ti̠ha̠rtṛbhyā̠miti̍ prastōtṛpratiha̠rtṛ - bhyā̠m ।
30) dvāda̍śa paṣṭhau̠hīḥ pa̍ṣṭhau̠hī-rdvāda̍śa̠ dvāda̍śa paṣṭhau̠hīḥ ।
31) pa̠ṣṭhau̠hī-rbra̠hmaṇē̎ bra̠hmaṇē̍ paṣṭhau̠hīḥ pa̍ṣṭhau̠hī-rbra̠hmaṇē̎ ।
32) bra̠hmaṇē̍ va̠śāṃ va̠śā-mbra̠hmaṇē̎ bra̠hmaṇē̍ va̠śām ।
33) va̠śā-mmai̎trāvaru̠ṇāya̍ maitrāvaru̠ṇāya̍ va̠śāṃ va̠śā-mmai̎trāvaru̠ṇāya̍ ।
34) mai̠trā̠va̠ru̠ṇāya̍ r​ṣa̠bha mṛ̍ṣa̠bha-mmai̎trāvaru̠ṇāya̍ maitrāvaru̠ṇāya̍ r​ṣa̠bham ।
34) mai̠trā̠va̠ru̠ṇāyēti̍ maitrā - va̠ru̠ṇāya̍ ।
35) ṛ̠ṣa̠bha-mbrā̎hmaṇāchCha̠gṃ̠sinē̎ brāhmaṇāchCha̠gṃ̠sina̍ ṛṣa̠bha mṛ̍ṣa̠bha-mbrā̎hmaṇāchCha̠gṃ̠sinē̎ ।
36) brā̠hma̠ṇā̠chCha̠gṃ̠sinē̠ vāsa̍sī̠ vāsa̍sī brāhmaṇāchCha̠gṃ̠sinē̎ brāhmaṇāchCha̠gṃ̠sinē̠ vāsa̍sī ।
37) vāsa̍sī nēṣṭāpō̠tṛbhyā̎-nnēṣṭāpō̠tṛbhyā̠ṃ vāsa̍sī̠ vāsa̍sī nēṣṭāpō̠tṛbhyā̎m ।
37) vāsa̍sī̠ iti̠ vāsa̍sī ।
38) nē̠ṣṭā̠pō̠tṛbhyā̠g̠ sthūri̠ sthūri̍ nēṣṭāpō̠tṛbhyā̎-nnēṣṭāpō̠tṛbhyā̠g̠ sthūri̍ ।
38) nē̠ṣṭā̠pō̠tṛbhyā̠miti̍ nēṣṭāpō̠tṛ - bhyā̠m ।
39) sthūri̍ yavāchi̠taṃ ya̍vāchi̠tagg​ sthūri̠ sthūri̍ yavāchi̠tam ।
40) ya̠vā̠chi̠ta ma̍chChāvā̠kāyā̎ chChāvā̠kāya̍ yavāchi̠taṃ ya̍vāchi̠ta ma̍chChāvā̠kāya̍ ।
40) ya̠vā̠chi̠tamiti̍ yava - ā̠chi̠tam ।
41) a̠chChā̠vā̠kāyā̍ na̠ḍvāha̍ mana̠ḍvāha̍ machChāvā̠kāyā̎ chChāvā̠kāyā̍ na̠ḍvāha̎m ।
42) a̠na̠ḍvāha̍ ma̠gnīdhē̠ 'gnīdhē̍ 'na̠ḍvāha̍ mana̠ḍvāha̍ ma̠gnīdhē̎ ।
43) a̠gnīdhē̍ bhārga̠vō bhā̎rga̠vō̎ 'gnīdhē̠ 'gnīdhē̍ bhārga̠vaḥ ।
43) a̠gnīdha̠ itya̍gni - idhē̎ ।
44) bhā̠rga̠vō hōtā̠ hōtā̍ bhārga̠vō bhā̎rga̠vō hōtā̎ ।
45) hōtā̍ bhavati bhavati̠ hōtā̠ hōtā̍ bhavati ।
46) bha̠va̠ti̠ śrā̠ya̠ntīyagg̍ śrāya̠ntīya̍-mbhavati bhavati śrāya̠ntīya̎m ।
47) śrā̠ya̠ntīya̍-mbrahmasā̠ma-mbra̍hmasā̠magg​ śrā̍ya̠ntīyagg̍ śrāya̠ntīya̍-mbrahmasā̠mam ।
48) bra̠hma̠sā̠ma-mbha̍vati bhavati brahmasā̠ma-mbra̍hmasā̠ma-mbha̍vati ।
48) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam ।
49) bha̠va̠ti̠ vā̠ra̠va̠ntīya̍ṃ vārava̠ntīya̍-mbhavati bhavati vārava̠ntīya̎m ।
50) vā̠ra̠va̠ntīya̍ magniṣṭōmasā̠ma ma̍gniṣṭōmasā̠maṃ vā̍rava̠ntīya̍ṃ vārava̠ntīya̍ magniṣṭōmasā̠mam ।
50) vā̠ra̠va̠ntīya̠miti̍ vāra - va̠ntīya̎m ।
51) a̠gni̠ṣṭō̠ma̠sā̠magṃ sā̍rasva̠tī-ssā̍rasva̠tī ra̍gniṣṭōmasā̠ma ma̍gniṣṭōmasā̠magṃ sā̍rasva̠tīḥ ।
51) a̠gni̠ṣṭō̠ma̠sā̠mamitya̍gniṣṭōma - sā̠mam ।
52) sā̠ra̠sva̠tī ra̠pō̍ 'pa-ssā̍rasva̠tī-ssā̍rasva̠tī ra̠paḥ ।
53) a̠pō gṛ̍hṇāti gṛhṇātya̠pō̍ 'pō gṛ̍hṇāti ।
54) gṛ̠hṇā̠tīti̍ gṛhṇāti ।
॥ 34 ॥ (54/67)
॥ a. 18 ॥

1) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
2) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
2) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠ti̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vapati vapati̠ hira̍ṇyam ।
5) hira̍ṇya̠-ndakṣi̍ṇā̠ dakṣi̍ṇā̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇā ।
6) dakṣi̍ṇai̠ndra mai̠ndra-ndakṣi̍ṇā̠ dakṣi̍ṇai̠ndram ।
7) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
8) ēkā̍daśakapāla mṛṣa̠bha ṛ̍ṣa̠bha ēkā̍daśakapāla̠ mēkā̍daśakapāla mṛṣa̠bhaḥ ।
8) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
9) ṛ̠ṣa̠bhō dakṣi̍ṇā̠ dakṣi̍ṇar​ṣa̠bha ṛ̍ṣa̠bhō dakṣi̍ṇā ।
10) dakṣi̍ṇā vaiśvadē̠vaṃ vai̎śvadē̠va-ndakṣi̍ṇā̠ dakṣi̍ṇā vaiśvadē̠vam ।
11) vai̠śva̠dē̠va-ñcha̠ru-ñcha̠ruṃ vai̎śvadē̠vaṃ vai̎śvadē̠va-ñcha̠rum ।
11) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
12) cha̠ru-mpi̠śaṅgī̍ pi̠śaṅgī̍ cha̠ru-ñcha̠ru-mpi̠śaṅgī̎ ।
13) pi̠śaṅgī̍ paṣṭhau̠hī pa̍ṣṭhau̠hī pi̠śaṅgī̍ pi̠śaṅgī̍ paṣṭhau̠hī ।
14) pa̠ṣṭhau̠hī dakṣi̍ṇā̠ dakṣi̍ṇā paṣṭhau̠hī pa̍ṣṭhau̠hī dakṣi̍ṇā ।
15) dakṣi̍ṇā maitrāvaru̠ṇī-mmai̎trāvaru̠ṇī-ndakṣi̍ṇā̠ dakṣi̍ṇā maitrāvaru̠ṇīm ।
16) mai̠trā̠va̠ru̠ṇī mā̠mikṣā̍ mā̠mikṣā̎-mmaitrāvaru̠ṇī-mmai̎trāvaru̠ṇī mā̠mikṣā̎m ।
16) mai̠trā̠va̠ru̠ṇīmiti̍ maitrā - va̠ru̠ṇīm ।
17) ā̠mikṣā̎ṃ va̠śā va̠śā ''mikṣā̍ mā̠mikṣā̎ṃ va̠śā ।
18) va̠śā dakṣi̍ṇā̠ dakṣi̍ṇā va̠śā va̠śā dakṣi̍ṇā ।
19) dakṣi̍ṇā bār​haspa̠tya-mbā̍r​haspa̠tya-ndakṣi̍ṇā̠ dakṣi̍ṇā bār​haspa̠tyam ।
20) bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya-ñcha̠rum ।
21) cha̠rugṃ śi̍tipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhaścha̠ru-ñcha̠rugṃ śi̍tipṛ̠ṣṭhaḥ ।
22) śi̠ti̠pṛ̠ṣṭhō dakṣi̍ṇā̠ dakṣi̍ṇā śitipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhō dakṣi̍ṇā ।
22) śi̠ti̠pṛ̠ṣṭha iti̍ śiti - pṛ̠ṣṭhaḥ ।
23) dakṣi̍ṇā ''di̠tyā mā̍di̠tyā-ndakṣi̍ṇā̠ dakṣi̍ṇā ''di̠tyām ।
24) ā̠di̠tyā-mma̠l̠.hā-mma̠l̠.hā mā̍di̠tyā mā̍di̠tyā-mma̠l̠.hām ।
25) ma̠l̠.hā-ṅga̠rbhiṇī̎-ṅga̠rbhiṇī̎-mma̠l̠.hā-mma̠l̠.hā-ṅga̠rbhiṇī̎m ।
26) ga̠rbhiṇī̠ mā ga̠rbhiṇī̎-ṅga̠rbhiṇī̠ mā ।
27) ā la̍bhatē labhata̠ ā la̍bhatē ।
28) la̠bha̠tē̠ mā̠ru̠tī-mmā̍ru̠tīm ँla̍bhatē labhatē māru̠tīm ।
29) mā̠ru̠tī-mpṛśñi̠-mpṛśñi̍-mmāru̠tī-mmā̍ru̠tī-mpṛśñi̎m ।
30) pṛśñi̍-mpaṣṭhau̠hī-mpa̍ṣṭhau̠hī-mpṛśñi̠-mpṛśñi̍-mpaṣṭhau̠hīm ।
31) pa̠ṣṭhau̠hī ma̠śvibhyā̍ ma̠śvibhyā̎-mpaṣṭhau̠hī-mpa̍ṣṭhau̠hī ma̠śvibhyā̎m ।
32) a̠śvibhyā̎-mpū̠ṣṇē pū̠ṣṇē̎ 'śvibhyā̍ ma̠śvibhyā̎-mpū̠ṣṇē ।
32) a̠śvibhyā̠mitya̠śvi - bhyā̠m ।
33) pū̠ṣṇē pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍-mpū̠ṣṇē pū̠ṣṇē pu̍rō̠ḍāśa̎m ।
34) pu̠rō̠ḍāśa̠-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ndvāda̍śakapālam ।
35) dvāda̍śakapāla̠-nni-rṇi-rdvāda̍śakapāla̠-ndvāda̍śakapāla̠-nniḥ ।
35) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
36) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
37) va̠pa̠ti̠ sara̍svatē̠ sara̍svatē vapati vapati̠ sara̍svatē ।
38) sara̍svatē satya̠vāchē̍ satya̠vāchē̠ sara̍svatē̠ sara̍svatē satya̠vāchē̎ ।
39) sa̠tya̠vāchē̍ cha̠ru-ñcha̠rugṃ sa̍tya̠vāchē̍ satya̠vāchē̍ cha̠rum ।
39) sa̠tya̠vācha̠ iti̍ satya - vāchē̎ ।
40) cha̠rugṃ sa̍vi̠trē sa̍vi̠trē cha̠ru-ñcha̠rugṃ sa̍vi̠trē ।
41) sa̠vi̠trē sa̠tyapra̍savāya sa̠tyapra̍savāya savi̠trē sa̍vi̠trē sa̠tyapra̍savāya ।
42) sa̠tyapra̍savāya purō̠ḍāśa̍-mpurō̠ḍāśagṃ̍ sa̠tyapra̍savāya sa̠tyapra̍savāya purō̠ḍāśa̎m ।
42) sa̠tyapra̍savā̠yēti̍ sa̠tya - pra̠sa̠vā̠ya̠ ।
43) pu̠rō̠ḍāśa̠-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠-ndvāda̍śakapālam ।
44) dvāda̍śakapāla-ntisṛdha̠nva-nti̍sṛdha̠nva-ndvāda̍śakapāla̠-ndvāda̍śakapāla-ntisṛdha̠nvam ।
44) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
45) ti̠sṛ̠dha̠nvagṃ śu̍ṣkadṛ̠ti-śśu̍ṣkadṛ̠ti sti̍sṛdha̠nva-nti̍sṛdha̠nvagṃ śu̍ṣkadṛ̠tiḥ ।
45) ti̠sṛ̠dha̠nvamiti̍ tisṛ - dha̠nvam ।
46) śu̠ṣka̠dṛ̠ti-rdakṣi̍ṇā̠ dakṣi̍ṇā śuṣkadṛ̠ti-śśu̍ṣkadṛ̠ti-rdakṣi̍ṇā ।
46) śu̠ṣka̠dṛ̠tiriti̍ śuṣka - dṛ̠tiḥ ।
47) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 35 ॥ (47/59)
॥ a. 19 ॥

1) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
2) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
2) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
3) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
4) va̠pa̠ti̠ sau̠myagṃ sau̠myaṃ va̍pati vapati sau̠myam ।
5) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
6) cha̠rugṃ sā̍vi̠tragṃ sā̍vi̠tra-ñcha̠ru-ñcha̠rugṃ sā̍vi̠tram ।
7) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
8) dvāda̍śakapāla-mbār​haspa̠tya-mbā̍r​haspa̠tya-ndvāda̍śakapāla̠-ndvāda̍śakapāla-mbār​haspa̠tyam ।
8) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
9) bā̠r̠ha̠spa̠tya-ñcha̠ru-ñcha̠ru-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya-ñcha̠rum ।
10) cha̠ru-ntvā̠ṣṭra-ntvā̠ṣṭra-ñcha̠ru-ñcha̠ru-ntvā̠ṣṭram ।
11) tvā̠ṣṭra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-ntvā̠ṣṭra-ntvā̠ṣṭra ma̠ṣṭāka̍pālam ।
12) a̠ṣṭāka̍pālaṃ vaiśvāna̠raṃ vai̎śvāna̠ra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pālaṃ vaiśvāna̠ram ।
12) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
13) vai̠śvā̠na̠ra-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvāna̠raṃ vai̎śvāna̠ra-ndvāda̍śakapālam ।
14) dvāda̍śakapāla̠-ndakṣi̍ṇō̠ dakṣi̍ṇō̠ dvāda̍śakapāla̠-ndvāda̍śakapāla̠-ndakṣi̍ṇaḥ ।
14) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
15) dakṣi̍ṇō rathavāhanavā̠hō ra̍thavāhanavā̠hō dakṣi̍ṇō̠ dakṣi̍ṇō rathavāhanavā̠haḥ ।
16) ra̠tha̠vā̠ha̠na̠vā̠hō dakṣi̍ṇā̠ dakṣi̍ṇā rathavāhanavā̠hō ra̍thavāhanavā̠hō dakṣi̍ṇā ।
16) ra̠tha̠vā̠ha̠na̠vā̠ha iti̍ rathavāhana - vā̠haḥ ।
17) dakṣi̍ṇā sārasva̠tagṃ sā̍rasva̠ta-ndakṣi̍ṇā̠ dakṣi̍ṇā sārasva̠tam ।
18) sā̠ra̠sva̠ta-ñcha̠ru-ñcha̠rugṃ sā̍rasva̠tagṃ sā̍rasva̠ta-ñcha̠rum ।
19) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
20) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
21) va̠pa̠ti̠ pau̠ṣṇa-mpau̠ṣṇaṃ va̍pati vapati pau̠ṣṇam ।
22) pau̠ṣṇa-ñcha̠ru-ñcha̠ru-mpau̠ṣṇa-mpau̠ṣṇa-ñcha̠rum ।
23) cha̠ru-mmai̠tra-mmai̠tra-ñcha̠ru-ñcha̠ru-mmai̠tram ।
24) mai̠tra-ñcha̠ru-ñcha̠ru-mmai̠tra-mmai̠tra-ñcha̠rum ।
25) cha̠ruṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa-ñcha̠ru-ñcha̠ruṃ vā̍ru̠ṇam ।
26) vā̠ru̠ṇa-ñcha̠ru-ñcha̠ruṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa-ñcha̠rum ।
27) cha̠ru-ṅkṣai̎trapa̠tya-ṅkṣai̎trapa̠tya-ñcha̠ru-ñcha̠ru-ṅkṣai̎trapa̠tyam ।
28) kṣai̠tra̠pa̠tya-ñcha̠ru-ñcha̠ru-ṅkṣai̎trapa̠tya-ṅkṣai̎trapa̠tya-ñcha̠rum ।
28) kṣai̠tra̠pa̠tyamiti̍ kṣaitra - pa̠tyam ।
29) cha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tyam ।
30) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
31) cha̠ru mutta̍ra̠ utta̍ra ścha̠ru-ñcha̠ru mutta̍raḥ ।
32) utta̍rō rathavāhanavā̠hō ra̍thavāhanavā̠ha utta̍ra̠ utta̍rō rathavāhanavā̠haḥ ।
32) utta̍ra̠ ityut - ta̠ra̠ḥ ।
33) ra̠tha̠vā̠ha̠na̠vā̠hō dakṣi̍ṇā̠ dakṣi̍ṇā rathavāhanavā̠hō ra̍thavāhanavā̠hō dakṣi̍ṇā ।
33) ra̠tha̠vā̠ha̠na̠vā̠ha iti̍ rathavāhana - vā̠haḥ ।
34) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 36 ॥ (34/42)
॥ a. 20 ॥

1) svā̠dvī-ntvā̎ tvā svā̠dvīg​ svā̠dvī-ntvā̎ ।
2) tvā̠ svā̠dunā̎ svā̠dunā̎ tvā tvā svā̠dunā̎ ।
3) svā̠dunā̍ tī̠vrā-ntī̠vrāg​ svā̠dunā̎ svā̠dunā̍ tī̠vrām ।
4) tī̠vrā-ntī̠vrēṇa̍ tī̠vrēṇa̍ tī̠vrā-ntī̠vrā-ntī̠vrēṇa̍ ।
5) tī̠vrēṇā̠mṛtā̍ ma̠mṛtā̎-ntī̠vrēṇa̍ tī̠vrēṇā̠mṛtā̎m ।
6) a̠mṛtā̍ ma̠mṛtē̍nā̠ mṛtē̍nā̠mṛtā̍ ma̠mṛtā̍ ma̠mṛtē̍na ।
7) a̠mṛtē̍na sṛ̠jāmi̍ sṛ̠jā mya̠mṛtē̍nā̠ mṛtē̍na sṛ̠jāmi̍ ।
8) sṛ̠jāmi̠ sagṃ sagṃ sṛ̠jāmi̍ sṛ̠jāmi̠ sam ।
9) sagṃ sōmē̍na̠ sōmē̍na̠ sagṃ sagṃ sōmē̍na ।
10) sōmē̍na̠ sōma̠-ssōma̠-ssōmē̍na̠ sōmē̍na̠ sōma̍ḥ ।
11) sōmō̎ 'syasi̠ sōma̠-ssōmō̍ 'si ।
12) a̠sya̠śvibhyā̍ ma̠śvibhyā̍ masya sya̠śvibhyā̎m ।
13) a̠śvibhyā̎-mpachyasva pachyasvā̠ śvibhyā̍ ma̠śvibhyā̎-mpachyasva ।
13) a̠śvibhyā̠mitya̠śvi - bhyā̠m ।
14) pa̠chya̠sva̠ sara̍svatyai̠ sara̍svatyai pachyasva pachyasva̠ sara̍svatyai ।
15) sara̍svatyai pachyasva pachyasva̠ sara̍svatyai̠ sara̍svatyai pachyasva ।
16) pa̠chya̠svē ndrā̠yē ndrā̍ya pachyasva pachya̠svē ndrā̍ya ।
17) indrā̍ya su̠trāṃṇē̍ su̠trāṃṇa̠ indrā̠yē ndrā̍ya su̠trāṃṇē̎ ।
18) su̠trāṃṇē̍ pachyasva pachyasva su̠trāṃṇē̍ su̠trāṃṇē̍ pachyasva ।
18) su̠trāṃṇa̠ iti̍ su - trāṃṇē̎ ।
19) pa̠chya̠sva̠ pu̠nātu̍ pu̠nātu̍ pachyasva pachyasva pu̠nātu̍ ।
20) pu̠nātu̍ tē tē pu̠nātu̍ pu̠nātu̍ tē ।
21) tē̠ pa̠ri̠sruta̍-mpari̠sruta̍-ntē tē pari̠sruta̎m ।
22) pa̠ri̠sruta̠gṃ̠ sōma̠gṃ̠ sōma̍-mpari̠sruta̍-mpari̠sruta̠gṃ̠ sōma̎m ।
22) pa̠ri̠sruta̠miti̍ pari - sruta̎m ।
23) sōma̠gṃ̠ sūrya̍sya̠ sūrya̍sya̠ sōma̠gṃ̠ sōma̠gṃ̠ sūrya̍sya ।
24) sūrya̍sya duhi̠tā du̍hi̠tā sūrya̍sya̠ sūrya̍sya duhi̠tā ।
25) du̠hi̠tēti̍ duhi̠tā ।
26) vārē̍ṇa̠ śaśva̍tā̠ śaśva̍tā̠ vārē̍ṇa̠ vārē̍ṇa̠ śaśva̍tā ।
27) śaśva̍tā̠ tanā̠ tanā̠ śaśva̍tā̠ śaśva̍tā̠ tanā̎ ।
28) tanēti̠ tanā̎ ।
29) vā̠yuḥ pū̠taḥ pū̠tō vā̠yu-rvā̠yuḥ pū̠taḥ ।
30) pū̠taḥ pa̠vitrē̍ṇa pa̠vitrē̍ṇa pū̠taḥ pū̠taḥ pa̠vitrē̍ṇa ।
31) pa̠vitrē̍ṇa pra̠tya-mpra̠tya-mpa̠vitrē̍ṇa pa̠vitrē̍ṇa pra̠tyam ।
32) pra̠tya-ṅkhsōma̠-ssōma̍ḥ pra̠tya-mpra̠tya-ṅkhsōma̍ḥ ।
33) sōmō̠ ati̍drutō̠ ati̍druta̠-ssōma̠-ssōmō̠ ati̍drutaḥ ।
34) ati̍druta̠ ityati̍ - dru̠ta̠ḥ ।
35) indra̍sya̠ yujyō̠ yujya̠ indra̠syē ndra̍sya̠ yujya̍ḥ ।
36) yujya̠-ssakhā̠ sakhā̠ yujyō̠ yujya̠-ssakhā̎ ।
37) sakhēti̠ sakhā̎ ।
38) ku̠vi da̠ṅgāṅga ku̠vi-tku̠vi da̠ṅga ।
39) a̠ṅga yava̍mantō̠ yava̍mantō̠ 'ṅgāṅga yava̍mantaḥ ।
40) yava̍mantō̠ yava̠ṃ yava̠ṃ yava̍mantō̠ yava̍mantō̠ yava̎m ।
40) yava̍manta̠ iti̠ yava̍ - ma̠nta̠ḥ ।
41) yava̍-ñchich chi̠-dyava̠ṃ yava̍-ñchit ।
42) chi̠-dyathā̠ yathā̍ chich chi̠-dyathā̎ ।
43) yathā̠ dānti̠ dānti̠ yathā̠ yathā̠ dānti̍ ।
44) dāntya̍nupū̠rva ma̍nupū̠rva-ndānti̠ dāntya̍nupū̠rvam ।
45) a̠nu̠pū̠rvaṃ vi̠yūya̍ vi̠yūyā̍nupū̠rva ma̍nupū̠rvaṃ vi̠yūya̍ ।
45) a̠nu̠pū̠rvamitya̍nu - pū̠rvam ।
46) vi̠yūyēti̍ vi - yūya̍ ।
47) i̠hēhai̍ṣā mēṣā mi̠hē hē̠hē hai̍ṣām ।
47) i̠hēhētī̠ha - i̠ha̠ ।
48) ē̠ṣā̠-ṅkṛ̠ṇu̠ta̠ kṛ̠ṇu̠tai̠ṣā̠ mē̠ṣā̠-ṅkṛ̠ṇu̠ta̠ ।
49) kṛ̠ṇu̠ta̠ bhōja̍nāni̠ bhōja̍nāni kṛṇuta kṛṇuta̠ bhōja̍nāni ।
50) bhōja̍nāni̠ yē yē bhōja̍nāni̠ bhōja̍nāni̠ yē ।
51) yē ba̠r̠hiṣō̍ ba̠r̠hiṣō̠ yē yē ba̠r̠hiṣa̍ḥ ।
52) ba̠r̠hiṣō̠ namō̍vṛkti̠-nnamō̍vṛkti-mba̠r̠hiṣō̍ ba̠r̠hiṣō̠ namō̍vṛktim ।
53) namō̍vṛkti̠-nna na namō̍vṛkti̠-nnamō̍vṛkti̠-nna ।
53) namō̍vṛkti̠miti̠ nama̍ḥ - vṛ̠kti̠m ।
54) na ja̠gmu-rja̠gmu-rna na ja̠gmuḥ ।
55) ja̠gmuriti̍ ja̠gmuḥ ।
56) ā̠śvi̠na-ndhū̠mra-ndhū̠mra mā̎śvi̠na mā̎śvi̠na-ndhū̠mram ।
57) dhū̠mra mā dhū̠mra-ndhū̠mra mā ।
58) ā la̍bhatē labhata̠ ā la̍bhatē ।
59) la̠bha̠tē̠ sā̠ra̠sva̠tagṃ sā̍rasva̠tam ँla̍bhatē labhatē sārasva̠tam ।
60) sā̠ra̠sva̠ta-mmē̠ṣa-mmē̠ṣagṃ sā̍rasva̠tagṃ sā̍rasva̠ta-mmē̠ṣam ।
61) mē̠ṣa mai̠ndra mai̠ndra-mmē̠ṣa-mmē̠ṣa mai̠ndram ।
62) ai̠ndra mṛ̍ṣa̠bha mṛ̍ṣa̠bha mai̠ndra mai̠ndra mṛ̍ṣa̠bham ।
63) ṛ̠ṣa̠bha mai̠ndra mai̠ndra mṛ̍ṣa̠bha mṛ̍ṣa̠bha mai̠ndram ।
64) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
65) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
65) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
66) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
67) va̠pa̠ti̠ sā̠vi̠tragṃ sā̍vi̠traṃ va̍pati vapati sāvi̠tram ।
68) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
69) dvāda̍śakapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vāru̠ṇam ।
69) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
70) vā̠ru̠ṇa-ndaśa̍kapāla̠-ndaśa̍kapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ndaśa̍kapālam ।
71) daśa̍kapāla̠gṃ̠ sōma̍pratīkā̠-ssōma̍pratīkā̠ daśa̍kapāla̠-ndaśa̍kapāla̠gṃ̠ sōma̍pratīkāḥ ।
71) daśa̍kapāla̠miti̠ daśa̍ - ka̠pā̠la̠m ।
72) sōma̍pratīkāḥ pitaraḥ pitara̠-ssōma̍pratīkā̠-ssōma̍pratīkāḥ pitaraḥ ।
72) sōma̍pratīkā̠ iti̠ sōma̍ - pra̠tī̠kā̠ḥ ।
73) pi̠ta̠ra̠ stṛ̠pṇu̠ta̠ tṛ̠pṇu̠ta̠ pi̠ta̠ra̠ḥ pi̠ta̠ra̠ stṛ̠pṇu̠ta̠ ।
74) tṛ̠pṇu̠ta̠ vaḍa̍bā̠ vaḍa̍bā tṛpṇuta tṛpṇuta̠ vaḍa̍bā ।
75) vaḍa̍bā̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ vaḍa̍bā̠ vaḍa̍bā̠ dakṣi̍ṇā ।
76) dakṣi̠ṇēti̠ dakṣi̍ṇā ।
॥ 37 ॥ (76/87)
॥ a. 21 ॥

1) agnā̍viṣṇū̠ mahi̠ mahyagnā̍viṣṇū̠ agnā̍viṣṇū̠ mahi̍ ।
1) agnā̍viṣṇū̠ ityagnā̎ - vi̠ṣṇū̠ ।
2) mahi̠ ta-tta-nmahi̠ mahi̠ tat ।
3) ta-dvā̎ṃ vā̠-nta-tta-dvā̎m ।
4) vā̠-mma̠hi̠tva-mma̍hi̠tvaṃ vā̎ṃ vā-mmahi̠tvam ।
5) ma̠hi̠tvaṃ vī̠taṃ vī̠ta-mma̍hi̠tva-mma̍hi̠tvaṃ vī̠tam ।
5) ma̠hi̠tvamiti̍ mahi - tvam ।
6) vī̠ta-ṅghṛ̠tasya̍ ghṛ̠tasya̍ vī̠taṃ vī̠ta-ṅghṛ̠tasya̍ ।
7) ghṛ̠tasya̠ guhyā̍ni̠ guhyā̍ni ghṛ̠tasya̍ ghṛ̠tasya̠ guhyā̍ni ।
8) guhyā̍ni̠ nāma̠ nāma̠ guhyā̍ni̠ guhyā̍ni̠ nāma̍ ।
9) nāmēti̠ nāma̍ ।
10) damē̍damē sa̠pta sa̠pta damē̍damē̠ damē̍damē sa̠pta ।
10) damē̍dama̠ iti̠ damē̎ - da̠mē̠ ।
11) sa̠pta ratnā̠ ratnā̍ sa̠pta sa̠pta ratnā̎ ।
12) ratnā̠ dadhā̍nā̠ dadhā̍nā̠ ratnā̠ ratnā̠ dadhā̍nā ।
13) dadhā̍nā̠ prati̠ prati̠ dadhā̍nā̠ dadhā̍nā̠ prati̍ ।
14) prati̍ vāṃ vā̠-mprati̠ prati̍ vām ।
15) vā̠-ñji̠hvā ji̠hvā vā̎ṃ vā-ñji̠hvā ।
16) ji̠hvā ghṛ̠ta-ṅghṛ̠ta-ñji̠hvā ji̠hvā ghṛ̠tam ।
17) ghṛ̠ta mā ghṛ̠ta-ṅghṛ̠ta mā ।
18) ā cha̍raṇyēch charaṇyē̠dā cha̍raṇyēt ।
19) cha̠ra̠ṇyē̠diti̍ charaṇyēt ।
20) agnā̍viṣṇū̠ mahi̠ mahyagnā̍viṣṇū̠ agnā̍viṣṇū̠ mahi̍ ।
20) agnā̍viṣṇū̠ ityagnā̎ - vi̠ṣṇū̠ ।
21) mahi̠ dhāma̠ dhāma̠ mahi̠ mahi̠ dhāma̍ ।
22) dhāma̍ pri̠ya-mpri̠ya-ndhāma̠ dhāma̍ pri̠yam ।
23) pri̠yaṃ vā̎ṃ vā-mpri̠ya-mpri̠yaṃ vā̎m ।
24) vā̠ṃ vī̠thō vī̠thō vā̎ṃ vāṃ vī̠thaḥ ।
25) vī̠thō ghṛ̠tasya̍ ghṛ̠tasya̍ vī̠thō vī̠thō ghṛ̠tasya̍ ।
26) ghṛ̠tasya̠ guhyā̠ guhyā̍ ghṛ̠tasya̍ ghṛ̠tasya̠ guhyā̎ ।
27) guhyā̍ juṣā̠ṇā ju̍ṣā̠ṇā guhyā̠ guhyā̍ juṣā̠ṇā ।
28) ju̠ṣā̠ṇēti̍ juṣā̠ṇā ।
29) damē̍damē suṣṭu̠tī-ssu̍ṣṭu̠tī-rdamē̍damē̠ damē̍damē suṣṭu̠tīḥ ।
29) damē̍dama̠ iti̠ damē̎ - da̠mē̠ ।
30) su̠ṣṭu̠tī-rvā̍vṛdhā̠nā vā̍vṛdhā̠nā su̍ṣṭu̠tī-ssu̍ṣṭu̠tī-rvā̍vṛdhā̠nā ।
30) su̠ṣṭu̠tīriti̍ su - stu̠tīḥ ।
31) vā̠vṛ̠dhā̠nā prati̠ prati̍ vāvṛdhā̠nā vā̍vṛdhā̠nā prati̍ ।
32) prati̍ vāṃ vā̠-mprati̠ prati̍ vām ।
33) vā̠-ñji̠hvā ji̠hvā vā̎ṃ vā-ñji̠hvā ।
34) ji̠hvā ghṛ̠ta-ṅghṛ̠ta-ñji̠hvā ji̠hvā ghṛ̠tam ।
35) ghṛ̠ta mudu-dghṛ̠ta-ṅghṛ̠ta mut ।
36) uch cha̍raṇyēch charaṇyē̠ duduch cha̍raṇyēt ।
37) cha̠ra̠ṇyē̠diti̍ charaṇyēt ।
38) pra ṇō̍ na̠ḥ pra pra ṇa̍ḥ ।
39) nō̠ dē̠vī dē̠vī nō̍ nō dē̠vī ।
40) dē̠vī sara̍svatī̠ sara̍svatī dē̠vī dē̠vī sara̍svatī ।
41) sara̍svatī̠ vājē̍bhi̠-rvājē̍bhi̠-ssara̍svatī̠ sara̍svatī̠ vājē̍bhiḥ ।
42) vājē̍bhi-rvā̠jinī̍vatī vā̠jinī̍vatī̠ vājē̍bhi̠-rvājē̍bhi-rvā̠jinī̍vatī ।
43) vā̠jinī̍va̠tīti̍ vā̠jinī̎ - va̠tī̠ ।
44) dhī̠nā ma̍vi̠trya̍vi̠trī dhī̠nā-ndhī̠nā ma̍vi̠trī ।
45) a̠vi̠trya̍ vatvava tva vi̠trya̍ vi̠trya̍vatu ।
46) a̠va̠tvitya̍vatu ।
47) ā nō̍ na̠ ā na̍ḥ ।
48) nō̠ di̠vō di̠vō nō̍ nō di̠vaḥ ।
49) di̠vō bṛ̍ha̠tō bṛ̍ha̠tō di̠vō di̠vō bṛ̍ha̠taḥ ।
50) bṛ̠ha̠taḥ parva̍tā̠-tparva̍tā-dbṛha̠tō bṛ̍ha̠taḥ parva̍tāt ।
॥ 38 ॥ (50/56)

1) parva̍tā̠dā parva̍tā̠-tparva̍tā̠dā ।
2) ā sara̍svatī̠ sara̍sva̠tyā sara̍svatī ।
3) sara̍svatī yaja̠tā ya̍ja̠tā sara̍svatī̠ sara̍svatī yaja̠tā ।
4) ya̠ja̠tā ga̍ntu gantu yaja̠tā ya̍ja̠tā ga̍ntu ।
5) ga̠ntu̠ ya̠jñaṃ ya̠jña-ṅga̍ntu gantu ya̠jñam ।
6) ya̠jñamiti̍ ya̠jñam ।
7) hava̍-ndē̠vī dē̠vī hava̠gṃ̠ hava̍-ndē̠vī ।
8) dē̠vī ju̍juṣā̠ṇā ju̍juṣā̠ṇā dē̠vī dē̠vī ju̍juṣā̠ṇā ।
9) ju̠ju̠ṣā̠ṇā ghṛ̠tāchī̍ ghṛ̠tāchī̍ jujuṣā̠ṇā ju̍juṣā̠ṇā ghṛ̠tāchī̎ ।
10) ghṛ̠tāchī̍ śa̠gmāgṃ śa̠gmā-ṅghṛ̠tāchī̍ ghṛ̠tāchī̍ śa̠gmām ।
11) śa̠gmā-nnō̍ na-śśa̠gmāgṃ śa̠gmā-nna̍ḥ ।
12) nō̠ vācha̠ṃ vācha̍nnō nō̠ vācha̎m ।
13) vācha̍ muśa̠ tyu̍śa̠tī vācha̠ṃ vācha̍ muśa̠tī ।
14) u̠śa̠tī śṛ̍ṇōtu śṛṇōtū śa̠tyu̍śa̠tī śṛ̍ṇōtu ।
15) śṛ̠ṇō̠tviti̍ śṛṇōtu ।
16) bṛha̍spatē ju̠ṣasva̍ ju̠ṣasva̠ bṛha̍spatē̠ bṛha̍spatē ju̠ṣasva̍ ।
17) ju̠ṣasva̍ nō nō ju̠ṣasva̍ ju̠ṣasva̍ naḥ ।
18) nō̠ ha̠vyāni̍ ha̠vyāni̍ nō nō ha̠vyāni̍ ।
19) ha̠vyāni̍ viśvadēvya viśvadēvya ha̠vyāni̍ ha̠vyāni̍ viśvadēvya ।
20) vi̠śva̠dē̠vyēti̍ viśva - dē̠vya̠ ।
21) rāsva̠ ratnā̍ni̠ ratnā̍ni̠ rāsva̠ rāsva̠ ratnā̍ni ।
22) ratnā̍ni dā̠śuṣē̍ dā̠śuṣē̠ ratnā̍ni̠ ratnā̍ni dā̠śuṣē̎ ।
23) dā̠śuṣa̠ iti̍ dā̠śuṣē̎ ।
24) ē̠vā pi̠trē pi̠tra ē̠vaivā pi̠trē ।
25) pi̠trē vi̠śvadē̍vāya vi̠śvadē̍vāya pi̠trē pi̠trē vi̠śvadē̍vāya ।
26) vi̠śvadē̍vāya̠ vṛṣṇē̠ vṛṣṇē̍ vi̠śvadē̍vāya vi̠śvadē̍vāya̠ vṛṣṇē̎ ।
26) vi̠śvadē̍vā̠yēti̍ vi̠śva - dē̠vā̠ya̠ ।
27) vṛṣṇē̍ ya̠jñai-rya̠jñai-rvṛṣṇē̠ vṛṣṇē̍ ya̠jñaiḥ ।
28) ya̠jñai-rvi̍dhēma vidhēma ya̠jñai-rya̠jñai-rvi̍dhēma ।
29) vi̠dhē̠ma̠ nama̍sā̠ nama̍sā vidhēma vidhēma̠ nama̍sā ।
30) nama̍sā ha̠virbhi̍r-ha̠virbhi̠-rnama̍sā̠ nama̍sā ha̠virbhi̍ḥ ।
31) ha̠virbhi̠riti̍ ha̠viḥ - bhi̠ḥ ।
32) bṛha̍spatē supra̠jā-ssu̍pra̠jā bṛha̍spatē̠ bṛha̍spatē supra̠jāḥ ।
33) su̠pra̠jā vī̠rava̍ntō vī̠rava̍nta-ssupra̠jā-ssu̍pra̠jā vī̠rava̍ntaḥ ।
33) su̠pra̠jā iti̍ su - pra̠jāḥ ।
34) vī̠rava̍ntō va̠yaṃ va̠yaṃ vī̠rava̍ntō vī̠rava̍ntō va̠yam ।
34) vī̠rava̍nta̠ iti̍ vī̠ra - va̠nta̠ḥ ।
35) va̠yagg​ syā̍ma syāma va̠yaṃ va̠yagg​ syā̍ma ।
36) syā̠ma̠ pata̍ya̠ḥ pata̍ya-ssyāma syāma̠ pata̍yaḥ ।
37) pata̍yō rayī̠ṇāgṃ ra̍yī̠ṇā-mpata̍ya̠ḥ pata̍yō rayī̠ṇām ।
38) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
39) bṛha̍spatē̠ atyati̠ bṛha̍spatē̠ bṛha̍spatē̠ ati̍ ।
40) ati̠ ya-dyadatyati̠ yat ।
41) yada̠ryō a̠ryō ya-dyada̠ryaḥ ।
42) a̠ryō ar​hā̠ dar​hā̍da̠ryō a̠ryō ar​hā̎t ।
43) ar​hā̎-ddyu̠ma-ddyu̠ma dar​hā̠ dar​hā̎-ddyu̠mat ।
44) dyu̠ma-dvi̠bhāti̍ vi̠bhāti̍ dyu̠ma-ddyu̠ma-dvi̠bhāti̍ ।
44) dyu̠maditi̍ dyu - mat ।
45) vi̠bhāti̠ kratu̍ma̠-tkratu̍ma-dvi̠bhāti̍ vi̠bhāti̠ kratu̍mat ।
45) vi̠bhātīti̍ vi - bhāti̍ ।
46) kratu̍ma̠j janē̍ṣu̠ janē̍ṣu̠ kratu̍ma̠-tkratu̍ma̠j janē̍ṣu ।
46) kratu̍ma̠diti̠ kratu̍ - ma̠t ।
47) janē̠ṣviti̠ janē̍ṣu ।
48) ya-ddī̠daya̍-ddī̠daya̠-dya-dya-ddī̠daya̍t ।
49) dī̠daya̠ch Chava̍sā̠ śava̍sā dī̠daya̍-ddī̠daya̠ch Chava̍sā ।
50) śava̍sartaprajāta rtaprajāta̠ śava̍sā̠ śava̍sartaprajāta ।
॥ 39 ॥ (50/56)

1) ṛ̠ta̠pra̠jā̠ta̠ ta-ttadṛ̍taprajāta rtaprajāta̠ tat ।
1) ṛ̠ta̠pra̠jā̠tētyṛ̍ta - pra̠jā̠ta̠ ।
2) tada̠smā sva̠smāsu̠ ta-ttada̠smāsu̍ ।
3) a̠smāsu̠ dravi̍ṇa̠-ndravi̍ṇa ma̠smā sva̠smāsu̠ dravi̍ṇam ।
4) dravi̍ṇa-ndhēhi dhēhi̠ dravi̍ṇa̠-ndravi̍ṇa-ndhēhi ।
5) dhē̠hi̠ chi̠tra-ñchi̠tra-ndhē̍hi dhēhi chi̠tram ।
6) chi̠tramiti̍ chi̠tram ।
7) ā nō̍ na̠ ā na̍ḥ ।
8) nō̠ mi̠trā̠va̠ru̠ṇā̠ mi̠trā̠va̠ru̠ṇā̠ nō̠ nō̠ mi̠trā̠va̠ru̠ṇā̠ ।
9) mi̠trā̠va̠ru̠ṇā̠ ghṛ̠tai-rghṛ̠tai-rmi̍trāvaruṇā mitrāvaruṇā ghṛ̠taiḥ ।
9) mi̠trā̠va̠ru̠ṇēti̍ mitrā - va̠ru̠ṇā̠ ।
10) ghṛ̠tai-rgavyū̍ti̠-ṅgavyū̍ti-ṅghṛ̠tai-rghṛ̠tai-rgavyū̍tim ।
11) gavyū̍ti mukṣata mukṣata̠-ṅgavyū̍ti̠-ṅgavyū̍ti mukṣatam ।
12) u̠kṣa̠ta̠mityu̍kṣatam ।
13) maddhvā̠ rajāgṃ̍si̠ rajāgṃ̍si̠ maddhvā̠ maddhvā̠ rajāgṃ̍si ।
14) rajāgṃ̍si sukratū sukratū̠ rajāgṃ̍si̠ rajāgṃ̍si sukratū ।
15) su̠kra̠tū̠ iti̍ su - kra̠tū̠ ।
16) pra bā̠havā̍ bā̠havā̠ pra pra bā̠havā̎ ।
17) bā̠havā̍ sisṛtagṃ sisṛta-mbā̠havā̍ bā̠havā̍ sisṛtam ।
18) si̠sṛ̠ta̠-ñjī̠vasē̍ jī̠vasē̍ sisṛtagṃ sisṛta-ñjī̠vasē̎ ।
19) jī̠vasē̍ nō nō jī̠vasē̍ jī̠vasē̍ naḥ ।
20) na̠ ā nō̍ na̠ ā ।
21) ā nō̍ na̠ ā na̍ḥ ।
22) nō̠ gavyū̍ti̠-ṅgavyū̍ti-nnō nō̠ gavyū̍tim ।
23) gavyū̍ti mukṣata mukṣata̠-ṅgavyū̍ti̠-ṅgavyū̍ti mukṣatam ।
24) u̠kṣa̠ta̠-ṅghṛ̠tēna̍ ghṛ̠tēnō̎kṣata mukṣata-ṅghṛ̠tēna̍ ।
25) ghṛ̠tēnēti̍ ghṛ̠tēna̍ ।
26) ā nō̍ na̠ ā na̍ḥ ।
27) nō̠ janē̠ janē̍ nō nō̠ janē̎ ।
28) janē̎ śravayatagg​ śravayata̠-ñjanē̠ janē̎ śravayatam ।
29) śra̠va̠ya̠ta̠ṃ yu̠vā̠nā̠ yu̠vā̠nā̠ śra̠va̠ya̠ta̠gg̠ śra̠va̠ya̠ta̠ṃ yu̠vā̠nā̠ ।
30) yu̠vā̠nā̠ śru̠tagg​ śru̠taṃ yu̍vānā yuvānā śru̠tam ।
31) śru̠ta-mmē̍ mē śru̠tagg​ śru̠ta-mmē̎ ।
32) mē̠ mi̠trā̠va̠ru̠ṇā̠ mi̠trā̠va̠ru̠ṇā̠ mē̠ mē̠ mi̠trā̠va̠ru̠ṇā̠ ।
33) mi̠trā̠va̠ru̠ṇā̠ havā̠ havā̍ mitrāvaruṇā mitrāvaruṇā̠ havā̎ ।
33) mi̠trā̠va̠ru̠ṇēti̍ mitrā - va̠ru̠ṇā̠ ।
34) havē̠mēmā havā̠ havē̠mā ।
35) i̠mētī̠mā ।
36) a̠gniṃ vō̍ vō a̠gni ma̠gniṃ va̍ḥ ।
37) va̠ḥ pū̠rvya-mpū̠rvyaṃ vō̍ vaḥ pū̠rvyam ।
38) pū̠rvya-ṅgi̠rā gi̠rā pū̠rvya-mpū̠rvya-ṅgi̠rā ।
39) gi̠rā dē̠va-ndē̠va-ṅgi̠rā gi̠rā dē̠vam ।
40) dē̠va mī̍ḍa īḍē dē̠va-ndē̠va mī̍ḍē ।
41) ī̠ḍē̠ vasū̍nā̠ṃ vasū̍nā mīḍa īḍē̠ vasū̍nām ।
42) vasū̍nā̠miti̠ vasū̍nām ।
43) sa̠pa̠ryanta̍ḥ purupri̠ya-mpu̍rupri̠yagṃ sa̍pa̠ryanta̍-ssapa̠ryanta̍ḥ purupri̠yam ।
44) pu̠ru̠pri̠ya-mmi̠tra-mmi̠tra-mpu̍rupri̠ya-mpu̍rupri̠ya-mmi̠tram ।
44) pu̠ru̠pri̠yamiti̍ puru - pri̠yam ।
45) mi̠tra-nna na mi̠tra-mmi̠tra-nna ।
46) na kṣē̎tra̠sādha̍sa-ṅkṣētra̠sādha̍sa̠-nna na kṣē̎tra̠sādha̍sam ।
47) kṣē̠tra̠sādha̍sa̠miti̍ kṣētra - sādha̍sam ।
48) ma̠kṣū dē̠vava̍tō dē̠vava̍tō ma̠kṣu ma̠kṣū dē̠vava̍taḥ ।
49) dē̠vava̍tō̠ rathō̠ rathō̍ dē̠vava̍tō dē̠vava̍tō̠ ratha̍ḥ ।
49) dē̠vava̍ta̠ iti̍ dē̠va - va̠ta̠ḥ ।
50) ratha̠-śśūra̠-śśūrō̠ rathō̠ ratha̠-śśūra̍ḥ ।
॥ 40 ॥ (50/55)

1) śūrō̍ vā vā̠ śūra̠-śśūrō̍ vā ।
2) vā̠ pṛ̠thsu pṛ̠thsu vā̍ vā pṛ̠thsu ।
3) pṛ̠thsu kāsu̠ kāsu̍ pṛ̠thsu pṛ̠thsu kāsu̍ ।
3) pṛ̠thsviti̍ pṛt - su ।
4) kāsu̍ chich chi̠-tkāsu̠ kāsu̍ chit ।
5) chi̠diti̍ chit ।
6) dē̠vānā̠ṃ yō yō dē̠vānā̎-ndē̠vānā̠ṃ yaḥ ।
7) ya idi-dyō ya it ।
8) i-nmanō̠ mana̠ idi-nmana̍ḥ ।
9) manō̠ yaja̍mānō̠ yaja̍mānō̠ manō̠ manō̠ yaja̍mānaḥ ।
10) yaja̍māna̠ iya̍kṣa̠tīya̍kṣati̠ yaja̍mānō̠ yaja̍māna̠ iya̍kṣati ।
11) iya̍kṣa tya̠bhya̍bhī ya̍kṣa̠tī ya̍kṣatya̠bhi ।
12) a̠bhī di da̠bhya̍bhīt ।
13) idaya̍jva̠nō 'ya̍jvana̠ idi daya̍jvanaḥ ।
14) aya̍jvanō bhuva-dbhuva̠daya̍jva̠nō 'ya̍jvanō bhuvat ।
15) bhu̠va̠diti̍ bhuvat ।
16) na ya̍jamāna yajamāna̠ na na ya̍jamāna ।
17) ya̠ja̠mā̠na̠ ri̠ṣya̠si̠ ri̠ṣya̠si̠ ya̠ja̠mā̠na̠ ya̠ja̠mā̠na̠ ri̠ṣya̠si̠ ।
18) ri̠ṣya̠si̠ na na ri̍ṣyasi riṣyasi̠ na ।
19) na su̍nvāna sunvāna̠ na na su̍nvāna ।
20) su̠nvā̠na̠ na na su̍nvāna sunvāna̠ na ।
21) na dē̍vayō dēvayō̠ na na dē̍vayō ।
22) dē̠va̠yō̠ iti̍ dēva - yō̠ ।
23) asa̠ datrātrā sa̠da sa̠datra̍ ।
24) atra̍ su̠vīryagṃ̍ su̠vīrya̠ matrātra̍ su̠vīrya̎m ।
25) su̠vīrya̍ mu̠tōta su̠vīryagṃ̍ su̠vīrya̍ mu̠ta ।
25) su̠vīrya̠miti̍ su - vīrya̎m ।
26) u̠ta tya-ttyadu̠tōta tyat ।
27) tyadā̠śvaśvi̍ya mā̠śvaśvi̍ya̠-ntya-ttyadā̠śvaśvi̍yam ।
28) ā̠śvaśvi̍ya̠mityā̍śu - aśvi̍yam ।
29) naki̠ṣ ṭa-nta-nnaki̠-rnaki̠ṣ ṭam ।
30) ta-ṅkarma̍ṇā̠ karma̍ṇā̠ ta-nta-ṅkarma̍ṇā ।
31) karma̍ṇā naśa-nnaśa̠-tkarma̍ṇā̠ karma̍ṇā naśat ।
32) na̠śa̠-nna na na̍śa-nnaśa̠-nna ।
33) na pra pra ṇa na pra ।
34) pra yō̍ṣa-dyōṣa̠-tpra pra yō̍ṣat ।
35) yō̠ṣa̠-nna na yō̍ṣa-dyōṣa̠-nna ।
36) na yō̍ṣati yōṣati̠ na na yō̍ṣati ।
37) yō̠ṣa̠tīti̍ yōṣati ।
38) upa̍ kṣaranti kṣara̠ntyupōpa̍ kṣaranti ।
39) kṣa̠ra̠nti̠ sindha̍va̠-ssindha̍vaḥ, kṣaranti kṣaranti̠ sindha̍vaḥ ।
40) sindha̍vō mayō̠bhuvō̍ mayō̠bhuva̠-ssindha̍va̠-ssindha̍vō mayō̠bhuva̍ḥ ।
41) ma̠yō̠bhuva̍ ījā̠na mī̍jā̠na-mma̍yō̠bhuvō̍ mayō̠bhuva̍ ījā̠nam ।
41) ma̠yō̠bhuva̠ iti̍ mayaḥ - bhuva̍ḥ ।
42) ī̠jā̠na-ñcha̍ chējā̠na mī̍jā̠na-ñcha̍ ।
43) cha̠ ya̠kṣyamā̍ṇaṃ ya̠kṣyamā̍ṇa-ñcha cha ya̠kṣyamā̍ṇam ।
44) ya̠kṣyamā̍ṇa-ñcha cha ya̠kṣyamā̍ṇaṃ ya̠kṣyamā̍ṇa-ñcha ।
45) cha̠ dhē̠navō̍ dhē̠nava̍ścha cha dhē̠nava̍ḥ ।
46) dhē̠nava̠ iti̍ dhē̠nava̍ḥ ।
47) pṛ̠ṇanta̍-ñcha cha pṛ̠ṇanta̍-mpṛ̠ṇanta̍-ñcha ।
48) cha̠ papu̍ri̠-mpapu̍ri-ñcha cha̠ papu̍rim ।
49) papu̍ri-ñcha cha̠ papu̍ri̠-mpapu̍ri-ñcha ।
50) cha̠ śra̠va̠syava̍-śśrava̠syava̍ścha cha śrava̠syava̍ḥ ।
॥ 41 ॥ (50/53)

1) śra̠va̠syavō̍ ghṛ̠tasya̍ ghṛ̠tasya̍ śrava̠syava̍-śśrava̠syavō̍ ghṛ̠tasya̍ ।
2) ghṛ̠tasya̠ dhārā̠ dhārā̍ ghṛ̠tasya̍ ghṛ̠tasya̠ dhārā̎ḥ ।
3) dhārā̠ upōpa̠ dhārā̠ dhārā̠ upa̍ ।
4) upa̍ yanti ya̠ntyupōpa̍ yanti ।
5) ya̠nti̠ vi̠śvatō̍ vi̠śvatō̍ yanti yanti vi̠śvata̍ḥ ।
6) vi̠śvata̠ iti̍ vi̠śvata̍ḥ ।
7) sōmā̍rudrā̠ vi vi sōmā̍rudrā̠ sōmā̍rudrā̠ vi ।
7) sōmā̍ru̠drēti̠ sōmā̎ - ru̠drā̠ ।
8) vi vṛ̍hataṃ vṛhata̠ṃ vi vi vṛ̍hatam ।
9) vṛ̠ha̠ta̠ṃ viṣū̍chī̠ṃ viṣū̍chīṃ vṛhataṃ vṛhata̠ṃ viṣū̍chīm ।
10) viṣū̍chī̠ mamī̠vā 'mī̍vā̠ viṣū̍chī̠ṃ viṣū̍chī̠ mamī̍vā ।
11) amī̍vā̠ yā yā 'mī̠vā 'mī̍vā̠ yā ।
12) yā nō̍ nō̠ yā yā na̍ḥ ।
13) nō̠ gaya̠-ṅgaya̍-nnō nō̠ gaya̎m ।
14) gaya̍ māvi̠vēśā̍ vi̠vēśa̠ gaya̠-ṅgaya̍ māvi̠vēśa̍ ।
15) ā̠vi̠vēśētyā̎ - vi̠vēśa̍ ।
16) ā̠rē bā̍dhēthā-mbādhēthā mā̠ra ā̠rē bā̍dhēthām ।
17) bā̠dhē̠thā̠-nnir-ṛ̍ti̠-nnir-ṛ̍ti-mbādhēthā-mbādhēthā̠-nnir-ṛ̍tim ।
18) nir-ṛ̍ti-mparā̠chaiḥ pa̍rā̠chai-rnir-ṛ̍ti̠-nnir-ṛ̍ti-mparā̠chaiḥ ।
18) nir-ṛ̍ti̠miti̠ niḥ - ṛ̠ti̠m ।
19) pa̠rā̠chaiḥ kṛ̠ta-ṅkṛ̠ta-mpa̍rā̠chaiḥ pa̍rā̠chaiḥ kṛ̠tam ।
20) kṛ̠ta-ñchi̍ch chi-tkṛ̠ta-ṅkṛ̠ta-ñchi̍t ।
21) chi̠dēna̠ ēna̍ śchich chi̠dēna̍ḥ ।
22) ēna̠ḥ pra praina̠ ēna̠ḥ pra ।
23) pra mu̍mukta-mmumukta̠-mpra pra mu̍muktam ।
24) mu̠mu̠kta̠ ma̠smada̠sma-nmu̍mukta-mmumukta ma̠smat ।
25) a̠smaditya̠smat ।
26) sōmā̍rudrā yu̠vaṃ yu̠vagṃ sōmā̍rudrā̠ sōmā̍rudrā yu̠vam ।
26) sōmā̍ru̠drēti̠ sōmā̎ - ru̠drā̠ ।
27) yu̠va mē̠tā nyē̠tāni̍ yu̠vaṃ yu̠va mē̠tāni̍ ।
28) ē̠tā nya̠smē a̠smē ē̠tā nyē̠tā nya̠smē ।
29) a̠smē viśvā̠ viśvā̍ a̠smē a̠smē viśvā̎ ।
29) a̠smē itya̠smē ।
30) viśvā̍ ta̠nūṣu̍ ta̠nūṣu̠ viśvā̠ viśvā̍ ta̠nūṣu̍ ।
31) ta̠nūṣu̍ bhēṣa̠jāni̍ bhēṣa̠jāni̍ ta̠nūṣu̍ ta̠nūṣu̍ bhēṣa̠jāni̍ ।
32) bhē̠ṣa̠jāni̍ dhatta-ndhatta-mbhēṣa̠jāni̍ bhēṣa̠jāni̍ dhattam ।
33) dha̠tta̠miti̍ dhattam ।
34) ava̍ syatagg​ syata̠ mavāva̍ syatam ।
35) sya̠ta̠-mmu̠ñchata̍-mmu̠ñchatagg̍ syatagg​ syata-mmu̠ñchata̎m ।
36) mu̠ñchata̠ṃ ya-dya-nmu̠ñchata̍-mmu̠ñchata̠ṃ yat ।
37) ya-nnō̍ nō̠ ya-dya-nna̍ḥ ।
38) nō̠ astyasti̍ nō nō̠ asti̍ ।
39) asti̍ ta̠nūṣu̍ ta̠nū ṣvastyasti̍ ta̠nūṣu̍ ।
40) ta̠nūṣu̍ ba̠ddha-mba̠ddha-nta̠nūṣu̍ ta̠nūṣu̍ ba̠ddham ।
41) ba̠ddha-ṅkṛ̠ta-ṅkṛ̠ta-mba̠ddha-mba̠ddha-ṅkṛ̠tam ।
42) kṛ̠ta mēna̠ ēna̍ḥ kṛ̠ta-ṅkṛ̠ta mēna̍ḥ ।
43) ēnō̍ a̠sma da̠sma dēna̠ ēnō̍ a̠smat ।
44) a̠smaditya̠smat ।
45) sōmā̍pūṣaṇā̠ jana̍nā̠ jana̍nā̠ sōmā̍pūṣaṇā̠ sōmā̍pūṣaṇā̠ jana̍nā ।
45) sōmā̍pūṣa̠ṇēti̠ sōmā̎ - pū̠ṣa̠ṇā̠ ।
46) jana̍nā rayī̠ṇāgṃ ra̍yī̠ṇā-ñjana̍nā̠ jana̍nā rayī̠ṇām ।
47) ra̠yī̠ṇā-ñjana̍nā̠ jana̍nā rayī̠ṇāgṃ ra̍yī̠ṇā-ñjana̍nā ।
48) jana̍nā di̠vō di̠vō jana̍nā̠ jana̍nā di̠vaḥ ।
49) di̠vō jana̍nā̠ jana̍nā di̠vō di̠vō jana̍nā ।
50) jana̍nā pṛthi̠vyāḥ pṛ̍thi̠vyā jana̍nā̠ jana̍nā pṛthi̠vyāḥ ।
51) pṛ̠thi̠vyā iti̍ pṛthi̠vyāḥ ।
52) jā̠tau viśva̍sya̠ viśva̍sya jā̠tau jā̠tau viśva̍sya ।
53) viśva̍sya̠ bhuva̍nasya̠ bhuva̍nasya̠ viśva̍sya̠ viśva̍sya̠ bhuva̍nasya ।
54) bhuva̍nasya gō̠pau gō̠pau bhuva̍nasya̠ bhuva̍nasya gō̠pau ।
55) gō̠pau dē̠vā dē̠vā gō̠pau gō̠pau dē̠vāḥ ।
56) dē̠vā a̍kṛṇva-nnakṛṇva-ndē̠vā dē̠vā a̍kṛṇvann ।
57) a̠kṛ̠ṇva̠-nna̠mṛta̍syā̠ mṛta̍syā kṛṇva-nnakṛṇva-nna̠mṛta̍sya ।
58) a̠mṛta̍sya̠ nābhi̠-nnābhi̍ ma̠mṛta̍syā̠ mṛta̍sya̠ nābhi̎m ।
59) nābhi̠miti̠ nābhi̎m ।
60) i̠mau dē̠vau dē̠vā vi̠mā vi̠mau dē̠vau ।
61) dē̠vau jāya̍mānau̠ jāya̍mānau dē̠vau dē̠vau jāya̍mānau ।
62) jāya̍mānau juṣanta juṣanta̠ jāya̍mānau̠ jāya̍mānau juṣanta ।
63) ju̠ṣa̠ntē̠ mā vi̠mau ju̍ṣanta juṣantē̠ mau ।
64) i̠mau tamāgṃ̍si̠ tamāgṃ̍sī̠mā vi̠mau tamāgṃ̍si ।
65) tamāgṃ̍si gūhatā-ṅgūhatā̠-ntamāgṃ̍si̠ tamāgṃ̍si gūhatām ।
66) gū̠ha̠tā̠ maju̠ṣṭā 'ju̍ṣṭā gūhatā-ṅgūhatā̠ maju̍ṣṭā ।
67) aju̠ṣṭētyaju̍ṣṭā ।
68) ā̠bhyā mindra̠ indra̍ ā̠bhyā mā̠bhyā mindra̍ḥ ।
69) indra̍ḥ pa̠kva-mpa̠kva mindra̠ indra̍ḥ pa̠kvam ।
70) pa̠kva mā̠mā svā̠māsu̍ pa̠kva-mpa̠kva mā̠māsu̍ ।
71) ā̠māsva̠nta ra̠nta rā̠mā svā̠mā sva̠ntaḥ ।
72) a̠nta-ssō̍māpū̠ṣabhyāgṃ̍ sōmāpū̠ṣabhyā̍ ma̠nta ra̠nta-ssō̍māpū̠ṣabhyā̎m ।
73) sō̠mā̠pū̠ṣabhyā̎-ñjanaj jana-thsōmāpū̠ṣabhyāgṃ̍ sōmāpū̠ṣabhyā̎-ñjanat ।
73) sō̠mā̠pū̠ṣabhyā̠miti̍ sōmāpū̠ṣa - bhyā̠m ।
74) ja̠na̠ du̠sriyā̍sū̠ sriyā̍su janaj jana du̠sriyā̍su ।
75) u̠sri̠yā̠svityu̠sriyā̍su ।
॥ 42 ॥ (75, 81)

॥ a. 22 ॥




Browse Related Categories: