View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 2.3 Adityebhyo BhuvadvadbhyaScharum - Krishna Yajurveda Taittiriya Samhita

1) ā̠di̠tyēbhyō̠ bhuva̍dvadbhyō̠ bhuva̍dvadbhya ādi̠tyēbhya̍ ādi̠tyēbhyō̠ bhuva̍dvadbhyaḥ ।
2) bhuva̍dvadbhya ścha̠ru-ñcha̠ru-mbhuva̍dvadbhyō̠ bhuva̍dvadbhya ścha̠rum ।
2) bhuva̍dvadbhya̠ iti̠ bhuva̍dvat - bhya̠ḥ ।
3) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
4) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
5) va̠pē̠-dbhūti̍kāmō̠ bhūti̍kāmō vapē-dvapē̠-dbhūti̍kāmaḥ ।
6) bhūti̍kāma ādi̠tyā ā̍di̠tyā bhūti̍kāmō̠ bhūti̍kāma ādi̠tyāḥ ।
6) bhūti̍kāma̠ iti̠ bhūti̍ - kā̠ma̠ḥ ।
7) ā̠di̠tyā vai vā ā̍di̠tyā ā̍di̠tyā vai ।
8) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
9) ē̠ta-mbhūtyai̠ bhūtyā̍ ē̠ta mē̠ta-mbhūtyai̎ ।
10) bhūtyai̠ prati̠ prati̠ bhūtyai̠ bhūtyai̠ prati̍ ।
11) prati̍ nudantē nudantē̠ prati̠ prati̍ nudantē ।
12) nu̠da̠ntē̠ yō yō nu̍dantē nudantē̠ yaḥ ।
13) yō 'la̠ mala̠ṃ yō yō 'la̎m ।
14) ala̠-mbhūtyai̠ bhūtyā̠ ala̠ mala̠-mbhūtyai̎ ।
15) bhūtyai̠ sa-nthsa-nbhūtyai̠ bhūtyai̠ sann ।
16) sa-nbhūti̠-mbhūti̠gṃ̠ sa-nthsa-nbhūti̎m ।
17) bhūti̠-nna na bhūti̠-mbhūti̠-nna ।
18) na prā̠pnōti̍ prā̠pnōti̠ na na prā̠pnōti̍ ।
19) prā̠pnō tyā̍di̠tyā nā̍di̠tyā-nprā̠pnōti̍ prā̠pnō tyā̍di̠tyān ।
19) prā̠pnōtīti̍ pra - ā̠pnōti̍ ।
20) ā̠di̠tyā nē̠vaivādi̠tyā nā̍di̠tyā nē̠va ।
21) ē̠va bhuva̍dvatō̠ bhuva̍dvata ē̠vaiva bhuva̍dvataḥ ।
22) bhuva̍dvata̠-ssvēna̠ svēna̠ bhuva̍dvatō̠ bhuva̍dvata̠-ssvēna̍ ।
22) bhuva̍dvata̠ iti̠ bhuva̍t - va̠ta̠ḥ ।
23) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
24) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
24) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
25) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
26) dhā̠va̠ti̠ tē tē dhā̍vati dhāvati̠ tē ।
27) ta ē̠vaiva tē ta ē̠va ।
28) ē̠vaina̍ mēna mē̠ vaivaina̎m ।
29) ē̠na̠-mbhūti̠-mbhūti̍ mēna mēna̠-mbhūti̎m ।
30) bhūti̍-ṅgamayanti gamayanti̠ bhūti̠-mbhūti̍-ṅgamayanti ।
31) ga̠ma̠ya̠nti̠ bhava̍ti̠ bhava̍ti gamayanti gamayanti̠ bhava̍ti ।
32) bhava̍ tyē̠vaiva bhava̍ti̠ bhava̍ tyē̠va ।
33) ē̠vādi̠tyēbhya̍ ādi̠tyēbhya̍ ē̠vaivādi̠tyēbhya̍ḥ ।
34) ā̠di̠tyēbhyō̍ dhā̠raya̍dvadbhyō dhā̠raya̍dvadbhya ādi̠tyēbhya̍ ādi̠tyēbhyō̍ dhā̠raya̍dvadbhyaḥ ।
35) dhā̠raya̍dvadbhya ścha̠ru-ñcha̠ru-ndhā̠raya̍dvadbhyō dhā̠raya̍dvadbhya ścha̠rum ।
35) dhā̠raya̍dvadbhya̠ iti̍ dhā̠raya̍dvat - bhya̠ḥ ।
36) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
37) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
38) va̠pē̠ dapa̍ru̠ddhō 'pa̍ruddhō vapē-dvapē̠ dapa̍ruddhaḥ ।
39) apa̍ruddhō vā̠ vā 'pa̍ru̠ddhō 'pa̍ruddhō vā ।
39) apa̍ruddha̠ ityapa̍ - ru̠ddha̠ḥ ।
40) vā̠ 'pa̠ru̠ddhyamā̍nō 'paru̠ddhyamā̍nō vā vā 'paru̠ddhyamā̍naḥ ।
41) a̠pa̠ru̠ddhyamā̍nō vā vā 'paru̠ddhyamā̍nō 'paru̠ddhyamā̍nō vā ।
41) a̠pa̠ru̠ddhyamā̍na̠ itya̍pa - ru̠dhyamā̍naḥ ।
42) vā̠ ''di̠tyā ā̍di̠tyā vā̍ vā ''di̠tyāḥ ।
43) ā̠di̠tyā vai vā ā̍di̠tyā ā̍di̠tyā vai ।
44) vā a̍parō̠ddhārō̍ 'parō̠ddhārō̠ vai vā a̍parō̠ddhāra̍ḥ ।
45) a̠pa̠rō̠ddhāra̍ ādi̠tyā ā̍di̠tyā a̍parō̠ddhārō̍ 'parō̠ddhāra̍ ādi̠tyāḥ ।
45) a̠pa̠rō̠ddhāra̠ itya̍pa - rō̠ddhāra̍ḥ ।
46) ā̠di̠tyā a̍vagamayi̠tārō̍ 'vagamayi̠tāra̍ ādi̠tyā ā̍di̠tyā a̍vagamayi̠tāra̍ḥ ।
47) a̠va̠ga̠ma̠yi̠tāra̍ ādi̠tyā nā̍di̠tyā na̍vagamayi̠tārō̍ 'vagamayi̠tāra̍ ādi̠tyān ।
47) a̠va̠ga̠ma̠yi̠tāra̠ itya̍va - ga̠ma̠yi̠tāra̍ḥ ।
48) ā̠di̠tyā nē̠vai vādi̠tyā nā̍di̠tyā nē̠va ।
49) ē̠va dhā̠raya̍dvatō dhā̠raya̍dvata ē̠vaiva dhā̠raya̍dvataḥ ।
50) dhā̠raya̍dvata̠-ssvēna̠ svēna̍ dhā̠raya̍dvatō dhā̠raya̍dvata̠-ssvēna̍ ।
50) dhā̠raya̍dvata̠ iti̍ dhā̠raya̍t - va̠ta̠ḥ ।
॥ 1 ॥ (50/61)

1) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
2) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
2) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
3) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
4) dhā̠va̠ti̠ tē tē dhā̍vati dhāvati̠ tē ।
5) ta ē̠vaiva tē ta ē̠va ।
6) ē̠vaina̍ mēna mē̠vaivaina̎m ।
7) ē̠na̠ṃ vi̠śi vi̠śyē̍na mēnaṃ vi̠śi ।
8) vi̠śi dā̎ddhrati dāddhrati vi̠śi vi̠śi dā̎ddhrati ।
9) dā̠ddhra̠ tya̠na̠pa̠ru̠ddhyō̍ 'naparu̠ddhyō dā̎ddhrati dāddhra tyanaparu̠ddhyaḥ ।
10) a̠na̠pa̠ru̠ddhyō bha̍vati bhava tyanaparu̠ddhyō̍ 'naparu̠ddhyō bha̍vati ।
10) a̠na̠pa̠ru̠ddhya itya̍napa - ru̠ddhyaḥ ।
11) bha̠va̠ tyadi̠tē 'di̍tē bhavati bhava̠ tyadi̍tē ।
12) adi̠tē 'nvanvadi̠tē 'di̠tē 'nu̍ ।
13) anu̍ manyasva manya̠svā nvanu̍ manyasva ।
14) ma̠nya̠svē tīti̍ manyasva manya̠svē ti̍ ।
15) itya̍paru̠ddhyamā̍nō 'paru̠ddhyamā̍na̠ itī tya̍paru̠ddhyamā̍naḥ ।
16) a̠pa̠ru̠ddhyamā̍nō 'syāsyā paru̠ddhyamā̍nō 'paru̠ddhyamā̍nō 'sya ।
16) a̠pa̠ru̠ddhyamā̍na̠ itya̍pa - ru̠ddhyamā̍naḥ ।
17) a̠sya̠ pa̠da-mpa̠da ma̍syāsya pa̠dam ।
18) pa̠da mā pa̠da-mpa̠da mā ।
19) ā da̍dīta dadī̠tā da̍dīta ।
20) da̠dī̠tē̠ ya mi̠ya-nda̍dīta dadītē̠ yam ।
21) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
22) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
23) adi̍ti ri̠ya mi̠ya madi̍ti̠ radi̍ti ri̠yam ।
24) i̠ya mē̠vaivē ya mi̠ya mē̠va ।
25) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
26) a̠smai̠ rā̠jyagṃ rā̠jya ma̍smā asmai rā̠jyam ।
27) rā̠jya manvanu̍ rā̠jyagṃ rā̠jya manu̍ ।
28) anu̍ manyatē manya̠tē 'nvanu̍ manyatē ।
29) ma̠nya̠tē̠ sa̠tyā sa̠tyā ma̍nyatē manyatē sa̠tyā ।
30) sa̠tyā ''śīrā̠śī-ssa̠tyā sa̠tyā ''śīḥ ।
31) ā̠śī ritī tyā̠śī rā̠śī riti̍ ।
31) ā̠śīrityā̎ - śīḥ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠ha̠ sa̠tyāgṃ sa̠tyā mā̍hāha sa̠tyām ।
34) sa̠tyā mē̠vaiva sa̠tyāgṃ sa̠tyā mē̠va ।
35) ē̠vāśiṣa̍ mā̠śiṣa̍ mē̠vaivāśiṣa̎m ।
36) ā̠śiṣa̍-ṅkurutē kuruta ā̠śiṣa̍ mā̠śiṣa̍-ṅkurutē ।
36) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
37) ku̠ru̠ta̠ i̠hē ha ku̍rutē kuruta i̠ha ।
38) i̠ha manō̠ mana̍ i̠hē ha mana̍ḥ ।
39) mana̠ itīti̠ manō̠ mana̠ iti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠ha̠ pra̠jāḥ pra̠jā ā̍hāha pra̠jāḥ ।
42) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
42) pra̠jā iti̍ pra - jāḥ ।
43) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
44) a̠smai̠ sama̍nasa̠-ssama̍nasō 'smā asmai̠ sama̍nasaḥ ।
45) sama̍nasaḥ karōti karōti̠ sama̍nasa̠-ssama̍nasaḥ karōti ।
45) sama̍nasa̠ iti̠ sa - ma̠na̠sa̠ḥ ।
46) ka̠rō̠ tyupōpa̍ karōti karō̠ tyupa̍ ।
47) upa̠ pra prōpōpa̠ pra ।
48) prē tē̍ ta̠ pra prē ta̍ ।
49) i̠ta̠ ma̠ru̠tō̠ ma̠ru̠ta̠ i̠tē̠ ta̠ ma̠ru̠ta̠ḥ ।
50) ma̠ru̠ta̠-ssu̠dā̠na̠va̠-ssu̠dā̠na̠vō̠ ma̠ru̠tō̠ ma̠ru̠ta̠-ssu̠dā̠na̠va̠ḥ ।
॥ 2 ॥ (50/57)

1) su̠dā̠na̠va̠ ē̠nainā su̍dānava-ssudānava ē̠nā ।
1) su̠dā̠na̠va̠ iti̍ su - dā̠na̠va̠ḥ ।
2) ē̠nā vi̠śpati̍nā vi̠śpati̍ nai̠nainā vi̠śpati̍nā ।
3) vi̠śpati̍nā̠ 'bhya̍bhi vi̠śpati̍nā vi̠śpati̍nā̠ 'bhi ।
4) a̠bhya̍mu ma̠mu ma̠bhyā̎(1̠)bhya̍mum ।
5) a̠mugṃ rājā̍na̠gṃ̠ rājā̍na ma̠mu ma̠mugṃ rājā̍nam ।
6) rājā̍na̠ mitīti̠ rājā̍na̠gṃ̠ rājā̍na̠ miti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ mā̠ru̠tī mā̍ru̠ tyā̍hāha māru̠tī ।
9) mā̠ru̠tī vai vai mā̍ru̠tī mā̍ru̠tī vai ।
10) vai vi-ḍvi-ḍvai vai viṭ ।
11) vi-ḍjyē̠ṣṭhō jyē̠ṣṭhō vi-ḍvi-ḍjyē̠ṣṭhaḥ ।
12) jyē̠ṣṭhō vi̠śpati̍-rvi̠śpati̍-rjyē̠ṣṭhō jyē̠ṣṭhō vi̠śpati̍ḥ ।
13) vi̠śpati̍-rvi̠śā vi̠śā vi̠śpati̍-rvi̠śpati̍-rvi̠śā ।
14) vi̠śaivaiva vi̠śā vi̠śaiva ।
15) ē̠vaina̍ mēna mē̠vaivaina̎m ।
16) ē̠na̠gṃ̠ rā̠ṣṭrēṇa̍ rā̠ṣṭrēṇai̍na mēnagṃ rā̠ṣṭrēṇa̍ ।
17) rā̠ṣṭrēṇa̠ sagṃ sagṃ rā̠ṣṭrēṇa̍ rā̠ṣṭrēṇa̠ sam ।
18) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
19) a̠rdha̠ya̠ti̠ yō yō̎ 'rdhaya tyardhayati̠ yaḥ ।
20) yaḥ pa̠rastā̎-tpa̠rastā̠-dyō yaḥ pa̠rastā̎t ।
21) pa̠rastā̎-dgrāmyavā̠dī grā̎myavā̠dī pa̠rastā̎-tpa̠rastā̎-dgrāmyavā̠dī ।
22) grā̠mya̠vā̠dī syā-thsyā-dgrā̎myavā̠dī grā̎myavā̠dī syāt ।
22) grā̠mya̠vā̠dīti̍ grāmya - vā̠dī ।
23) syā-ttasya̠ tasya̠ syā-thsyā-ttasya̍ ।
24) tasya̍ gṛ̠hā-dgṛ̠hā-ttasya̠ tasya̍ gṛ̠hāt ।
25) gṛ̠hā-dvrī̠hīn vrī̠hī-ngṛ̠hā-dgṛ̠hā-dvrī̠hīn ।
26) vrī̠hī nā vrī̠hīn vrī̠hī nā ।
27) ā ha̍rē ddharē̠dā ha̍rēt ।
28) ha̠rē̠ch Chu̠klā-ñChu̠klān. ha̍rē ddharēch Chu̠klān ।
29) śu̠klāg​ścha̍ cha śu̠klā-ñChu̠klāg​ścha̍ ।
30) cha̠ kṛ̠ṣṇān kṛ̠ṣṇāg​ścha̍ cha kṛ̠ṣṇān ।
31) kṛ̠ṣṇāg​ścha̍ cha kṛ̠ṣṇān kṛ̠ṣṇāg​ścha̍ ।
32) cha̠ vi vi cha̍ cha̠ vi ।
33) vi chi̍nuyāch chinuyā̠-dvi vi chi̍nuyāt ।
34) chi̠nu̠yā̠-dyē yē chi̍nuyāch chinuyā̠-dyē ।
35) yē śu̠klā-śśu̠klā yē yē śu̠klāḥ ।
36) śu̠klā-ssyu-ssyu-śśu̠klā-śśu̠klā-ssyuḥ ।
37) syu sta-ntagg​ syu-ssyu stam ।
38) ta mā̍di̠tya mā̍di̠tya-nta-nta mā̍di̠tyam ।
39) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
40) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
41) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
42) va̠pē̠ dā̠di̠tyā ''di̠tyā va̍pē-dvapē dādi̠tyā ।
43) ā̠di̠tyā vai vā ā̍di̠tyā ''di̠tyā vai ।
44) vai dē̠vata̍yā dē̠vata̍yā̠ vai vai dē̠vata̍yā ।
45) dē̠vata̍yā̠ vi-ḍvi-ḍdē̠vata̍yā dē̠vata̍yā̠ viṭ ।
46) vi-ḍviśa̠ṃ viśa̠ṃ vi-ḍvi-ḍviśa̎m ।
47) viśa̍ mē̠vaiva viśa̠ṃ viśa̍ mē̠va ।
48) ē̠vāvā vai̠vaivāva̍ ।
49) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
50) ga̠chCha̠ tyava̍ga̠tā 'va̍gatā gachChati gachCha̠ tyava̍gatā ।
॥ 3 ॥ (50/52)

1) ava̍gatā 'syā̠syā va̍ga̠tā 'va̍gatā 'sya ।
1) ava̍ga̠tētyava̍ - ga̠tā̠ ।
2) a̠sya̠ vi-ḍviḍa̍syāsya̠ viṭ ।
3) viḍana̍vagata̠ mana̍vagata̠ṃ vi-ḍviḍana̍vagatam ।
4) ana̍vagatagṃ rā̠ṣṭragṃ rā̠ṣṭra mana̍vagata̠ mana̍vagatagṃ rā̠ṣṭram ।
4) ana̍vagata̠mityana̍va - ga̠ta̠m ।
5) rā̠ṣṭra mitīti̍ rā̠ṣṭragṃ rā̠ṣṭra miti̍ ।
6) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
7) ā̠hu̠-ryē ya ā̍hu rāhu̠-ryē ।
8) yē kṛ̠ṣṇāḥ kṛ̠ṣṇā yē yē kṛ̠ṣṇāḥ ।
9) kṛ̠ṣṇā-ssyu-ssyuḥ kṛ̠ṣṇāḥ kṛ̠ṣṇā-ssyuḥ ।
10) syu sta-ntagg​ syu-ssyu stam ।
11) taṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa-nta-ntaṃ vā̍ru̠ṇam ।
12) vā̠ru̠ṇa-ñcha̠ru-ñcha̠ruṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa-ñcha̠rum ।
13) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
14) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
15) va̠pē̠-dvā̠ru̠ṇaṃ vā̍ru̠ṇaṃ va̍pē-dvapē-dvāru̠ṇam ।
16) vā̠ru̠ṇaṃ vai vai vā̍ru̠ṇaṃ vā̍ru̠ṇaṃ vai ।
17) vai rā̠ṣṭragṃ rā̠ṣṭraṃ vai vai rā̠ṣṭram ।
18) rā̠ṣṭra mu̠bhē u̠bhē rā̠ṣṭragṃ rā̠ṣṭra mu̠bhē ।
19) u̠bhē ē̠vaivōbhē u̠bhē ē̠va ।
19) u̠bhē ityu̠bhē ।
20) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m ।
21) viśa̍-ñcha cha̠ viśa̠ṃ viśa̍-ñcha ।
22) cha̠ rā̠ṣṭragṃ rā̠ṣṭra-ñcha̍ cha rā̠ṣṭram ।
23) rā̠ṣṭra-ñcha̍ cha rā̠ṣṭragṃ rā̠ṣṭra-ñcha̍ ।
24) chāvāva̍ cha̠ chāva̍ ।
25) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
26) ga̠chCha̠ti̠ yadi̠ yadi̍ gachChati gachChati̠ yadi̍ ।
27) yadi̠ na na yadi̠ yadi̠ na ।
28) nāva̠gachChē̍ dava̠gachChē̠-nna nāva̠gachChē̎t ।
29) a̠va̠gachChē̍ di̠ma mi̠ma ma̍va̠gachChē̍ dava̠gachChē̍ di̠mam ।
29) a̠va̠gachChē̠ditya̍va - gachChē̎t ।
30) i̠ma ma̠ha ma̠ha mi̠ma mi̠ma ma̠ham ।
31) a̠ha mā̍di̠tyēbhya̍ ādi̠tyēbhyō̠ 'ha ma̠ha mā̍di̠tyēbhya̍ḥ ।
32) ā̠di̠tyēbhyō̍ bhā̠ga-mbhā̠ga mā̍di̠tyēbhya̍ ādi̠tyēbhyō̍ bhā̠gam ।
33) bhā̠ga-nni-rṇi-rbhā̠ga-mbhā̠ga-nniḥ ।
34) ni-rva̍pāmi vapāmi̠ ni-rṇi-rva̍pāmi ।
35) va̠pā̠myā va̍pāmi vapā̠myā ।
36) ā 'muṣmā̍ da̠muṣmā̠dā 'muṣmā̎t ।
37) a̠muṣmā̍ da̠muṣyā̍ a̠muṣyā̍ a̠muṣmā̍ da̠muṣmā̍ da̠muṣyai̎ ।
38) a̠muṣyai̍ vi̠śō vi̠śō̍ 'muṣyā̍ a̠muṣyai̍ vi̠śaḥ ।
39) vi̠śō 'va̍gantō̠ rava̍gantō-rvi̠śō vi̠śō 'va̍gantōḥ ।
40) ava̍gantō̠ ritī tyava̍gantō̠ rava̍gantō̠ riti̍ ।
40) ava̍gantō̠rityava̍ - ga̠ntō̠ḥ ।
41) iti̠ ni-rṇi ritīti̠ niḥ ।
42) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
43) va̠pē̠ dā̠di̠tyā ā̍di̠tyā va̍pē-dvapē dādi̠tyāḥ ।
44) ā̠di̠tyā ē̠vai vādi̠tyā ā̍di̠tyā ē̠va ।
45) ē̠vaina̍ mēna mē̠vaivaina̎m ।
46) ē̠na̠-mbhā̠ga̠dhēya̍-mbhāga̠dhēya̍ mēna mēna-mbhāga̠dhēya̎m ।
47) bhā̠ga̠dhēya̍-mprē̠phsanta̍ḥ prē̠phsantō̍ bhāga̠dhēya̍-mbhāga̠dhēya̍-mprē̠phsanta̍ḥ ।
47) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
48) prē̠phsantō̠ viśa̠ṃ viśa̍-mprē̠phsanta̍ḥ prē̠phsantō̠ viśa̎m ।
48) prē̠phsanta̠ iti̍ pra - ī̠phsanta̍ḥ ।
49) viśa̠ mavāva̠ viśa̠ṃ viśa̠ mava̍ ।
50) ava̍ gamayanti gamaya̠ ntyavāva̍ gamayanti ।
॥ 4 ॥ (50/57)

1) ga̠ma̠ya̠nti̠ yadi̠ yadi̍ gamayanti gamayanti̠ yadi̍ ।
2) yadi̠ na na yadi̠ yadi̠ na ।
3) nāva̠gachChē̍ dava̠gachChē̠-nna nāva̠gachChē̎t ।
4) a̠va̠gachChē̠ dāśva̍tthā̠ nāśva̍tthā nava̠gachChē̍ dava̠gachChē̠ dāśva̍tthān ।
4) a̠va̠gachChē̠ditya̍va - gachChē̎t ।
5) āśva̍tthā-nma̠yūkhā̎-nma̠yūkhā̠ nāśva̍tthā̠ nāśva̍tthā-nma̠yūkhān̍ ।
6) ma̠yūkhā̎-nthsa̠pta sa̠pta ma̠yūkhā̎-nma̠yūkhā̎-nthsa̠pta ।
7) sa̠pta ma̍ddhyamē̠ṣāyā̎-mmaddhyamē̠ṣāyāgṃ̍ sa̠pta sa̠pta ma̍ddhyamē̠ṣāyā̎m ।
8) ma̠ddhya̠mē̠ṣāyā̠ mupōpa̍ maddhyamē̠ṣāyā̎-mmaddhyamē̠ṣāyā̠ mupa̍ ।
8) ma̠ddhya̠mē̠ṣāyā̠miti̍ ma̠ddhyama - ī̠ṣāyā̎m ।
9) upa̍ hanyā ddhanyā̠ dupōpa̍ hanyāt ।
10) ha̠nyā̠ di̠da mi̠dagṃ ha̍nyā ddhanyā di̠dam ।
11) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
12) a̠ha mā̍di̠tyā nā̍di̠tyā na̠ha ma̠ha mā̍di̠tyān ।
13) ā̠di̠tyā-nba̍dhnāmi badhnā myādi̠tyā nā̍di̠tyā-nba̍dhnāmi ।
14) ba̠dhnā̠myā ba̍dhnāmi badhnā̠myā ।
15) ā 'muṣmā̍ da̠muṣmā̠dā 'muṣmā̎t ।
16) a̠muṣmā̍ da̠muṣyā̍ a̠muṣyā̍ a̠muṣmā̍ da̠muṣmā̍ da̠muṣyai̎ ।
17) a̠muṣyai̍ vi̠śō vi̠śō̍ 'muṣyā̍ a̠muṣyai̍ vi̠śaḥ ।
18) vi̠śō 'va̍gantō̠ rava̍gantō-rvi̠śō vi̠śō 'va̍gantōḥ ।
19) ava̍gantō̠ ritī tyava̍gantō̠ rava̍gantō̠ riti̍ ।
19) ava̍gantō̠rityava̍ - ga̠ntō̠ḥ ।
20) ityā̍di̠tyā ā̍di̠tyā itī tyā̍di̠tyāḥ ।
21) ā̠di̠tyā ē̠vai vādi̠tyā ā̍di̠tyā ē̠va ।
22) ē̠vaina̍ mēna mē̠vaivaina̎m ।
23) ē̠na̠-mba̠ddhavī̍rā ba̠ddhavī̍rā ēna mēna-mba̠ddhavī̍rāḥ ।
24) ba̠ddhavī̍rā̠ viśa̠ṃ viśa̍-mba̠ddhavī̍rā ba̠ddhavī̍rā̠ viśa̎m ।
24) ba̠ddhavī̍rā̠ iti̍ ba̠ddha - vī̠rā̠ḥ ।
25) viśa̠ mavāva̠ viśa̠ṃ viśa̠ mava̍ ।
26) ava̍ gamayanti gamaya̠ ntyavāva̍ gamayanti ।
27) ga̠ma̠ya̠nti̠ yadi̠ yadi̍ gamayanti gamayanti̠ yadi̍ ।
28) yadi̠ na na yadi̠ yadi̠ na ।
29) nāva̠gachChē̍ dava̠gachChē̠-nna nāva̠gachChē̎t ।
30) a̠va̠gachChē̍dē̠ta mē̠ta ma̍va̠gachChē̍ dava̠gachChē̍ dē̠tam ।
30) a̠va̠gachChē̠ditya̍va - gachChē̎t ।
31) ē̠ta mē̠vaivaita mē̠ta mē̠va ।
32) ē̠vādi̠tya mā̍di̠tya mē̠vai vādi̠tyam ।
33) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
34) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
35) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
36) va̠pē̠ di̠ddhma i̠ddhmē va̍pē-dvapē di̠ddhmē ।
37) i̠ddhmē 'pyapī̠ddhma i̠ddhmē 'pi̍ ।
38) api̍ ma̠yūkhā̎-nma̠yūkhā̠ napyapi̍ ma̠yūkhān̍ ।
39) ma̠yūkhā̠-nthsagṃ sa-mma̠yūkhā̎-nma̠yūkhā̠-nthsam ।
40) sa-nna̍hyē-nnahyē̠-thsagṃ sa-nna̍hyēt ।
41) na̠hyē̠ da̠na̠pa̠ru̠ddhya ma̍naparu̠ddhya-nna̍hyē-nnahyē danaparu̠ddhyam ।
42) a̠na̠pa̠ru̠ddhya mē̠vaivāna̍paru̠ddhya ma̍naparu̠ddhya mē̠va ।
42) a̠na̠pa̠ru̠ddhyamitya̍napa - ru̠ddhyam ।
43) ē̠vāvā vai̠vaivāva̍ ।
44) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
45) ga̠chCha̠ tyāśva̍tthā̠ āśva̍tthā gachChati gachCha̠ tyāśva̍tthāḥ ।
46) āśva̍tthā bhavanti bhava̠ ntyāśva̍tthā̠ āśva̍tthā bhavanti ।
47) bha̠va̠nti̠ ma̠rutā̎-mma̠rutā̎-mbhavanti bhavanti ma̠rutā̎m ।
48) ma̠rutā̠ṃ vai vai ma̠rutā̎-mma̠rutā̠ṃ vai ।
49) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
50) ē̠ta dōja̠ ōja̍ ē̠ta dē̠ta dōja̍ḥ ।
51) ōjō̠ ya-dyadōja̠ ōjō̠ yat ।
52) yada̍śva̠tthō̎ 'śva̠tthō ya-dyada̍śva̠tthaḥ ।
53) a̠śva̠ttha ōja̠sauja̍sā 'śva̠tthō̎ 'śva̠ttha ōja̍sā ।
54) ōja̍ sai̠vai vauja̠ sauja̍sai̠va ।
55) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m ।
56) viśa̠ mavāva̠ viśa̠ṃ viśa̠ mava̍ ।
57) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
58) ga̠chCha̠ti̠ sa̠pta sa̠pta ga̍chChati gachChati sa̠pta ।
59) sa̠pta bha̍vanti bhavanti sa̠pta sa̠pta bha̍vanti ।
60) bha̠va̠nti̠ sa̠ptaga̍ṇā-ssa̠ptaga̍ṇā bhavanti bhavanti sa̠ptaga̍ṇāḥ ।
61) sa̠ptaga̍ṇā̠ vai vai sa̠ptaga̍ṇā-ssa̠ptaga̍ṇā̠ vai ।
61) sa̠ptaga̍ṇā̠ iti̍ sa̠pta - ga̠ṇā̠ḥ ।
62) vai ma̠rutō̍ ma̠rutō̠ vai vai ma̠ruta̍ḥ ।
63) ma̠rutō̍ gaṇa̠śō ga̍ṇa̠śō ma̠rutō̍ ma̠rutō̍ gaṇa̠śaḥ ।
64) ga̠ṇa̠śa ē̠vaiva ga̍ṇa̠śō ga̍ṇa̠śa ē̠va ।
64) ga̠ṇa̠śa iti̍ gaṇa - śaḥ ।
65) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m ।
66) viśa̠ mavāva̠ viśa̠ṃ viśa̠ mava̍ ।
67) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
68) ga̠chCha̠tīti̍ gachChati ।
॥ 5 ॥ (68/76)
॥ a. 1 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai mṛ̠tyō-rmṛ̠tyō-rvai vai mṛ̠tyōḥ ।
3) mṛ̠tyō ra̍bibhayu rabibhayu-rmṛ̠tyō-rmṛ̠tyō ra̍bibhayuḥ ।
4) a̠bi̠bha̠yu̠ stē tē̍ 'bibhayu rabibhayu̠ stē ।
5) tē pra̠jāpa̍ti-mpra̠jāpa̍ti̠-ntē tē pra̠jāpa̍tim ।
6) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
6) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
7) upā̍dhāva-nnadhāva̠-nnupōpā̍dhāvann ।
8) a̠dhā̠va̠-ntēbhya̠ stēbhyō̍ 'dhāva-nnadhāva̠-ntēbhya̍ḥ ।
9) tēbhya̍ ē̠tā mē̠tā-ntēbhya̠ stēbhya̍ ē̠tām ।
10) ē̠tā-mprā̍jāpa̠tyā-mprā̍jāpa̠tyā mē̠tā mē̠tā-mprā̍jāpa̠tyām ।
11) prā̠jā̠pa̠tyāgṃ śa̠takṛ̍ṣṇalāgṃ śa̠takṛ̍ṣṇalā-mprājāpa̠tyā-mprā̍jāpa̠tyāgṃ śa̠takṛ̍ṣṇalām ।
11) prā̠jā̠pa̠tyāmiti̍ prājā - pa̠tyām ।
12) śa̠takṛ̍ṣṇalā̠-nni-rṇi-śśa̠takṛ̍ṣṇalāgṃ śa̠takṛ̍ṣṇalā̠-nniḥ ।
12) śa̠takṛ̍ṣṇalā̠miti̍ śa̠ta - kṛ̠ṣṇa̠lā̠m ।
13) nira̍vapa davapa̠-nni-rṇi ra̍vapat ।
14) a̠va̠pa̠-ttayā̠ tayā̍ 'vapa davapa̠-ttayā̎ ।
15) tayai̠vaiva tayā̠ tayai̠va ।
16) ē̠vaiṣvē̎ ṣvē̠vaivaiṣu̍ ।
17) ē̠ṣva̠mṛta̍ ma̠mṛta̍ mēṣvē ṣva̠mṛta̎m ।
18) a̠mṛta̍ madadhā dadadhā da̠mṛta̍ ma̠mṛta̍ madadhāt ।
19) a̠da̠dhā̠-dyō yō̍ 'dadhā dadadhā̠-dyaḥ ।
20) yō mṛ̠tyō-rmṛ̠tyō-ryō yō mṛ̠tyōḥ ।
21) mṛ̠tyō-rbi̍bhī̠yā-dbi̍bhī̠yā-nmṛ̠tyō-rmṛ̠tyō-rbi̍bhī̠yāt ।
22) bi̠bhī̠yā-ttasmai̠ tasmai̍ bibhī̠yā-dbi̍bhī̠yā-ttasmai̎ ।
23) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
24) ē̠tā-mprā̍jāpa̠tyā-mprā̍jāpa̠tyā mē̠tā mē̠tā-mprā̍jāpa̠tyām ।
25) prā̠jā̠pa̠tyāgṃ śa̠takṛ̍ṣṇalāgṃ śa̠takṛ̍ṣṇalā-mprājāpa̠tyā-mprā̍jāpa̠tyāgṃ śa̠takṛ̍ṣṇalām ।
25) prā̠jā̠pa̠tyāmiti̍ prājā - pa̠tyām ।
26) śa̠takṛ̍ṣṇalā̠-nni-rṇi-śśa̠takṛ̍ṣṇalāgṃ śa̠takṛ̍ṣṇalā̠-nniḥ ।
26) śa̠takṛ̍ṣṇalā̠miti̍ śa̠ta - kṛ̠ṣṇa̠lā̠m ।
27) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
28) va̠pē̠-tpra̠jāpa̍ti-mpra̠jāpa̍tiṃ vapē-dvapē-tpra̠jāpa̍tim ।
29) pra̠jāpa̍ti mē̠vaiva pra̠jāpa̍ti-mpra̠jāpa̍ti mē̠va ।
29) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
30) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
31) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
32) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
32) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
33) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
34) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
35) sa ē̠vaiva sa sa ē̠va ।
36) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
37) a̠smi̠-nnāyu̠ rāyu̍ rasmi-nnasmi̠-nnāyu̍ḥ ।
38) āyu̍-rdadhāti dadhā̠ tyāyu̠ rāyu̍-rdadhāti ।
39) da̠dhā̠ti̠ sarva̠gṃ̠ sarva̍-ndadhāti dadhāti̠ sarva̎m ।
40) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
41) āyu̍ rētyē̠ tyāyu̠ rāyu̍rēti ।
42) ē̠ti̠ śa̠takṛ̍ṣṇalā śa̠takṛ̍ṣṇalaityēti śa̠takṛ̍ṣṇalā ।
43) śa̠takṛ̍ṣṇalā bhavati bhavati śa̠takṛ̍ṣṇalā śa̠takṛ̍ṣṇalā bhavati ।
43) śa̠takṛ̍ṣṇa̠lēti̍ śa̠ta - kṛ̠ṣṇa̠lā̠ ।
44) bha̠va̠ti̠ śa̠tāyu̍-śśa̠tāyu̍-rbhavati bhavati śa̠tāyu̍ḥ ।
45) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
45) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
46) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
47) śa̠tēndri̍ya̠ āyu̠ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
47) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
48) āyu̍ ṣyē̠vai vāyu̠ ṣyāyu̍ ṣyē̠va ।
49) ē̠vē ndri̠ya i̍ndri̠ya ē̠vaivē ndri̠yē ।
50) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
॥ 6 ॥ (50/60)

1) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
2) ti̠ṣṭha̠ti̠ ghṛ̠tē ghṛ̠tē ti̍ṣṭhati tiṣṭhati ghṛ̠tē ।
3) ghṛ̠tē bha̍vati bhavati ghṛ̠tē ghṛ̠tē bha̍vati ।
4) bha̠va̠ tyāyu̠ rāyu̍-rbhavati bhava̠ tyāyu̍ḥ ।
5) āyu̠-rvai vā āyu̠ rāyu̠-rvai ।
6) vai ghṛ̠ta-ṅghṛ̠taṃ vai vai ghṛ̠tam ।
7) ghṛ̠ta ma̠mṛta̍ ma̠mṛta̍-ṅghṛ̠ta-ṅghṛ̠ta ma̠mṛta̎m ।
8) a̠mṛta̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya ma̠mṛta̍ ma̠mṛta̠gṃ̠ hira̍ṇyam ।
9) hira̍ṇya̠ māyu̠ rāyu̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ māyu̍ḥ ।
10) āyu̍ścha̠ chāyu̠ rāyu̍ścha ।
11) chai̠vaiva cha̍ chai̠va ।
12) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
13) a̠smā̠ a̠mṛta̍ ma̠mṛta̍ masmā asmā a̠mṛta̎m ।
14) a̠mṛta̍-ñcha chā̠mṛta̍ ma̠mṛta̍-ñcha ।
15) cha̠ sa̠mīchī̍ sa̠mīchī̍ cha cha sa̠mīchī̎ ।
16) sa̠mīchī̍ dadhāti dadhāti sa̠mīchī̍ sa̠mīchī̍ dadhāti ।
16) sa̠mīchī̠ iti̍ sa̠mīchī̎ ।
17) da̠dhā̠ti̠ cha̠tvāri̍chatvāri cha̠tvāri̍chatvāri dadhāti dadhāti cha̠tvāri̍chatvāri ।
18) cha̠tvāri̍chatvāri kṛ̠ṣṇalā̍ni kṛ̠ṣṇalā̍ni cha̠tvāri̍chatvāri cha̠tvāri̍chatvāri kṛ̠ṣṇalā̍ni ।
18) cha̠tvāri̍chatvā̠rīti̍ cha̠tvāri̍ - cha̠tvā̠ri̠ ।
19) kṛ̠ṣṇalā̠nyavāva̍ kṛ̠ṣṇalā̍ni kṛ̠ṣṇalā̠nyava̍ ।
20) ava̍ dyati dya̠tyavāva̍ dyati ।
21) dya̠ti̠ cha̠tu̠ra̠va̠ttasya̍ chaturava̠ttasya̍ dyati dyati chaturava̠ttasya̍ ।
22) cha̠tu̠ra̠va̠ttasyāptyā̠ āptyai̍ chaturava̠ttasya̍ chaturava̠ttasyāptyai̎ ।
22) cha̠tu̠ra̠va̠ttasyēti̍ chatuḥ - a̠va̠ttasya̍ ।
23) āptyā̍ ēka̠dhaika̠dhā ''ptyā̠ āptyā̍ ēka̠dhā ।
24) ē̠ka̠dhā bra̠hmaṇē̎ bra̠hmaṇa̍ ēka̠ dhaika̠dhā bra̠hmaṇē̎ ।
24) ē̠ka̠dhētyē̍ka - dhā ।
25) bra̠hmaṇa̠ upōpa̍ bra̠hmaṇē̎ bra̠hmaṇa̠ upa̍ ।
26) upa̍ harati hara̠ tyupōpa̍ harati ।
27) ha̠ ra̠tyē̠ka̠ dhaika̠dhā ha̍rati hara tyēka̠dhā ।
28) ē̠ka̠ dhaivai vaika̠ dhaika̠dhaiva ।
28) ē̠ka̠dhētyē̍ka - dhā ।
29) ē̠va yaja̍mānē̠ yaja̍māna ē̠vaiva yaja̍mānē ।
30) yaja̍māna̠ āyu̠ rāyu̠-ryaja̍mānē̠ yaja̍māna̠ āyu̍ḥ ।
31) āyu̍-rdadhāti dadhā̠ tyāyu̠ rāyu̍-rdadhāti ।
32) da̠dhā̠tya̠sā va̠sau da̍dhāti dadhātya̠sau ।
33) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ ।
34) ā̠di̠tyō na nādi̠tya ā̍di̠tyō na ।
35) na vi vi na na vi ।
36) vya̍rōchatā rōchata̠ vi vya̍rōchata ।
37) a̠rō̠cha̠ta̠ tasmai̠ tasmā̍ arōchatā rōchata̠ tasmai̎ ।
38) tasmai̍ dē̠vā dē̠vā stasmai̠ tasmai̍ dē̠vāḥ ।
39) dē̠vāḥ prāya̍śchitti̠-mprāya̍śchitti-ndē̠vā dē̠vāḥ prāya̍śchittim ।
40) prāya̍śchitti maichCha-nnaichCha̠-nprāya̍śchitti̠-mprāya̍śchitti maichChann ।
41) ai̠chCha̠-ntasmai̠ tasmā̍ aichCha-nnaichCha̠-ntasmai̎ ।
42) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
43) ē̠tagṃ sau̠ryagṃ sau̠rya mē̠ta mē̠tagṃ sau̠ryam ।
44) sau̠rya-ñcha̠ru-ñcha̠rugṃ sau̠ryagṃ sau̠rya-ñcha̠rum ।
45) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
46) nira̍vapa-nnavapa̠-nni-rṇi ra̍vapann ।
47) a̠va̠pa̠-ntēna̠ tēnā̍vapa-nnavapa̠-ntēna̍ ।
48) tēnai̠vaiva tēna̠ tēnai̠va ।
49) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
50) a̠smi̠-nrucha̠gṃ̠ rucha̍ masmi-nnasmi̠-nrucha̎m ।
॥ 7 ॥ (50/55)

1) rucha̍ madadhu radadhū̠ rucha̠gṃ̠ rucha̍ madadhuḥ ।
2) a̠da̠dhu̠-ryō yō̍ 'dadhu radadhu̠-ryaḥ ।
3) yō bra̍hmavarcha̠sakā̍mō brahmavarcha̠sakā̍mō̠ yō yō bra̍hmavarcha̠sakā̍maḥ ।
4) bra̠hma̠va̠rcha̠sakā̍ma̠-ssyā-thsyā-dbra̍hmavarcha̠sakā̍mō brahmavarcha̠sakā̍ma̠-ssyāt ।
4) bra̠hma̠va̠rcha̠sakā̍ma̠ iti̍ brahmavarcha̠sa - kā̠ma̠ḥ ।
5) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
6) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
7) ē̠tagṃ sau̠ryagṃ sau̠rya mē̠ta mē̠tagṃ sau̠ryam ।
8) sau̠rya-ñcha̠ru-ñcha̠rugṃ sau̠ryagṃ sau̠rya-ñcha̠rum ।
9) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
10) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
11) va̠pē̠ da̠mu ma̠muṃ va̍pē-dvapē da̠mum ।
12) a̠mu mē̠vaivāmu ma̠mu mē̠va ।
13) ē̠vādi̠tya mā̍di̠tya mē̠vai vādi̠tyam ।
14) ā̠di̠tyagg​ svēna̠ svēnā̍di̠tya mā̍di̠tyagg​ svēna̍ ।
15) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
16) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
16) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
17) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
18) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
19) sa ē̠vaiva sa sa ē̠va ।
20) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
21) a̠smi̠-nbra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa ma̍smi-nnasmi-nbrahmavarcha̠sam ।
22) bra̠hma̠va̠rcha̠sa-nda̍dhāti dadhāti brahmavarcha̠sa-mbra̍hmavarcha̠sa-nda̍dhāti ।
22) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
23) da̠dhā̠ti̠ bra̠hma̠va̠rcha̠sī bra̍hmavarcha̠sī da̍dhāti dadhāti brahmavarcha̠sī ।
24) bra̠hma̠va̠rcha̠ syē̍vaiva bra̍hmavarcha̠sī bra̍hmavarcha̠ syē̍va ।
24) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
25) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
26) bha̠va̠ tyu̠bha̠yata̍ ubha̠yatō̍ bhavati bhava tyubha̠yata̍ḥ ।
27) u̠bha̠yatō̍ ru̠kmau ru̠kmā vu̍bha̠yata̍ ubha̠yatō̍ ru̠kmau ।
28) ru̠kmau bha̍vatō bhavatō ru̠kmau ru̠kmau bha̍vataḥ ।
29) bha̠va̠ta̠ u̠bha̠yata̍ ubha̠yatō̍ bhavatō bhavata ubha̠yata̍ḥ ।
30) u̠bha̠yata̍ ē̠vaivō bha̠yata̍ ubha̠yata̍ ē̠va ।
31) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
32) a̠smi̠-nrucha̠gṃ̠ rucha̍ masmi-nnasmi̠-nrucha̎m ।
33) rucha̍-ndadhāti dadhāti̠ rucha̠gṃ̠ rucha̍-ndadhāti ।
34) da̠dhā̠ti̠ pra̠yā̠jēpra̍yājē prayā̠jēpra̍yājē dadhāti dadhāti prayā̠jēpra̍yājē ।
35) pra̠yā̠jēpra̍yājē kṛ̠ṣṇala̍-ṅkṛ̠ṣṇala̍-mprayā̠jēpra̍yājē prayā̠jēpra̍yājē kṛ̠ṣṇala̎m ।
35) pra̠yā̠jēpra̍yāja̠ iti̍ prayā̠jē - pra̠yā̠jē̠ ।
36) kṛ̠ṣṇala̍-ñjuhōti juhōti kṛ̠ṣṇala̍-ṅkṛ̠ṣṇala̍-ñjuhōti ।
37) ju̠hō̠ti̠ di̠gbhyō di̠gbhyō ju̍hōti juhōti di̠gbhyaḥ ।
38) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
38) di̠gbhya iti̍ dik - bhyaḥ ।
39) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
40) a̠smai̠ bra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa ma̍smā asmai brahmavarcha̠sam ।
41) bra̠hma̠va̠rcha̠sa mavāva̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa mava̍ ।
41) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
43) ru̠ndha̠ ā̠gnē̠ya mā̎gnē̠yagṃ ru̍ndhē rundha āgnē̠yam ।
44) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
45) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
45) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
46) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
47) va̠pē̠-thsā̠vi̠tragṃ sā̍vi̠traṃ va̍pē-dvapē-thsāvi̠tram ।
48) sā̠vi̠tra-ndvāda̍śakapāla̠-ndvāda̍śakapālagṃ sāvi̠tragṃ sā̍vi̠tra-ndvāda̍śakapālam ।
49) dvāda̍śakapāla̠-mbhūmyai̠ bhūmyai̠ dvāda̍śakapāla̠-ndvāda̍śakapāla̠-mbhūmyai̎ ।
49) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
50) bhūmyai̍ cha̠ru-ñcha̠ru-mbhūmyai̠ bhūmyai̍ cha̠rum ।
॥ 8 ॥ (50/59)

1) cha̠ruṃ yō ya ścha̠ru-ñcha̠ruṃ yaḥ ।
2) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
3) kā̠mayē̍ta̠ hira̍ṇya̠gṃ̠ hira̍ṇya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ hira̍ṇyam ।
4) hira̍ṇyaṃ vindēya vindēya̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vindēya ।
5) vi̠ndē̠ya̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vindēya vindēya̠ hira̍ṇyam ।
6) hira̍ṇya-mmā mā̠ hira̍ṇya̠gṃ̠ hira̍ṇya-mmā ।
7) mōpōpa̍ mā̠ mōpa̍ ।
8) upa̍ namē-nnamē̠ dupōpa̍ namēt ।
9) na̠mē̠ ditīti̍ namē-nnamē̠ diti̍ ।
10) iti̠ ya-dyaditīti̠ yat ।
11) yadā̎gnē̠ya ā̎gnē̠yō ya-dyadā̎gnē̠yaḥ ।
12) ā̠gnē̠yō bhava̍ti̠ bhava̍ tyāgnē̠ya ā̎gnē̠yō bhava̍ti ।
13) bhava̍ tyāgnē̠ya mā̎gnē̠ya-mbhava̍ti̠ bhava̍ tyāgnē̠yam ।
14) ā̠gnē̠yaṃ vai vā ā̎gnē̠ya mā̎gnē̠yaṃ vai ।
15) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
16) hira̍ṇya̠ṃ yasya̠ yasya̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yasya̍ ।
17) yasyai̠vaiva yasya̠ yasyai̠va ।
18) ē̠va hira̍ṇya̠gṃ̠ hira̍ṇya mē̠vaiva hira̍ṇyam ।
19) hira̍ṇya̠-ntēna̠ tēna̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ntēna̍ ।
20) tēnai̠vaiva tēna̠ tēnai̠va ।
21) ē̠vaina̍ dēna dē̠vaivaina̍t ।
22) ē̠na̠-dvi̠nda̠tē̠ vi̠nda̠ta̠ ē̠na̠ dē̠na̠-dvi̠nda̠tē̠ ।
23) vi̠nda̠tē̠ sā̠vi̠tra-ssā̍vi̠trō vi̍ndatē vindatē sāvi̠traḥ ।
24) sā̠vi̠trō bha̍vati bhavati sāvi̠tra-ssā̍vi̠trō bha̍vati ।
25) bha̠va̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūtō bhavati bhavati savi̠tṛpra̍sūtaḥ ।
26) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
26) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
27) ē̠vaina̍ dēna dē̠vaivaina̍t ।
28) ē̠na̠-dvi̠nda̠tē̠ vi̠nda̠ta̠ ē̠na̠ dē̠na̠-dvi̠nda̠tē̠ ।
29) vi̠nda̠tē̠ bhūmyai̠ bhūmyai̍ vindatē vindatē̠ bhūmyai̎ ।
30) bhūmyai̍ cha̠ruścha̠ru-rbhūmyai̠ bhūmyai̍ cha̠ruḥ ।
31) cha̠ru-rbha̍vati bhavati cha̠ru ścha̠ru-rbha̍vati ।
32) bha̠va̠ tya̠syā ma̠syā-mbha̍vati bhava tya̠syām ।
33) a̠syā mē̠vaivāsyā ma̠syā mē̠va ।
34) ē̠vaina̍ dēna dē̠vaivaina̍t ।
35) ē̠na̠-dvi̠nda̠tē̠ vi̠nda̠ta̠ ē̠na̠ dē̠na̠-dvi̠nda̠tē̠ ।
36) vi̠nda̠ta̠ upōpa̍ vindatē vindata̠ upa̍ ।
37) upai̍na mēna̠ mupōpai̍nam ।
38) ē̠na̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya mēna mēna̠gṃ̠ hira̍ṇyam ।
39) hira̍ṇya-nnamati namati̠ hira̍ṇya̠gṃ̠ hira̍ṇya-nnamati ।
40) na̠ma̠ti̠ vi vi na̍mati namati̠ vi ।
41) vi vai vai vi vi vai ।
42) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
43) ē̠ṣa i̍ndri̠yēṇē̎ ndri̠yēṇai̠ṣa ē̠ṣa i̍ndri̠yēṇa̍ ।
44) i̠ndri̠yēṇa̍ vī̠ryē̍ṇa vī̠ryē̍ṇē ndri̠yēṇē̎ ndri̠yēṇa̍ vī̠ryē̍ṇa ।
45) vī̠ryē̍ṇa r​ddhyata ṛddhyatē vī̠ryē̍ṇa vī̠ryē̍ṇa r​ddhyatē ।
46) ṛ̠ddhya̠tē̠ yō ya ṛ̍ddhyata ṛddhyatē̠ yaḥ ।
47) yō hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yō yō hira̍ṇyam ।
48) hira̍ṇyaṃ vi̠ndatē̍ vi̠ndatē̠ hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vi̠ndatē̎ ।
49) vi̠ndata̍ ē̠tā mē̠tāṃ vi̠ndatē̍ vi̠ndata̍ ē̠tām ।
50) ē̠tā mē̠vaivaitā mē̠tā mē̠va ।
॥ 9 ॥ (50/51)

1) ē̠va ni-rṇi rē̠vaiva niḥ ।
2) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
3) va̠pē̠ ddhira̍ṇya̠gṃ̠ hira̍ṇyaṃ vapē-dvapē̠ ddhira̍ṇyam ।
4) hira̍ṇyaṃ vi̠ttvā vi̠ttvā hira̍ṇya̠gṃ̠ hira̍ṇyaṃ vi̠ttvā ।
5) vi̠ttvā na na vi̠ttvā vi̠ttvā na ।
6) nē ndri̠yēṇē̎ ndri̠yēṇa̠ na nē ndri̠yēṇa̍ ।
7) i̠ndri̠yēṇa̍ vī̠ryē̍ṇa vī̠ryē̍ṇē ndri̠yēṇē̎ ndri̠yēṇa̍ vī̠ryē̍ṇa ।
8) vī̠ryē̍ṇa̠ vi vi vī̠ryē̍ṇa vī̠ryē̍ṇa̠ vi ।
9) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
10) ṛ̠ddhya̠ta̠ ē̠tā mē̠tā mṛ̍ddhyata ṛddhyata ē̠tām ।
11) ē̠tā mē̠vaivaitā mē̠tā mē̠va ।
12) ē̠va ni-rṇirē̠vaiva niḥ ।
13) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
14) va̠pē̠-dyasya̠ yasya̍ vapē-dvapē̠-dyasya̍ ।
15) yasya̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yasya̠ yasya̠ hira̍ṇyam ।
16) hira̍ṇya̠-nnaśyē̠-nnaśyē̠ ddhira̍ṇya̠gṃ̠ hira̍ṇya̠-nnaśyē̎t ।
17) naśyē̠-dya-dya-nnaśyē̠-nnaśyē̠-dyat ।
18) yadā̎gnē̠ya ā̎gnē̠yō ya-dyadā̎gnē̠yaḥ ।
19) ā̠gnē̠yō bhava̍ti̠ bhava̍ tyāgnē̠ya ā̎gnē̠yō bhava̍ti ।
20) bhava̍ tyāgnē̠ya mā̎gnē̠ya-mbhava̍ti̠ bhava̍ tyāgnē̠yam ।
21) ā̠gnē̠yaṃ vai vā ā̎gnē̠ya mā̎gnē̠yaṃ vai ।
22) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
23) hira̍ṇya̠ṃ yasya̠ yasya̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ yasya̍ ।
24) yasyai̠vaiva yasya̠ yasyai̠va ।
25) ē̠va hira̍ṇya̠gṃ̠ hira̍ṇya mē̠vaiva hira̍ṇyam ।
26) hira̍ṇya̠-ntēna̠ tēna̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ntēna̍ ।
27) tēnai̠vaiva tēna̠ tēnai̠va ।
28) ē̠vaina̍ dēna dē̠vaivaina̍t ।
29) ē̠na̠-dvi̠nda̠ti̠ vi̠nda̠ tyē̠na̠ dē̠na̠-dvi̠nda̠ti̠ ।
30) vi̠nda̠ti̠ sā̠vi̠tra-ssā̍vi̠trō vi̍ndati vindati sāvi̠traḥ ।
31) sā̠vi̠trō bha̍vati bhavati sāvi̠tra-ssā̍vi̠trō bha̍vati ।
32) bha̠va̠ti̠ sa̠vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūtō bhavati bhavati savi̠tṛpra̍sūtaḥ ।
33) sa̠vi̠tṛpra̍sūta ē̠vaiva sa̍vi̠tṛpra̍sūta-ssavi̠tṛpra̍sūta ē̠va ।
33) sa̠vi̠tṛpra̍sūta̠ iti̍ savi̠tṛ - pra̠sū̠ta̠ḥ ।
34) ē̠vaina̍ dēna dē̠vaivaina̍t ।
35) ē̠na̠-dvi̠nda̠ti̠ vi̠nda̠ tyē̠na̠ dē̠na̠-dvi̠nda̠ti̠ ।
36) vi̠nda̠ti̠ bhūmyai̠ bhūmyai̍ vindati vindati̠ bhūmyai̎ ।
37) bhūmyai̍ cha̠ru ścha̠ru-rbhūmyai̠ bhūmyai̍ cha̠ruḥ ।
38) cha̠ru-rbha̍vati bhavati cha̠ru ścha̠ru-rbha̍vati ।
39) bha̠va̠ tya̠syā ma̠syā-mbha̍vati bhava tya̠syām ।
40) a̠syāṃ vai vā a̠syā ma̠syāṃ vai ।
41) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
42) ē̠ta-nna̍śyati naśya tyē̠ta dē̠ta-nna̍śyati ।
43) na̠śya̠ti̠ ya-dya-nna̍śyati naśyati̠ yat ।
44) ya-nnaśya̍ti̠ naśya̍ti̠ ya-dya-nnaśya̍ti ।
45) naśya̍ tya̠syā ma̠syā-nnaśya̍ti̠ naśya̍ tya̠syām ।
46) a̠syā mē̠vaivāsyā ma̠syā mē̠va ।
47) ē̠vaina̍ dēna dē̠vaivaina̍t ।
48) ē̠na̠-dvi̠nda̠ti̠ vi̠nda̠ tyē̠na̠ dē̠na̠-dvi̠nda̠ti̠ ।
49) vi̠nda̠tīndra̠ indrō̍ vindati vinda̠tīndra̍ḥ ।
50) indra̠ stvaṣṭu̠ stvaṣṭu̠ rindra̠ indra̠ stvaṣṭu̍ḥ ।
॥ 10 ॥ (50/51)

1) tvaṣṭu̠-ssōma̠gṃ̠ sōma̠-ntvaṣṭu̠ stvaṣṭu̠-ssōma̎m ।
2) sōma̍ mabhī̠ṣahā̍ 'bhī̠ṣahā̠ sōma̠gṃ̠ sōma̍ mabhī̠ṣahā̎ ।
3) a̠bhī̠ṣahā̍ 'piba dapiba dabhī̠ṣahā̍ 'bhī̠ṣahā̍ 'pibat ।
3) a̠bhī̠ṣahētya̍bhi - sahā̎ ।
4) a̠pi̠ba̠-thsa sō̍ 'piba dapiba̠-thsaḥ ।
5) sa viṣva̠ṃ̠. viṣva̠-ṅkhsa sa viṣvaṃ̍ ।
6) viṣva̠ṃ.̠ vi vi viṣva̠ṃ.̠ viṣva̠ṃ.̠ vi ।
7) vyā̎rchCha dārchCha̠-dvi vyā̎rchChat ।
8) ā̠rchCha̠-thsa sa ā̎rchCha dārchCha̠-thsaḥ ।
9) sa i̍ndri̠yēṇē̎ ndri̠yēṇa̠ sa sa i̍ndri̠yēṇa̍ ।
10) i̠ndri̠yēṇa̍ sōmapī̠thēna̍ sōmapī̠thēnē̎ ndri̠yēṇē̎ ndri̠yēṇa̍ sōmapī̠thēna̍ ।
11) sō̠ma̠pī̠thēna̠ vi vi sō̍mapī̠thēna̍ sōmapī̠thēna̠ vi ।
11) sō̠ma̠pī̠thēnēti̍ sōma - pī̠thēna̍ ।
12) vyā̎rdhyatā rdhyata̠ vi vyā̎rdhyata ।
13) ā̠rdhya̠ta̠ sa sa ā̎rdhyatā rdhyata̠ saḥ ।
14) sa ya-dya-thsa sa yat ।
15) yadū̠rdhva mū̠rdhvaṃ ya-dyadū̠rdhvam ।
16) ū̠rdhva mu̠dava̍mī du̠dava̍mī dū̠rdhva mū̠rdhva mu̠dava̍mīt ।
17) u̠dava̍mī̠-ttē ta u̠dava̍mī du̠dava̍mī̠-ttē ।
17) u̠dava̍mī̠dityu̍t - ava̍mīt ।
18) tē śyā̠mākā̎-śśyā̠mākā̠ stē tē śyā̠mākā̎ḥ ।
19) śyā̠mākā̍ abhava-nnabhava-ñChyā̠mākā̎-śśyā̠mākā̍ abhavann ।
20) a̠bha̠va̠-nthsa sō̍ 'bhava-nnabhava̠-nthsaḥ ।
21) sa pra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sa sa pra̠jāpa̍tim ।
22) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
22) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
23) upā̍dhāva dadhāva̠ dupōpā̍ dhāvat ।
24) a̠dhā̠va̠-ttasmai̠ tasmā̍ adhāva dadhāva̠-ttasmai̎ ।
25) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
26) ē̠tagṃ sō̍mē̠ndragṃ sō̍mē̠ndra mē̠ta mē̠tagṃ sō̍mē̠ndram ।
27) sō̠mē̠ndragg​ śyā̍mā̠kagg​ śyā̍mā̠kagṃ sō̍mē̠ndragṃ sō̍mē̠ndragg​ śyā̍mā̠kam ।
28) śyā̠mā̠ka-ñcha̠ru-ñcha̠rugg​ śyā̍mā̠kagg​ śyā̍mā̠ka-ñcha̠rum ।
29) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
30) nira̍vapa davapa̠-nni-rṇi ra̍vapat ।
31) a̠va̠pa̠-ttēna̠ tēnā̍ vapa davapa̠-ttēna̍ ।
32) tēnai̠vaiva tēna̠ tēnai̠va ।
33) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
34) a̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
35) i̠ndri̠yagṃ sō̍mapī̠thagṃ sō̍mapī̠tha mi̍ndri̠ya mi̍ndri̠yagṃ sō̍mapī̠tham ।
36) sō̠ma̠pī̠tha ma̍dadhādadadhā-thsōmapī̠thagṃ sō̍mapī̠tha ma̍dadhāt ।
36) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
37) a̠da̠dhā̠-dvi vya̍dadhā dadadhā̠-dvi ।
38) vi vai vai vi vi vai ।
39) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
40) ē̠ṣa i̍ndri̠yēṇē̎ ndri̠yēṇai̠ṣa ē̠ṣa i̍ndri̠yēṇa̍ ।
41) i̠ndri̠yēṇa̍ sōmapī̠thēna̍ sōmapī̠thēnē̎ ndri̠yēṇē̎ ndri̠yēṇa̍ sōmapī̠thēna̍ ।
42) sō̠ma̠pī̠thēna̍ rdhyata ṛddhyatē sōmapī̠thēna̍ sōmapī̠thēna̍ rdhyatē ।
42) sō̠ma̠pī̠thēnēti̍ sōma - pī̠thēna̍ ।
43) ṛ̠ddhya̠tē̠ yō ya ṛ̍ddhyata ṛddhyatē̠ yaḥ ।
44) ya-ssōma̠gṃ̠ sōma̠ṃ yō ya-ssōma̎m ।
45) sōma̠ṃ vami̍ti̠ vami̍ti̠ sōma̠gṃ̠ sōma̠ṃ vami̍ti ।
46) vami̍ti̠ yō yō vami̍ti̠ vami̍ti̠ yaḥ ।
47) ya-ssō̍mavā̠mī sō̍mavā̠mī yō ya-ssō̍mavā̠mī ।
48) sō̠ma̠vā̠mī syā-thsyā-thsō̍mavā̠mī sō̍mavā̠mī syāt ।
48) sō̠ma̠vā̠mīti̍ sōma - vā̠mī ।
49) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
50) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
॥ 11 ॥ (50/57)

1) ē̠tagṃ sō̍mē̠ndragṃ sō̍mē̠ndra mē̠ta mē̠tagṃ sō̍mē̠ndram ।
2) sō̠mē̠ndragg​ śyā̍mā̠kagg​ śyā̍mā̠kagṃ sō̍mē̠ndragṃ sō̍mē̠ndragg​ śyā̍mā̠kam ।
3) śyā̠mā̠ka-ñcha̠ru-ñcha̠rugg​ śyā̍mā̠kagg​ śyā̍mā̠ka-ñcha̠rum ।
4) cha̠ru-nni-rṇi ścha̠ru-ñcha̠ru-nniḥ ।
5) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
6) va̠pē̠-thsōma̠gṃ̠ sōma̍ṃ vapē-dvapē̠-thsōma̎m ।
7) sōma̍-ñcha cha̠ sōma̠gṃ̠ sōma̍-ñcha ।
8) chai̠vaiva cha̍ chai̠va ।
9) ē̠vē ndra̠ mindra̍ mē̠vaivē ndra̎m ।
10) indra̍-ñcha̠ chē ndra̠ mindra̍-ñcha ।
11) cha̠ svēna̠ svēna̍ cha cha̠ svēna̍ ।
12) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
13) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
13) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
14) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
15) dhā̠va̠ti̠ tau tau dhā̍vati dhāvati̠ tau ।
16) tā vē̠vaiva tau tā vē̠va ।
17) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
18) a̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
19) i̠ndri̠yagṃ sō̍mapī̠thagṃ sō̍mapī̠tha mi̍ndri̠ya mi̍ndri̠yagṃ sō̍mapī̠tham ।
20) sō̠ma̠pī̠tha-ndha̍ttō dhatta-ssōmapī̠thagṃ sō̍mapī̠tha-ndha̍ttaḥ ।
20) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
21) dha̠ttō̠ na na dha̍ttō dhattō̠ na ।
22) nē ndri̠yēṇē̎ ndri̠yēṇa̠ na nē ndri̠yēṇa̍ ।
23) i̠ndri̠yēṇa̍ sōmapī̠thēna̍ sōmapī̠thēnē̎ ndri̠yēṇē̎ ndri̠yēṇa̍ sōmapī̠thēna̍ ।
24) sō̠ma̠pī̠thēna̠ vi vi sō̍mapī̠thēna̍ sōmapī̠thēna̠ vi ।
24) sō̠ma̠pī̠thēnēti̍ sōma - pī̠thēna̍ ।
25) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
26) ṛ̠ddhya̠tē̠ ya-dyadṛ̍ddhyata ṛddhyatē̠ yat ।
27) ya-thsau̠mya-ssau̠myō ya-dya-thsau̠myaḥ ।
28) sau̠myō bhava̍ti̠ bhava̍ti sau̠mya-ssau̠myō bhava̍ti ।
29) bhava̍ti sōmapī̠thagṃ sō̍mapī̠tha-mbhava̍ti̠ bhava̍ti sōmapī̠tham ।
30) sō̠ma̠pī̠tha mē̠vaiva sō̍mapī̠thagṃ sō̍mapī̠tha mē̠va ।
30) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
31) ē̠vāvā vai̠vaivāva̍ ।
32) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
33) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
34) yadai̠ndra ai̠ndrō ya-dyadai̠ndraḥ ।
35) ai̠ndrō bhava̍ti̠ bhava̍ tyai̠ndra ai̠ndrō bhava̍ti ।
36) bhava̍tīndri̠ya mi̍ndri̠ya-mbhava̍ti̠ bhava̍tīndri̠yam ।
37) i̠ndri̠yaṃ vai vā i̍ndri̠ya mi̍ndri̠yaṃ vai ।
38) vai sō̍mapī̠tha-ssō̍mapī̠thō vai vai sō̍mapī̠thaḥ ।
39) sō̠ma̠pī̠tha i̍ndri̠ya mi̍ndri̠yagṃ sō̍mapī̠tha-ssō̍mapī̠tha i̍ndri̠yam ।
39) sō̠ma̠pī̠tha iti̍ sōma - pī̠thaḥ ।
40) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
41) ē̠va sō̍mapī̠thagṃ sō̍mapī̠tha mē̠vaiva sō̍mapī̠tham ।
42) sō̠ma̠pī̠tha mavāva̍ sōmapī̠thagṃ sō̍mapī̠tha mava̍ ।
42) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
44) ru̠ndhē̠ śyā̠mā̠ka-śśyā̍mā̠kō ru̍ndhē rundhē śyāmā̠kaḥ ।
45) śyā̠mā̠kō bha̍vati bhavati śyāmā̠ka-śśyā̍mā̠kō bha̍vati ।
46) bha̠va̠ tyē̠ṣa ē̠ṣa bha̍vati bhava tyē̠ṣaḥ ।
47) ē̠ṣa vāva vāvaiṣa ē̠ṣa vāva ।
48) vāva sa sa vāva vāva saḥ ।
49) sa sōma̠-ssōma̠-ssa sa sōma̍ḥ ।
50) sōma̍-ssā̠kṣā-thsā̠kṣā-thsōma̠-ssōma̍-ssā̠kṣāt ।
॥ 12 ॥ (50/56)

1) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
1) sā̠kṣāditi̍ sa - a̠kṣāt ।
2) ē̠va sō̍mapī̠thagṃ sō̍mapī̠tha mē̠vaiva sō̍mapī̠tham ।
3) sō̠ma̠pī̠tha mavāva̍ sōmapī̠thagṃ sō̍mapī̠tha mava̍ ।
3) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
4) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
5) ru̠ndhē̠ 'gnayē̠ 'gnayē̍ rundhē rundhē̠ 'gnayē̎ ।
6) a̠gnayē̍ dā̠trē dā̠trē̎ 'gnayē̠ 'gnayē̍ dā̠trē ।
7) dā̠trē pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍-ndā̠trē dā̠trē pu̍rō̠ḍāśa̎m ।
8) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
9) a̠ṣṭāka̍pāla̠-nni-rṇi ra̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
9) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
10) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
11) va̠pē̠ dindrā̠yē ndrā̍ya vapē-dvapē̠ dindrā̍ya ।
12) indrā̍ya pradā̠trē pra̍dā̠tra indrā̠yē ndrā̍ya pradā̠trē ।
13) pra̠dā̠trē pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍-mpradā̠trē pra̍dā̠trē pu̍rō̠ḍāśa̎m ।
13) pra̠dā̠tra iti̍ pra - dā̠trē ।
14) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
15) ēkā̍daśakapāla-mpa̠śukā̍maḥ pa̠śukā̍ma̠ ēkā̍daśakapāla̠ mēkā̍daśakapāla-mpa̠śukā̍maḥ ।
15) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
16) pa̠śukā̍mō̠ 'gni ra̠gniḥ pa̠śukā̍maḥ pa̠śukā̍mō̠ 'gniḥ ।
16) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ ।
17) a̠gni rē̠vaivāgni ra̠gni rē̠va ।
18) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
19) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
20) pa̠śū-npra̍ja̠naya̍ti praja̠naya̍ti pa̠śū-npa̠śū-npra̍ja̠naya̍ti ।
21) pra̠ja̠naya̍ti vṛ̠ddhān vṛ̠ddhā-npra̍ja̠naya̍ti praja̠naya̍ti vṛ̠ddhān ।
21) pra̠ja̠naya̠tīti̍ pra - ja̠naya̍ti ।
22) vṛ̠ddhā nindra̠ indrō̍ vṛ̠ddhān vṛ̠ddhā nindra̍ḥ ।
23) indra̠ḥ pra prē ndra̠ indra̠ḥ pra ।
24) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
25) ya̠chCha̠ti̠ dadhi̠ dadhi̍ yachChati yachChati̠ dadhi̍ ।
26) dadhi̠ madhu̠ madhu̠ dadhi̠ dadhi̠ madhu̍ ।
27) madhu̍ ghṛ̠ta-ṅghṛ̠ta-mmadhu̠ madhu̍ ghṛ̠tam ।
28) ghṛ̠ta māpa̠ āpō̍ ghṛ̠ta-ṅghṛ̠ta māpa̍ḥ ।
29) āpō̍ dhā̠nā dhā̠nā āpa̠ āpō̍ dhā̠nāḥ ।
30) dhā̠nā bha̍vanti bhavanti dhā̠nā dhā̠nā bha̍vanti ।
31) bha̠va̠-ntyē̠ta dē̠ta-dbha̍vanti bhava ntyē̠tat ।
32) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
33) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
34) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam ।
35) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ ।
36) rū̠pēṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va ।
37) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
38) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
39) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
40) ru̠ndhē̠ pa̠ñcha̠gṛ̠hī̠ta-mpa̍ñchagṛhī̠tagṃ ru̍ndhē rundhē pañchagṛhī̠tam ।
41) pa̠ñcha̠gṛ̠hī̠ta-mbha̍vati bhavati pañchagṛhī̠ta-mpa̍ñchagṛhī̠ta-mbha̍vati ।
41) pa̠ñcha̠gṛ̠hī̠tamiti̍ pañcha - gṛ̠hī̠tam ।
42) bha̠va̠ti̠ pāṅktā̠ḥ pāṅktā̍ bhavati bhavati̠ pāṅktā̎ḥ ।
43) pāṅktā̠ hi hi pāṅktā̠ḥ pāṅktā̠ hi ।
44) hi pa̠śava̍ḥ pa̠śavō̠ hi hi pa̠śava̍ḥ ।
45) pa̠śavō̍ bahurū̠pa-mba̍hurū̠pa-mpa̠śava̍ḥ pa̠śavō̍ bahurū̠pam ।
46) ba̠hu̠rū̠pa-mbha̍vati bhavati bahurū̠pa-mba̍hurū̠pa-mbha̍vati ।
46) ba̠hu̠rū̠pamiti̍ bahu - rū̠pam ।
47) bha̠va̠ti̠ ba̠hu̠rū̠pā ba̍hurū̠pā bha̍vati bhavati bahurū̠pāḥ ।
48) ba̠hu̠rū̠pā hi hi ba̍hurū̠pā ba̍hurū̠pā hi ।
48) ba̠hu̠rū̠pā iti̍ bahu - rū̠pāḥ ।
49) hi pa̠śava̍ḥ pa̠śavō̠ hi hi pa̠śava̍ḥ ।
50) pa̠śava̠-ssamṛ̍ddhyai̠ samṛ̍ddhyai pa̠śava̍ḥ pa̠śava̠-ssamṛ̍ddhyai ।
॥ 13 ॥ (50/60)

1) samṛ̍ddhyai prājāpa̠tya-mprā̍jāpa̠tyagṃ samṛ̍ddhyai̠ samṛ̍ddhyai prājāpa̠tyam ।
1) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
2) prā̠jā̠pa̠tya-mbha̍vati bhavati prājāpa̠tya-mprā̍jāpa̠tya-mbha̍vati ।
2) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
3) bha̠va̠ti̠ prā̠jā̠pa̠tyāḥ prā̍jāpa̠tyā bha̍vati bhavati prājāpa̠tyāḥ ।
4) prā̠jā̠pa̠tyā vai vai prā̍jāpa̠tyāḥ prā̍jāpa̠tyā vai ।
4) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
5) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
6) pa̠śava̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pa̠śava̍ḥ pa̠śava̍ḥ pra̠jāpa̍tiḥ ।
7) pra̠jāpa̍ti rē̠vaiva pra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠va ।
7) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
8) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
9) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
10) pa̠śū-npra pra pa̠śū-npa̠śū-npra ।
11) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
12) ja̠na̠ya̠ tyā̠tmā ''tmā ja̍nayati janaya tyā̠tmā ।
13) ā̠tmā vai vā ā̠tmā ''tmā vai ।
14) vai puru̍ṣasya̠ puru̍ṣasya̠ vai vai puru̍ṣasya ।
15) puru̍ṣasya̠ madhu̠ madhu̠ puru̍ṣasya̠ puru̍ṣasya̠ madhu̍ ।
16) madhu̠ ya-dya-nmadhu̠ madhu̠ yat ।
17) ya-nmadhu̠ madhu̠ ya-dya-nmadhu̍ ।
18) madhva̠gnā va̠gnau madhu̠ madhva̠gnau ।
19) a̠gnau ju̠hōti̍ ju̠hō tya̠gnā va̠gnau ju̠hōti̍ ।
20) ju̠hō tyā̠tmāna̍ mā̠tmāna̍-ñju̠hōti̍ ju̠hō tyā̠tmāna̎m ।
21) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
22) ē̠va ta-ttadē̠vaiva tat ।
23) ta-dyaja̍mānō̠ yaja̍māna̠ sta-tta-dyaja̍mānaḥ ।
24) yaja̍mānō̠ 'gnā va̠gnau yaja̍mānō̠ yaja̍mānō̠ 'gnau ।
25) a̠gnau pra prāgnā va̠gnau pra ।
26) pra da̍dhāti dadhāti̠ pra pra da̍dhāti ।
27) da̠dhā̠ti̠ pa̠ṅktyau̍ pa̠ṅktyau̍ dadhāti dadhāti pa̠ṅktyau̎ ।
28) pa̠ṅktyau̍ yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ pa̠ṅktyau̍ pa̠ṅktyau̍ yājyānuvā̠kyē̎ ।
29) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
29) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
30) bha̠va̠ta̠ḥ pāṅkta̠ḥ pāṅktō̍ bhavatō bhavata̠ḥ pāṅkta̍ḥ ।
31) pāṅkta̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ḥ pāṅkta̠ḥ pāṅkta̠ḥ puru̍ṣaḥ ।
32) puru̍ṣa̠ḥ pāṅktā̠ḥ pāṅktā̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ḥ pāṅktā̎ḥ ।
33) pāṅktā̎ḥ pa̠śava̍ḥ pa̠śava̠ḥ pāṅktā̠ḥ pāṅktā̎ḥ pa̠śava̍ḥ ।
34) pa̠śava̍ ā̠tmāna̍ mā̠tmāna̍-mpa̠śava̍ḥ pa̠śava̍ ā̠tmāna̎m ।
35) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
36) ē̠va mṛ̠tyō-rmṛ̠tyō rē̠vaiva mṛ̠tyōḥ ।
37) mṛ̠tyō-rni̠ṣkrīya̍ ni̠ṣkrīya̍ mṛ̠tyō-rmṛ̠tyō-rni̠ṣkrīya̍ ।
38) ni̠ṣkrīya̍ pa̠śū-npa̠śū-nni̠ṣkrīya̍ ni̠ṣkrīya̍ pa̠śūn ।
38) ni̠ṣkrīyēti̍ niḥ - krīya̍ ।
39) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
40) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
41) ru̠ndha̠ iti̍ rundhē ।
॥ 14 ॥ (41/47)
॥ a. 2 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai sa̠tragṃ sa̠traṃ vai vai sa̠tram ।
3) sa̠tra mā̍satā sata sa̠tragṃ sa̠tra mā̍sata ।
4) ā̠sa̠ta r​ddhi̍parimita̠ mṛddhi̍parimita māsatāsa̠ta r​ddhi̍parimitam ।
5) ṛddhi̍parimita̠ṃ yaśa̍skāmā̠ yaśa̍skāmā̠ ṛddhi̍parimita̠ mṛddhi̍parimita̠ṃ yaśa̍skāmāḥ ।
5) ṛddhi̍parimita̠mityṛddhi̍ - pa̠ri̠mi̠ta̠m ।
6) yaśa̍skāmā̠ stēṣā̠-ntēṣā̠ṃ yaśa̍skāmā̠ yaśa̍skāmā̠ stēṣā̎m ।
6) yaśa̍skāmā̠ iti̠ yaśa̍ḥ - kā̠mā̠ḥ ।
7) tēṣā̠gṃ̠ sōma̠gṃ̠ sōma̠-ntēṣā̠-ntēṣā̠gṃ̠ sōma̎m ।
8) sōma̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠gṃ̠ sōma̠gṃ̠ sōma̠gṃ̠ rājā̍nam ।
9) rājā̍na̠ṃ yaśō̠ yaśō̠ rājā̍na̠gṃ̠ rājā̍na̠ṃ yaśa̍ḥ ।
10) yaśa̍ ārchCha dārchCha̠-dyaśō̠ yaśa̍ ārchChat ।
11) ā̠rchCha̠-thsa sa ā̎rchCha dārchCha̠-thsaḥ ।
12) sa gi̠ri-ṅgi̠rigṃ sa sa gi̠rim ।
13) gi̠ri mudu-dgi̠ri-ṅgi̠ri mut ।
14) udai̍ dai̠ dudu dai̎t ।
15) ai̠-tta-nta mai̍dai̠-ttam ।
16) ta ma̠gni ra̠gni sta-nta ma̠gniḥ ।
17) a̠gni ranvanva̠gni ra̠gni ranu̍ ।
18) anū du danvanūt ।
19) udai̍ dai̠dudu dai̎t ।
20) ai̠-ttau tā vai̍dai̠-ttau ।
21) tā va̠gnīṣōmā̍ va̠gnīṣōmau̠ tau tā va̠gnīṣōmau̎ ।
22) a̠gnīṣōmau̠ sagṃ sa ma̠gnīṣōmā̍ va̠gnīṣōmau̠ sam ।
22) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
23) sa ma̍bhavatā mabhavatā̠gṃ̠ sagṃ sa ma̍bhavatām ।
24) a̠bha̠va̠tā̠-ntau tā va̍bhavatā mabhavatā̠-ntau ।
25) tā vindra̠ indra̠ stau tā vindra̍ḥ ।
26) indrō̍ ya̠jñavi̍bhraṣṭō ya̠jñavi̍bhraṣṭa̠ indra̠ indrō̍ ya̠jñavi̍bhraṣṭaḥ ।
27) ya̠jñavi̍bhra̠ṣṭō 'nvanu̍ ya̠jñavi̍bhraṣṭō ya̠jñavi̍bhra̠ṣṭō 'nu̍ ।
27) ya̠jñavi̍bhraṣṭa̠ iti̍ ya̠jña - vi̠bhra̠ṣṭa̠ḥ ।
28) anu̠ parā̠ parā 'nvanu̠ parā̎ ।
29) parai̍dai̠-tparā̠ parai̎t ।
30) ai̠-ttau tā vai̍dai̠-ttau ।
31) tā va̍bravī dabravī̠-ttau tā va̍bravīt ।
32) a̠bra̠vī̠-dyā̠jaya̍taṃ yā̠jaya̍ta mabravī dabravī-dyā̠jaya̍tam ।
33) yā̠jaya̍ta-mmā mā yā̠jaya̍taṃ yā̠jaya̍ta-mmā ।
34) mētīti̍ mā̠ mēti̍ ।
35) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
36) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
37) ē̠tā miṣṭi̠ miṣṭi̍ mē̠tā mē̠tā miṣṭi̎m ।
38) iṣṭi̠-nni-rṇiriṣṭi̠ miṣṭi̠-nniḥ ।
39) nira̍vapatā mavapatā̠-nni-rṇira̍vapatām ।
40) a̠va̠pa̠tā̠ mā̠gnē̠ya mā̎gnē̠ya ma̍vapatā mavapatā māgnē̠yam ।
41) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
42) a̠ṣṭāka̍pāla mai̠ndra mai̠ndra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla mai̠ndram ।
42) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
43) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
44) ēkā̍daśakapālagṃ sau̠myagṃ sau̠mya mēkā̍daśakapāla̠ mēkā̍daśakapālagṃ sau̠myam ।
44) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
45) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
46) cha̠ru-ntayā̠ tayā̍ cha̠ru-ñcha̠ru-ntayā̎ ।
47) tayai̠vaiva tayā̠ tayai̠va ।
48) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
49) a̠smi̠-ntēja̠ stējō̎ 'smi-nnasmi̠-ntēja̍ḥ ।
50) tēja̍ indri̠ya mi̍ndri̠ya-ntēja̠ stēja̍ indri̠yam ।
॥ 15 ॥ (50/56)

1) i̠ndri̠ya-mbra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mi̍ndri̠ya mi̍ndri̠ya-mbra̍hmavarcha̠sam ।
2) bra̠hma̠va̠rcha̠sa ma̍dhattā madhattā-mbrahmavarcha̠sa-mbra̍hmavarcha̠sa ma̍dhattām ।
2) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
3) a̠dha̠ttā̠ṃ yō yō̍ 'dhattā madhattā̠ṃ yaḥ ।
4) yō ya̠jñavi̍bhraṣṭō ya̠jñavi̍bhraṣṭō̠ yō yō ya̠jñavi̍bhraṣṭaḥ ।
5) ya̠jñavi̍bhraṣṭa̠-ssyā-thsyā-dya̠jñavi̍bhraṣṭō ya̠jñavi̍bhraṣṭa̠-ssyāt ।
5) ya̠jñavi̍bhraṣṭa̠ iti̍ ya̠jña - vi̠bhra̠ṣṭa̠ḥ ।
6) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
7) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
8) ē̠tā miṣṭi̠ miṣṭi̍ mē̠tā mē̠tā miṣṭi̎m ।
9) iṣṭi̠-nni-rṇiriṣṭi̠ miṣṭi̠-nniḥ ।
10) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
11) va̠pē̠dā̠gnē̠ya mā̎gnē̠yaṃ va̍pē-dvapēdāgnē̠yam ।
12) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
13) a̠ṣṭāka̍pāla mai̠ndra mai̠ndra ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla mai̠ndram ।
13) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
14) ai̠ndra mēkā̍daśakapāla̠ mēkā̍daśakapāla mai̠ndra mai̠ndra mēkā̍daśakapālam ।
15) ēkā̍daśakapālagṃ sau̠myagṃ sau̠mya mēkā̍daśakapāla̠ mēkā̍daśakapālagṃ sau̠myam ।
15) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
16) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
17) cha̠ruṃ ya-dyach cha̠ru-ñcha̠ruṃ yat ।
18) yadā̎gnē̠ya ā̎gnē̠yō ya-dyadā̎gnē̠yaḥ ।
19) ā̠gnē̠yō bhava̍ti̠ bhava̍ tyāgnē̠ya ā̎gnē̠yō bhava̍ti ।
20) bhava̍ti̠ tēja̠ stējō̠ bhava̍ti̠ bhava̍ti̠ tēja̍ḥ ।
21) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
22) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
23) a̠smi̠-ntēna̠ tēnā̎smi-nnasmi̠-ntēna̍ ।
24) tēna̍ dadhāti dadhāti̠ tēna̠ tēna̍ dadhāti ।
25) da̠dhā̠ti̠ ya-dya-dda̍dhāti dadhāti̠ yat ।
26) yadai̠ndra ai̠ndrō ya-dyadai̠ndraḥ ।
27) ai̠ndrō bhava̍ti̠ bhava̍ tyai̠ndra ai̠ndrō bhava̍ti ।
28) bhava̍tīndri̠ya mi̍ndri̠ya-mbhava̍ti̠ bhava̍tīndri̠yam ।
29) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
30) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
31) a̠smi̠-ntēna̠ tēnā̎smi-nnasmi̠-ntēna̍ ।
32) tēna̍ dadhāti dadhāti̠ tēna̠ tēna̍ dadhāti ।
33) da̠dhā̠ti̠ ya-dya-dda̍dhāti dadhāti̠ yat ।
34) ya-thsau̠mya-ssau̠myō ya-dya-thsau̠myaḥ ।
35) sau̠myō bra̍hmavarcha̠sa-mbra̍hmavarcha̠sagṃ sau̠mya-ssau̠myō bra̍hmavarcha̠sam ।
36) bra̠hma̠va̠rcha̠sa-ntēna̠ tēna̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa-ntēna̍ ।
36) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
37) tēnā̎gnē̠yasyā̎ gnē̠yasya̠ tēna̠ tēnā̎gnē̠yasya̍ ।
38) ā̠gnē̠yasya̍ cha chāgnē̠yasyā̎ gnē̠yasya̍ cha ।
39) cha̠ sau̠myasya̍ sau̠myasya̍ cha cha sau̠myasya̍ ।
40) sau̠myasya̍ cha cha sau̠myasya̍ sau̠myasya̍ cha ।
41) chai̠ndra ai̠ndrē cha̍ chai̠ndrē ।
42) ai̠ndrē sa̠māślē̍ṣayē-thsa̠māślē̍ṣayēdai̠ndra ai̠ndrē sa̠māślē̍ṣayēt ।
43) sa̠māślē̍ṣayē̠-ttēja̠ stēja̍-ssa̠māślē̍ṣayē-thsa̠māślē̍ṣayē̠-ttēja̍ḥ ।
43) sa̠māślē̍ṣayē̠diti̍ saṃ - āślē̍ṣayēt ।
44) tēja̍ścha cha̠ tēja̠ stēja̍ścha ।
45) chai̠vaiva cha̍ chai̠va ।
46) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
47) a̠smi̠-nbra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa ma̍smi-nnasmi-nbrahmavarcha̠sam ।
48) bra̠hma̠va̠rcha̠sa-ñcha̍ cha brahmavarcha̠sa-mbra̍hmavarcha̠sa-ñcha̍ ।
48) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
49) cha̠ sa̠mīchī̍ sa̠mīchī̍ cha cha sa̠mīchī̎ ।
50) sa̠mīchī̍ dadhāti dadhāti sa̠mīchī̍ sa̠mīchī̍ dadhāti ।
50) sa̠mīchī̠ iti̍ sa̠mīchī̎ ।
॥ 16 ॥ (50/58)

1) da̠dhā̠ tya̠gnī̠ṣō̠mīya̍ magnīṣō̠mīya̍-ndadhāti dadhā tyagnīṣō̠mīya̎m ।
2) a̠gnī̠ṣō̠mīya̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla magnīṣō̠mīya̍ magnīṣō̠mīya̠ mēkā̍daśakapālam ।
2) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
3) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
3) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
4) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
5) va̠pē̠-dyaṃ yaṃ va̍pē-dvapē̠-dyam ।
6) ya-ṅkāma̠ḥ kāmō̠ yaṃ ya-ṅkāma̍ḥ ।
7) kāmō̠ na na kāma̠ḥ kāmō̠ na ।
8) nōpa̠namē̍ dupa̠namē̠-nna nōpa̠namē̎t ।
9) u̠pa̠namē̍ dāgnē̠ya ā̎gnē̠ya u̍pa̠namē̍ dupa̠namē̍ dāgnē̠yaḥ ।
9) u̠pa̠namē̠dityu̍pa - namē̎t ।
10) ā̠gnē̠yō vai vā ā̎gnē̠ya ā̎gnē̠yō vai ।
11) vai brā̎hma̠ṇō brā̎hma̠ṇō vai vai brā̎hma̠ṇaḥ ।
12) brā̠hma̠ṇa-ssa sa brā̎hma̠ṇō brā̎hma̠ṇa-ssaḥ ।
13) sa sōma̠gṃ̠ sōma̠gṃ̠ sa sa sōma̎m ।
14) sōma̍-mpibati pibati̠ sōma̠gṃ̠ sōma̍-mpibati ।
15) pi̠ba̠ti̠ svāg​ svā-mpi̍bati pibati̠ svām ।
16) svā mē̠vaiva svāg​ svā mē̠va ।
17) ē̠va dē̠vatā̎-ndē̠vatā̍ mē̠vaiva dē̠vatā̎m ।
18) dē̠vatā̠g̠ svēna̠ svēna̍ dē̠vatā̎-ndē̠vatā̠g̠ svēna̍ ।
19) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
20) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
20) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
21) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
22) dhā̠va̠ti̠ sā sā dhā̍vati dhāvati̠ sā ।
23) saivaiva sā saiva ।
24) ē̠vaina̍ mēna mē̠vaivaina̎m ।
25) ē̠na̠-ṅkāmē̍na̠ kāmē̍naina mēna̠-ṅkāmē̍na ।
26) kāmē̍na̠ sagṃ sa-ṅkāmē̍na̠ kāmē̍na̠ sam ।
27) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
28) a̠rdha̠ya̠ tyupōpā̎ rdhaya tyardhaya̠ tyupa̍ ।
29) upai̍na mēna̠ mupōpai̍nam ।
30) ē̠na̠-ṅkāma̠ḥ kāma̍ ēna mēna̠-ṅkāma̍ḥ ।
31) kāmō̍ namati namati̠ kāma̠ḥ kāmō̍ namati ।
32) na̠ma̠ tya̠gnī̠ṣō̠mīya̍ magnīṣō̠mīya̍-nnamati nama tyagnīṣō̠mīya̎m ।
33) a̠gnī̠ṣō̠mīya̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla magnīṣō̠mīya̍ magnīṣō̠mīya̍ ma̠ṣṭāka̍pālam ।
33) a̠gnī̠ṣō̠mīya̠mitya̍gnī - sō̠mīya̎m ।
34) a̠ṣṭāka̍pāla̠-nni-rṇira̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-nniḥ ।
34) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
35) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
36) va̠pē̠-dbra̠hma̠va̠rcha̠sakā̍mō brahmavarcha̠sakā̍mō vapē-dvapē-dbrahmavarcha̠sakā̍maḥ ।
37) bra̠hma̠va̠rcha̠sakā̍mō̠ 'gnīṣōmā̍ va̠gnīṣōmau̎ brahmavarcha̠sakā̍mō brahmavarcha̠sakā̍mō̠ 'gnīṣōmau̎ ।
37) bra̠hma̠va̠rcha̠sakā̍ma̠ iti̍ brahmavarcha̠sa - kā̠ma̠ḥ ।
38) a̠gnīṣōmā̍ vē̠vai vāgnīṣōmā̍ va̠gnīṣōmā̍ vē̠va ।
38) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
39) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
40) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
41) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
41) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
42) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
43) dhā̠va̠ti̠ tau tau dhā̍vati dhāvati̠ tau ।
44) tā vē̠vaiva tau tā vē̠va ।
45) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
46) a̠smi̠-nbra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa ma̍smi-nnasmi-nbrahmavarcha̠sam ।
47) bra̠hma̠va̠rcha̠sa-ndha̍ttō dhattō brahmavarcha̠sa-mbra̍hmavarcha̠sa-ndha̍ttaḥ ।
47) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
48) dha̠ttō̠ bra̠hma̠va̠rcha̠sī bra̍hmavarcha̠sī dha̍ttō dhattō brahmavarcha̠sī ।
49) bra̠hma̠va̠rcha̠ syē̍vaiva bra̍hmavarcha̠sī bra̍hmavarcha̠ syē̍va ।
49) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
50) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
॥ 17 ॥ (50/61)

1) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
2) yada̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālō̠ ya-dyada̠ṣṭāka̍pālaḥ ।
3) a̠ṣṭāka̍pāla̠ stēna̠ tēnā̠ṣṭāka̍pālō̠ 'ṣṭāka̍pāla̠ stēna̍ ।
3) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
4) tēnā̎gnē̠ya ā̎gnē̠ya stēna̠ tēnā̎gnē̠yaḥ ।
5) ā̠gnē̠yō ya-dyadā̎gnē̠ya ā̎gnē̠yō yat ।
6) yach Chyā̍mā̠ka-śśyā̍mā̠kō ya-dyach Chyā̍mā̠kaḥ ।
7) śyā̠mā̠ka stēna̠ tēna̍ śyāmā̠ka-śśyā̍mā̠ka stēna̍ ।
8) tēna̍ sau̠mya-ssau̠mya stēna̠ tēna̍ sau̠myaḥ ।
9) sau̠mya-ssamṛ̍ddhyai̠ samṛ̍ddhyai sau̠mya-ssau̠mya-ssamṛ̍ddhyai ।
10) samṛ̍ddhyai̠ sōmā̍ya̠ sōmā̍ya̠ samṛ̍ddhyai̠ samṛ̍ddhyai̠ sōmā̍ya ।
10) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
11) sōmā̍ya vā̠jinē̍ vā̠jinē̠ sōmā̍ya̠ sōmā̍ya vā̠jinē̎ ।
12) vā̠jinē̎ śyāmā̠kagg​ śyā̍mā̠kaṃ vā̠jinē̍ vā̠jinē̎ śyāmā̠kam ।
13) śyā̠mā̠ka-ñcha̠ru-ñcha̠rugg​ śyā̍mā̠kagg​ śyā̍mā̠ka-ñcha̠rum ।
14) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
15) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
16) va̠pē̠-dyō yō va̍pē-dvapē̠-dyaḥ ।
17) yaḥ klaibyā̠-tklaibyā̠-dyō yaḥ klaibyā̎t ।
18) klaibyā̎-dbibhī̠yā-dbi̍bhī̠yā-tklaibyā̠-tklaibyā̎-dbibhī̠yāt ।
19) bi̠bhī̠yā-drētō̠ rētō̍ bibhī̠yā-dbi̍bhī̠yā-drēta̍ḥ ।
20) rētō̠ hi hi rētō̠ rētō̠ hi ।
21) hi vai vai hi hi vai ।
22) vā ē̠tasmā̍ dē̠tasmā̠-dvai vā ē̠tasmā̎t ।
23) ē̠tasmā̠-dvāji̍na̠ṃ vāji̍na mē̠tasmā̍ dē̠tasmā̠-dvāji̍nam ।
24) vāji̍na mapa̠krāma̍ tyapa̠krāma̍ti̠ vāji̍na̠ṃ vāji̍na mapa̠krāma̍ti ।
25) a̠pa̠krāma̠ tyathāthā̍ pa̠krāma̍ tyapa̠krāma̠ tyatha̍ ।
25) a̠pa̠krāma̠tītya̍pa - krāma̍ti ।
26) athai̠ṣa ē̠ṣō 'thāthai̠ṣaḥ ।
27) ē̠ṣa klaibyā̠-tklaibyā̍ dē̠ṣa ē̠ṣa klaibyā̎t ।
28) klaibyā̎-dbibhāya bibhāya̠ klaibyā̠-tklaibyā̎-dbibhāya ।
29) bi̠bhā̠ya̠ sōma̠gṃ̠ sōma̍-mbibhāya bibhāya̠ sōma̎m ।
30) sōma̍ mē̠vaiva sōma̠gṃ̠ sōma̍ mē̠va ।
31) ē̠va vā̠jina̍ṃ vā̠jina̍ mē̠vaiva vā̠jina̎m ।
32) vā̠jina̠gg̠ svēna̠ svēna̍ vā̠jina̍ṃ vā̠jina̠gg̠ svēna̍ ।
33) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
34) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
34) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
35) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
36) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
37) sa ē̠vaiva sa sa ē̠va ।
38) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
39) a̠smi̠-nrētō̠ rētō̎ 'smi-nnasmi̠-nrēta̍ḥ ।
40) rētō̠ vāji̍na̠ṃ vāji̍na̠gṃ̠ rētō̠ rētō̠ vāji̍nam ।
41) vāji̍na-ndadhāti dadhāti̠ vāji̍na̠ṃ vāji̍na-ndadhāti ।
42) da̠dhā̠ti̠ na na da̍dhāti dadhāti̠ na ।
43) na klī̠baḥ klī̠bō na na klī̠baḥ ।
44) klī̠bō bha̍vati bhavati klī̠baḥ klī̠bō bha̍vati ।
45) bha̠va̠ti̠ brā̠hma̠ṇa̠spa̠tya-mbrā̎hmaṇaspa̠tya-mbha̍vati bhavati brāhmaṇaspa̠tyam ।
46) brā̠hma̠ṇa̠spa̠tya mēkā̍daśakapāla̠ mēkā̍daśakapāla-mbrāhmaṇaspa̠tya-mbrā̎hmaṇaspa̠tya mēkā̍daśakapālam ।
46) brā̠hma̠ṇa̠spa̠tyamiti̍ brāhmaṇaḥ - pa̠tyam ।
47) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
47) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
48) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
49) va̠pē̠-dgrāma̍kāmō̠ grāma̍kāmō vapē-dvapē̠-dgrāma̍kāmaḥ ।
50) grāma̍kāmō̠ brahma̍ṇō̠ brahma̍ṇō̠ grāma̍kāmō̠ grāma̍kāmō̠ brahma̍ṇaḥ ।
50) grāma̍kāma̠ iti̠ grāma̍ - kā̠ma̠ḥ ।
॥ 18 ॥ (50/57)

1) brahma̍ṇa̠ spati̠-mpati̠-mbrahma̍ṇō̠ brahma̍ṇa̠ spati̎m ।
2) pati̍ mē̠vaiva pati̠-mpati̍ mē̠va ।
3) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
4) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
5) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
5) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
6) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
7) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
8) sa ē̠vaiva sa sa ē̠va ।
9) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
10) a̠smai̠ sa̠jā̠tā-nthsa̍jā̠tā na̍smā asmai sajā̠tān ।
11) sa̠jā̠tā-npra pra sa̍jā̠tā-nthsa̍jā̠tā-npra ।
11) sa̠jā̠tāniti̍ sa - jā̠tān ।
12) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
13) ya̠chCha̠ti̠ grā̠mī grā̠mī ya̍chChati yachChati grā̠mī ।
14) grā̠myē̍vaiva grā̠mī grā̠myē̍va ।
15) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
16) bha̠va̠ti̠ ga̠ṇava̍tī ga̠ṇava̍tī bhavati bhavati ga̠ṇava̍tī ।
17) ga̠ṇava̍tī yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ ga̠ṇava̍tī ga̠ṇava̍tī yājyānuvā̠kyē̎ ।
17) ga̠ṇava̍tī̠ iti̍ ga̠ṇa - va̠tī̠ ।
18) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
18) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
19) bha̠va̠ta̠-ssa̠jā̠tai-ssa̍jā̠tai-rbha̍vatō bhavata-ssajā̠taiḥ ।
20) sa̠jā̠tai rē̠vaiva sa̍jā̠tai-ssa̍jā̠tai rē̠va ।
20) sa̠jā̠tairiti̍ sa - jā̠taiḥ ।
21) ē̠vaina̍ mēna mē̠vaivaina̎m ।
22) ē̠na̠-ṅga̠ṇava̍nta-ṅga̠ṇava̍nta mēna mēna-ṅga̠ṇava̍ntam ।
23) ga̠ṇava̍nta-ṅkarōti karōti ga̠ṇava̍nta-ṅga̠ṇava̍nta-ṅkarōti ।
23) ga̠ṇava̍nta̠miti̍ ga̠ṇa - va̠nta̠m ।
24) ka̠rō̠ tyē̠tā mē̠tā-ṅka̍rōti karō tyē̠tām ।
25) ē̠tā mē̠vaivaitā mē̠tā mē̠va ।
26) ē̠va ni-rṇirē̠vaiva niḥ ।
27) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
28) va̠pē̠-dyō yō va̍pē-dvapē̠-dyaḥ ।
29) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
30) kā̠mayē̍ta̠ brahma̠-nbrahma̍n kā̠mayē̍ta kā̠mayē̍ta̠ brahmann̍ ।
31) brahma̠n̠. viśa̠ṃ viśa̠-mbrahma̠-nbrahma̠n̠. viśa̎m ।
32) viśa̠ṃ vi vi viśa̠ṃ viśa̠ṃ vi ।
33) vi nā̍śayēya-nnāśayēya̠ṃ vi vi nā̍śayēyam ।
34) nā̠śa̠yē̠ya̠ mitīti̍ nāśayēya-nnāśayēya̠ miti̍ ।
35) iti̍ māru̠tī mā̍ru̠tī itīti̍ māru̠tī ।
36) mā̠ru̠tī yā̎jyānuvā̠kyē̍ yājyānuvā̠kyē̍ māru̠tī mā̍ru̠tī yā̎jyānuvā̠kyē̎ ।
36) mā̠ru̠tī iti̍ māru̠tī ।
37) yā̠jyā̠nu̠vā̠kyē̍ kuryā-tkuryā-dyājyānuvā̠kyē̍ yājyānuvā̠kyē̍ kuryāt ।
37) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
38) ku̠ryā̠-dbrahma̠-nbrahma̍n kuryā-tkuryā̠-dbrahmann̍ ।
39) brahma̍-nnē̠vaiva brahma̠-nbrahma̍-nnē̠va ।
40) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m ।
41) viśa̠ṃ vi vi viśa̠ṃ viśa̠ṃ vi ।
42) vi nā̍śayati nāśayati̠ vi vi nā̍śayati ।
43) nā̠śa̠ya̠tīti̍ nāśayati ।
॥ 19 ॥ (43/51)
॥ a. 3 ॥

1) a̠rya̠mṇē cha̠ru-ñcha̠ru ma̍rya̠mṇē̎ 'rya̠mṇē cha̠rum ।
2) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
3) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
4) va̠pē̠-thsu̠va̠rgakā̍ma-ssuva̠rgakā̍mō vapē-dvapē-thsuva̠rgakā̍maḥ ।
5) su̠va̠rgakā̍mō̠ 'sā va̠sau su̍va̠rgakā̍ma-ssuva̠rgakā̍mō̠ 'sau ।
5) su̠va̠rgakā̍ma̠ iti̍ suva̠rga - kā̠ma̠ḥ ।
6) a̠sau vai vā a̠sā va̠sau vai ।
7) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
8) ā̠di̠tyō̎ 'rya̠mā 'rya̠mā ''di̠tya ā̍di̠tyō̎ 'rya̠mā ।
9) a̠rya̠mā 'rya̠maṇa̍ marya̠maṇa̍ marya̠mā 'rya̠mā 'rya̠maṇa̎m ।
10) a̠rya̠maṇa̍ mē̠vaivārya̠maṇa̍ marya̠maṇa̍ mē̠va ।
11) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
12) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
13) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
13) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
14) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
15) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
16) sa ē̠vaiva sa sa ē̠va ।
17) ē̠vaina̍ mēna mē̠vaivaina̎m ।
18) ē̠na̠gṃ̠ su̠va̠rgagṃ su̍va̠rga mē̍na mēnagṃ suva̠rgam ।
19) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
19) su̠va̠rgamiti̍ suvaḥ - gam ।
20) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
21) ga̠ma̠ya̠ tya̠rya̠mṇē̎ 'rya̠mṇē ga̍mayati gamaya tyarya̠mṇē ।
22) a̠rya̠mṇē cha̠ru-ñcha̠ru ma̍rya̠mṇē̎ 'rya̠mṇē cha̠rum ।
23) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
24) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
25) va̠pē̠-dyō yō va̍pē-dvapē̠-dyaḥ ।
26) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
27) kā̠mayē̍ta̠ dāna̍kāmā̠ dāna̍kāmāḥ kā̠mayē̍ta kā̠mayē̍ta̠ dāna̍kāmāḥ ।
28) dāna̍kāmā mē mē̠ dāna̍kāmā̠ dāna̍kāmā mē ।
28) dāna̍kāmā̠ iti̠ dāna̍ - kā̠mā̠ḥ ।
29) mē̠ pra̠jāḥ pra̠jā mē̍ mē pra̠jāḥ ।
30) pra̠jā-ssyu̍-ssyuḥ pra̠jāḥ pra̠jā-ssyu̍ḥ ।
30) pra̠jā iti̍ pra - jāḥ ।
31) syu̠ ritīti̍ syu-ssyu̠ riti̍ ।
32) itya̠sā va̠sā vitī tya̠sau ।
33) a̠sau vai vā a̠sā va̠sau vai ।
34) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
35) ā̠di̠tyō̎ 'rya̠mā 'rya̠mā ''di̠tya ā̍di̠tyō̎ 'rya̠mā ।
36) a̠rya̠mā yō yō̎ 'rya̠mā 'rya̠mā yaḥ ।
37) yaḥ khalu̠ khalu̠ yō yaḥ khalu̍ ।
38) khalu̠ vai vai khalu̠ khalu̠ vai ।
39) vai dadā̍ti̠ dadā̍ti̠ vai vai dadā̍ti ।
40) dadā̍ti̠ sa sa dadā̍ti̠ dadā̍ti̠ saḥ ।
41) sō̎ 'rya̠mā 'rya̠mā sa sō̎ 'rya̠mā ।
42) a̠rya̠mā 'rya̠maṇa̍ marya̠maṇa̍ marya̠mā 'rya̠mā 'rya̠maṇa̎m ।
43) a̠rya̠maṇa̍ mē̠vaivārya̠maṇa̍ marya̠maṇa̍ mē̠va ।
44) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
45) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
46) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
46) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
47) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
48) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
49) sa ē̠vaiva sa sa ē̠va ।
50) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
॥ 20 ॥ (50/56)

1) a̠smai̠ dāna̍kāmā̠ dāna̍kāmā asmā asmai̠ dāna̍kāmāḥ ।
2) dāna̍kāmāḥ pra̠jāḥ pra̠jā dāna̍kāmā̠ dāna̍kāmāḥ pra̠jāḥ ।
2) dāna̍kāmā̠ iti̠ dāna̍ - kā̠mā̠ḥ ।
3) pra̠jāḥ ka̍rōti karōti pra̠jāḥ pra̠jāḥ ka̍rōti ।
3) pra̠jā iti̍ pra - jāḥ ।
4) ka̠rō̠ti̠ dāna̍kāmā̠ dāna̍kāmāḥ karōti karōti̠ dāna̍kāmāḥ ।
5) dāna̍kāmā asmā asmai̠ dāna̍kāmā̠ dāna̍kāmā asmai ।
5) dāna̍kāmā̠ iti̠ dāna̍ - kā̠mā̠ḥ ।
6) a̠smai̠ pra̠jāḥ pra̠jā a̍smā asmai pra̠jāḥ ।
7) pra̠jā bha̍vanti bhavanti pra̠jāḥ pra̠jā bha̍vanti ।
7) pra̠jā iti̍ pra - jāḥ ।
8) bha̠va̠ ntya̠rya̠mṇē̎ 'rya̠mṇē bha̍vanti bhava ntyarya̠mṇē ।
9) a̠rya̠mṇē cha̠ru-ñcha̠ru ma̍rya̠mṇē̎ 'rya̠mṇē cha̠rum ।
10) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
11) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
12) va̠pē̠-dyō yō va̍pē-dvapē̠-dyaḥ ।
13) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
14) kā̠mayē̍ta sva̠sti sva̠sti kā̠mayē̍ta kā̠mayē̍ta sva̠sti ।
15) sva̠sti ja̠natā̎-ñja̠natāg̍ sva̠sti sva̠sti ja̠natā̎m ।
16) ja̠natā̍ miyā miyā-ñja̠natā̎-ñja̠natā̍ miyām ।
17) i̠yā̠ mitītī̍yā miyā̠ miti̍ ।
18) itya̠sā va̠sā vitī tya̠sau ।
19) a̠sau vai vā a̠sā va̠sau vai ।
20) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ ।
21) ā̠di̠tyō̎ 'rya̠mā 'rya̠mā ''di̠tya ā̍di̠tyō̎ 'rya̠mā ।
22) a̠rya̠mā 'rya̠maṇa̍ marya̠maṇa̍ marya̠mā 'rya̠mā 'rya̠maṇa̎m ।
23) a̠rya̠maṇa̍ mē̠vaivārya̠maṇa̍ marya̠maṇa̍ mē̠va ।
24) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
25) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
26) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
26) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
27) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
28) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
29) sa ē̠vaiva sa sa ē̠va ।
30) ē̠vaina̍ mēna mē̠vaivaina̎m ।
31) ē̠na̠-nta-ttadē̍na mēna̠-ntat ।
32) ta-dga̍mayati gamayati̠ ta-tta-dga̍mayati ।
33) ga̠ma̠ya̠ti̠ yatra̠ yatra̍ gamayati gamayati̠ yatra̍ ।
34) yatra̠ jiga̍miṣati̠ jiga̍miṣati̠ yatra̠ yatra̠ jiga̍miṣati ।
35) jiga̍miṣa̠tīndra̠ indrō̠ jiga̍miṣati̠ jiga̍miṣa̠tīndra̍ḥ ।
36) indrō̠ vai vā indra̠ indrō̠ vai ।
37) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
38) dē̠vānā̍ mānujāva̠ra ā̍nujāva̠rō dē̠vānā̎-ndē̠vānā̍ mānujāva̠raḥ ।
39) ā̠nu̠jā̠va̠ra ā̍sī dāsī dānujāva̠ra ā̍nujāva̠ra ā̍sīt ।
39) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
40) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
41) sa pra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sa sa pra̠jāpa̍tim ।
42) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
42) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
43) upā̍dhāva dadhāva̠ dupōpā̍dhāvat ।
44) a̠dhā̠va̠-ttasmai̠ tasmā̍ adhāva dadhāva̠-ttasmai̎ ।
45) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
46) ē̠ta mai̠ndra mai̠ndra mē̠ta mē̠ta mai̠ndram ।
47) ai̠ndra mā̍nuṣū̠ka mā̍nuṣū̠ka mai̠ndra mai̠ndra mā̍nuṣū̠kam ।
48) ā̠nu̠ṣū̠ka mēkā̍daśakapāla̠ mēkā̍daśakapāla mānuṣū̠ka mā̍nuṣū̠ka mēkā̍daśakapālam ।
48) ā̠nu̠ṣū̠kamityā̍nu - sū̠kam ।
49) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
49) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
50) nira̍vapa davapa̠-nni-rṇira̍vapat ।
॥ 21 ॥ (50/59)

1) a̠va̠pa̠-ttēna̠ tēnā̍vapa davapa̠-ttēna̍ ।
2) tēnai̠vaiva tēna̠ tēnai̠va ।
3) ē̠vaina̍ mēna mē̠vaivaina̎m ।
4) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
5) agra̍-ndē̠vatā̍nā-ndē̠vatā̍nā̠ magra̠ magra̍-ndē̠vatā̍nām ।
6) dē̠vatā̍nā̠-mpari̠ pari̍ dē̠vatā̍nā-ndē̠vatā̍nā̠-mpari̍ ।
7) parya̍ṇaya danaya̠-tpari̠ parya̍ṇayat ।
8) a̠na̠ya̠-dbu̠ddhnava̍tī bu̠ddhnava̍tī anaya danaya-dbu̠ddhnava̍tī ।
9) bu̠ddhnava̍tī̠ agra̍vatī̠ agra̍vatī bu̠ddhnava̍tī bu̠ddhnava̍tī̠ agra̍vatī ।
9) bu̠ddhnava̍tī̠ iti̍ bu̠ddhna - va̠tī̠ ।
10) agra̍vatī yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ agra̍vatī̠ agra̍vatī yājyānuvā̠kyē̎ ।
10) agra̍vatī̠ ityagra̍ - va̠tī̠ ।
11) yā̠jyā̠nu̠vā̠kyē̍ akarōdakarō-dyājyānuvā̠kyē̍ yājyānuvā̠kyē̍ akarōt ।
11) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
12) a̠ka̠rō̠-dbu̠ddhnā-dbu̠ddhnā da̍karō dakarō-dbu̠ddhnāt ।
13) bu̠ddhnā dē̠vaiva bu̠ddhnā-dbu̠ddhnā dē̠va ।
14) ē̠vaina̍ mēna mē̠vaivaina̎m ।
15) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
16) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
17) parya̍ṇaya danaya̠-tpari̠ parya̍ṇayat ।
18) a̠na̠ya̠-dyō yō̍ 'naya danaya̠-dyaḥ ।
19) yō rā̍ja̠nyō̍ rāja̠nyō̍ yō yō rā̍ja̠nya̍ḥ ।
20) rā̠ja̠nya̍ ānujāva̠ra ā̍nujāva̠rō rā̍ja̠nyō̍ rāja̠nya̍ ānujāva̠raḥ ।
21) ā̠nu̠jā̠va̠ra-ssyā-thsyādā̍nujāva̠ra ā̍nujāva̠ra-ssyāt ।
21) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
22) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
23) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
24) ē̠ta mai̠ndra mai̠ndra mē̠ta mē̠ta mai̠ndram ।
25) ai̠ndra mā̍nuṣū̠ka mā̍nuṣū̠ka mai̠ndra mai̠ndra mā̍nuṣū̠kam ।
26) ā̠nu̠ṣū̠ka mēkā̍daśakapāla̠ mēkā̍daśakapāla mānuṣū̠ka mā̍nuṣū̠ka mēkā̍daśakapālam ।
26) ā̠nu̠ṣū̠kamityā̍nu - sū̠kam ।
27) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
27) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
28) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
29) va̠pē̠ dindra̠ mindra̍ṃ vapē-dvapē̠ dindra̎m ।
30) indra̍ mē̠vaivē ndra̠ mindra̍ mē̠va ।
31) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
32) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
33) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
33) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
34) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
35) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
36) sa ē̠vaiva sa sa ē̠va ।
37) ē̠vaina̍ mēna mē̠vaivaina̎m ।
38) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
39) agragṃ̍ samā̠nānāgṃ̍ samā̠nānā̠ magra̠ magragṃ̍ samā̠nānā̎m ।
40) sa̠mā̠nānā̠-mpari̠ pari̍ samā̠nānāgṃ̍ samā̠nānā̠-mpari̍ ।
41) pari̍ ṇayati nayati̠ pari̠ pari̍ ṇayati ।
42) na̠ya̠ti̠ bu̠ddhnava̍tī bu̠ddhnava̍tī nayati nayati bu̠ddhnava̍tī ।
43) bu̠ddhnava̍tī̠ agra̍vatī̠ agra̍vatī bu̠ddhnava̍tī bu̠ddhnava̍tī̠ agra̍vatī ।
43) bu̠ddhnava̍tī̠ iti̍ bu̠ddhna - va̠tī̠ ।
44) agra̍vatī yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ agra̍vatī̠ agra̍vatī yājyānuvā̠kyē̎ ।
44) agra̍vatī̠ ityagra̍ - va̠tī̠ ।
45) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
45) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
46) bha̠va̠tō̠ bu̠ddhnā-dbu̠ddhnā-dbha̍vatō bhavatō bu̠ddhnāt ।
47) bu̠ddhnā dē̠vaiva bu̠ddhnā-dbu̠ddhnā dē̠va ।
48) ē̠vaina̍ mēna mē̠vaivaina̎m ।
49) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
50) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
॥ 22 ॥ (50/60)

1) pari̍ ṇayati nayati̠ pari̠ pari̍ ṇayati ।
2) na̠ya̠ tyā̠nu̠ṣū̠ka ā̍nuṣū̠kō na̍yati naya tyānuṣū̠kaḥ ।
3) ā̠nu̠ṣū̠kō bha̍vati bhava tyānuṣū̠ka ā̍nuṣū̠kō bha̍vati ।
3) ā̠nu̠ṣū̠ka ityā̍nu - sū̠kaḥ ।
4) bha̠va̠ tyē̠ṣaiṣā bha̍vati bhava tyē̠ṣā ।
5) ē̠ṣā hi hyē̍ṣaiṣā hi ।
6) hyē̍ta syai̠tasya̠ hi hyē̍tasya̍ ।
7) ē̠tasya̍ dē̠vatā̍ dē̠vatai̠ta syai̠tasya̍ dē̠vatā̎ ।
8) dē̠vatā̠ yō yō dē̠vatā̍ dē̠vatā̠ yaḥ ।
9) ya ā̍nujāva̠ra ā̍nujāva̠rō yō ya ā̍nujāva̠raḥ ।
10) ā̠nu̠jā̠va̠ra-ssamṛ̍ddhyai̠ samṛ̍ddhyā ānujāva̠ra ā̍nujāva̠ra-ssamṛ̍ddhyai ।
10) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
11) samṛ̍ddhyai̠ yō ya-ssamṛ̍ddhyai̠ samṛ̍ddhyai̠ yaḥ ।
11) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
12) yō brā̎hma̠ṇō brā̎hma̠ṇō yō yō brā̎hma̠ṇaḥ ।
13) brā̠hma̠ṇa ā̍nujāva̠ra ā̍nujāva̠rō brā̎hma̠ṇō brā̎hma̠ṇa ā̍nujāva̠raḥ ।
14) ā̠nu̠jā̠va̠ra-ssyā-thsyādā̍nujāva̠ra ā̍nujāva̠ra-ssyāt ।
14) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
15) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
16) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
17) ē̠ta-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya mē̠ta mē̠ta-mbā̍r​haspa̠tyam ।
18) bā̠r̠ha̠spa̠tya mā̍nuṣū̠ka mā̍nuṣū̠ka-mbā̍r​haspa̠tya-mbā̍r​haspa̠tya mā̍nuṣū̠kam ।
19) ā̠nu̠ṣū̠ka-ñcha̠ru-ñcha̠ru mā̍nuṣū̠ka mā̍nuṣū̠ka-ñcha̠rum ।
19) ā̠nu̠ṣū̠kamityā̍nu - sū̠kam ।
20) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
21) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
22) va̠pē̠-dbṛha̠spati̠-mbṛha̠spati̍ṃ vapē-dvapē̠-dbṛha̠spati̎m ।
23) bṛha̠spati̍ mē̠vaiva bṛha̠spati̠-mbṛha̠spati̍ mē̠va ।
24) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
25) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
26) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
26) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
27) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
28) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
29) sa ē̠vaiva sa sa ē̠va ।
30) ē̠vaina̍ mēna mē̠vaivaina̎m ।
31) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
32) agragṃ̍ samā̠nānāgṃ̍ samā̠nānā̠ magra̠ magragṃ̍ samā̠nānā̎m ।
33) sa̠mā̠nānā̠-mpari̠ pari̍ samā̠nānāgṃ̍ samā̠nānā̠-mpari̍ ।
34) pari̍ ṇayati nayati̠ pari̠ pari̍ ṇayati ।
35) na̠ya̠ti̠ bu̠ddhnava̍tī bu̠ddhnava̍tī nayati nayati bu̠ddhnava̍tī ।
36) bu̠ddhnava̍tī̠ agra̍vatī̠ agra̍vatī bu̠ddhnava̍tī bu̠ddhnava̍tī̠ agra̍vatī ।
36) bu̠ddhnava̍tī̠ iti̍ bu̠ddhna - va̠tī̠ ।
37) agra̍vatī yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ agra̍vatī̠ agra̍vatī yājyānuvā̠kyē̎ ।
37) agra̍vatī̠ ityagra̍ - va̠tī̠ ।
38) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
38) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
39) bha̠va̠tō̠ bu̠ddhnā-dbu̠ddhnā-dbha̍vatō bhavatō bu̠ddhnāt ।
40) bu̠ddhnā dē̠vaiva bu̠ddhnā-dbu̠ddhnā dē̠va ।
41) ē̠vaina̍ mēna mē̠vaivaina̎m ।
42) ē̠na̠ magra̠ magra̍ mēna mēna̠ magra̎m ।
43) agra̠-mpari̠ paryagra̠ magra̠-mpari̍ ।
44) pari̍ ṇayati nayati̠ pari̠ pari̍ ṇayati ।
45) na̠ya̠ tyā̠nu̠ṣū̠ka ā̍nuṣū̠kō na̍yati naya tyānuṣū̠kaḥ ।
46) ā̠nu̠ṣū̠kō bha̍vati bhava tyānuṣū̠ka ā̍nuṣū̠kō bha̍vati ।
46) ā̠nu̠ṣū̠ka ityā̍nu - sū̠kaḥ ।
47) bha̠va̠ tyē̠ṣaiṣā bha̍vati bhava tyē̠ṣā ।
48) ē̠ṣā hi hyē̍ṣaiṣā hi ।
49) hyē̍ta syai̠tasya̠ hi hyē̍tasya̍ ।
50) ē̠tasya̍ dē̠vatā̍ dē̠vatai̠ta syai̠tasya̍ dē̠vatā̎ ।
51) dē̠vatā̠ yō yō dē̠vatā̍ dē̠vatā̠ yaḥ ।
52) ya ā̍nujāva̠ra ā̍nujāva̠rō yō ya ā̍nujāva̠raḥ ।
53) ā̠nu̠jā̠va̠ra-ssamṛ̍ddhyai̠ samṛ̍ddhyā ānujāva̠ra ā̍nujāva̠ra-ssamṛ̍ddhyai ।
53) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
54) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
॥ 23 ॥ (54/65)
॥ a. 4 ॥

1) pra̠jāpa̍tē̠ straya̍strigṃśa̠-ttraya̍strigṃśa-tpra̠jāpa̍tēḥ pra̠jāpa̍tē̠ straya̍strigṃśat ।
1) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
2) traya̍strigṃśa-dduhi̠tarō̍ duhi̠tara̠straya̍ strigṃśa̠-ttraya̍strigṃśa-dduhi̠tara̍ḥ ।
2) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠gṃ̠śa̠t ।
3) du̠hi̠tara̍ āsa-nnāsa-nduhi̠tarō̍ duhi̠tara̍ āsann ।
4) ā̠sa̠-ntā stā ā̍sa-nnāsa̠-ntāḥ ।
5) tā-ssōmā̍ya̠ sōmā̍ya̠ tāstā-ssōmā̍ya ।
6) sōmā̍ya̠ rājñē̠ rājñē̠ sōmā̍ya̠ sōmā̍ya̠ rājñē̎ ।
7) rājñē̍ 'dadā dadadā̠-drājñē̠ rājñē̍ 'dadāt ।
8) a̠da̠dā̠-ttāsā̠-ntāsā̍ madadā dadadā̠-ttāsā̎m ।
9) tāsāgṃ̍ rōhi̠ṇīgṃ rō̍hi̠ṇī-ntāsā̠-ntāsāgṃ̍ rōhi̠ṇīm ।
10) rō̠hi̠ṇī mupōpa̍ rōhi̠ṇīgṃ rō̍hi̠ṇī mupa̍ ।
11) upai̍ dai̠dupōpai̎t ।
12) ai̠-ttā stā ai̍dai̠-ttāḥ ।
13) tā īr​ṣya̍ntī̠ rīr​ṣya̍ntī̠ stā stā īr​ṣya̍ntīḥ ।
14) īr​ṣya̍ntī̠ḥ puna̠ḥ puna̠ rīr​ṣya̍ntī̠rī r​ṣya̍ntī̠ḥ puna̍ḥ ।
15) puna̍ ragachCha-nnagachCha̠-npuna̠ḥ puna̍ ragachChann ।
16) a̠ga̠chCha̠-ntā stā a̍gachCha-nnagachCha̠-ntāḥ ।
17) tā anvanu̠ tā stā anu̍ ।
18) anvai̍ dai̠danvanvai̎t ।
19) ai̠-ttā stā ai̍dai̠-ttāḥ ।
20) tāḥ puna̠ḥ puna̠ stā stāḥ puna̍ḥ ।
21) puna̍ rayāchatā yāchata̠ puna̠ḥ puna̍ rayāchata ।
22) a̠yā̠cha̠ta̠ tāstā a̍yāchatā yāchata̠ tāḥ ।
23) tā a̍smā asmai̠ tā stā a̍smai ।
24) a̠smai̠ na nāsmā̍ asmai̠ na ।
25) na puna̠ḥ puna̠-rna na puna̍ḥ ।
26) puna̍ radadā dadadā̠-tpuna̠ḥ puna̍ radadāt ।
27) a̠da̠dā̠-thsa sō̍ 'dadā dadadā̠-thsaḥ ।
28) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
29) a̠bra̠vī̠dṛ̠ta mṛ̠ta ma̍bravī dabravīdṛ̠tam ।
30) ṛ̠ta ma̍mīṣvā mīṣva̠ rta mṛ̠ta ma̍mīṣva ।
31) a̠mī̠ṣva̠ yathā̠ yathā̍ 'mīṣvā mīṣva̠ yathā̎ ।
32) yathā̍ samāva̠chCha-ssa̍māva̠chChō yathā̠ yathā̍ samāva̠chChaḥ ।
33) sa̠mā̠va̠chCha u̍pai̠ṣyā myu̍pai̠ṣyāmi̍ samāva̠chCha-ssa̍māva̠chCha u̍pai̠ṣyāmi̍ ।
33) sa̠mā̠va̠chCha iti̍ samāvat - śaḥ ।
34) u̠pai̠ṣyā myathāthō̍ pai̠ṣyā myu̍pai̠ṣyā myatha̍ ।
34) u̠pai̠ṣyāmītyu̍pa - ē̠ṣyāmi̍ ।
35) atha̍ tē̠ tē 'thātha̍ tē ।
36) tē̠ puna̠ḥ puna̍ stē tē̠ puna̍ḥ ।
37) puna̍-rdāsyāmi dāsyāmi̠ puna̠ḥ puna̍-rdāsyāmi ।
38) dā̠syā̠mītīti̍ dāsyāmi dāsyā̠mīti̍ ।
39) iti̠ sa sa itīti̠ saḥ ।
40) sa ṛ̠ta mṛ̠tagṃ sa sa ṛ̠tam ।
41) ṛ̠ta mā̍mī dāmīdṛ̠ta mṛ̠ta mā̍mīt ।
42) ā̠mī̠-ttāstā ā̍mī dāmī̠-ttāḥ ।
43) tā a̍smā asmai̠ tā stā a̍smai ।
44) a̠smai̠ puna̠ḥ puna̍ rasmā asmai̠ puna̍ḥ ।
45) puna̍ radadā dadadā̠-tpuna̠ḥ puna̍ radadāt ।
46) a̠da̠dā̠-ttāsā̠-ntāsā̍ madadā dadadā̠-ttāsā̎m ।
47) tāsāgṃ̍ rōhi̠ṇīgṃ rō̍hi̠ṇī-ntāsā̠-ntāsāgṃ̍ rōhi̠ṇīm ।
48) rō̠hi̠ṇī mē̠vaiva rō̍hi̠ṇīgṃ rō̍hi̠ṇī mē̠va ।
49) ē̠vōpō pai̠vaivōpa̍ ।
50) upai̍ dai̠du pōpai̎t ।
॥ 24 ॥ (50/54)

1) ai̠-tta-nta mai̍dai̠-ttam ।
2) taṃ yakṣmō̠ yakṣma̠ sta-ntaṃ yakṣma̍ḥ ।
3) yakṣma̍ ārchCha dārchCha̠-dyakṣmō̠ yakṣma̍ ārchChat ।
4) ā̠rchCha̠-drājā̍na̠gṃ̠ rājā̍na mārchCha dārchCha̠-drājā̍nam ।
5) rājā̍na̠ṃ yakṣmō̠ yakṣmō̠ rājā̍na̠gṃ̠ rājā̍na̠ṃ yakṣma̍ḥ ।
6) yakṣma̍ āra dāra̠-dyakṣmō̠ yakṣma̍ ārat ।
7) ā̠ra̠ ditī tyā̍ra dāra̠ diti̍ ।
8) iti̠ ta-ttaditīti̠ tat ।
9) ta-drā̍jaya̠kṣmasya̍ rājaya̠kṣmasya̠ ta-tta-drā̍jaya̠kṣmasya̍ ।
10) rā̠ja̠ya̠kṣmasya̠ janma̠ janma̍ rājaya̠kṣmasya̍ rājaya̠kṣmasya̠ janma̍ ।
10) rā̠ja̠ya̠kṣmasyēti̍ rāja - ya̠kṣmasya̍ ।
11) janma̠ ya-dyaj janma̠ janma̠ yat ।
12) ya-tpāpī̍yā̠-npāpī̍yā̠n.̠ ya-dya-tpāpī̍yān ।
13) pāpī̍yā̠ nabha̍va̠ dabha̍va̠-tpāpī̍yā̠-npāpī̍yā̠ nabha̍vat ।
14) abha̍va̠-tta-ttadabha̍va̠ dabha̍va̠-ttat ।
15) ta-tpā̍paya̠kṣmasya̍ pāpaya̠kṣmasya̠ ta-tta-tpā̍paya̠kṣmasya̍ ।
16) pā̠pa̠ya̠kṣmasya̠ ya-dya-tpā̍paya̠kṣmasya̍ pāpaya̠kṣmasya̠ yat ।
16) pā̠pa̠ya̠kṣmasyēti̍ pāpa - ya̠kṣmasya̍ ।
17) yaj jā̠yābhyō̍ jā̠yābhyō̠ ya-dyaj jā̠yābhya̍ḥ ।
18) jā̠yābhyō 'vi̍nda̠ davi̍ndaj jā̠yābhyō̍ jā̠yābhyō 'vi̍ndat ।
19) avi̍nda̠-tta-ttadavi̍nda̠ davi̍nda̠-ttat ।
20) taj jā̠yēnya̍sya jā̠yēnya̍sya̠ ta-ttaj jā̠yēnya̍sya ।
21) jā̠yēnya̍sya̠ yō yō jā̠yēnya̍sya jā̠yēnya̍sya̠ yaḥ ।
22) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
23) ē̠va mē̠tēṣā̍ mē̠tēṣā̍ mē̠va mē̠va mē̠tēṣā̎m ।
24) ē̠tēṣā̠ṃ yakṣmā̍ṇā̠ṃ yakṣmā̍ṇā mē̠tēṣā̍ mē̠tēṣā̠ṃ yakṣmā̍ṇām ।
25) yakṣmā̍ṇā̠-ñjanma̠ janma̠ yakṣmā̍ṇā̠ṃ yakṣmā̍ṇā̠-ñjanma̍ ।
26) janma̠ vēda̠ vēda̠ janma̠ janma̠ vēda̍ ।
27) vēda̠ na na vēda̠ vēda̠ na ।
28) naina̍ mēna̠-nna naina̎m ।
29) ē̠na̠ mē̠ta ē̠ta ē̍na mēna mē̠tē ।
30) ē̠tē yakṣmā̠ yakṣmā̍ ē̠ta ē̠tē yakṣmā̎ḥ ।
31) yakṣmā̍ vindanti vindanti̠ yakṣmā̠ yakṣmā̍ vindanti ।
32) vi̠nda̠nti̠ sa sa vi̍ndanti vindanti̠ saḥ ।
33) sa ē̠tā ē̠tā-ssa sa ē̠tāḥ ।
34) ē̠tā ē̠vaivaitā ē̠tā ē̠va ।
35) ē̠va na̍ma̠sya-nna̍ma̠sya-nnē̠vaiva na̍ma̠syann ।
36) na̠ma̠sya-nnupōpa̍ nama̠sya-nna̍ma̠sya-nnupa̍ ।
37) upā̍dhāva dadhāva̠ dupōpā̍ dhāvat ।
38) a̠dhā̠va̠-ttāstā a̍dhāva dadhāva̠-ttāḥ ।
39) tā a̍bruva-nnabruva̠-ntā stā a̍bruvann ।
40) a̠bru̠va̠n̠. vara̠ṃ vara̍ mabruva-nnabruva̠n̠. vara̎m ।
41) vara̍ṃ vṛṇāmahai vṛṇāmahai̠ vara̠ṃ vara̍ṃ vṛṇāmahai ।
42) vṛ̠ṇā̠ma̠hai̠ sa̠mā̠va̠chCha-ssa̍māva̠chChō vṛ̍ṇāmahai vṛṇāmahai samāva̠chChaḥ ।
43) sa̠mā̠va̠chCha ē̠vaiva sa̍māva̠chCha-ssa̍māva̠chCha ē̠va ।
43) sa̠mā̠va̠chCha iti̍ samāvat - śaḥ ।
44) ē̠va nō̍ na ē̠vaiva na̍ḥ ।
45) na̠ upōpa̍ nō na̠ upa̍ ।
46) upā̍yō 'ya̠ upōpā̍yaḥ ।
47) a̠ya̠ itī tya̍yō 'ya̠ iti̍ ।
48) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
49) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
50) ē̠ta mā̍di̠tya mā̍di̠tya mē̠ta mē̠ta mā̍di̠tyam ।
॥ 25 ॥ (50/53)

1) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
2) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
3) nira̍vapa-nnavapa̠-nni-rṇi ra̍vapann ।
4) a̠va̠pa̠-ntēna̠ tēnā̍vapa-nnavapa̠-ntēna̍ ।
5) tēnai̠vaiva tēna̠ tēnai̠va ।
6) ē̠vaina̍ mēna mē̠vaivaina̎m ।
7) ē̠na̠-mpā̠pā-tpā̠pā dē̍na mēna-mpā̠pāt ।
8) pā̠pā-thsrāmā̠-thsrāmā̎-tpā̠pā-tpā̠pā-thsrāmā̎t ।
9) srāmā̍ damuñcha-nnamuñcha̠-nthsrāmā̠-thsrāmā̍ damuñchann ।
10) a̠mu̠ñcha̠n̠. yō yō̍ 'muñcha-nnamuñcha̠n̠. yaḥ ।
11) yaḥ pā̍paya̠kṣmagṛ̍hītaḥ pāpaya̠kṣmagṛ̍hītō̠ yō yaḥ pā̍paya̠kṣmagṛ̍hītaḥ ।
12) pā̠pa̠ya̠kṣmagṛ̍hīta̠-ssyā-thsyā-tpā̍paya̠kṣmagṛ̍hītaḥ pāpaya̠kṣmagṛ̍hīta̠-ssyāt ।
12) pā̠pa̠ya̠kṣmagṛ̍hīta̠ iti̍ pāpaya̠kṣma - gṛ̠hī̠ta̠ḥ ।
13) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
14) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
15) ē̠ta mā̍di̠tya mā̍di̠tya mē̠ta mē̠ta mā̍di̠tyam ।
16) ā̠di̠tya-ñcha̠ru-ñcha̠ru mā̍di̠tya mā̍di̠tya-ñcha̠rum ।
17) cha̠ru-nni-rṇiścha̠ru-ñcha̠ru-nniḥ ।
18) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
19) va̠pē̠ dā̠di̠tyā nā̍di̠tyān. va̍pē-dvapē dādi̠tyān ।
20) ā̠di̠tyā nē̠vaivādi̠tyā nā̍di̠tyā nē̠va ।
21) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
22) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
23) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
23) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
24) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
25) dhā̠va̠ti̠ tē tē dhā̍vati dhāvati̠ tē ।
26) ta ē̠vaiva tē ta ē̠va ।
27) ē̠vaina̍ mēna mē̠vaivaina̎m ।
28) ē̠na̠-mpā̠pā-tpā̠pā dē̍na mēna-mpā̠pāt ।
29) pā̠pā-thsrāmā̠-thsrāmā̎-tpā̠pā-tpā̠pā-thsrāmā̎t ।
30) srāmā̎-nmuñchanti muñchanti̠ srāmā̠-thsrāmā̎-nmuñchanti ।
31) mu̠ñcha̠ ntya̠mā̠vā̠syā̍yā mamāvā̠syā̍yā-mmuñchanti muñcha ntyamāvā̠syā̍yām ।
32) a̠mā̠vā̠syā̍yā̠-nni-rṇira̍māvā̠syā̍yā mamāvā̠syā̍yā̠-nniḥ ।
32) a̠mā̠vā̠syā̍yā̠mitya̍mā - vā̠syā̍yām ।
33) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
34) va̠pē̠ da̠mu ma̠muṃ va̍pē-dvapē da̠mum ।
35) a̠mu mē̠vaivāmu ma̠mu mē̠va ।
36) ē̠vaina̍ mēna mē̠vaivaina̎m ।
37) ē̠na̠ mā̠pyāya̍māna mā̠pyāya̍māna mēna mēna mā̠pyāya̍mānam ।
38) ā̠pyāya̍māna̠ manvanvā̠ pyāya̍māna mā̠pyāya̍māna̠ manu̍ ।
38) ā̠pyāya̍māna̠mityā̎ - pyāya̍mānam ।
39) anvā 'nvanvā ।
40) ā pyā̍yayati pyāyaya̠tyā pyā̍yayati ।
41) pyā̠ya̠ya̠ti̠ navō̍navō̠ navō̍navaḥ pyāyayati pyāyayati̠ navō̍navaḥ ।
42) navō̍navō bhavati bhavati̠ navō̍navō̠ navō̍navō bhavati ।
42) navō̍nava̠ iti̠ nava̍ḥ - na̠va̠ḥ ।
43) bha̠va̠ti̠ jāya̍mānō̠ jāya̍mānō bhavati bhavati̠ jāya̍mānaḥ ।
44) jāya̍māna̠ itīti̠ jāya̍mānō̠ jāya̍māna̠ iti̍ ।
45) iti̍ purōnuvā̠kyā̍ purōnuvā̠kyē̍tīti̍ purōnuvā̠kyā̎ ।
46) pu̠rō̠nu̠vā̠kyā̍ bhavati bhavati purōnuvā̠kyā̍ purōnuvā̠kyā̍ bhavati ।
46) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
47) bha̠va̠ tyāyu̠ rāyu̍-rbhavati bhava̠ tyāyu̍ḥ ।
48) āyu̍ rē̠vaivāyu̠ rāyu̍ rē̠va ।
49) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
50) a̠smi̠-ntayā̠ tayā̎ 'smi-nnasmi̠-ntayā̎ ।
51) tayā̍ dadhāti dadhāti̠ tayā̠ tayā̍ dadhāti ।
52) da̠dhā̠ti̠ yaṃ ya-nda̍dhāti dadhāti̠ yam ।
53) ya mā̍di̠tyā ā̍di̠tyā yaṃ ya mā̍di̠tyāḥ ।
54) ā̠di̠tyā a̠gṃ̠śu ma̠gṃ̠śu mā̍di̠tyā ā̍di̠tyā a̠gṃ̠śum ।
55) a̠gṃ̠śu mā̎pyā̠yaya̍ ntyāpyā̠yaya̍ ntya̠gṃ̠śu ma̠gṃ̠śu mā̎pyā̠yaya̍nti ।
56) ā̠pyā̠ya ya̠ntītī tyā̎pyā̠yaya̍ ntyāpyā̠ya ya̠ntīti̍ ।
56) ā̠pyā̠yaya̠ntītyā̎ - pyā̠yaya̍nti ।
57) iti̍ yā̠jyā̍ yā̠jyē̍tīti̍ yā̠jyā̎ ।
58) yā̠jyā̍ ''yā̠jyā̍ yā̠jyā̎ ।
59) aivaivaiva ।
60) ē̠vaina̍ mēna mē̠vaivaina̎m ।
61) ē̠na̠ mē̠tayai̠tayai̍na mēna mē̠tayā̎ ।
62) ē̠tayā̎ pyāyayati pyāyaya tyē̠tayai̠tayā̎ pyāyayati ।
63) pyā̠ya̠ya̠tīti̍ pyāyayati ।
॥ 26 ॥ (63/70)
॥ a. 5 ॥

1) pra̠jāpa̍ti-rdē̠vēbhyō̍ dē̠vēbhya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vēbhya̍ḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) dē̠vēbhyō̠ 'nnādya̍ ma̠nnādya̍-ndē̠vēbhyō̍ dē̠vēbhyō̠ 'nnādya̎m ।
3) a̠nnādya̠ṃ vyādi̍śa̠-dvyādi̍śa da̠nnādya̍ ma̠nnādya̠ṃ vyādi̍śat ।
3) a̠nnādya̠mitya̍nna - adya̎m ।
4) vyādi̍śa̠-thsa sa vyādi̍śa̠-dvyādi̍śa̠-thsaḥ ।
4) vyādi̍śa̠diti̍ vi - ādi̍śat ।
5) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
6) a̠bra̠vī̠-dya-dyada̍bravī dabravī̠-dyat ।
7) yadi̠mā ni̠mān. ya-dyadi̠mān ।
8) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
9) lō̠kā na̠bhya̍bhi lō̠kān ँlō̠kā na̠bhi ।
10) a̠bhya̍ti̠richyā̍tā ati̠richyā̍tā a̠bhyā̎(1̠)bhya̍ti̠richyā̍tai ।
11) a̠ti̠richyā̍tai̠ ta-tta da̍ti̠richyā̍tā ati̠richyā̍tai̠ tat ।
11) a̠ti̠richyā̍tā̠ itya̍ti - richyā̍tai ।
12) ta-nmama̠ mama̠ ta-tta-nmama̍ ।
13) mamā̍sa dasa̠-nmama̠ mamā̍sat ।
14) a̠sa̠ ditī tya̍sa dasa̠ diti̍ ।
15) iti̠ ta-ttaditīti̠ tat ।
16) tadi̠mā ni̠mā-nta-ttadi̠mān ।
17) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
18) lō̠kā na̠bhya̍bhi lō̠kān ँlō̠kā na̠bhi ।
19) a̠bhya tyatya̠ bhya̍bhyati̍ ।
20) atya̍richyatā richya̠tā tyatya̍richyata ।
21) a̠ri̠chya̠tēndra̠ mindra̍ marichyatā richya̠tē ndra̎m ।
22) indra̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠ mindra̠ mindra̠gṃ̠ rājā̍nam ।
23) rājā̍na̠ mindra̠ mindra̠gṃ̠ rājā̍na̠gṃ̠ rājā̍na̠ mindra̎m ।
24) indra̍ madhirā̠ja ma̍dhirā̠ja mindra̠ mindra̍ madhirā̠jam ।
25) a̠dhi̠rā̠ja mindra̠ mindra̍ madhirā̠ja ma̍dhirā̠ja mindra̎m ।
25) a̠dhi̠rā̠jamitya̍dhi - rā̠jam ।
26) indragg̍ sva̠rājā̍nagg​ sva̠rājā̍na̠ mindra̠ mindragg̍ sva̠rājā̍nam ।
27) sva̠rājā̍na̠-ntata̠ stata̍-ssva̠rājā̍nagg​ sva̠rājā̍na̠-ntata̍ḥ ।
27) sva̠rājā̍na̠miti̍ sva - rājā̍nam ।
28) tatō̠ vai vai tata̠ statō̠ vai ।
29) vai sa sa vai vai saḥ ।
30) sa i̠mā ni̠mā-nthsa sa i̠mān ।
31) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
32) lō̠kāg​ strē̠dhā trē̠dhā lō̠kān ँlō̠kāg​ strē̠dhā ।
33) trē̠dhā 'du̍ha daduha-ttrē̠dhā trē̠dhā 'du̍hat ।
34) a̠du̠ha̠-tta-ttada̍duha daduha̠-ttat ।
35) ta-ttri̠dhātō̎ stri̠dhātō̠ sta-tta-ttri̠dhātō̎ḥ ।
36) tri̠dhātō̎ stridhātu̠tva-ntri̍dhātu̠tva-ntri̠dhātō̎ stri̠dhātō̎ stridhātu̠tvam ।
36) tri̠dhātō̠riti̍ tri - dhātō̎ḥ ।
37) tri̠dhā̠tu̠tvaṃ yaṃ ya-ntri̍dhātu̠tva-ntri̍dhātu̠tvaṃ yam ।
37) tri̠dhā̠tu̠tvamiti̍ tridhātu - tvam ।
38) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
39) kā̠mayē̍tā nnā̠dō̎ 'nnā̠daḥ kā̠mayē̍ta kā̠mayē̍tā nnā̠daḥ ।
40) a̠nnā̠da-ssyā̎-thsyā dannā̠dō̎ 'nnā̠da-ssyā̎t ।
40) a̠nnā̠da itya̍nna - a̠daḥ ।
41) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
42) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
43) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
44) ē̠ta-ntri̠dhātu̍-ntri̠dhātu̍ mē̠ta mē̠ta-ntri̠dhātu̎m ।
45) tri̠dhātu̠-nni-rṇiṣ ṭri̠dhātu̍-ntri̠dhātu̠-nniḥ ।
45) tri̠dhātu̠miti̍ tri - dhātu̎m ।
46) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
47) va̠pē̠ dindrā̠yē ndrā̍ya vapē-dvapē̠ dindrā̍ya ।
48) indrā̍ya̠ rājñē̠ rājña̠ indrā̠yē ndrā̍ya̠ rājñē̎ ।
49) rājñē̍ purō̠ḍāśa̍-mpurō̠ḍāśa̠gṃ̠ rājñē̠ rājñē̍ purō̠ḍāśa̎m ।
50) pu̠rō̠ḍāśa̠ mēkā̍daśakapāla̠ mēkā̍daśakapāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̠ mēkā̍daśakapālam ।
॥ 27 ॥ (50/60)

1) ēkā̍daśakapāla̠ mindrā̠yē ndrā̠yaikā̍daśakapāla̠ mēkā̍daśakapāla̠ mindrā̍ya ।
1) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
2) indrā̍yā dhirā̠jāyā̍ dhirā̠jāyē ndrā̠yē ndrā̍yā dhirā̠jāya̍ ।
3) a̠dhi̠rā̠jāyē ndrā̠yē ndrā̍yā dhirā̠jāyā̍ dhirā̠jāyē ndrā̍ya ।
3) a̠dhi̠rā̠jāyētya̍dhi - rā̠jāya̍ ।
4) indrā̍ya sva̠rājñē̎ sva̠rājña̠ indrā̠yē ndrā̍ya sva̠rājñē̎ ।
5) sva̠rājñē̠ 'ya ma̠yagg​ sva̠rājñē̎ sva̠rājñē̠ 'yam ।
5) sva̠rājña̠ iti̍ sva - rājñē̎ ।
6) a̠yaṃ vai vā a̠ya ma̠yaṃ vai ।
7) vā indra̠ indrō̠ vai vā indra̍ḥ ।
8) indrō̠ rājā̠ rājēndra̠ indrō̠ rājā̎ ।
9) rājā̠ 'ya ma̠yagṃ rājā̠ rājā̠ 'yam ।
10) a̠ya mindra̠ indrō̠ 'ya ma̠ya mindra̍ḥ ।
11) indrō̍ 'dhirā̠jō̍ 'dhirā̠ja indra̠ indrō̍ 'dhirā̠jaḥ ।
12) a̠dhi̠rā̠jō̍ 'sā va̠sā va̍dhirā̠jō̍ 'dhirā̠jō̍ 'sau ।
12) a̠dhi̠rā̠ja itya̍dhi - rā̠jaḥ ।
13) a̠sā vindra̠ indrō̠ 'sā va̠sā vindra̍ḥ ।
14) indra̍-ssva̠rā-ṭthsva̠rāḍindra̠ indra̍-ssva̠rāṭ ।
15) sva̠rā ḍi̠mā ni̠mā-nthsva̠rā-ṭthsva̠rā ḍi̠mān ।
15) sva̠rāḍiti̍ sva - rāṭ ।
16) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
17) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān ।
18) lō̠kā-nthsvēna̠ svēna̍ lō̠kān ँlō̠kā-nthsvēna̍ ।
19) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
20) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
20) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
21) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
22) dhā̠va̠ti̠ tē tē dhā̍vati dhāvati̠ tē ।
23) ta ē̠vaiva tē ta ē̠va ।
24) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
25) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
26) anna̠-mpra prānna̠ manna̠-mpra ।
27) pra ya̍chChanti yachChanti̠ pra pra ya̍chChanti ।
28) ya̠chCha̠ ntya̠nnā̠dō̎ 'nnā̠dō ya̍chChanti yachCha ntyannā̠daḥ ।
29) a̠nnā̠da ē̠vaivā nnā̠dō̎ 'nnā̠da ē̠va ।
29) a̠nnā̠da itya̍nna - a̠daḥ ।
30) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
31) bha̠va̠ti̠ yathā̠ yathā̍ bhavati bhavati̠ yathā̎ ।
32) yathā̍ va̠thsēna̍ va̠thsēna̠ yathā̠ yathā̍ va̠thsēna̍ ।
33) va̠thsēna̠ prattā̠-mprattā̎ṃ va̠thsēna̍ va̠thsēna̠ prattā̎m ।
34) prattā̠-ṅgā-ṅgā-mprattā̠-mprattā̠-ṅgām ।
35) gā-ndu̠hē du̠hē gā-ṅgā-ndu̠hē ।
36) du̠ha ē̠va mē̠va-ndu̠hē du̠ha ē̠vam ।
37) ē̠va mē̠vaivaiva mē̠va mē̠va ।
38) ē̠vē mā ni̠mā nē̠vaivē mān ।
39) i̠mān ँlō̠kān ँlō̠kā ni̠mā ni̠mān ँlō̠kān ।
40) lō̠kā-nprattā̠-nprattā̎n ँlō̠kān ँlō̠kā-nprattān̍ ।
41) prattā̠n kāma̠-ṅkāma̠-mprattā̠-nprattā̠n kāma̎m ।
42) kāma̍ ma̠nnādya̍ ma̠nnādya̠-ṅkāma̠-ṅkāma̍ ma̠nnādya̎m ।
43) a̠nnādya̍-nduhē duhē̠ 'nnādya̍ ma̠nnādya̍-nduhē ।
43) a̠nnādya̠mitya̍nna - adya̎m ।
44) du̠ha̠ u̠ttā̠nēṣū̎ ttā̠nēṣu̍ duhē duha uttā̠nēṣu̍ ।
45) u̠ttā̠nēṣu̍ ka̠pālē̍ṣu ka̠pālē̍ṣū ttā̠nēṣū̎ ttā̠nēṣu̍ ka̠pālē̍ṣu ।
45) u̠ttā̠nēṣvityu̍t - tā̠nēṣu̍ ।
46) ka̠pālē̠ ṣvadhyadhi̍ ka̠pālē̍ṣu ka̠pālē̠ ṣvadhi̍ ।
47) adhi̍ śrayati śraya̠ tyadhyadhi̍ śrayati ।
48) śra̠ya̠ tyayā̍tayāmatvā̠yā yā̍tayāmatvāya śrayati śraya̠ tyayā̍tayāmatvāya ।
49) ayā̍tayāmatvāya̠ traya̠strayō 'yā̍tayāmatvā̠yā yā̍tayāmatvāya̠ traya̍ḥ ।
49) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
50) traya̍ḥ purō̠ḍāśā̎ḥ purō̠ḍāśā̠ straya̠ straya̍ḥ purō̠ḍāśā̎ḥ ।
51) pu̠rō̠ḍāśā̍ bhavanti bhavanti purō̠ḍāśā̎ḥ purō̠ḍāśā̍ bhavanti ।
52) bha̠va̠nti̠ traya̠ strayō̍ bhavanti bhavanti̠ traya̍ḥ ।
53) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
54) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
55) lō̠kā ē̠ṣā mē̠ṣām ँlō̠kā lō̠kā ē̠ṣām ।
56) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
57) lō̠kānā̠ māptyā̠ āptyai̍ lō̠kānā̎m ँlō̠kānā̠ māptyai̎ ।
58) āptyā̠ utta̍ra​uttara̠ utta̍ra​uttara̠ āptyā̠ āptyā̠ utta̍ra​uttaraḥ ।
59) utta̍ra​uttarō̠ jyāyā̠n jyāyā̠ nutta̍ra​uttara̠ utta̍ra​uttarō̠ jyāyān̍ ।
59) utta̍ra​uttara̠ ityutta̍raḥ - u̠tta̠ra̠ḥ ।
60) jyāyā̎-nbhavati bhavati̠ jyāyā̠n jyāyā̎-nbhavati ।
61) bha̠va̠ tyē̠va mē̠va-mbha̍vati bhava tyē̠vam ।
62) ē̠va mi̍vē vai̠va mē̠va mi̍va ।
63) i̠va̠ hi hīvē̍ va̠ hi ।
64) hīma i̠mē hi hīmē ।
65) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
66) lō̠kā-ssamṛ̍ddhyai̠ samṛ̍ddhyai lō̠kā lō̠kā-ssamṛ̍ddhyai ।
67) samṛ̍ddhyai̠ sarvē̍ṣā̠gṃ̠ sarvē̍ṣā̠gṃ̠ samṛ̍ddhyai̠ samṛ̍ddhyai̠ sarvē̍ṣām ।
67) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
68) sarvē̍ṣā mabhiga̠maya̍-nnabhiga̠maya̠-nthsarvē̍ṣā̠gṃ̠ sarvē̍ṣā mabhiga̠mayann̍ ।
69) a̠bhi̠ga̠maya̠-nnavāvā̍ bhiga̠maya̍-nnabhiga̠maya̠-nnava̍ ।
69) a̠bhi̠ga̠maya̠nnitya̍bhi - ga̠mayann̍ ।
70) ava̍ dyati dya̠tyavāva̍ dyati ।
71) dya̠tyaCha̍mbaṭkāra̠ maCha̍mbaṭkāra-ndyati dya̠tyaCha̍mbaṭkāram ।
72) aCha̍mbaṭkāraṃ vya̠tyāsa̍ṃ vya̠tyāsa̠ maCha̍mbaṭkāra̠ maCha̍mbaṭkāraṃ vya̠tyāsa̎m ।
72) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m ।
73) vya̠tyāsa̠ manvanu̍ vya̠tyāsa̍ṃ vya̠tyāsa̠ manu̍ ।
73) vya̠tyāsa̠miti̍ vi - a̠tyāsa̎m ।
74) anvā̍ hā̠hā nvanvā̍ha ।
75) ā̠hā ni̍rdāhā̠yā ni̍rdāhāyā hā̠hā ni̍rdāhāya ।
76) ani̍rdāhā̠yētyani̍ḥ - dā̠hā̠ya̠ ।
॥ 28 ॥ (76/91)
॥ a. 6 ॥

1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠-ntāg​ stā nā̍sa-nnāsa̠-ntān ।
4) tā-ndē̠vā-ndē̠vā-ntāg​ stā-ndē̠vān ।
5) dē̠vā nasu̍rā̠ asu̍rā dē̠vā-ndē̠vā nasu̍rāḥ ।
6) asu̍rā ajaya-nnajaya̠-nnasu̍rā̠ asu̍rā ajayann ।
7) a̠ja̠ya̠-ntē tē̍ 'jaya-nnajaya̠-ntē ।
8) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
9) dē̠vāḥ pa̍rājigyā̠nāḥ pa̍rājigyā̠nā dē̠vā dē̠vāḥ pa̍rājigyā̠nāḥ ।
10) pa̠rā̠ji̠gyā̠nā asu̍rāṇā̠ masu̍rāṇā-mparājigyā̠nāḥ pa̍rājigyā̠nā asu̍rāṇām ।
10) pa̠rā̠ji̠gyā̠nā iti̍ parā - ji̠gyā̠nāḥ ।
11) asu̍rāṇā̠ṃ vaiśya̠ṃ vaiśya̠ masu̍rāṇā̠ masu̍rāṇā̠ṃ vaiśya̎m ।
12) vaiśya̠ mupōpa̠ vaiśya̠ṃ vaiśya̠ mupa̍ ।
13) upā̍ya-nnāya̠-nnupōpā̍yann ।
14) ā̠ya̠-ntēbhya̠ stēbhya̍ āya-nnāya̠-ntēbhya̍ḥ ।
15) tēbhya̍ indri̠ya mi̍ndri̠ya-ntēbhya̠ stēbhya̍ indri̠yam ।
16) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
17) vī̠rya̍ mapāpa̍ vī̠rya̍ṃ vī̠rya̍ mapa̍ ।
18) apā̎ krāma dakrāma̠ dapāpā̎ krāmat ।
19) a̠krā̠ma̠-tta-ttada̍krāma dakrāma̠-ttat ।
20) tadindra̠ indra̠ sta-ttadindra̍ḥ ।
21) indrō̍ 'chāya dachāya̠ dindra̠ indrō̍ 'chāyat ।
22) a̠chā̠ya̠-tta-ttada̍chāya dachāya̠-ttat ।
23) tadanvanu̠ ta-ttadanu̍ ।
24) anva pāpā nvanvapa̍ ।
25) apā̎krāma dakrāma̠ dapāpā̎ krāmat ।
26) a̠krā̠ma̠-tta-ttada̍krāma dakrāma̠-ttat ।
27) tada̍va̠rudha̍ mava̠rudha̠-nta-ttada̍va̠rudha̎m ।
28) a̠va̠rudha̠-nna nāva̠rudha̍ mava̠rudha̠-nna ।
28) a̠va̠rudha̠mitya̍va - rudha̎m ।
29) nāśa̍knō daśaknō̠-nna nāśa̍knōt ।
30) a̠śa̠knō̠-tta-ttada̍śaknō daśaknō̠-ttat ।
31) tada̍smā dasmā̠-tta-ttada̍smāt ।
32) a̠smā̠ da̠bhya̠rdhō̎ 'bhya̠rdhō̎ 'smā dasmā dabhya̠rdhaḥ ।
33) a̠bhya̠rdhō̍ 'chara dachara dabhya̠rdhō̎ 'bhya̠rdhō̍ 'charat ।
33) a̠bhya̠rdha itya̍bhi - a̠rdhaḥ ।
34) a̠cha̠ra̠-thsa sō̍ 'chara dachara̠-thsaḥ ।
35) sa pra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sa sa pra̠jāpa̍tim ।
36) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
36) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
37) upā̍dhāva dadhāva̠ dupōpā̍ dhāvat ।
38) a̠dhā̠va̠-tta-nta ma̍dhāva dadhāva̠-ttam ।
39) ta mē̠ta yai̠tayā̠ ta-nta mē̠tayā̎ ।
40) ē̠tayā̠ sarva̍pṛṣṭhayā̠ sarva̍pṛṣṭhayai̠ta yai̠tayā̠ sarva̍pṛṣṭhayā ।
41) sarva̍pṛṣṭhayā 'yājayadayājaya̠-thsarva̍pṛṣṭhayā̠ sarva̍pṛṣṭhayā 'yājayat ।
41) sarva̍pṛṣṭha̠yēti̠ sarva̍ - pṛ̠ṣṭha̠yā̠ ।
42) a̠yā̠ja̠ya̠-ttayā̠ tayā̍ 'yājaya dayājaya̠-ttayā̎ ।
43) tayai̠vaiva tayā̠ tayai̠va ।
44) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
45) a̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
46) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
47) vī̠rya̍ madadhā dadadhā-dvī̠rya̍ṃ vī̠rya̍ madadhāt ।
48) a̠da̠dhā̠-dyō yō̍ 'dadhā dadadhā̠-dyaḥ ।
49) ya i̍ndri̠yakā̍ma indri̠yakā̍mō̠ yō ya i̍ndri̠yakā̍maḥ ।
50) i̠ndri̠yakā̍mō vī̠rya̍kāmō vī̠rya̍kāma indri̠yakā̍ma indri̠yakā̍mō vī̠rya̍kāmaḥ ।
50) i̠ndri̠yakā̍ma̠ itī̎mdri̠ya - kā̠ma̠ḥ ।
॥ 29 ॥ (50/58)

1) vī̠rya̍kāma̠-ssyā-thsyā-dvī̠rya̍kāmō vī̠rya̍kāma̠-ssyāt ।
1) vī̠rya̍kāma̠ iti̍ vī̠rya̍ - kā̠ma̠ḥ ।
2) syā-tta-ntagg​ syā-thsyā-ttam ।
3) ta mē̠tayai̠tayā̠ ta-nta mē̠tayā̎ ।
4) ē̠tayā̠ sarva̍pṛṣṭhayā̠ sarva̍pṛṣṭha yai̠tayai̠tayā̠ sarva̍pṛṣṭhayā ।
5) sarva̍pṛṣṭhayā yājayē-dyājayē̠-thsarva̍pṛṣṭhayā̠ sarva̍pṛṣṭhayā yājayēt ।
5) sarva̍pṛṣṭha̠yēti̠ sarva̍ - pṛ̠ṣṭha̠yā̠ ।
6) yā̠ja̠yē̠ dē̠tā ē̠tā yā̍jayē-dyājayē dē̠tāḥ ।
7) ē̠tā ē̠vaivaitā ē̠tā ē̠va ।
8) ē̠va dē̠vatā̍ dē̠vatā̍ ē̠vaiva dē̠vatā̎ḥ ।
9) dē̠vatā̠-ssvēna̠ svēna̍ dē̠vatā̍ dē̠vatā̠-ssvēna̍ ।
10) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
11) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
11) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
12) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
13) dhā̠va̠ti̠ tāstā dhā̍vati dhāvati̠ tāḥ ।
14) tā ē̠vaiva tā stā ē̠va ।
15) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
16) a̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
17) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
18) vī̠rya̍-ndadhati dadhati vī̠rya̍ṃ vī̠rya̍-ndadhati ।
19) da̠dha̠ti̠ ya-dya-dda̍dhati dadhati̠ yat ।
20) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
21) indrā̍ya̠ rātha̍ntarāya̠ rātha̍ntarā̠yē ndrā̠yē ndrā̍ya̠ rātha̍ntarāya ।
22) rātha̍ntarāya ni̠rvapa̍ti ni̠rvapa̍ti̠ rātha̍ntarāya̠ rātha̍ntarāya ni̠rvapa̍ti ।
22) rātha̍ntarā̠yēti̠ rātha̎m - ta̠rā̠ya̠ ।
23) ni̠rvapa̍ti̠ ya-dya-nni̠rvapa̍ti ni̠rvapa̍ti̠ yat ।
23) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
24) yadē̠vaiva ya-dyadē̠va ।
25) ē̠vāgnē ra̠gnē rē̠vaivāgnēḥ ।
26) a̠gnē stēja̠ stējō̠ 'gnē ra̠gnē stēja̍ḥ ।
27) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
28) tadē̠vaiva ta-ttadē̠va ।
29) ē̠vāvā vai̠vaivāva̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
32) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
33) indrā̍ya̠ bār​ha̍tāya̠ bār​ha̍tā̠yē ndrā̠yē ndrā̍ya̠ bār​ha̍tāya ।
34) bār​ha̍tāya̠ ya-dya-dbār​ha̍tāya̠ bār​ha̍tāya̠ yat ।
35) yadē̠vaiva ya-dyadē̠va ।
36) ē̠vē ndra̠syē ndra̍syai̠vaivē ndra̍sya ।
37) indra̍sya̠ tēja̠ stēja̠ indra̠syē ndra̍sya̠ tēja̍ḥ ।
38) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
39) tadē̠vaiva ta-ttadē̠va ।
40) ē̠vāvā vai̠vaivāva̍ ।
41) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
42) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
43) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
44) indrā̍ya vairū̠pāya̍ vairū̠pāyē ndrā̠yē ndrā̍ya vairū̠pāya̍ ।
45) vai̠rū̠pāya̠ ya-dya-dvai̍rū̠pāya̍ vairū̠pāya̠ yat ।
46) yadē̠vaiva ya-dyadē̠va ।
47) ē̠va sa̍vi̠tu-ssa̍vi̠tu rē̠vaiva sa̍vi̠tuḥ ।
48) sa̠vi̠tu stēja̠ stēja̍-ssavi̠tu-ssa̍vi̠tu stēja̍ḥ ।
49) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
50) tadē̠vaiva ta-ttadē̠va ।
॥ 30 ॥ (50/55)

1) ē̠vāvā vai̠vaivāva̍ ।
2) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
3) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
4) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
5) indrā̍ya vairā̠jāya̍ vairā̠jāyē ndrā̠yē ndrā̍ya vairā̠jāya̍ ।
6) vai̠rā̠jāya̠ ya-dya-dvai̍rā̠jāya̍ vairā̠jāya̠ yat ।
7) yadē̠vaiva ya-dyadē̠va ।
8) ē̠va dhā̠tu-rdhā̠tu rē̠vaiva dhā̠tuḥ ।
9) dhā̠tu stēja̠ stējō̍ dhā̠tu-rdhā̠tu stēja̍ḥ ।
10) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
11) tadē̠vaiva ta-ttadē̠va ।
12) ē̠vāvā vai̠vaivāva̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
15) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
16) indrā̍ya śākva̠rāya̍ śākva̠rāyē ndrā̠yē ndrā̍ya śākva̠rāya̍ ।
17) śā̠kva̠rāya̠ ya-dyach Chā̎kva̠rāya̍ śākva̠rāya̠ yat ।
18) yadē̠vaiva ya-dyadē̠va ।
19) ē̠va ma̠rutā̎-mma̠rutā̍ mē̠vaiva ma̠rutā̎m ।
20) ma̠rutā̠-ntēja̠ stējō̍ ma̠rutā̎-mma̠rutā̠-ntēja̍ḥ ।
21) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
22) tadē̠vaiva ta-ttadē̠va ।
23) ē̠vāvā vai̠vaivāva̍ ।
24) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
25) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
26) yadindrā̠yē ndrā̍ya̠ ya-dyadindrā̍ya ।
27) indrā̍ya raiva̠tāya̍ raiva̠tāyē ndrā̠yē ndrā̍ya raiva̠tāya̍ ।
28) rai̠va̠tāya̠ ya-dya-drai̍va̠tāya̍ raiva̠tāya̠ yat ।
29) yadē̠vaiva ya-dyadē̠va ।
30) ē̠va bṛha̠spatē̠-rbṛha̠spatē̍ rē̠vaiva bṛha̠spatē̎ḥ ।
31) bṛha̠spatē̠ stēja̠ stējō̠ bṛha̠spatē̠-rbṛha̠spatē̠ stēja̍ḥ ।
32) tēja̠ sta-tta-ttēja̠ stēja̠ stat ।
33) tadē̠vaiva ta-ttadē̠va ।
34) ē̠vāvā vai̠vaivāva̍ ।
35) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
36) ru̠ndha̠ ē̠tāva̍ ntyē̠tāva̍nti rundhē rundha ē̠tāva̍nti ।
37) ē̠tāva̍nti̠ vai vā ē̠tāva̍ ntyē̠tāva̍nti̠ vai ।
38) vai tējāgṃ̍si̠ tējāgṃ̍si̠ vai vai tējāgṃ̍si ।
39) tējāgṃ̍si̠ tāni̠ tāni̠ tējāgṃ̍si̠ tējāgṃ̍si̠ tāni̍ ।
40) tānyē̠vaiva tāni̠ tānyē̠va ।
41) ē̠vāvā vai̠vaivāva̍ ।
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
43) ru̠ndha̠ u̠ttā̠nēṣū̎ ttā̠nēṣu̍ rundhē rundha uttā̠nēṣu̍ ।
44) u̠ttā̠nēṣu̍ ka̠pālē̍ṣu ka̠pālē̍ṣū ttā̠nēṣū̎ ttā̠nēṣu̍ ka̠pālē̍ṣu ।
44) u̠ttā̠nēṣvityu̍t - tā̠nēṣu̍ ।
45) ka̠pālē̠ ṣvadhyadhi̍ ka̠pālē̍ṣu ka̠pālē̠ ṣvadhi̍ ।
46) adhi̍ śrayati śraya̠ tyadhyadhi̍ śrayati ।
47) śra̠ya̠ tyayā̍tayāmatvā̠yā yā̍tayāmatvāya śrayati śraya̠ tyayā̍tayāmatvāya ।
48) ayā̍tayāmatvāya̠ dvāda̍śakapālō̠ dvāda̍śakapā̠lō 'yā̍tayāmatvā̠yā yā̍tayāmatvāya̠ dvāda̍śakapālaḥ ।
48) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
49) dvāda̍śakapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśō̠ dvāda̍śakapālō̠ dvāda̍śakapālaḥ purō̠ḍāśa̍ḥ ।
49) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
50) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
॥ 31 ॥ (50/53)

1) bha̠va̠ti̠ vai̠śva̠dē̠va̠tvāya̍ vaiśvadēva̠tvāya̍ bhavati bhavati vaiśvadēva̠tvāya̍ ।
2) vai̠śva̠dē̠va̠tvāya̍ sama̠ntagṃ sa̍ma̠ntaṃ vai̎śvadēva̠tvāya̍ vaiśvadēva̠tvāya̍ sama̠ntam ।
2) vai̠śva̠dē̠va̠tvāyēti̍ vaiśvadēva - tvāya̍ ।
3) sa̠ma̠nta-mpa̠ryava̍dyati pa̠ryava̍dyati sama̠ntagṃ sa̍ma̠nta-mpa̠ryava̍dyati ।
3) sa̠ma̠ntamiti̍ saṃ - a̠ntam ।
4) pa̠ryava̍dyati sama̠ntagṃ sa̍ma̠nta-mpa̠ryava̍dyati pa̠ryava̍dyati sama̠ntam ।
4) pa̠ryava̍dya̠tīti̍ pari - ava̍dyati ।
5) sa̠ma̠nta mē̠vaiva sa̍ma̠ntagṃ sa̍ma̠nta mē̠va ।
5) sa̠ma̠ntamiti̍ saṃ - a̠ntam ।
6) ē̠vē ndri̠ya mi̍ndri̠ya mē̠vaivē ndri̠yam ।
7) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
8) vī̠rya̍ṃ yaja̍mānē̠ yaja̍mānē vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānē ।
9) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
10) da̠dhā̠ti̠ vya̠tyāsa̍ṃ vya̠tyāsa̍-ndadhāti dadhāti vya̠tyāsa̎m ।
11) vya̠tyāsa̠ manvanu̍ vya̠tyāsa̍ṃ vya̠tyāsa̠ manu̍ ।
11) vya̠tyāsa̠miti̍ vi - a̠tyāsa̎m ।
12) anvā̍ hā̠hā nvanvā̍ha ।
13) ā̠hā ni̍rdāhā̠yā ni̍rdāhāyā hā̠hā ni̍rdāhāya ।
14) ani̍rdāhā̠yāśvō 'śvō 'ni̍rdāhā̠yā ni̍rdāhā̠yāśva̍ḥ ।
14) ani̍rdāhā̠yētyani̍ḥ - dā̠hā̠ya̠ ।
15) aśva̍ ṛṣa̠bha ṛ̍ṣa̠bhō aśvō 'śva̍ ṛṣa̠bhaḥ ।
16) ṛ̠ṣa̠bhō vṛ̠ṣṇi-rvṛ̠ṣṇir-ṛ̍ṣa̠bha ṛ̍ṣa̠bhō vṛ̠ṣṇiḥ ।
17) vṛ̠ṣṇi-rba̠stō ba̠stō vṛ̠ṣṇi-rvṛ̠ṣṇi-rba̠staḥ ।
18) ba̠sta-ssā sā ba̠stō ba̠sta-ssā ।
19) sā dakṣi̍ṇā̠ dakṣi̍ṇā̠ sā sā dakṣi̍ṇā ।
20) dakṣi̍ṇā vṛṣa̠tvāya̍ vṛṣa̠tvāya̠ dakṣi̍ṇā̠ dakṣi̍ṇā vṛṣa̠tvāya̍ ।
21) vṛ̠ṣa̠tvā yai̠tayai̠tayā̍ vṛṣa̠tvāya̍ vṛṣa̠tvā yai̠tayā̎ ।
21) vṛ̠ṣa̠tvāyēti̍ vṛṣa - tvāya̍ ।
22) ē̠ta yai̠vaivaita yai̠tayai̠va ।
23) ē̠va ya̍jēta yajē tai̠vaiva ya̍jēta ।
24) ya̠jē̠tā̠ bhi̠śa̠syamā̍nō 'bhiśa̠syamā̍nō yajēta yajētā bhiśa̠syamā̍naḥ ।
25) a̠bhi̠śa̠syamā̍na ē̠tā ē̠tā a̍bhiśa̠syamā̍nō 'bhiśa̠syamā̍na ē̠tāḥ ।
25) a̠bhi̠śa̠syamā̍na̠ itya̍bhi - śa̠syamā̍naḥ ।
26) ē̠tāścha̍ chai̠tā ē̠tāścha̍ ।
27) chē dich cha̠ chē t ।
28) i-dvai vā idi-dvai ।
29) vā a̍syāsya̠ vai vā a̍sya ।
30) a̠sya̠ dē̠vatā̍ dē̠vatā̍ asyāsya dē̠vatā̎ḥ ।
31) dē̠vatā̠ anna̠ manna̍-ndē̠vatā̍ dē̠vatā̠ anna̎m ।
32) anna̍ ma̠da ntya̠da ntyanna̠ manna̍ ma̠danti̍ ।
33) a̠dantya̠danti̍ ।
34) a̠dantyu̍ vu va̠da ntya̠dantyu̍ ।
35) u̠ vē̠vaiva vu̍ vē̠va ।
36) ē̠vā syā̎ syai̠vaivāsya̍ ।
37) a̠sya̠ ma̠nu̠ṣyā̍ manu̠ṣyā̍ asyāsya manu̠ṣyā̎ḥ ।
38) ma̠nu̠ṣyā̍ iti̍ manu̠ṣyā̎ḥ ।
॥ 32 ॥ (38/46)
॥ a. 7 ॥

1) raja̍nō̠ vai vai raja̍nō̠ raja̍nō̠ vai ।
2) vai kau̍ṇē̠yaḥ kau̍ṇē̠yō vai vai kau̍ṇē̠yaḥ ।
3) kau̠ṇē̠yaḥ kra̍tu̠jita̍-ṅkratu̠jita̍-ṅkauṇē̠yaḥ kau̍ṇē̠yaḥ kra̍tu̠jita̎m ।
4) kra̠tu̠jita̠-ñjāna̍ki̠-ñjāna̍ki-ṅkratu̠jita̍-ṅkratu̠jita̠-ñjāna̍kim ।
4) kra̠tu̠jita̠miti̍ kratu - jita̎m ।
5) jāna̍ki-ñchakṣu̠rvanya̍-ñchakṣu̠rvanya̠-ñjāna̍ki̠-ñjāna̍ki-ñchakṣu̠rvanya̎m ।
6) cha̠kṣu̠rvanya̍ mayādayāch chakṣu̠rvanya̍-ñchakṣu̠rvanya̍ mayāt ।
6) cha̠kṣu̠rvanya̠miti̍ chakṣuḥ - vanya̎m ।
7) a̠yā̠-ttasmai̠ tasmā̍ ayādayā̠-ttasmai̎ ।
8) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
9) ē̠tā miṣṭi̠ miṣṭi̍ mē̠tā mē̠tā miṣṭi̎m ।
10) iṣṭi̠-nni-rṇiriṣṭi̠ miṣṭi̠-nniḥ ।
11) nira̍vapa davapa̠-nni-rṇira̍vapat ।
12) a̠va̠pa̠ da̠gnayē̠ 'gnayē̍ 'vapa davapa da̠gnayē̎ ।
13) a̠gnayē̠ bhrāja̍svatē̠ bhrāja̍svatē̠ 'gnayē̠ 'gnayē̠ bhrāja̍svatē ।
14) bhrāja̍svatē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mbhrāja̍svatē̠ bhrāja̍svatē purō̠ḍāśa̎m ।
15) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
16) a̠ṣṭāka̍pālagṃ sau̠ryagṃ sau̠rya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pālagṃ sau̠ryam ।
16) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
17) sau̠rya-ñcha̠ru-ñcha̠rugṃ sau̠ryagṃ sau̠rya-ñcha̠rum ।
18) cha̠ru ma̠gnayē̠ 'gnayē̍ cha̠ru-ñcha̠ru ma̠gnayē̎ ।
19) a̠gnayē̠ bhrāja̍svatē̠ bhrāja̍svatē̠ 'gnayē̠ 'gnayē̠ bhrāja̍svatē ।
20) bhrāja̍svatē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mbhrāja̍svatē̠ bhrāja̍svatē purō̠ḍāśa̎m ।
21) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
22) a̠ṣṭāka̍pāla̠-ntayā̠ tayā̠ 'ṣṭāka̍pāla ma̠ṣṭāka̍pāla̠-ntayā̎ ।
22) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
23) tayai̠vaiva tayā̠ tayai̠va ।
24) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
25) a̠smi̠n chakṣu̠ śchakṣu̍rasmi-nnasmi̠n chakṣu̍ḥ ।
26) chakṣu̍ radadhā dadadhā̠ch chakṣu̠ śchakṣu̍ radadhāt ।
27) a̠da̠dhā̠-dyō yō̍ 'dadhā dadadhā̠-dyaḥ ।
28) yaśchakṣu̍ṣkāma̠ śchakṣu̍ṣkāmō̠ yō yaśchakṣu̍ṣkāmaḥ ।
29) chakṣu̍ṣkāma̠-ssyā-thsyāch chakṣu̍ṣkāma̠ śchakṣu̍ṣkāma̠-ssyāt ।
29) chakṣu̍ṣkāma̠ iti̠ chakṣu̍ḥ - kā̠ma̠ḥ ।
30) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
31) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
32) ē̠tā miṣṭi̠ miṣṭi̍ mē̠tā mē̠tā miṣṭi̎m ।
33) iṣṭi̠-nni-rṇiriṣṭi̠ miṣṭi̠-nniḥ ।
34) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
35) va̠pē̠ da̠gnayē̠ 'gnayē̍ vapē-dvapē da̠gnayē̎ ।
36) a̠gnayē̠ bhrāja̍svatē̠ bhrāja̍svatē̠ 'gnayē̠ 'gnayē̠ bhrāja̍svatē ।
37) bhrāja̍svatē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mbhrāja̍svatē̠ bhrāja̍svatē purō̠ḍāśa̎m ।
38) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
39) a̠ṣṭāka̍pālagṃ sau̠ryagṃ sau̠rya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pālagṃ sau̠ryam ।
39) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
40) sau̠rya-ñcha̠ru-ñcha̠rugṃ sau̠ryagṃ sau̠rya-ñcha̠rum ।
41) cha̠ru ma̠gnayē̠ 'gnayē̍ cha̠ru-ñcha̠ru ma̠gnayē̎ ।
42) a̠gnayē̠ bhrāja̍svatē̠ bhrāja̍svatē̠ 'gnayē̠ 'gnayē̠ bhrāja̍svatē ।
43) bhrāja̍svatē purō̠ḍāśa̍-mpurō̠ḍāśa̠-mbhrāja̍svatē̠ bhrāja̍svatē purō̠ḍāśa̎m ।
44) pu̠rō̠ḍāśa̍ ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠ṣṭāka̍pālam ।
45) a̠ṣṭāka̍pāla ma̠gnē ra̠gnē ra̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla ma̠gnēḥ ।
45) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
46) a̠gnē-rvai vā a̠gnē ra̠gnē-rvai ।
47) vai chakṣu̍ṣā̠ chakṣu̍ṣā̠ vai vai chakṣu̍ṣā ।
48) chakṣu̍ṣā manu̠ṣyā̍ manu̠ṣyā̎ śchakṣu̍ṣā̠ chakṣu̍ṣā manu̠ṣyā̎ḥ ।
49) ma̠nu̠ṣyā̍ vi vi ma̍nu̠ṣyā̍ manu̠ṣyā̍ vi ।
50) vi pa̍śyanti paśyanti̠ vi vi pa̍śyanti ।
॥ 33 ॥ (50/57)

1) pa̠śya̠nti̠ sūrya̍sya̠ sūrya̍sya paśyanti paśyanti̠ sūrya̍sya ।
2) sūrya̍sya dē̠vā dē̠vā-ssūrya̍sya̠ sūrya̍sya dē̠vāḥ ।
3) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
4) a̠gni-ñcha̍ chā̠gni ma̠gni-ñcha̍ ।
5) chai̠vaiva cha̍ chai̠va ।
6) ē̠va sūrya̠gṃ̠ sūrya̍ mē̠vaiva sūrya̎m ।
7) sūrya̍-ñcha cha̠ sūrya̠gṃ̠ sūrya̍-ñcha ।
8) cha̠ svēna̠ svēna̍ cha cha̠ svēna̍ ।
9) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
10) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
10) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
11) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
12) dhā̠va̠ti̠ tau tau dhā̍vati dhāvati̠ tau ।
13) tā vē̠vaiva tau tā vē̠va ।
14) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
15) a̠smi̠n chakṣu̠ śchakṣu̍rasmi-nnasmi̠n chakṣu̍ḥ ।
16) chakṣu̍-rdhattō dhatta̠ śchakṣu̠ śchakṣu̍-rdhattaḥ ।
17) dha̠tta̠ śchakṣu̍ṣmā̠g̠ śchakṣu̍ṣmā-ndhattō dhatta̠śchakṣu̍ṣmān ।
18) chakṣu̍ṣmā nē̠vaiva chakṣu̍ṣmā̠g̠ śchakṣu̍ṣmā nē̠va ।
19) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
20) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
21) yadā̎gnē̠yā vā̎gnē̠yau ya-dyadā̎gnē̠yau ।
22) ā̠gnē̠yau bhava̍tō̠ bhava̍ta āgnē̠yā vā̎gnē̠yau bhava̍taḥ ।
23) bhava̍ta̠ śchakṣu̍ṣī̠ chakṣu̍ṣī̠ bhava̍tō̠ bhava̍ta̠ śchakṣu̍ṣī ।
24) chakṣu̍ṣī ē̠vaiva chakṣu̍ṣī̠ chakṣu̍ṣī ē̠va ।
24) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
25) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
26) a̠smi̠-nta-ttada̍smi-nnasmi̠-ntat ।
27) ta-tprati̠ prati̠ ta-tta-tprati̍ ।
28) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
29) da̠dhā̠ti̠ ya-dya-dda̍dhāti dadhāti̠ yat ।
30) ya-thsau̠rya-ssau̠ryō ya-dya-thsau̠ryaḥ ।
31) sau̠ryō nāsi̍kā̠-nnāsi̍kāgṃ sau̠rya-ssau̠ryō nāsi̍kām ।
32) nāsi̍kā̠-ntēna̠ tēna̠ nāsi̍kā̠-nnāsi̍kā̠-ntēna̍ ।
33) tēnā̠bhitō̠ 'bhita̠ stēna̠ tēnā̠bhita̍ḥ ।
34) a̠bhita̍-ssau̠ryagṃ sau̠rya ma̠bhitō̠ 'bhita̍-ssau̠ryam ।
35) sau̠rya mā̎gnē̠yā vā̎gnē̠yau sau̠ryagṃ sau̠rya mā̎gnē̠yau ।
36) ā̠gnē̠yau bha̍vatō bhavata āgnē̠yā vā̎gnē̠yau bha̍vataḥ ।
37) bha̠va̠ta̠ stasmā̠-ttasmā̎-dbhavatō bhavata̠ stasmā̎t ।
38) tasmā̍ da̠bhitō̠ 'bhita̠ stasmā̠-ttasmā̍ da̠bhita̍ḥ ।
39) a̠bhitō̠ nāsi̍kā̠-nnāsi̍kā ma̠bhitō̠ 'bhitō̠ nāsi̍kām ।
40) nāsi̍kā̠-ñchakṣu̍ṣī̠ chakṣu̍ṣī̠ nāsi̍kā̠-nnāsi̍kā̠-ñchakṣu̍ṣī ।
41) chakṣu̍ṣī̠ tasmā̠-ttasmā̠ch chakṣu̍ṣī̠ chakṣu̍ṣī̠ tasmā̎t ।
41) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
42) tasmā̠-nnāsi̍kayā̠ nāsi̍kayā̠ tasmā̠-ttasmā̠-nnāsi̍kayā ।
43) nāsi̍kayā̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ nāsi̍kayā̠ nāsi̍kayā̠ chakṣu̍ṣī ।
44) chakṣu̍ṣī̠ vidhṛ̍tē̠ vidhṛ̍tē̠ chakṣu̍ṣī̠ chakṣu̍ṣī̠ vidhṛ̍tē ।
44) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
45) vidhṛ̍tē samā̠nī sa̍mā̠nī vidhṛ̍tē̠ vidhṛ̍tē samā̠nī ।
45) vidhṛ̍tē̠ iti̠ vi - dhṛ̠tē̠ ।
46) sa̠mā̠nī yā̎jyānuvā̠kyē̍ yājyānuvā̠kyē̍ samā̠nī sa̍mā̠nī yā̎jyānuvā̠kyē̎ ।
46) sa̠mā̠nī iti̍ samā̠nī ।
47) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
47) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
48) bha̠va̠ta̠-ssa̠mā̠nagṃ sa̍mā̠na-mbha̍vatō bhavata-ssamā̠nam ।
49) sa̠mā̠nagṃ hi hi sa̍mā̠nagṃ sa̍mā̠nagṃ hi ।
50) hi chakṣu̠ śchakṣu̠r̠ hi hi chakṣu̍ḥ ।
51) chakṣu̠-ssamṛ̍ddhyai̠ samṛ̍ddhyai̠ chakṣu̠ śchakṣu̠-ssamṛ̍ddhyai ।
52) samṛ̍ddhyā̠ udu-thsamṛ̍ddhyai̠ samṛ̍ddhyā̠ ut ।
52) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
53) udu̍ vu̠ vu dudu̍ ।
54) u̠ tya-ntya mu̍ vu̠ tyam ।
55) tya-ñjā̠tavē̍dasa-ñjā̠tavē̍dasa̠-ntya-ntya-ñjā̠tavē̍dasam ।
56) jā̠tavē̍dasagṃ sa̠pta sa̠pta jā̠tavē̍dasa-ñjā̠tavē̍dasagṃ sa̠pta ।
56) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
57) sa̠pta tvā̎ tvā sa̠pta sa̠pta tvā̎ ।
58) tvā̠ ha̠ritō̍ ha̠rita̍ stvā tvā ha̠rita̍ḥ ।
59) ha̠ritō̠ rathē̠ rathē̍ ha̠ritō̍ ha̠ritō̠ rathē̎ ।
60) rathē̍ chi̠tra-ñchi̠tragṃ rathē̠ rathē̍ chi̠tram ।
61) chi̠tra-ndē̠vānā̎-ndē̠vānā̎-ñchi̠tra-ñchi̠tra-ndē̠vānā̎m ।
62) dē̠vānā̠ mudu-ddē̠vānā̎-ndē̠vānā̠ mut ।
63) uda̍gā dagā̠ dudu da̍gāt ।
64) a̠gā̠ danī̍ka̠ manī̍ka magā dagā̠ danī̍kam ।
65) anī̍ka̠ mitī tyanī̍ka̠ manī̍ka̠ miti̍ ।
66) iti̠ piṇḍā̠-npiṇḍā̠ nitīti̠ piṇḍān̍ ।
67) piṇḍā̠-npra pra piṇḍā̠-npiṇḍā̠-npra ।
68) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
69) ya̠chCha̠ti̠ chakṣu̠ śchakṣu̍-ryachChati yachChati̠ chakṣu̍ḥ ।
70) chakṣu̍ rē̠vaiva chakṣu̠ śchakṣu̍ rē̠va ।
71) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
72) a̠smai̠ pra prāsmā̍ asmai̠ pra ।
73) pra ya̍chChati yachChati̠ pra pra ya̍chChati ।
74) ya̠chCha̠ti̠ ya-dya-dya̍chChati yachChati̠ yat ।
75) yadē̠vaiva ya-dyadē̠va ।
76) ē̠va tasya̠ tasyai̠vaiva tasya̍ ।
77) tasya̠ ta-tta-ttasya̠ tasya̠ tat ।
78) taditi̠ tat ।
॥ 34 ॥ (78/87)
॥ a. 8 ॥

1) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
2) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
3) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
4) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tēṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
5) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
5) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
6) bhū̠yā̠sa̠-ndhīrō̠ dhīrō̍ bhūyāsa-mbhūyāsa̠-ndhīra̍ḥ ।
7) dhīra̠ śchēttā̠ chēttā̠ dhīrō̠ dhīra̠ śchēttā̎ ।
8) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
9) va̠su̠vi-ddhru̠vō dhru̠vō va̍su̠vi-dva̍su̠vi-ddhru̠vaḥ ।
9) va̠su̠viditi̍ vasu - vit ।
10) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
11) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
12) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
13) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tē ṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
14) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
14) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
15) bhū̠yā̠sa̠ mu̠gra u̠grō bhū̍yāsa-mbhūyāsa mu̠graḥ ।
16) u̠gra śchēttā̠ chēttō̠gra u̠gra śchēttā̎ ।
17) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
18) va̠su̠vi-ddhru̠vō dhru̠vō va̍su̠vi-dva̍su̠vi-ddhru̠vaḥ ।
18) va̠su̠viditi̍ vasu - vit ।
19) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
20) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
21) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
22) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tē ṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
23) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
23) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
24) bhū̠yā̠sa̠ ma̠bhi̠bhū ra̍bhi̠bhū-rbhū̍yāsa-mbhūyāsa mabhi̠bhūḥ ।
25) a̠bhi̠bhū śchēttā̠ chēttā̍ 'bhi̠bhū ra̍bhi̠bhū śchēttā̎ ।
25) a̠bhi̠bhūritya̍bhi - bhūḥ ।
26) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
27) va̠su̠vi dāma̍na̠ māma̍naṃ vasu̠vi-dva̍su̠vi dāma̍nam ।
27) va̠su̠viditi̍ vasu - vit ।
28) āma̍na masya̠syāma̍na̠ māma̍na masi ।
28) āma̍na̠mityā - ma̠na̠m ।
29) a̠syāma̍na̠syā ma̍nasyāsya̠syā ma̍nasya ।
30) āma̍nasya dēvā dēvā̠ āma̍na̠syā ma̍nasya dēvāḥ ।
30) āma̍na̠syētyā - ma̠na̠sya̠ ।
31) dē̠vā̠ yē yē dē̍vā dēvā̠ yē ।
32) yē sa̍jā̠tā-ssa̍jā̠tā yē yē sa̍jā̠tāḥ ।
33) sa̠jā̠tāḥ ku̍mā̠rāḥ ku̍mā̠rā-ssa̍jā̠tā-ssa̍jā̠tāḥ ku̍mā̠rāḥ ।
33) sa̠jā̠tā iti̍ sa - jā̠tāḥ ।
34) ku̠mā̠rā-ssama̍nasa̠-ssama̍nasaḥ kumā̠rāḥ ku̍mā̠rā-ssama̍nasaḥ ।
35) sama̍nasa̠ stāg​ stā-nthsama̍nasa̠-ssama̍nasa̠ stān ।
35) sama̍nasa̠ iti̠ sa - ma̠na̠sa̠ḥ ।
36) tā na̠ha ma̠ha-ntāg​ stā na̠ham ।
37) a̠ha-ṅkā̍mayē kāmayē̠ 'ha ma̠ha-ṅkā̍mayē ।
38) kā̠ma̠yē̠ hṛ̠dā hṛ̠dā kā̍mayē kāmayē hṛ̠dā ।
39) hṛ̠dā tē tē hṛ̠dā hṛ̠dā tē ।
40) tē mā-mmā-ntē tē mām ।
41) mā-ṅkā̍mayantā-ṅkāmayantā̠-mmā-mmā-ṅkā̍mayantām ।
42) kā̠ma̠ya̠ntā̠gṃ̠ hṛ̠dā hṛ̠dā kā̍mayantā-ṅkāmayantāgṃ hṛ̠dā ।
43) hṛ̠dā tāg​s tān. hṛ̠dā hṛ̠dā tān ।
44) tā-nmē̍ mē̠ tāg​ stā-nmē̎ ।
45) ma̠ āma̍nasa̠ āma̍nasō mē ma̠ āma̍nasaḥ ।
46) āma̍nasaḥ kṛdhi kṛ̠dhyā ma̍nasa̠ āma̍nasaḥ kṛdhi ।
46) āma̍nasa̠ ityā - ma̠na̠sa̠ḥ ।
47) kṛ̠dhi̠ svāhā̠ svāhā̍ kṛdhi kṛdhi̠ svāhā̎ ।
48) svāhā ''ma̍na̠ māma̍na̠gg̠ svāhā̠ svāhā ''ma̍nam ।
49) āma̍na masya̠syāma̍na̠ māma̍na masi ।
49) āma̍na̠mityā - ma̠na̠m ।
50) a̠syā ma̍na̠syā ma̍nasyāsya̠syā ma̍nasya ।
॥ 35 ॥ (50/63)

1) āma̍nasya dēvā dēvā̠ āma̍na̠syā ma̍nasya dēvāḥ ।
1) āma̍na̠syētyā - ma̠na̠sya̠ ।
2) dē̠vā̠ yā yā dē̍vā dēvā̠ yāḥ ।
3) yā-sstriya̠-sstriyō̠ yā yā-sstriya̍ḥ ।
4) striya̠-ssama̍nasa̠-ssama̍nasa̠-sstriya̠-sstriya̠-ssama̍nasaḥ ।
5) sama̍nasa̠ stā stā-ssama̍nasa̠-ssama̍nasa̠ stāḥ ।
5) sama̍nasa̠ iti̠ sa - ma̠na̠sa̠ḥ ।
6) tā a̠ha ma̠ha-ntā stā a̠ham ।
7) a̠ha-ṅkā̍mayē kāmayē̠ 'ha ma̠ha-ṅkā̍mayē ।
8) kā̠ma̠yē̠ hṛ̠dā hṛ̠dā kā̍mayē kāmayē hṛ̠dā ।
9) hṛ̠dā tā stā hṛ̠dā hṛ̠dā tāḥ ।
10) tā mā-mmā-ntāstā mām ।
11) mā-ṅkā̍mayantā-ṅkāmayantā̠-mmā-mmā-ṅkā̍mayantām ।
12) kā̠ma̠ya̠ntā̠gṃ̠ hṛ̠dā hṛ̠dā kā̍mayantā-ṅkāmayantāgṃ hṛ̠dā ।
13) hṛ̠dā tā stā hṛ̠dā hṛ̠dā tāḥ ।
14) tā mē̍ mē̠ tā stā mē̎ ।
15) ma̠ āma̍nasa̠ āma̍nasō mē ma̠ āma̍nasaḥ ।
16) āma̍nasaḥ kṛdhi kṛ̠dhyā ma̍nasa̠ āma̍nasaḥ kṛdhi ।
16) āma̍nasa̠ ityā - ma̠na̠sa̠ḥ ।
17) kṛ̠dhi̠ svāhā̠ svāhā̍ kṛdhi kṛdhi̠ svāhā̎ ।
18) svāhā̍ vaiśvadē̠vīṃ vai̎śvadē̠vīg​ svāhā̠ svāhā̍ vaiśvadē̠vīm ।
19) vai̠śva̠dē̠vīgṃ sā̎mgraha̠ṇīgṃ sā̎mgraha̠ṇīṃ vai̎śvadē̠vīṃ vai̎śvadē̠vīgṃ sā̎mgraha̠ṇīm ।
19) vai̠śva̠dē̠vīmiti̍ vaiśva - dē̠vīm ।
20) sā̠ṅgra̠ha̠ṇī-nni-rṇi-ssā̎mgraha̠ṇīgṃ sā̎mgraha̠ṇī-nniḥ ।
20) sā̠ṅgra̠ha̠ṇīmiti̍ sāṃ - gra̠ha̠ṇīm ।
21) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
22) va̠pē̠-dgrāma̍kāmō̠ grāma̍kāmō vapē-dvapē̠-dgrāma̍kāmaḥ ।
23) grāma̍kāmō vaiśvadē̠vā vai̎śvadē̠vā grāma̍kāmō̠ grāma̍kāmō vaiśvadē̠vāḥ ।
23) grāma̍kāma̠ iti̠ grāma̍ - kā̠ma̠ḥ ।
24) vai̠śva̠dē̠vā vai vai vai̎śvadē̠vā vai̎śvadē̠vā vai ।
24) vai̠śva̠dē̠vā iti̍ vaiśva - dē̠vāḥ ।
25) vai sa̍jā̠tā-ssa̍jā̠tā vai vai sa̍jā̠tāḥ ।
26) sa̠jā̠tā viśvā̠n̠. viśvā̎-nthsajā̠tā-ssa̍jā̠tā viśvān̍ ।
26) sa̠jā̠tā iti̍ sa - jā̠tāḥ ।
27) viśvā̍ nē̠vaiva viśvā̠n̠. viśvā̍ nē̠va ।
28) ē̠va dē̠vā-ndē̠vā nē̠vaiva dē̠vān ।
29) dē̠vā-nthsvēna̠ svēna̍ dē̠vā-ndē̠vā-nthsvēna̍ ।
30) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
31) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
31) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
32) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
33) dhā̠va̠ti̠ tē tē dhā̍vati dhāvati̠ tē ।
34) ta ē̠vaiva tē ta ē̠va ।
35) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
36) a̠smai̠ sa̠jā̠tā-nthsa̍jā̠tā na̍smā asmai sajā̠tān ।
37) sa̠jā̠tā-npra pra sa̍jā̠tā-nthsa̍jā̠tā-npra ।
37) sa̠jā̠tāniti̍ sa - jā̠tān ।
38) pra ya̍chChanti yachChanti̠ pra pra ya̍chChanti ।
39) ya̠chCha̠nti̠ grā̠mī grā̠mī ya̍chChanti yachChanti grā̠mī ।
40) grā̠myē̍vaiva grā̠mī grā̠myē̍va ।
41) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
42) bha̠va̠ti̠ sā̠ṅgra̠ha̠ṇī sā̎mgraha̠ṇī bha̍vati bhavati sāṅgraha̠ṇī ।
43) sā̠ṅgra̠ha̠ṇī bha̍vati bhavati sāṅgraha̠ṇī sā̎mgraha̠ṇī bha̍vati ।
43) sā̠ṅgra̠ha̠ṇīti̍ sāṃ - gra̠ha̠ṇī ।
44) bha̠va̠ti̠ ma̠nō̠graha̍ṇa-mmanō̠graha̍ṇa-mbhavati bhavati manō̠graha̍ṇam ।
45) ma̠nō̠graha̍ṇa̠ṃ vai vai ma̍nō̠graha̍ṇa-mmanō̠graha̍ṇa̠ṃ vai ।
45) ma̠nō̠graha̍ṇa̠miti̍ manaḥ - graha̍ṇam ।
46) vai sa̠ṅgraha̍ṇagṃ sa̠ṅgraha̍ṇa̠ṃ vai vai sa̠ṅgraha̍ṇam ।
47) sa̠ṅgraha̍ṇa̠-mmanō̠ mana̍-ssa̠ṅgraha̍ṇagṃ sa̠ṅgraha̍ṇa̠-mmana̍ḥ ।
47) sa̠ṅgraha̍ṇa̠miti̍ saṃ - graha̍ṇam ।
48) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
49) ē̠va sa̍jā̠tānāgṃ̍ sajā̠tānā̍ mē̠vaiva sa̍jā̠tānā̎m ।
50) sa̠jā̠tānā̎-ṅgṛhṇāti gṛhṇāti sajā̠tānāgṃ̍ sajā̠tānā̎-ṅgṛhṇāti ।
50) sa̠jā̠tānā̠miti̍ sa - jā̠tānā̎m ।
॥ 36 ॥ (50/64)

1) gṛ̠hṇā̠ti̠ dhru̠vō dhru̠vō gṛ̍hṇāti gṛhṇāti dhru̠vaḥ ।
2) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
3) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
4) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
5) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tē ṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
6) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
6) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
7) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
8) iti̍ pari̠dhī-npa̍ri̠dhī nitīti̍ pari̠dhīn ।
9) pa̠ri̠dhī-npari̠ pari̍ pari̠dhī-npa̍ri̠dhī-npari̍ ।
9) pa̠ri̠dhīniti̍ pari - dhīn ।
10) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
11) da̠dhā̠ tyā̠śiṣa̍ mā̠śiṣa̍-ndadhāti dadhā tyā̠śiṣa̎m ।
12) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
12) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
13) ē̠vaitā mē̠tā mē̠vaivaitām ।
14) ē̠tā maitā mē̠tā mā ।
15) ā śā̎stē śāsta̠ ā śā̎stē ।
16) śā̠stē 'thō̠ athō̍ śāstē śā̠stē 'thō̎ ।
17) athō̍ ē̠ta dē̠ta dathō̠ athō̍ ē̠tat ।
17) athō̠ ityathō̎ ।
18) ē̠ta dē̠vaivaita dē̠ta dē̠va ।
19) ē̠va sarva̠gṃ̠ sarva̍ mē̠vaiva sarva̎m ।
20) sarvagṃ̍ sajā̠tēṣu̍ sajā̠tēṣu̠ sarva̠gṃ̠ sarvagṃ̍ sajā̠tēṣu̍ ।
21) sa̠jā̠tē ṣvadhyadhi̍ sajā̠tēṣu̍ sajā̠tē ṣvadhi̍ ।
21) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
22) adhi̍ bhavati bhava̠ tyadhyadhi̍ bhavati ।
23) bha̠va̠ti̠ yasya̠ yasya̍ bhavati bhavati̠ yasya̍ ।
24) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
25) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
26) vi̠duṣa̍ ē̠ta ē̠tē vi̠duṣō̍ vi̠duṣa̍ ē̠tē ।
27) ē̠tē pa̍ri̠dhaya̍ḥ pari̠dhaya̍ ē̠ta ē̠tē pa̍ri̠dhaya̍ḥ ।
28) pa̠ri̠dhaya̍ḥ paridhī̠yantē̍ paridhī̠yantē̍ pari̠dhaya̍ḥ pari̠dhaya̍ḥ paridhī̠yantē̎ ।
28) pa̠ri̠dhaya̠ iti̍ pari - dhaya̍ḥ ।
29) pa̠ri̠dhī̠yanta̠ āma̍na̠ māma̍na-mparidhī̠yantē̍ paridhī̠yanta̠ āma̍nam ।
29) pa̠ri̠dhī̠yanta̠ iti̍ pari - dhī̠yantē̎ ।
30) āma̍na masya̠syāma̍na̠ māma̍na masi ।
30) āma̍na̠mityā - ma̠na̠m ।
31) a̠syā ma̍na̠syā ma̍nasyā sya̠syā ma̍nasya ।
32) āma̍nasya dēvā dēvā̠ āma̍na̠syā ma̍nasya dēvāḥ ।
32) āma̍na̠syētyā - ma̠na̠sya̠ ।
33) dē̠vā̠ itīti̍ dēvā dēvā̠ iti̍ ।
34) iti̍ ti̠sra sti̠sra itīti̍ ti̠sraḥ ।
35) ti̠sra āhu̍tī̠ rāhu̍tī sti̠sra sti̠sra āhu̍tīḥ ।
36) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti ।
36) āhu̍tī̠rityā - hu̠tī̠ḥ ।
37) ju̠hō̠ tyē̠tāva̍nta ē̠tāva̍ntō juhōti juhō tyē̠tāva̍ntaḥ ।
38) ē̠tāva̍ntō̠ vai vā ē̠tāva̍nta ē̠tāva̍ntō̠ vai ।
39) vai sa̍jā̠tā-ssa̍jā̠tā vai vai sa̍jā̠tāḥ ।
40) sa̠jā̠tā yē yē sa̍jā̠tā-ssa̍jā̠tā yē ।
40) sa̠jā̠tā iti̍ sa - jā̠tāḥ ।
41) yē ma̠hāntō̍ ma̠hāntō̠ yē yē ma̠hānta̍ḥ ।
42) ma̠hāntō̠ yē yē ma̠hāntō̍ ma̠hāntō̠ yē ।
43) yē kṣu̍lla̠kāḥ, kṣu̍lla̠kā yē yē kṣu̍lla̠kāḥ ।
44) kṣu̠lla̠kā yā yāḥ, kṣu̍lla̠kāḥ, kṣu̍lla̠kā yāḥ ।
45) yā-sstriya̠-sstriyō̠ yā yā-sstriya̍ḥ ।
46) striya̠ stāg​ stā-nth​striya̠-sstriya̠ stān ।
47) tā nē̠vaiva tāg​ stā nē̠va ।
48) ē̠vāvā vai̠vai vāva̍ ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ tē tē ru̍ndhē rundhē̠ tē ।
51) ta ē̍na mēna̠-ntē ta ē̍nam ।
52) ē̠na̠ mava̍ruddhā̠ ava̍ruddhā ēna mēna̠ mava̍ruddhāḥ ।
53) ava̍ruddhā̠ upōpāva̍ruddhā̠ ava̍ruddhā̠ upa̍ ।
53) ava̍ruddhā̠ ityava̍ - ru̠ddhā̠ḥ ।
54) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
55) ti̠ṣṭha̠nta̠ iti̍ tiṣṭhantē ।
॥ 37 ॥ (55/67)
॥ a. 9 ॥

1) ya-nnava̠-nnava̠ṃ ya-dya-nnava̎m ।
2) nava̠ maidai-nnava̠-nnava̠ mait ।
3) ai-tta-ttadaidai-ttat ।
4) ta-nnava̍nīta̠-nnava̍nīta̠-nta-tta-nnava̍nītam ।
5) nava̍nīta mabhava dabhava̠-nnava̍nīta̠-nnava̍nīta mabhavat ।
5) nava̍nīta̠miti̠ nava̍ - nī̠ta̠m ।
6) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
7) yadasa̍rpa̠ dasa̍rpa̠-dya-dyadasa̍rpat ।
8) asa̍rpa̠-tta-ttadasa̍rpa̠ dasa̍rpa̠-ttat ।
9) ta-thsa̠rpi-ssa̠rpi sta-tta-thsa̠rpiḥ ।
10) sa̠rpi ra̍bhava dabhava-thsa̠rpi-ssa̠rpi ra̍bhavat ।
11) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
12) yadaddhri̍ya̠tā ddhri̍yata̠ ya-dyadaddhri̍yata ।
13) addhri̍yata̠ ta-ttadaddhri̍ya̠tā ddhri̍yata̠ tat ।
14) ta-dghṛ̠ta-ṅghṛ̠ta-nta-tta-dghṛ̠tam ।
15) ghṛ̠ta ma̍bhava dabhava-dghṛ̠ta-ṅghṛ̠ta ma̍bhavat ।
16) a̠bha̠va̠ da̠śvinō̍ ra̠śvinō̍ rabhava dabhava da̠śvinō̎ḥ ।
17) a̠śvinō̎ḥ prā̠ṇaḥ prā̠ṇō̎ 'śvinō̍ ra̠śvinō̎ḥ prā̠ṇaḥ ।
18) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
18) prā̠ṇa iti̍ pra - a̠naḥ ।
19) a̠si̠ tasya̠ tasyā̎syasi̠ tasya̍ ।
20) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
21) tē̠ da̠ttā̠-nda̠ttā̠-ntē̠ tē̠ da̠ttā̠m ।
22) da̠ttā̠ṃ yayō̠-ryayō̎-rdattā-ndattā̠ṃ yayō̎ḥ ।
23) yayō̎ḥ prā̠ṇaḥ prā̠ṇō yayō̠-ryayō̎ḥ prā̠ṇaḥ ।
24) prā̠ṇō 'syasi̍ prā̠ṇaḥ prā̠ṇō 'si̍ ।
24) prā̠ṇa iti̍ pra - a̠naḥ ।
25) asi̠ svāhā̠ svāhā 'syasi̠ svāhā̎ ।
26) svāhēndra̠syē ndra̍sya̠ svāhā̠ svāhēndra̍sya ।
27) indra̍sya prā̠ṇaḥ prā̠ṇa indra̠syē ndra̍sya prā̠ṇaḥ ।
28) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
28) prā̠ṇa iti̍ pra - a̠naḥ ।
29) a̠si̠ tasya̠ tasyā̎syasi̠ tasya̍ ।
30) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
31) tē̠ da̠dā̠tu̠ da̠dā̠tu̠ tē̠ tē̠ da̠dā̠tu̠ ।
32) da̠dā̠tu̠ yasya̠ yasya̍ dadātu dadātu̠ yasya̍ ।
33) yasya̍ prā̠ṇaḥ prā̠ṇō yasya̠ yasya̍ prā̠ṇaḥ ।
34) prā̠ṇō 'syasi̍ prā̠ṇaḥ prā̠ṇō 'si̍ ।
34) prā̠ṇa iti̍ pra - a̠naḥ ।
35) asi̠ svāhā̠ svāhā 'syasi̠ svāhā̎ ।
36) svāhā̍ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō̠-ssvāhā̠ svāhā̍ mi̠trāvaru̍ṇayōḥ ।
37) mi̠trāvaru̍ṇayōḥ prā̠ṇaḥ prā̠ṇō mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayōḥ prā̠ṇaḥ ।
37) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
38) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
38) prā̠ṇa iti̍ pra - a̠naḥ ।
39) a̠si̠ tasya̠ tasyā̎syasi̠ tasya̍ ।
40) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
41) tē̠ da̠ttā̠-nda̠ttā̠-ntē̠ tē̠ da̠ttā̠m ।
42) da̠ttā̠ṃ yayō̠-ryayō̎-rdattā-ndattā̠ṃ yayō̎ḥ ।
43) yayō̎ḥ prā̠ṇaḥ prā̠ṇō yayō̠-ryayō̎ḥ prā̠ṇaḥ ।
44) prā̠ṇō 'syasi̍ prā̠ṇaḥ prā̠ṇō 'si̍ ।
44) prā̠ṇa iti̍ pra - a̠naḥ ।
45) asi̠ svāhā̠ svāhā 'syasi̠ svāhā̎ ।
46) svāhā̠ viśvē̍ṣā̠ṃ viśvē̍ṣā̠g̠ svāhā̠ svāhā̠ viśvē̍ṣām ।
47) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
48) dē̠vānā̎-mprā̠ṇaḥ prā̠ṇō dē̠vānā̎-ndē̠vānā̎-mprā̠ṇaḥ ।
49) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
49) prā̠ṇa iti̍ pra - a̠naḥ ।
50) a̠si̠ tasya̠ tasyā̎syasi̠ tasya̍ ।
॥ 38 ॥ (50/59)

1) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
2) tē̠ da̠da̠tu̠ da̠da̠tu̠ tē̠ tē̠ da̠da̠tu̠ ।
3) da̠da̠tu̠ yēṣā̠ṃ yēṣā̎-ndadatu dadatu̠ yēṣā̎m ।
4) yēṣā̎-mprā̠ṇaḥ prā̠ṇō yēṣā̠ṃ yēṣā̎-mprā̠ṇaḥ ।
5) prā̠ṇō 'syasi̍ prā̠ṇaḥ prā̠ṇō 'si̍ ।
5) prā̠ṇa iti̍ pra - a̠naḥ ।
6) asi̠ svāhā̠ svāhā 'syasi̠ svāhā̎ ।
7) svāhā̍ ghṛ̠tasya̍ ghṛ̠tasya̠ svāhā̠ svāhā̍ ghṛ̠tasya̍ ।
8) ghṛ̠tasya̠ dhārā̠-ndhārā̎-ṅghṛ̠tasya̍ ghṛ̠tasya̠ dhārā̎m ।
9) dhārā̍ ma̠mṛta̍syā̠ mṛta̍sya̠ dhārā̠-ndhārā̍ ma̠mṛta̍sya ।
10) a̠mṛta̍sya̠ panthā̠-mpanthā̍ ma̠mṛta̍syā̠ mṛta̍sya̠ panthā̎m ।
11) panthā̠ mindrē̠ṇē ndrē̍ṇa̠ panthā̠-mpanthā̠ mindrē̍ṇa ।
12) indrē̍ṇa da̠ttā-nda̠ttā mindrē̠ṇē ndrē̍ṇa da̠ttām ।
13) da̠ttā-mpraya̍tā̠-mpraya̍tā-nda̠ttā-nda̠ttā-mpraya̍tām ।
14) praya̍tā-mma̠rudbhi̍-rma̠rudbhi̠ḥ praya̍tā̠-mpraya̍tā-mma̠rudbhi̍ḥ ।
14) praya̍tā̠miti̠ pra - ya̠tā̠m ।
15) ma̠rudbhi̠riti̍ ma̠rut - bhi̠ḥ ।
16) ta-ttvā̎ tvā̠ ta-tta-ttvā̎ ।
17) tvā̠ viṣṇu̠-rviṣṇu̍ stvā tvā̠ viṣṇu̍ḥ ।
18) viṣṇu̠ḥ pari̠ pari̠ viṣṇu̠-rviṣṇu̠ḥ pari̍ ।
19) parya̍paśya dapaśya̠-tpari̠ parya̍paśyat ।
20) a̠pa̠śya̠-tta-ttada̍paśya dapaśya̠-ttat ।
21) ta-ttvā̎ tvā̠ ta-tta-ttvā̎ ।
22) tvēḍēḍā̎ tvā̠ tvēḍā̎ ।
23) iḍā̠ gavi̠ gavīḍēḍā̠ gavi̍ ।
24) gavyai ra̍ya̠ daira̍ya̠-dgavi̠ gavyaira̍yat ।
25) aira̍ya̠dityaira̍yat ।
26) pā̠va̠mā̠nēna̍ tvā tvā pāvamā̠nēna̍ pāvamā̠nēna̍ tvā ।
27) tvā̠ stōmē̍na̠ stōmē̍na tvā tvā̠ stōmē̍na ।
28) stōmē̍na gāya̠trasya̍ gāya̠trasya̠ stōmē̍na̠ stōmē̍na gāya̠trasya̍ ।
29) gā̠ya̠trasya̍ varta̠nyā va̍rta̠nyā gā̍ya̠trasya̍ gāya̠trasya̍ varta̠nyā ।
30) va̠rta̠nyō pā̠gṃ̠śō ru̍pā̠gṃ̠śō-rva̍rta̠nyā va̍rta̠nyō pā̠gṃ̠śōḥ ।
31) u̠pā̠gṃ̠śō-rvī̠ryē̍ṇa vī̠ryē̍ṇōpā̠gṃ̠śō ru̍pā̠gṃ̠śō-rvī̠ryē̍ṇa ।
31) u̠pā̠gṃ̠śōrityu̍pa - a̠gṃ̠śōḥ ।
32) vī̠ryē̍ṇa dē̠vō dē̠vō vī̠ryē̍ṇa vī̠ryē̍ṇa dē̠vaḥ ।
33) dē̠vastvā̎ tvā dē̠vō dē̠va stvā̎ ।
34) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
35) sa̠vi̠tō du-thsa̍vi̠tā sa̍vi̠tōt ।
36) u-thsṛ̍jatu sṛja̠tū du-thsṛ̍jatu ।
37) sṛ̠ja̠tu̠ jī̠vāta̍vē jī̠vāta̍vē sṛjatu sṛjatu jī̠vāta̍vē ।
38) jī̠vāta̍vē jīvana̠syāyai̍ jīvana̠syāyai̍ jī̠vāta̍vē jī̠vāta̍vē jīvana̠syāyai̎ ।
39) jī̠va̠na̠syāyai̍ bṛhadrathanta̠rayō̎-rbṛhadrathanta̠rayō̎-rjīvana̠syāyai̍ jīvana̠syāyai̍ bṛhadrathanta̠rayō̎ḥ ।
40) bṛ̠ha̠dra̠tha̠nta̠rayō̎ stvā tvā bṛhadrathanta̠rayō̎-rbṛhadrathanta̠rayō̎ stvā ।
40) bṛ̠ha̠dra̠tha̠nta̠rayō̠riti̍ bṛhat - ra̠tha̠nta̠rayō̎ḥ ।
41) tvā̠ stōmē̍na̠ stōmē̍na tvā tvā̠ stōmē̍na ।
42) stōmē̍na tri̠ṣṭubha̍ stri̠ṣṭubha̠-sstōmē̍na̠ stōmē̍na tri̠ṣṭubha̍ḥ ।
43) tri̠ṣṭubhō̍ varta̠nyā va̍rta̠nyā tri̠ṣṭubha̍ stri̠ṣṭubhō̍ varta̠nyā ।
44) va̠rta̠nyā śu̠krasya̍ śu̠krasya̍ varta̠nyā va̍rta̠nyā śu̠krasya̍ ।
45) śu̠krasya̍ vī̠ryē̍ṇa vī̠ryē̍ṇa śu̠krasya̍ śu̠krasya̍ vī̠ryē̍ṇa ।
46) vī̠ryē̍ṇa dē̠vō dē̠vō vī̠ryē̍ṇa vī̠ryē̍ṇa dē̠vaḥ ।
47) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
48) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
49) sa̠vi̠tōdu-thsa̍vi̠tā sa̍vi̠tōt ।
50) u-thsṛ̍jatu sṛja̠tū du-thsṛ̍jatu ।
॥ 39 ॥ (50/54)

1) sṛ̠ja̠tu̠ jī̠vāta̍vē jī̠vāta̍vē sṛjatu sṛjatu jī̠vāta̍vē ।
2) jī̠vāta̍vē jīvana̠syāyai̍ jīvana̠syāyai̍ jī̠vāta̍vē jī̠vāta̍vē jīvana̠syāyai̎ ।
3) jī̠va̠na̠syāyā̍ a̠gnēra̠gnē-rjī̍vana̠syāyai̍ jīvana̠syāyā̍ a̠gnēḥ ।
4) a̠gnē stvā̎ tvā̠ 'gnē ra̠gnē stvā̎ ।
5) tvā̠ mātra̍yā̠ mātra̍yā tvā tvā̠ mātra̍yā ।
6) mātra̍yā̠ jaga̍tyai̠ jaga̍tyai̠ mātra̍yā̠ mātra̍yā̠ jaga̍tyai ।
7) jaga̍tyai varta̠nyā va̍rta̠nyā jaga̍tyai̠ jaga̍tyai varta̠nyā ।
8) va̠rta̠nyā ''gra̍ya̠ṇasyā̎ graya̠ṇasya̍ varta̠nyā va̍rta̠nyā ''gra̍ya̠ṇasya̍ ।
9) ā̠gra̠ya̠ṇasya̍ vī̠ryē̍ṇa vī̠ryē̍ṇā graya̠ṇasyā̎ graya̠ṇasya̍ vī̠ryē̍ṇa ।
10) vī̠ryē̍ṇa dē̠vō dē̠vō vī̠ryē̍ṇa vī̠ryē̍ṇa dē̠vaḥ ।
11) dē̠va stvā̎ tvā dē̠vō dē̠va stvā̎ ।
12) tvā̠ sa̠vi̠tā sa̍vi̠tā tvā̎ tvā savi̠tā ।
13) sa̠vi̠tō du-thsa̍vi̠tā sa̍vi̠tōt ।
14) u-thsṛ̍jatu sṛja̠tū du-thsṛ̍jatu ।
15) sṛ̠ja̠tu̠ jī̠vāta̍vē jī̠vāta̍vē sṛjatu sṛjatu jī̠vāta̍vē ।
16) jī̠vāta̍vē jīvana̠syāyai̍ jīvana̠syāyai̍ jī̠vāta̍vē jī̠vāta̍vē jīvana̠syāyai̎ ।
17) jī̠va̠na̠syāyā̍ i̠ma mi̠ma-ñjī̍vana̠syāyai̍ jīvana̠syāyā̍ i̠mam ।
18) i̠ma ma̍gnē 'gna i̠ma mi̠ma ma̍gnē ।
19) a̠gna̠ āyu̍ṣa̠ āyu̍ṣē 'gnē 'gna̠ āyu̍ṣē ।
20) āyu̍ṣē̠ varcha̍sē̠ varcha̍sa̠ āyu̍ṣa̠ āyu̍ṣē̠ varcha̍sē ।
21) varcha̍sē kṛdhi kṛdhi̠ varcha̍sē̠ varcha̍sē kṛdhi ।
22) kṛ̠dhi̠ pri̠ya-mpri̠ya-ṅkṛ̍dhi kṛdhi pri̠yam ।
23) pri̠yagṃ rētō̠ rēta̍ḥ pri̠ya-mpri̠yagṃ rēta̍ḥ ।
24) rētō̍ varuṇa varuṇa̠ rētō̠ rētō̍ varuṇa ।
25) va̠ru̠ṇa̠ sō̠ma̠ sō̠ma̠ va̠ru̠ṇa̠ va̠ru̠ṇa̠ sō̠ma̠ ।
26) sō̠ma̠ rā̠ja̠-nrā̠ja̠-nthsō̠ma̠ sō̠ma̠ rā̠ja̠nn ।
27) rā̠ja̠nniti̍ rājann ।
28) mā̠tēvē̍ va mā̠tā mā̠tēva̍ ।
29) i̠vā̠smā̠ a̠smā̠ i̠vē̠ vā̠smai̠ ।
30) a̠smā̠ a̠di̠tē̠ 'di̠tē̠ 'smā̠ a̠smā̠ a̠di̠tē̠ ।
31) a̠di̠tē̠ śarma̠ śarmā̍ditē 'ditē̠ śarma̍ ।
32) śarma̍ yachCha yachCha̠ śarma̠ śarma̍ yachCha ।
33) ya̠chCha̠ viśvē̠ viśvē̍ yachCha yachCha̠ viśvē̎ ।
34) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
35) dē̠vā̠ jara̍daṣṭi̠-rjara̍daṣṭi-rdēvā dēvā̠ jara̍daṣṭiḥ ।
36) jara̍daṣṭi̠-ryathā̠ yathā̠ jara̍daṣṭi̠-rjara̍daṣṭi̠-ryathā̎ ।
36) jara̍daṣṭi̠riti̠ jara̍t - a̠ṣṭi̠ḥ ।
37) yathā 'sa̠dasa̠-dyathā̠ yathā 'sa̍t ।
38) asa̠dityasa̍t ।
39) a̠gni rāyu̍ṣmā̠ nāyu̍ṣmā na̠gni ra̠gni rāyu̍ṣmān ।
40) āyu̍ṣmā̠-nthsa sa āyu̍ṣmā̠ nāyu̍ṣmā̠-nthsaḥ ।
41) sa vana̠spati̍bhi̠-rvana̠spati̍bhi̠-ssa sa vana̠spati̍bhiḥ ।
42) vana̠spati̍bhi̠ rāyu̍ṣmā̠ nāyu̍ṣmā̠n̠. vana̠spati̍bhi̠-rvana̠spati̍bhi̠ rāyu̍ṣmān ।
42) vana̠spati̍bhi̠riti̠ vana̠spati̍ - bhi̠ḥ ।
43) āyu̍ṣmā̠-ntēna̠ tēnāyu̍ṣmā̠ nāyu̍ṣmā̠-ntēna̍ ।
44) tēna̍ tvā tvā̠ tēna̠ tēna̍ tvā ।
45) tvā ''yu̠ṣā ''yu̍ṣā tvā̠ tvā ''yu̍ṣā ।
46) āyu̠ṣā ''yu̍ṣmanta̠ māyu̍ṣmanta̠ māyu̠ṣā ''yu̠ṣā ''yu̍ṣmantam ।
47) āyu̍ṣmanta-ṅkarōmi karō̠ myāyu̍ṣmanta̠ māyu̍ṣmanta-ṅkarōmi ।
48) ka̠rō̠mi̠ sōma̠-ssōma̍ḥ karōmi karōmi̠ sōma̍ḥ ।
49) sōma̠ āyu̍ṣmā̠ nāyu̍ṣmā̠-nthsōma̠-ssōma̠ āyu̍ṣmān ।
50) āyu̍ṣmā̠-nthsa sa āyu̍ṣmā̠ nāyu̍ṣmā̠-nthsaḥ ।
51) sa ōṣa̍dhībhi̠ rōṣa̍dhībhi̠-ssa sa ōṣa̍dhībhiḥ ।
52) ōṣa̍dhībhi-rya̠jñō ya̠jña ōṣa̍dhībhi̠ rōṣa̍dhībhi-rya̠jñaḥ ।
52) ōṣa̍dhībhi̠rityōṣa̍dhi - bhi̠ḥ ।
53) ya̠jña āyu̍ṣmā̠ nāyu̍ṣmān. ya̠jñō ya̠jña āyu̍ṣmān ।
54) āyu̍ṣmā̠-nthsa sa āyu̍ṣmā̠ nāyu̍ṣmā̠-nthsaḥ ।
55) sa dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠-ssa sa dakṣi̍ṇābhiḥ ।
56) dakṣi̍ṇābhi̠-rbrahma̠ brahma̠ dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠-rbrahma̍ ।
57) brahmāyu̍ṣma̠ dāyu̍ṣma̠-dbrahma̠ brahmāyu̍ṣmat ।
58) āyu̍ṣma̠-tta-ttadāyu̍ṣma̠ dāyu̍ṣma̠-ttat ।
59) ta-dbrā̎hma̠ṇai-rbrā̎hma̠ṇai sta-tta-dbrā̎hma̠ṇaiḥ ।
60) brā̠hma̠ṇai rāyu̍ṣma̠dāyu̍ṣma-dbrāhma̠ṇai-rbrā̎hma̠ṇai rāyu̍ṣmat ।
61) āyu̍ṣma-ddē̠vā dē̠vā āyu̍ṣma̠ dāyu̍ṣma-ddē̠vāḥ ।
62) dē̠vā āyu̍ṣmanta̠ āyu̍ṣmantō dē̠vā dē̠vā āyu̍ṣmantaḥ ।
63) āyu̍ṣmanta̠ stē ta āyu̍ṣmanta̠ āyu̍ṣmanta̠ stē ।
64) tē̍ 'mṛtē̍nā̠ mṛtē̍na̠ tē tē̍ 'mṛtē̍na ।
65) a̠mṛtē̍na pi̠tara̍ḥ pi̠tarō̠ 'mṛtē̍nā̠ mṛtē̍na pi̠tara̍ḥ ।
66) pi̠tara̠ āyu̍ṣmanta̠ āyu̍ṣmantaḥ pi̠tara̍ḥ pi̠tara̠ āyu̍ṣmantaḥ ।
67) āyu̍ṣmanta̠ stē ta āyu̍ṣmanta̠ āyu̍ṣmanta̠ stē ।
68) tē sva̠dhayā̎ sva̠dhayā̠ tē tē sva̠dhayā̎ ।
69) sva̠dhayā ''yu̍ṣmanta̠ āyu̍ṣmanta-ssva̠dhayā̎ sva̠dhayā ''yu̍ṣmantaḥ ।
69) sva̠dhayēti̍ sva - dhayā̎ ।
70) āyu̍ṣmanta̠ stēna̠ tēnāyu̍ṣmanta̠ āyu̍ṣmanta̠ stēna̍ ।
71) tēna̍ tvā tvā̠ tēna̠ tēna̍ tvā ।
72) tvā ''yu̠ṣā ''yu̍ṣā tvā̠ tvā ''yu̍ṣā ।
73) āyu̠ṣā ''yu̍ṣmanta̠ māyu̍ṣmanta̠ māyu̠ṣā ''yu̠ṣā ''yu̍ṣmantam ।
74) āyu̍ṣmanta-ṅkarōmi karō̠ myāyu̍ṣmanta̠ māyu̍ṣmanta-ṅkarōmi ।
75) ka̠rō̠mīti̍ karōmi ।
॥ 40 ॥ (75/79)
॥ a. 10 ॥

1) a̠gniṃ vai vā a̠gni ma̠gniṃ vai ।
2) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
3) ē̠tasya̠ śarī̍ra̠gṃ̠ śarī̍ra mē̠tasyai̠tasya̠ śarī̍ram ।
4) śarī̍ra-ṅgachChati gachChati̠ śarī̍ra̠gṃ̠ śarī̍ra-ṅgachChati ।
5) ga̠chCha̠ti̠ sōma̠gṃ̠ sōma̍-ṅgachChati gachChati̠ sōma̎m ।
6) sōma̠gṃ̠ rasō̠ rasa̠-ssōma̠gṃ̠ sōma̠gṃ̠ rasa̍ḥ ।
7) rasō̠ varu̍ṇō̠ varu̍ṇō̠ rasō̠ rasō̠ varu̍ṇaḥ ।
8) varu̍ṇa ēna mēna̠ṃ varu̍ṇō̠ varu̍ṇa ēnam ।
9) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śēna̍ varuṇapā̠śēnai̍na mēnaṃ varuṇapā̠śēna̍ ।
10) va̠ru̠ṇa̠pā̠śēna̍ gṛhṇāti gṛhṇāti varuṇapā̠śēna̍ varuṇapā̠śēna̍ gṛhṇāti ।
10) va̠ru̠ṇa̠pā̠śēnēti̍ varuṇa - pā̠śēna̍ ।
11) gṛ̠hṇā̠ti̠ sara̍svatī̠gṃ̠ sara̍svatī-ṅgṛhṇāti gṛhṇāti̠ sara̍svatīm ।
12) sara̍svatī̠ṃ vāg vā-khsara̍svatī̠gṃ̠ sara̍svatī̠ṃ vāk ।
13) vāga̠gnāviṣṇū̍ a̠gnāviṣṇū̠ vāg vāga̠gnāviṣṇū̎ ।
14) a̠gnāviṣṇū̍ ā̠tmā ''tmā 'gnāviṣṇū̍ a̠gnāviṣṇū̍ ā̠tmā ।
14) a̠gnāviṣṇū̠ itya̠gnā - viṣṇū̎ ।
15) ā̠tmā yasya̠ yasyā̠tmā ''tmā yasya̍ ।
16) yasya̠ jyōg jyōg yasya̠ yasya̠ jyōk ।
17) jyōgā̠maya̍ tyā̠maya̍ti̠ jyōg jyōgā̠maya̍ti ।
18) ā̠maya̍ti̠ yō ya ā̠maya̍ tyā̠maya̍ti̠ yaḥ ।
19) yō jyōgā̍mayāvī̠ jyōgā̍mayāvī̠ yō yō jyōgā̍mayāvī ।
20) jyōgā̍mayāvī̠ syā-thsyāj jyōgā̍mayāvī̠ jyōgā̍mayāvī̠ syāt ।
20) jyōgā̍mayā̠vīti̠ jyōk - ā̠ma̠yā̠vī̠ ।
21) syā-dyō ya-ssyā-thsyā-dyaḥ ।
22) yō vā̍ vā̠ yō yō vā̎ ।
23) vā̠ kā̠mayē̍ta kā̠mayē̍ta vā vā kā̠mayē̍ta ।
24) kā̠mayē̍ta̠ sarva̠gṃ̠ sarva̍-ṅkā̠mayē̍ta kā̠mayē̍ta̠ sarva̎m ।
25) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
26) āyu̍ riyā miyā̠ māyu̠ rāyu̍ riyām ।
27) i̠yā̠ mitītī̍yā miyā̠ miti̍ ।
28) iti̠ tasmai̠ tasmā̠ itīti̠ tasmai̎ ।
29) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
30) ē̠tā miṣṭi̠ miṣṭi̍ mē̠tā mē̠tā miṣṭi̎m ।
31) iṣṭi̠-nni-rṇiriṣṭi̠ miṣṭi̠-nniḥ ।
32) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
33) va̠pē̠ dā̠gnē̠ya mā̎gnē̠yaṃ va̍pē-dvapē dāgnē̠yam ।
34) ā̠gnē̠ya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pāla māgnē̠ya mā̎gnē̠ya ma̠ṣṭāka̍pālam ।
35) a̠ṣṭāka̍pālagṃ sau̠myagṃ sau̠mya ma̠ṣṭāka̍pāla ma̠ṣṭāka̍pālagṃ sau̠myam ।
35) a̠ṣṭāka̍pāla̠mitya̠ṣṭā - ka̠pā̠la̠m ।
36) sau̠mya-ñcha̠ru-ñcha̠rugṃ sau̠myagṃ sau̠mya-ñcha̠rum ।
37) cha̠ruṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa-ñcha̠ru-ñcha̠ruṃ vā̍ru̠ṇam ।
38) vā̠ru̠ṇa-ndaśa̍kapāla̠-ndaśa̍kapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ndaśa̍kapālam ।
39) daśa̍kapālagṃ sārasva̠tagṃ sā̍rasva̠ta-ndaśa̍kapāla̠-ndaśa̍kapālagṃ sārasva̠tam ।
39) daśa̍kapāla̠miti̠ daśa̍ - ka̠pā̠la̠m ।
40) sā̠ra̠sva̠ta-ñcha̠ru-ñcha̠rugṃ sā̍rasva̠tagṃ sā̍rasva̠ta-ñcha̠rum ।
41) cha̠ru mā̎gnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va-ñcha̠ru-ñcha̠ru mā̎gnāvaiṣṇa̠vam ।
42) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
42) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
43) ēkā̍daśakapāla ma̠gnē ra̠gnē rēkā̍daśakapāla̠ mēkā̍daśakapāla ma̠gnēḥ ।
43) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
44) a̠gnē rē̠vai vāgnē ra̠gnē rē̠va ।
45) ē̠vā syā̎syai̠ vaivāsya̍ ।
46) a̠sya̠ śarī̍ra̠gṃ̠ śarī̍ra masyāsya̠ śarī̍ram ।
47) śarī̍ra-nniṣkrī̠ṇāti̍ niṣkrī̠ṇāti̠ śarī̍ra̠gṃ̠ śarī̍ra-nniṣkrī̠ṇāti̍ ।
48) ni̠ṣkrī̠ṇāti̠ sōmā̠-thsōmā̎-nniṣkrī̠ṇāti̍ niṣkrī̠ṇāti̠ sōmā̎t ।
48) ni̠ṣkrī̠ṇātīti̍ niḥ - krī̠ṇāti̍ ।
49) sōmā̠-drasa̠gṃ̠ rasa̠gṃ̠ sōmā̠-thsōmā̠-drasa̎m ।
50) rasa̍ṃ vāru̠ṇēna̍ vāru̠ṇēna̠ rasa̠gṃ̠ rasa̍ṃ vāru̠ṇēna̍ ।
॥ 41 ॥ (50/58)

1) vā̠ru̠ṇē nai̠vaiva vā̍ru̠ṇēna̍ vāru̠ṇē nai̠va ।
2) ē̠vaina̍ mēna mē̠vaivaina̎m ।
3) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śādē̍na mēnaṃ varuṇapā̠śāt ।
4) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
4) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
5) mu̠ñcha̠ti̠ sā̠ra̠sva̠tēna̍ sārasva̠tēna̍ muñchati muñchati sārasva̠tēna̍ ।
6) sā̠ra̠sva̠tēna̠ vācha̠ṃ vāchagṃ̍ sārasva̠tēna̍ sārasva̠tēna̠ vācha̎m ।
7) vācha̍-ndadhāti dadhāti̠ vācha̠ṃ vācha̍-ndadhāti ।
8) da̠dhā̠ tya̠gni ra̠gni-rda̍dhāti dadhā tya̠gniḥ ।
9) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
10) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
11) dē̠vatā̠ viṣṇu̠-rviṣṇu̍-rdē̠vatā̍ dē̠vatā̠ viṣṇu̍ḥ ।
12) viṣṇu̍-rya̠jñō ya̠jñō viṣṇu̠-rviṣṇu̍-rya̠jñaḥ ।
13) ya̠jñō dē̠vatā̍bhi-rdē̠vatā̍bhi-rya̠jñō ya̠jñō dē̠vatā̍bhiḥ ।
14) dē̠vatā̍bhiścha cha dē̠vatā̍bhi-rdē̠vatā̍bhiścha ।
15) chai̠vaiva cha̍ chai̠va ।
16) ē̠vaina̍ mēna mē̠vaivaina̎m ।
17) ē̠na̠ṃ ya̠jñēna̍ ya̠jñēnai̍na mēnaṃ ya̠jñēna̍ ।
18) ya̠jñēna̍ cha cha ya̠jñēna̍ ya̠jñēna̍ cha ।
19) cha̠ bhi̠ṣa̠jya̠ti̠ bhi̠ṣa̠jya̠ti̠ cha̠ cha̠ bhi̠ṣa̠jya̠ti̠ ।
20) bhi̠ṣa̠jya̠ tyu̠tōta bhi̍ṣajyati bhiṣajya tyu̠ta ।
21) u̠ta yadi̠ yadyu̠tōta yadi̍ ।
22) yadī̠tāsu̍ ri̠tāsu̠-ryadi̠ yadī̠tāsu̍ḥ ।
23) i̠tāsu̠-rbhava̍ti̠ bhava̍tī̠ tāsu̍ ri̠tāsu̠-rbhava̍ti ।
23) i̠tāsu̠ritī̠ta - a̠su̠ḥ ।
24) bhava̍ti̠ jīva̍ti̠ jīva̍ti̠ bhava̍ti̠ bhava̍ti̠ jīva̍ti ।
25) jīva̍ tyē̠vaiva jīva̍ti̠ jīva̍ tyē̠va ।
26) ē̠va ya-dyadē̠vaiva yat ।
27) ya-nnava̠-nnava̠ṃ ya-dya-nnava̎m ।
28) nava̠ maidai-nnava̠-nnava̠ mait ।
29) ai-tta-ttadaidai-ttat ।
30) ta-nnava̍nīta̠-nnava̍nīta̠-nta-tta-nnava̍nītam ।
31) nava̍nīta mabhava dabhava̠-nnava̍nīta̠-nnava̍nīta mabhavat ।
31) nava̍nīta̠miti̠ nava̍ - nī̠ta̠m ।
32) a̠bha̠va̠ ditī tya̍bhava dabhava̠ diti̍ ।
33) ityājya̠ mājya̠ mitī tyājya̎m ।
34) ājya̠ mavāvājya̠ mājya̠ mava̍ ।
35) avē̎kṣata īkṣa̠tē 'vāvē̎kṣatē ।
36) ī̠kṣa̠tē̠ rū̠pagṃ rū̠pa mī̎kṣata īkṣatē rū̠pam ।
37) rū̠pa mē̠vaiva rū̠pagṃ rū̠pa mē̠va ।
38) ē̠vā syā̎syai̠ vaivāsya̍ ।
39) a̠syai̠ta dē̠ta da̍syā syai̠tat ।
40) ē̠ta-nma̍hi̠māna̍-mmahi̠māna̍ mē̠tadē̠ta-nma̍hi̠māna̎m ।
41) ma̠hi̠māna̠ṃ vyācha̍ṣṭē̠ vyācha̍ṣṭē mahi̠māna̍-mmahi̠māna̠ṃ vyācha̍ṣṭē ।
42) vyācha̍ṣṭē̠ 'śvinō̍ ra̠śvinō̠-rvyācha̍ṣṭē̠ vyācha̍ṣṭē̠ 'śvinō̎ḥ ।
42) vyācha̍ṣṭa̠ iti̍ vi - ācha̍ṣṭē ।
43) a̠śvinō̎ḥ prā̠ṇaḥ prā̠ṇō̎ 'śvinō̍ ra̠śvinō̎ḥ prā̠ṇaḥ ।
44) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
44) prā̠ṇa iti̍ pra - a̠naḥ ।
45) a̠sītī tya̍sya̠sīti̍ ।
46) ityā̍hā̠hē tītyā̍ha ।
47) ā̠hā̠śvinā̍ va̠śvinā̍ vāhāhā̠ śvinau̎ ।
48) a̠śvinau̠ vai vā a̠śvinā̍ va̠śvinau̠ vai ।
49) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
50) dē̠vānā̎-mbhi̠ṣajau̍ bhi̠ṣajau̍ dē̠vānā̎-ndē̠vānā̎-mbhi̠ṣajau̎ ।
॥ 42 ॥ (50/55)

1) bhi̠ṣajau̠ tābhyā̠-ntābhyā̎-mbhi̠ṣajau̍ bhi̠ṣajau̠ tābhyā̎m ।
2) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
3) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
4) a̠smai̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja ma̍smā asmai bhēṣa̠jam ।
5) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
6) ka̠rō̠tī ndra̠syē ndra̍sya karōti karō̠tī ndra̍sya ।
7) indra̍sya prā̠ṇaḥ prā̠ṇa indra̠syē ndra̍sya prā̠ṇaḥ ।
8) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
8) prā̠ṇa iti̍ pra - a̠naḥ ।
9) a̠sītī tya̍sya̠sīti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠hē̠ ndri̠ya mi̍ndri̠ya mā̍hāhē ndri̠yam ।
12) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
13) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
14) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
15) ē̠tēna̍ dadhāti dadhā tyē̠tē nai̠tēna̍ dadhāti ।
16) da̠dhā̠ti̠ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rdadhāti dadhāti mi̠trāvaru̍ṇayōḥ ।
17) mi̠trāvaru̍ṇayōḥ prā̠ṇaḥ prā̠ṇō mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayōḥ prā̠ṇaḥ ।
17) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
18) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
18) prā̠ṇa iti̍ pra - a̠naḥ ।
19) a̠sītī tya̍sya̠sīti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ prā̠ṇā̠pā̠nau prā̍ṇāpā̠nā vā̍hāha prāṇāpā̠nau ।
22) prā̠ṇā̠pā̠nā vē̠vaiva prā̍ṇāpā̠nau prā̍ṇāpā̠nā vē̠va ।
22) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
23) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
24) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
25) ē̠tēna̍ dadhāti dadhā tyē̠tē nai̠tēna̍ dadhāti ।
26) da̠dhā̠ti̠ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndadhāti dadhāti̠ viśvē̍ṣām ।
27) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
28) dē̠vānā̎-mprā̠ṇaḥ prā̠ṇō dē̠vānā̎-ndē̠vānā̎-mprā̠ṇaḥ ।
29) prā̠ṇō̎ 'syasi prā̠ṇaḥ prā̠ṇō̍ 'si ।
29) prā̠ṇa iti̍ pra - a̠naḥ ।
30) a̠sītī tya̍sya̠sīti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ vī̠rya̍ṃ vī̠rya̍ māhāha vī̠rya̎m ।
33) vī̠rya̍ mē̠vaiva vī̠rya̍ṃ vī̠rya̍ mē̠va ।
34) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
35) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
36) ē̠tēna̍ dadhāti dadhā tyē̠tēnai̠tēna̍ dadhāti ।
37) da̠dhā̠ti̠ ghṛ̠tasya̍ ghṛ̠tasya̍ dadhāti dadhāti ghṛ̠tasya̍ ।
38) ghṛ̠tasya̠ dhārā̠-ndhārā̎-ṅghṛ̠tasya̍ ghṛ̠tasya̠ dhārā̎m ।
39) dhārā̍ ma̠mṛta̍syā̠ mṛta̍sya̠ dhārā̠-ndhārā̍ ma̠mṛta̍sya ।
40) a̠mṛta̍sya̠ panthā̠-mpanthā̍ ma̠mṛta̍syā̠ mṛta̍sya̠ panthā̎m ।
41) panthā̠ mitīti̠ panthā̠-mpanthā̠ miti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
44) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
44) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
45) ē̠vaita dē̠ta dē̠vaivaitat ।
46) ē̠ta-tpā̍vamā̠nēna̍ pāvamā̠nē nai̠tadē̠ta-tpā̍vamā̠nēna̍ ।
47) pā̠va̠mā̠nēna̍ tvā tvā pāvamā̠nēna̍ pāvamā̠nēna̍ tvā ।
48) tvā̠ stōmē̍na̠ stōmē̍na tvā tvā̠ stōmē̍na ।
49) stōmē̠nē tīti̠ stōmē̍na̠ stōmē̠nē ti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 43 ॥ (50/56)

1) ā̠ha̠ prā̠ṇa-mprā̠ṇa mā̍hāha prā̠ṇam ।
2) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
2) prā̠ṇamiti̍ pra - a̠nam ।
3) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
4) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
5) ē̠tēna̍ dadhāti dadhā tyē̠tēnai̠tēna̍ dadhāti ।
6) da̠dhā̠ti̠ bṛ̠ha̠dra̠tha̠nta̠rayō̎-rbṛhadrathanta̠rayō̎-rdadhāti dadhāti bṛhadrathanta̠rayō̎ḥ ।
7) bṛ̠ha̠dra̠tha̠nta̠rayō̎ stvā tvā bṛhadrathanta̠rayō̎-rbṛhadrathanta̠rayō̎ stvā ।
7) bṛ̠ha̠dra̠tha̠nta̠rayō̠riti̍ bṛhat - ra̠tha̠nta̠rayō̎ḥ ।
8) tvā̠ stōmē̍na̠ stōmē̍na tvā tvā̠ stōmē̍na ।
9) stōmē̠nē tīti̠ stōmē̍na̠ stōmē̠nē ti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠hauja̠ ōja̍ āhā̠hauja̍ḥ ।
12) ōja̍ ē̠vaivauja̠ ōja̍ ē̠va ।
13) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
14) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
15) ē̠tēna̍ dadhāti dadhā tyē̠tēnai̠tēna̍ dadhāti ।
16) da̠dhā̠ tya̠gnē ra̠gnē-rda̍dhāti dadhā tya̠gnēḥ ।
17) a̠gnē stvā̎ tvā̠ 'gnē ra̠gnē stvā̎ ।
18) tvā̠ mātra̍yā̠ mātra̍yā tvā tvā̠ mātra̍yā ।
19) mātra̠yētīti̠ mātra̍yā̠ mātra̠yēti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠hā̠tmāna̍ mā̠tmāna̍ māhāhā̠tmāna̎m ।
22) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
23) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
24) a̠smi̠-nnē̠tē nai̠tēnā̎smi-nnasmi-nnē̠tēna̍ ।
25) ē̠tēna̍ dadhāti dadhā tyē̠tēnai̠tēna̍ dadhāti ।
26) da̠dhā̠ tyṛ̠tvija̍ ṛ̠tvijō̍ dadhāti dadhā tyṛ̠tvija̍ḥ ।
27) ṛ̠tvija̠ḥ pari̠ paryṛ̠tvija̍ ṛ̠tvija̠ḥ pari̍ ।
28) paryā̍hu rāhu̠ḥ pari̠ paryā̍huḥ ।
29) ā̠hu̠-ryāva̍ntō̠ yāva̍nta āhu rāhu̠-ryāva̍ntaḥ ।
30) yāva̍nta ē̠vaiva yāva̍ntō̠ yāva̍nta ē̠va ।
31) ē̠va rtvija̍ ṛ̠tvija̍ ē̠vaiva rtvija̍ḥ ।
32) ṛ̠tvija̠ stē ta ṛ̠tvija̍ ṛ̠tvija̠ stē ।
33) ta ē̍na mēna̠-ntē ta ē̍nam ।
34) ē̠na̠-mbhi̠ṣa̠jya̠nti̠ bhi̠ṣa̠jya̠ ntyē̠na̠ mē̠na̠-mbhi̠ṣa̠jya̠nti̠ ।
35) bhi̠ṣa̠jya̠nti̠ bra̠hmaṇō̎ bra̠hmaṇō̍ bhiṣajyanti bhiṣajyanti bra̠hmaṇa̍ḥ ।
36) bra̠hmaṇō̠ hasta̠gṃ̠ hasta̍-mbra̠hmaṇō̎ bra̠hmaṇō̠ hasta̎m ।
37) hasta̍ manvā̠rabhyā̎ nvā̠rabhya̠ hasta̠gṃ̠ hasta̍ manvā̠rabhya̍ ।
38) a̠nvā̠rabhya̠ pari̠ parya̍nvā̠rabhyā̎ nvā̠rabhya̠ pari̍ ।
38) a̠nvā̠rabhyētya̍nu - ā̠rabhya̍ ।
39) paryā̍hu rāhu̠ḥ pari̠ paryā̍huḥ ।
40) ā̠hu̠ rē̠ka̠ dhaika̠dhā ''hu̍ rāhu rēka̠dhā ।
41) ē̠ka̠ dhaivaivaika̠ dhaika̠dhaiva ।
41) ē̠ka̠dhētyē̍ka - dhā ।
42) ē̠va yaja̍mānē̠ yaja̍māna ē̠vaiva yaja̍mānē ।
43) yaja̍māna̠ āyu̠ rāyu̠-ryaja̍mānē̠ yaja̍māna̠ āyu̍ḥ ।
44) āyu̍-rdadhati dadha̠ tyāyu̠ rāyu̍-rdadhati ।
45) da̠dha̠ti̠ ya-dya-dda̍dhati dadhati̠ yat ।
46) yadē̠vaiva ya-dyadē̠va ।
47) ē̠va tasya̠ tasyai̠vaiva tasya̍ ।
48) tasya̠ ta-tta-ttasya̠ tasya̠ tat ।
49) taddhira̍ṇyā̠ ddhira̍ṇyā̠-tta-tta ddhira̍ṇyāt ।
50) hira̍ṇyā-dghṛ̠ta-ṅghṛ̠tagṃ hira̍ṇyā̠ ddhira̍ṇyā-dghṛ̠tam ।
॥ 44 ॥ (50/54)

1) ghṛ̠ta-nni-rṇi-rghṛ̠ta-ṅghṛ̠ta-nniḥ ।
2) niṣ pi̍bati pibati̠ ni-rṇiṣ pi̍bati ।
3) pi̠ba̠ tyāyu̠ rāyu̍ḥ pibati piba̠ tyāyu̍ḥ ।
4) āyu̠-rvai vā āyu̠ rāyu̠-rvai ।
5) vai ghṛ̠ta-ṅghṛ̠taṃ vai vai ghṛ̠tam ।
6) ghṛ̠ta ma̠mṛta̍ ma̠mṛta̍-ṅghṛ̠ta-ṅghṛ̠ta ma̠mṛta̎m ।
7) a̠mṛta̠gṃ̠ hira̍ṇya̠gṃ̠ hira̍ṇya ma̠mṛta̍ ma̠mṛta̠gṃ̠ hira̍ṇyam ।
8) hira̍ṇya ma̠mṛtā̍ da̠mṛtā̠ ddhira̍ṇya̠gṃ̠ hira̍ṇya ma̠mṛtā̎t ।
9) a̠mṛtā̍ dē̠vai vāmṛtā̍ da̠mṛtā̍ dē̠va ।
10) ē̠vāyu̠ rāyu̍ rē̠vaivāyu̍ḥ ।
11) āyu̠-rni-rṇi rāyu̠ rāyu̠-rniḥ ।
12) niṣ pi̍bati pibati̠ ni-rṇiṣ pi̍bati ।
13) pi̠ba̠ti̠ śa̠tamā̍nagṃ śa̠tamā̍na-mpibati pibati śa̠tamā̍nam ।
14) śa̠tamā̍na-mbhavati bhavati śa̠tamā̍nagṃ śa̠tamā̍na-mbhavati ।
14) śa̠tamā̍na̠miti̍ śa̠ta - mā̠na̠m ।
15) bha̠va̠ti̠ śa̠tāyu̍-śśa̠tāyu̍-rbhavati bhavati śa̠tāyu̍ḥ ।
16) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
16) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
17) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
18) śa̠tēndri̍ya̠ āyu̠ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
18) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
19) āyu̍ ṣyē̠vaivāyu̠ ṣyāyu̍ ṣyē̠va ।
20) ē̠vē ndri̠ya i̍ndri̠ya ē̠vaivē ndri̠yē ।
21) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
22) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
23) ti̠ṣṭha̠ tyathō̠ athō̍ tiṣṭhati tiṣṭha̠ tyathō̎ ।
24) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
24) athō̠ ityathō̎ ।
25) khalu̠ yāva̍tī̠-ryāva̍tī̠ḥ khalu̠ khalu̠ yāva̍tīḥ ।
26) yāva̍tī̠-ssamā̠-ssamā̠ yāva̍tī̠-ryāva̍tī̠-ssamā̎ḥ ।
27) samā̍ ē̠ṣya-nnē̠ṣya-nthsamā̠-ssamā̍ ē̠ṣyann ।
28) ē̠ṣya-nmanyē̍ta̠ manyē̍tai̠ṣya-nnē̠ṣya-nmanyē̍ta ।
29) manyē̍ta̠ tāva̍nmāna̠-ntāva̍nmāna̠-mmanyē̍ta̠ manyē̍ta̠ tāva̍nmānam ।
30) tāva̍nmānagg​ syā-thsyā̠-ttāva̍nmāna̠-ntāva̍nmānagg​ syāt ।
30) tāva̍nmāna̠miti̠ tāva̍t - mā̠na̠m ।
31) syā̠-thsamṛ̍ddhyai̠ samṛ̍ddhyai syā-thsyā̠-thsamṛ̍ddhyai ।
32) samṛ̍ddhyā i̠ma mi̠magṃ samṛ̍ddhyai̠ samṛ̍ddhyā i̠mam ।
32) samṛ̍ddhyā̠ iti̠ sam - ṛ̠ddhyai̠ ।
33) i̠ma ma̍gnē 'gna i̠ma mi̠ma ma̍gnē ।
34) a̠gna̠ āyu̍ṣa̠ āyu̍ṣē 'gnē 'gna̠ āyu̍ṣē ।
35) āyu̍ṣē̠ varcha̍sē̠ varcha̍sa̠ āyu̍ṣa̠ āyu̍ṣē̠ varcha̍sē ।
36) varcha̍sē kṛdhi kṛdhi̠ varcha̍sē̠ varcha̍sē kṛdhi ।
37) kṛ̠dhītīti̍ kṛdhi kṛ̠dhīti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠hāyu̠ rāyu̍ rāhā̠ hāyu̍ḥ ।
40) āyu̍ rē̠vai vāyu̠ rāyu̍rē̠va ।
41) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
42) a̠smi̠n̠. varchō̠ varchō̎ 'smi-nnasmi̠n̠. varcha̍ḥ ।
43) varchō̍ dadhāti dadhāti̠ varchō̠ varchō̍ dadhāti ।
44) da̠dhā̠ti̠ viśvē̠ viśvē̍ dadhāti dadhāti̠ viśvē̎ ।
45) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
46) dē̠vā̠ jara̍daṣṭi̠-rjara̍daṣṭi-rdēvā dēvā̠ jara̍daṣṭiḥ ।
47) jara̍daṣṭi̠-ryathā̠ yathā̠ jara̍daṣṭi̠-rjara̍daṣṭi̠-ryathā̎ ।
47) jara̍daṣṭi̠riti̠ jara̍t - a̠ṣṭi̠ḥ ।
48) yathā 'sa̠ dasa̠-dyathā̠ yathā 'sa̍t ।
49) asa̠ditī tyasa̠ dasa̠diti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
51) ā̠ha̠ jara̍daṣṭi̠-ñjara̍daṣṭi māhāha̠ jara̍daṣṭim ।
52) jara̍daṣṭi mē̠vaiva jara̍daṣṭi̠-ñjara̍daṣṭi mē̠va ।
52) jara̍daṣṭi̠miti̠ jara̍t - a̠ṣṭi̠m ।
53) ē̠vaina̍ mēna mē̠vaivaina̎m ।
54) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
55) ka̠rō̠ tya̠gni ra̠gniḥ ka̍rōti karō tya̠gniḥ ।
56) a̠gni rāyu̍ṣmā̠ nāyu̍ṣmā na̠gni ra̠gni rāyu̍ṣmān ।
57) āyu̍ṣmā̠ nitī tyāyu̍ṣmā̠ nāyu̍ṣmā̠ niti̍ ।
58) iti̠ hasta̠gṃ̠ hasta̠ mitīti̠ hasta̎m ।
59) hasta̍-ṅgṛhṇāti gṛhṇāti̠ hasta̠gṃ̠ hasta̍-ṅgṛhṇāti ।
60) gṛ̠hṇā̠ tyē̠ta ē̠tē gṛ̍hṇāti gṛhṇā tyē̠tē ।
61) ē̠tē vai vā ē̠ta ē̠tē vai ।
62) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
63) dē̠vā āyu̍ṣmanta̠ āyu̍ṣmantō dē̠vā dē̠vā āyu̍ṣmantaḥ ।
64) āyu̍ṣmanta̠ stē ta āyu̍ṣmanta̠ āyu̍ṣmanta̠ stē ।
65) ta ē̠vaiva tē ta ē̠va ।
66) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
67) a̠smi̠-nnāyu̠ rāyu̍ rasmi-nnasmi̠-nnāyu̍ḥ ।
68) āyu̍-rdadhati dadha̠ tyāyu̠ rāyu̍-rdadhati ।
69) da̠dha̠ti̠ sarva̠gṃ̠ sarva̍-ndadhati dadhati̠ sarva̎m ।
70) sarva̠ māyu̠ rāyu̠-ssarva̠gṃ̠ sarva̠ māyu̍ḥ ।
71) āyu̍ rētyē̠tyāyu̠ rāyu̍rēti ।
72) ē̠tītyē̍ti ।
॥ 45 ॥ (72/80)
॥ a. 11 ॥

1) pra̠jāpa̍ti̠-rvaru̍ṇāya̠ varu̍ṇāya pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvaru̍ṇāya ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) varu̍ṇā̠yāśva̠ maśva̠ṃ varu̍ṇāya̠ varu̍ṇā̠yāśva̎m ।
3) aśva̍ manaya danaya̠ daśva̠ maśva̍ manayat ।
4) a̠na̠ya̠-thsa sō̍ 'naya danaya̠-thsaḥ ।
5) sa svāg​ svāgṃ sa sa svām ।
6) svā-ndē̠vatā̎-ndē̠vatā̠g̠ svāg​ svā-ndē̠vatā̎m ।
7) dē̠vatā̍ mārchCha dārchCha-ddē̠vatā̎-ndē̠vatā̍ mārchChat ।
8) ā̠rchCha̠-thsa sa ā̎rchCha dārchCha̠-thsaḥ ।
9) sa pari̠ pari̠ sa sa pari̍ ।
10) parya̍dīryatā dīryata̠ pari̠ parya̍dīryata ।
11) a̠dī̠rya̠ta̠ sa sō̍ 'dīryatā dīryata̠ saḥ ।
12) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
13) ē̠taṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa mē̠ta mē̠taṃ vā̍ru̠ṇam ।
14) vā̠ru̠ṇa-ñchatu̍ṣkapāla̠-ñchatu̍ṣkapālaṃ vāru̠ṇaṃ vā̍ru̠ṇa-ñchatu̍ṣkapālam ।
15) chatu̍ṣkapāla mapaśyadapaśya̠ch chatu̍ṣkapāla̠-ñchatu̍ṣkapāla mapaśyat ।
15) chatu̍ṣkapāla̠miti̠ chatu̍ḥ - ka̠pā̠la̠m ।
16) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
17) ta-nni-rṇiṣ ṭa-nta-nniḥ ।
18) nira̍vapa davapa̠-nni-rṇi ra̍vapat ।
19) a̠va̠pa̠-ttata̠ statō̍ 'vapa davapa̠-ttata̍ḥ ।
20) tatō̠ vai vai tata̠ statō̠ vai ।
21) vai sa sa vai vai saḥ ।
22) sa va̍ruṇapā̠śā-dva̍ruṇapā̠śā-thsa sa va̍ruṇapā̠śāt ।
23) va̠ru̠ṇa̠pā̠śā da̍muchyatā muchyata varuṇapā̠śā-dva̍ruṇapā̠śā da̍muchyata ।
23) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
24) a̠mu̠chya̠ta̠ varu̍ṇō̠ varu̍ṇō 'muchyatā muchyata̠ varu̍ṇaḥ ।
25) varu̍ṇō̠ vai vai varu̍ṇō̠ varu̍ṇō̠ vai ।
26) vā ē̠ta mē̠taṃ vai vā ē̠tam ।
27) ē̠ta-ṅgṛ̍hṇāti gṛhṇātyē̠ta mē̠ta-ṅgṛ̍hṇāti ।
28) gṛ̠hṇā̠ti̠ yō yō gṛ̍hṇāti gṛhṇāti̠ yaḥ ।
29) yō 'śva̠ maśva̠ṃ yō yō 'śva̎m ।
30) aśva̍-mpratigṛ̠hṇāti̍ pratigṛ̠hṇā tyaśva̠ maśva̍-mpratigṛ̠hṇāti̍ ।
31) pra̠ti̠gṛ̠hṇāti̠ yāva̍tō̠ yāva̍taḥ pratigṛ̠hṇāti̍ pratigṛ̠hṇāti̠ yāva̍taḥ ।
31) pra̠ti̠gṛ̠hṇātīti̍ prati - gṛ̠hṇāti̍ ।
32) yāva̠tō 'śvā̠ naśvā̠n̠. yāva̍tō̠ yāva̠tō 'śvān̍ ।
33) aśvā̎-npratigṛhṇī̠yā-tpra̍tigṛhṇī̠yā daśvā̠ naśvā̎-npratigṛhṇī̠yāt ।
34) pra̠ti̠gṛ̠hṇī̠yā-ttāva̍ta̠ stāva̍taḥ pratigṛhṇī̠yā-tpra̍tigṛhṇī̠yā-ttāva̍taḥ ।
34) pra̠ti̠gṛ̠hṇī̠yāditi̍ prati - gṛ̠hṇī̠yāt ।
35) tāva̍tō vāru̠ṇān. vā̍ru̠ṇā-ntāva̍ta̠ stāva̍tō vāru̠ṇān ।
36) vā̠ru̠ṇān chatu̍ṣkapālā̠g̠ś chatu̍ṣkapālān. vāru̠ṇān. vā̍ru̠ṇān chatu̍ṣkapālān ।
37) chatu̍ṣkapālā̠-nni-rṇiśchatu̍ṣkapālā̠g̠ śchatu̍ṣkapālā̠-nniḥ ।
37) chatu̍ṣkapālā̠niti̠ chatu̍ḥ - ka̠pā̠lā̠n ।
38) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
39) va̠pē̠-dvaru̍ṇa̠ṃ varu̍ṇaṃ vapē-dvapē̠-dvaru̍ṇam ।
40) varu̍ṇa mē̠vaiva varu̍ṇa̠ṃ varu̍ṇa mē̠va ।
41) ē̠va svēna̠ svēnai̠vaiva svēna̍ ।
42) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na ।
43) bhā̠ga̠dhēyē̠nōpōpa̍ bhāga̠dhēyē̍na bhāga̠dhēyē̠nōpa̍ ।
43) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
44) upa̍ dhāvati dhāva̠ tyupōpa̍ dhāvati ।
45) dhā̠va̠ti̠ sa sa dhā̍vati dhāvati̠ saḥ ।
46) sa ē̠vaiva sa sa ē̠va ।
47) ē̠vaina̍ mēna mē̠vaivaina̎m ।
48) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śādē̍na mēnaṃ varuṇapā̠śāt ।
49) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
49) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
50) mu̠ñcha̠ti̠ chatu̍ṣkapālā̠ śchatu̍ṣkapālā muñchati muñchati̠ chatu̍ṣkapālāḥ ।
॥ 46 ॥ (50/58)

1) chatu̍ṣkapālā bhavanti bhavanti̠ chatu̍ṣkapālā̠ śchatu̍ṣkapālā bhavanti ।
1) chatu̍ṣkapālā̠ iti̠ chatu̍ḥ - ka̠pā̠lā̠ḥ ।
2) bha̠va̠nti̠ chatu̍ṣpā̠ch chatu̍ṣpā-dbhavanti bhavanti̠ chatu̍ṣpāt ।
3) chatu̍ṣpā̠ ddhi hi chatu̍ṣpā̠ch chatu̍ṣpā̠ ddhi ।
3) chatu̍ṣpā̠diti̠ chatu̍ḥ - pā̠t ।
4) hyaśvō 'śvō̠ hi hyaśva̍ḥ ।
5) aśva̠-ssamṛ̍ddhyai̠ samṛ̍ddhyā̠ aśvō 'śva̠-ssamṛ̍ddhyai ।
6) samṛ̍ddhyā̠ ēka̠ mēka̠gṃ̠ samṛ̍ddhyai̠ samṛ̍ddhyā̠ ēka̎m ।
6) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
7) ēka̠ mati̍rikta̠ mati̍rikta̠ mēka̠ mēka̠ mati̍riktam ।
8) ati̍rikta̠-nni-rṇirati̍rikta̠ mati̍rikta̠-nniḥ ।
8) ati̍rikta̠mityati̍ - ri̠kta̠m ।
9) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
10) va̠pē̠-dyaṃ yaṃ va̍pē-dvapē̠-dyam ।
11) ya mē̠vaiva yaṃ ya mē̠va ।
12) ē̠va pra̍tigrā̠hī pra̍tigrā̠hyē̍vaiva pra̍tigrā̠hī ।
13) pra̠ti̠grā̠hī bhava̍ti̠ bhava̍ti pratigrā̠hī pra̍tigrā̠hī bhava̍ti ।
13) pra̠ti̠grā̠hīti̍ prati - grā̠hī ।
14) bhava̍ti̠ yaṃ ya-mbhava̍ti̠ bhava̍ti̠ yam ।
15) yaṃ vā̍ vā̠ yaṃ yaṃ vā̎ ।
16) vā̠ na na vā̍ vā̠ na ।
17) nāddhyē tya̠ddhyēti̠ na nāddhyēti̍ ।
18) a̠ddhyēti̠ tasmā̠-ttasmā̍ da̠ddhyē tya̠ddhyēti̠ tasmā̎t ।
18) a̠ddhyētītya̍dhi - ēti̍ ।
19) tasmā̍ dē̠vaiva tasmā̠-ttasmā̍ dē̠va ।
20) ē̠va va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠vaiva va̍ruṇapā̠śāt ।
21) va̠ru̠ṇa̠pā̠śā-nmu̍chyatē muchyatē varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍chyatē ।
21) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
22) mu̠chya̠tē̠ yadi̠ yadi̍ muchyatē muchyatē̠ yadi̍ ।
23) yadyapa̍ra̠ mapa̍ra̠ṃ yadi̠ yadyapa̍ram ।
24) apa̍ra-mpratigrā̠hī pra̍tigrā̠hyapa̍ra̠ mapa̍ra-mpratigrā̠hī ।
25) pra̠ti̠grā̠hī syā-thsyā-tpra̍tigrā̠hī pra̍tigrā̠hī syāt ।
25) pra̠ti̠grā̠hīti̍ prati - grā̠hī ।
26) syā-thsau̠ryagṃ sau̠ryagg​ syā-thsyā-thsau̠ryam ।
27) sau̠rya mēka̍kapāla̠ mēka̍kapālagṃ sau̠ryagṃ sau̠rya mēka̍kapālam ।
28) ēka̍kapāla̠ manvanvēka̍kapāla̠ mēka̍kapāla̠ manu̍ ।
28) ēka̍kapāla̠mityēka̍ - ka̠pā̠la̠m ।
29) anu̠ ni-rṇi ranvanu̠ niḥ ।
30) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
31) va̠pē̠ da̠mu ma̠muṃ va̍pē-dvapē da̠mum ।
32) a̠mu mē̠vaivāmu ma̠mu mē̠va ।
33) ē̠vādi̠tya mā̍di̠tya mē̠vaivādi̠tyam ।
34) ā̠di̠tya mu̍chchā̠ra mu̍chchā̠ra mā̍di̠tya mā̍di̠tya mu̍chchā̠ram ।
35) u̠chchā̠ra-ṅku̍rutē kuruta uchchā̠ra mu̍chchā̠ra-ṅku̍rutē ।
35) u̠chchā̠ramityu̍t - chā̠ram ।
36) ku̠ru̠tē̠ 'pō̍ 'paḥ ku̍rutē kurutē̠ 'paḥ ।
37) a̠pō̍ 'vabhṛ̠tha ma̍vabhṛ̠tha ma̠pō̎(1̠) 'pō̍ 'vabhṛ̠tham ।
38) a̠va̠bhṛ̠tha mavāvā̍ vabhṛ̠tha ma̍vabhṛ̠tha mava̍ ।
38) a̠va̠bhṛ̠thamitya̍va - bhṛ̠tham ।
39) avai̎ tyē̠tyavā vai̍ti ।
40) ē̠tya̠ phsvā̎(1̠)phsvē̎ tyētya̠phsu ।
41) a̠phsu vai vā a̠phsva̍phsu vai ।
41) a̠phsvitya̍p - su ।
42) vai varu̍ṇō̠ varu̍ṇō̠ vai vai varu̍ṇaḥ ।
43) varu̍ṇa-ssā̠kṣā-thsā̠kṣā-dvaru̍ṇō̠ varu̍ṇa-ssā̠kṣāt ।
44) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
44) sā̠kṣāditi̍ sa - a̠kṣāt ।
45) ē̠va varu̍ṇa̠ṃ varu̍ṇa mē̠vaiva varu̍ṇam ।
46) varu̍ṇa̠ mavāva̠ varu̍ṇa̠ṃ varu̍ṇa̠ mava̍ ।
47) ava̍ yajatē yaja̠tē 'vāva̍ yajatē ।
48) ya̠ja̠tē̠ 'pō̠na̠ptrīya̍ mapōna̠ptrīya̍ṃ yajatē yajatē 'pōna̠ptrīya̎m ।
49) a̠pō̠na̠ptrīya̍-ñcha̠ru-ñcha̠ru ma̍pōna̠ptrīya̍ mapōna̠ptrīya̍-ñcha̠rum ।
49) a̠pō̠na̠ptrīya̠mitya̍paḥ - na̠ptrīya̎m ।
50) cha̠ru-mpuna̠ḥ puna̍ ścha̠ru-ñcha̠ru-mpuna̍ḥ ।
51) puna̠ rētyē tyaityētya̠ puna̠ḥ puna̠ rētyētya̍ ।
52) ētyētya̠ ni-rṇirētyē tyaityētya̠ niḥ ।
52) ētyētyā̎ - itya̍ ।
53) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
54) va̠pē ̠da̠phsuyō̍ni ra̠phsuyō̍ni-rvapē-dvapē da̠phsuyō̍niḥ ।
55) a̠phsuyō̍ni̠-rvai vā a̠phsuyō̍ni ra̠phsuyō̍ni̠-rvai ।
55) a̠phsuyō̍ni̠ritya̠phsu - yō̠ni̠ḥ ।
56) vā aśvō 'śvō̠ vai vā aśva̍ḥ ।
57) aśva̠-ssvāg​ svā maśvō 'śva̠-ssvām ।
58) svā mē̠vaiva svāg​ svā mē̠va ।
59) ē̠vaina̍ mēna mē̠vaivaina̎m ।
60) ē̠na̠ṃ yōni̠ṃ yōni̍ mēna mēna̠ṃ yōni̎m ।
61) yōni̍-ṅgamayati gamayati̠ yōni̠ṃ yōni̍-ṅgamayati ।
62) ga̠ma̠ya̠ti̠ sa sa ga̍mayati gamayati̠ saḥ ।
63) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
64) ē̠na̠gṃ̠ śā̠nta-śśā̠nta ē̍na mēnagṃ śā̠ntaḥ ।
65) śā̠nta upōpa̍ śā̠nta-śśā̠nta upa̍ ।
66) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
67) ti̠ṣṭha̠ta̠ iti̍ tiṣṭhatē ।
॥ 47 ॥ (67/83)
॥ a. 12 ॥

1) yā vā̎ṃ vā̠ṃ yā yā vā̎m ।
2) vā̠ mi̠ndrā̠va̠ru̠ ṇē̠ndrā̠va̠ru̠ṇā̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇā̠ ।
3) i̠ndrā̠va̠ru̠ṇā̠ ya̠ta̠vyā̍ yata̠vyē̎mdrāvaru ṇēndrāvaruṇā yata̠vyā̎ ।
3) i̠ndrā̠va̠ru̠ṇētī̎mdrā - va̠ru̠ṇā̠ ।
4) ya̠ta̠vyā̍ ta̠nū sta̠nū-rya̍ta̠vyā̍ yata̠vyā̍ ta̠nūḥ ।
5) ta̠nū stayā̠ tayā̍ ta̠nū sta̠nū stayā̎ ।
6) tayē̠ma mi̠ma-ntayā̠ tayē̠mam ।
7) i̠ma magṃha̠sō 'gṃha̍sa i̠ma mi̠ma magṃha̍saḥ ।
8) agṃha̍sō muñchata-mmuñchata̠ magṃha̠sō-' gṃha̍sō muñchatam ।
9) mu̠ñcha̠ta̠ṃ yā yā mu̍ñchata-mmuñchata̠ṃ yā ।
10) yā vā̎ṃ vā̠ṃ yā yā vā̎m ।
11) vā̠ mi̠ndrā̠va̠ru̠ ṇē̠ndrā̠va̠ru̠ṇā̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇā̠ ।
12) i̠ndrā̠va̠ru̠ṇā̠ sa̠ha̠syā̍ saha̠syē̎mdrāvaru ṇēndrāvaruṇā saha̠syā̎ ।
12) i̠ndrā̠va̠ru̠ṇētī̎mdrā - va̠ru̠ṇā̠ ।
13) sa̠ha̠syā̍ rakṣa̠syā̍ rakṣa̠syā̍ saha̠syā̍ saha̠syā̍ rakṣa̠syā̎ ।
14) ra̠kṣa̠syā̍ tēja̠syā̍ tēja̠syā̍ rakṣa̠syā̍ rakṣa̠syā̍ tēja̠syā̎ ।
15) tē̠ja̠syā̍ ta̠nū sta̠nū stē̍ja̠syā̍ tēja̠syā̍ ta̠nūḥ ।
16) ta̠nū stayā̠ tayā̍ ta̠nū sta̠nū stayā̎ ।
17) tayē̠ma mi̠ma-ntayā̠ tayē̠mam ।
18) i̠ma magṃha̠sō 'gṃha̍sa i̠ma mi̠ma magṃha̍saḥ ।
19) agṃha̍sō muñchata-mmuñchata̠ magṃha̠sō 'gṃha̍sō muñchatam ।
20) mu̠ñcha̠ta̠ṃ yō yō mu̍ñchata-mmuñchata̠ṃ yaḥ ।
21) yō vā̎ṃ vā̠ṃ yō yō vā̎m ।
22) vā̠ mi̠ndrā̠va̠ru̠ṇā̠ vi̠ndrā̠va̠ru̠ṇau̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇau̠ ।
23) i̠ndrā̠va̠ru̠ṇā̠ va̠gnā va̠gnā vi̍ndrāvaruṇā vindrāvaruṇā va̠gnau ।
23) i̠ndrā̠va̠ru̠ṇā̠vitī̎mdrā - va̠ru̠ṇau̠ ।
24) a̠gnau srāma̠-ssrāmō̠ 'gnā va̠gnau srāma̍ḥ ।
25) srāma̠ sta-ntagg​ srāma̠-ssrāma̠ stam ।
26) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
27) vā̠ mē̠tēnai̠tēna̍ vāṃ vā mē̠tēna̍ ।
28) ē̠tēnāvā vai̠tē nai̠tēnāva̍ ।
29) ava̍ yajē ya̠jē 'vāva̍ yajē ।
30) ya̠jē̠ yō yō ya̍jē yajē̠ yaḥ ।
31) yō vā̎ṃ vā̠ṃ yō yō vā̎m ।
32) vā̠ mi̠ndrā̠va̠ru̠ ṇē̠ndrā̠va̠ru̠ṇā̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇā̠ ।
33) i̠ndrā̠va̠ru̠ṇā̠ dvi̠pāthsu̍ dvi̠pā thsvi̍ndrāvaru ṇēndrāvaruṇā dvi̠pāthsu̍ ।
33) i̠ndrā̠va̠ru̠ṇētī̎mdrā - va̠ru̠ṇā̠ ।
34) dvi̠pāthsu̍ pa̠śuṣu̍ pa̠śuṣu̍ dvi̠pāthsu̍ dvi̠pāthsu̍ pa̠śuṣu̍ ।
34) dvi̠pāthsviti̍ dvi̠pāt - su̠ ।
35) pa̠śuṣu̠ chatu̍ṣpāthsu̠ chatu̍ṣpāthsu pa̠śuṣu̍ pa̠śuṣu̠ chatu̍ṣpāthsu ।
36) chatu̍ṣpāthsu gō̠ṣṭhē gō̠ṣṭhē chatu̍ṣpāthsu̠ chatu̍ṣpāthsu gō̠ṣṭhē ।
36) chatu̍ṣpā̠thsviti̠ chatu̍ṣpāt - su̠ ।
37) gō̠ṣṭhē gṛ̠hēṣu̍ gṛ̠hēṣu̍ gō̠ṣṭhē gō̠ṣṭhē gṛ̠hēṣu̍ ।
37) gō̠ṣṭha iti̍ gō - sthē ।
38) gṛ̠hē ṣva̠phsva̍phsu gṛ̠hēṣu̍ gṛ̠hē ṣva̠phsu ।
39) a̠-phsvōṣa̍dhī̠ ṣvōṣa̍dhī ṣva̠ phsva̍ phsvōṣa̍dhīṣu ।
39) a̠phsvitya̍p - su ।
40) ōṣa̍dhīṣu̠ vana̠spati̍ṣu̠ vana̠spati̠ ṣvōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ vana̠spati̍ṣu ।
41) vana̠spati̍ṣu̠ srāma̠-ssrāmō̠ vana̠spati̍ṣu̠ vana̠spati̍ṣu̠ srāma̍ḥ ।
42) srāma̠ sta-ntagg​ srāma̠-ssrāma̠ stam ।
43) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
44) vā̠ mē̠tēnai̠tēna̍ vāṃ vā mē̠tēna̍ ।
45) ē̠tēnāvā vai̠tē nai̠tēnāva̍ ।
46) ava̍ yajē ya̠jē 'vāva̍ yajē ।
47) ya̠ja̠ indra̠ indrō̍ yajē yaja̠ indra̍ḥ ।
48) indrō̠ vai vā indra̠ indrō̠ vai ।
49) vā ē̠tasyai̠tasya̠ vai vā ē̠tasya̍ ।
50) ē̠tasyē̎ ndri̠yēṇē̎ ndri̠yē ṇai̠ta syai̠tasyē̎ ndri̠yēṇa̍ ।
॥ 48 ॥ (50/58)

1) i̠ndri̠yēṇāpāpē̎ ndri̠yēṇē̎ ndri̠yēṇāpa̍ ।
2) apa̍ krāmati krāma̠ tyapāpa̍ krāmati ।
3) krā̠ma̠ti̠ varu̍ṇō̠ varu̍ṇaḥ krāmati krāmati̠ varu̍ṇaḥ ।
4) varu̍ṇa ēna mēna̠ṃ varu̍ṇō̠ varu̍ṇa ēnam ।
5) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śēna̍ varuṇapā̠śēnai̍na mēnaṃ varuṇapā̠śēna̍ ।
6) va̠ru̠ṇa̠pā̠śēna̍ gṛhṇāti gṛhṇāti varuṇapā̠śēna̍ varuṇapā̠śēna̍ gṛhṇāti ।
6) va̠ru̠ṇa̠pā̠śēnēti̍ varuṇa - pā̠śēna̍ ।
7) gṛ̠hṇā̠ti̠ yō yō gṛ̍hṇāti gṛhṇāti̠ yaḥ ।
8) yaḥ pā̠pmanā̍ pā̠pmanā̠ yō yaḥ pā̠pmanā̎ ।
9) pā̠pmanā̍ gṛhī̠tō gṛ̍hī̠taḥ pā̠pmanā̍ pā̠pmanā̍ gṛhī̠taḥ ।
10) gṛ̠hī̠tō bhava̍ti̠ bhava̍ti gṛhī̠tō gṛ̍hī̠tō bhava̍ti ।
11) bhava̍ti̠ yō yō bhava̍ti̠ bhava̍ti̠ yaḥ ।
12) yaḥ pā̠pmanā̍ pā̠pmanā̠ yō yaḥ pā̠pmanā̎ ।
13) pā̠pmanā̍ gṛhī̠tō gṛ̍hī̠taḥ pā̠pmanā̍ pā̠pmanā̍ gṛhī̠taḥ ।
14) gṛ̠hī̠ta-ssyā-thsyā-dgṛ̍hī̠tō gṛ̍hī̠ta-ssyāt ।
15) syā-ttasmai̠ tasmai̠ syā-thsyā-ttasmai̎ ।
16) tasmā̍ ē̠tā mē̠tā-ntasmai̠ tasmā̍ ē̠tām ।
17) ē̠tā mai̎mdrāvaru̠ṇī mai̎mdrāvaru̠ṇī mē̠tā mē̠tā mai̎mdrāvaru̠ṇīm ।
18) ai̠ndrā̠va̠ru̠ṇī-mpa̍ya̠syā̎-mpaya̠syā̍ maindrāvaru̠ṇī mai̎mdrāvaru̠ṇī-mpa̍ya̠syā̎m ।
18) ai̠ndrā̠va̠ru̠ṇīmityai̎mdrā - va̠ru̠ṇīm ।
19) pa̠ya̠syā̎-nni-rṇiṣ pa̍ya̠syā̎-mpaya̠syā̎-nniḥ ।
20) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
21) va̠pē̠ dindra̠ indrō̍ vapē-dvapē̠ dindra̍ḥ ।
22) indra̍ ē̠vaivē ndra̠ indra̍ ē̠va ।
23) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
24) a̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
25) i̠ndri̠ya-nda̍dhāti dadhātīndri̠ya mi̍ndri̠ya-nda̍dhāti ।
26) da̠dhā̠ti̠ varu̍ṇō̠ varu̍ṇō dadhāti dadhāti̠ varu̍ṇaḥ ।
27) varu̍ṇa ēna mēna̠ṃ varu̍ṇō̠ varu̍ṇa ēnam ।
28) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śādē̍na mēnaṃ varuṇapā̠śāt ।
29) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
29) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
30) mu̠ñcha̠ti̠ pa̠ya̠syā̍ paya̠syā̍ muñchati muñchati paya̠syā̎ ।
31) pa̠ya̠syā̍ bhavati bhavati paya̠syā̍ paya̠syā̍ bhavati ।
32) bha̠va̠ti̠ paya̠ḥ payō̍ bhavati bhavati̠ paya̍ḥ ।
33) payō̠ hi hi paya̠ḥ payō̠ hi ।
34) hi vai vai hi hi vai ।
35) vā ē̠tasmā̍ dē̠tasmā̠-dvai vā ē̠tasmā̎t ।
36) ē̠tasmā̍ dapa̠krāma̍ tyapa̠krāma̍ tyē̠tasmā̍ dē̠tasmā̍ dapa̠krāma̍ti ।
37) a̠pa̠krāma̠ tyathāthā̍ pa̠krāma̍ tyapa̠krāma̠ tyatha̍ ।
37) a̠pa̠krāma̠tītya̍pa - krāma̍ti ।
38) athai̠ṣa ē̠ṣō 'thāthai̠ṣaḥ ।
39) ē̠ṣa pā̠pmanā̍ pā̠pmanai̠ṣa ē̠ṣa pā̠pmanā̎ ।
40) pā̠pmanā̍ gṛhī̠tō gṛ̍hī̠taḥ pā̠pmanā̍ pā̠pmanā̍ gṛhī̠taḥ ।
41) gṛ̠hī̠tō ya-dya-dgṛ̍hī̠tō gṛ̍hī̠tō yat ।
42) ya-tpa̍ya̠syā̍ paya̠syā̍ ya-dya-tpa̍ya̠syā̎ ।
43) pa̠ya̠syā̍ bhava̍ti̠ bhava̍ti paya̠syā̍ paya̠syā̍ bhava̍ti ।
44) bhava̍ti̠ paya̠ḥ payō̠ bhava̍ti̠ bhava̍ti̠ paya̍ḥ ।
45) paya̍ ē̠vaiva paya̠ḥ paya̍ ē̠va ।
46) ē̠vāsmi̍-nnasmi-nnē̠vaivāsminn̍ ।
47) a̠smi̠-ntayā̠ tayā̎ 'smi-nnasmi̠-ntayā̎ ।
48) tayā̍ dadhāti dadhāti̠ tayā̠ tayā̍ dadhāti ।
49) da̠dhā̠ti̠ pa̠ya̠syā̍yā-mpaya̠syā̍yā-ndadhāti dadhāti paya̠syā̍yām ।
50) pa̠ya̠syā̍yā-mpurō̠ḍāśa̍-mpurō̠ḍāśa̍-mpaya̠syā̍yā-mpaya̠syā̍yā-mpurō̠ḍāśa̎m ।
॥ 49 ॥ (50/54)

1) pu̠rō̠ḍāśa̠ mavāva̍ purō̠ḍāśa̍-mpurō̠ḍāśa̠ mava̍ ।
2) ava̍ dadhāti dadhā̠ tyavāva̍ dadhāti ।
3) da̠dhā̠ tyā̠tma̠nvanta̍ mātma̠nvanta̍-ndadhāti dadhā tyātma̠nvanta̎m ।
4) ā̠tma̠nvanta̍ mē̠vai vātma̠nvanta̍ mātma̠nvanta̍ mē̠va ।
4) ā̠tma̠nvanta̠mityā̎tmann - vanta̎m ।
5) ē̠vaina̍ mēna mē̠vaivaina̎m ।
6) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠ tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
7) ka̠rō̠ tyathō̠ athō̍ karōti karō̠ tyathō̎ ।
8) athō̍ ā̠yata̍navanta mā̠yata̍navanta̠ mathō̠ athō̍ ā̠yata̍navantam ।
8) athō̠ ityathō̎ ।
9) ā̠yata̍navanta mē̠vai vāyata̍navanta mā̠yata̍navanta mē̠va ।
9) ā̠yata̍navanta̠mityā̠yata̍na - va̠nta̠m ।
10) ē̠va cha̍tu̠rdhā cha̍tu̠rdhaivaiva cha̍tu̠rdhā ।
11) cha̠tu̠rdhā vi vi cha̍tu̠rdhā cha̍tu̠rdhā vi ।
11) cha̠tu̠rdhēti̍ chatuḥ - dhā ।
12) vyū̍ha tyūhati̠ vi vyū̍hati ।
13) ū̠ha̠ti̠ di̠kṣu di̠kṣū̍ha tyūhati di̠kṣu ।
13) [ū̠ha̠ti̠ di̠kṣu di̠kṣūha̍ tyūhati di̠kṣu । ] - phāda bhhēdam
14) di̠kṣvē̍vaiva di̠kṣu di̠kṣvē̍va ।
15) ē̠va prati̠ pratyē̠vaiva prati̍ ।
16) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
17) ti̠ṣṭha̠ti̠ puna̠ḥ puna̍ stiṣṭhati tiṣṭhati̠ puna̍ḥ ।
18) puna̠-ssagṃ sa-mpuna̠ḥ puna̠-ssam ।
19) sa mū̍ha tyūhati̠ sagṃ sa mū̍hati ।
20) ū̠ha̠ti̠ di̠gbhyō di̠gbhya ū̍ha tyūhati di̠gbhyaḥ ।
21) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va ।
21) di̠gbhya iti̍ dik - bhyaḥ ।
22) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
23) a̠smai̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja ma̍smā asmai bhēṣa̠jam ।
24) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
25) ka̠rō̠ti̠ sa̠mūhya̍ sa̠mūhya̍ karōti karōti sa̠mūhya̍ ।
26) sa̠mūhyāvāva̍ sa̠mūhya̍ sa̠mūhyāva̍ ।
26) sa̠mūhyēti̍ saṃ - ūhya̍ ।
27) ava̍ dyati dya̠ tyavāva̍ dyati ।
28) dya̠ti̠ yathā̠ yathā̎ dyati dyati̠ yathā̎ ।
29) yathā ''vi̍ddha̠ māvi̍ddha̠ṃ yathā̠ yathā ''vi̍ddham ।
30) āvi̍ddha-nniṣkṛ̠ntati̍ niṣkṛ̠ ntatyāvi̍ddha̠ māvi̍ddha-nniṣkṛ̠ntati̍ ।
30) āvi̍ddha̠mityā - vi̠ddha̠m ।
31) ni̠ṣkṛ̠ntati̍ tā̠dṛ-ktā̠dṛ-nni̍ṣkṛ̠ntati̍ niṣkṛ̠ntati̍ tā̠dṛk ।
31) ni̠ṣkṛ̠ntatīti̍ niḥ - kṛ̠ntati̍ ।
32) tā̠dṛgē̠vaiva tā̠dṛ-ktā̠dṛgē̠va ।
33) ē̠va ta-ttadē̠vaiva tat ।
34) ta-dyō ya sta-tta-dyaḥ ।
35) yō vā̎ṃ vā̠ṃ yō yō vā̎m ।
36) vā̠ mi̠ndrā̠va̠ru̠ṇā̠ vi̠ndrā̠va̠ru̠ṇau̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇau̠ ।
37) i̠ndrā̠va̠ru̠ṇā̠ va̠gnā va̠gnā vi̍ndrāvaruṇā vindrāvaruṇā va̠gnau ।
37) i̠ndrā̠va̠ru̠ṇā̠vitī̎mdrā - va̠ru̠ṇau̠ ।
38) a̠gnau srāma̠-ssrāmō̠ 'gnā va̠gnau srāma̍ḥ ।
39) srāma̠ sta-ntagg​ srāma̠-ssrāma̠ stam ।
40) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
41) vā̠ mē̠tēnai̠tēna̍ vāṃ vā mē̠tēna̍ ।
42) ē̠tēnāvā vai̠tē nai̠tēnāva̍ ।
43) ava̍ yajē ya̠jē 'vāva̍ yajē ।
44) ya̠ja̠ itīti̍ yajē yaja̠ iti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ duri̍ṣṭyā̠ duri̍ṣṭyā āhāha̠ duri̍ṣṭyāḥ ।
47) duri̍ṣṭyā ē̠vaiva duri̍ṣṭyā̠ duri̍ṣṭyā ē̠va ।
47) duri̍ṣṭyā̠ iti̠ duḥ - i̠ṣṭyā̠ḥ ।
48) ē̠vaina̍ mēna mē̠vaivaina̎m ।
49) ē̠na̠-mpā̠ti̠ pā̠tyē̠na̠ mē̠na̠-mpā̠ti̠ ।
50) pā̠ti̠ yō yaḥ pā̍ti pāti̠ yaḥ ।
51) yō vā̎ṃ vā̠ṃ yō yō vā̎m ।
52) vā̠ mi̠ndrā̠va̠ru̠ ṇē̠ndrā̠va̠ru̠ṇā̠ vā̠ṃ vā̠ mi̠ndrā̠va̠ru̠ṇā̠ ।
53) i̠ndrā̠va̠ru̠ṇā̠ dvi̠pāthsu̍ dvi̠pā thsvi̍ndrāvaru ṇēndrāvaruṇā dvi̠pāthsu̍ ।
53) i̠ndrā̠va̠ru̠ṇētī̎mdrā - va̠ru̠ṇā̠ ।
54) dvi̠pāthsu̍ pa̠śuṣu̍ pa̠śuṣu̍ dvi̠pāthsu̍ dvi̠pāthsu̍ pa̠śuṣu̍ ।
54) dvi̠pāthsviti̍ dvi̠pāt - su̠ ।
55) pa̠śuṣu̠ srāma̠-ssrāma̍ḥ pa̠śuṣu̍ pa̠śuṣu̠ srāma̍ḥ ।
56) srāma̠ sta-ntagg​ srāma̠-ssrāma̠ stam ।
57) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
58) vā̠ mē̠tēnai̠tēna̍ vāṃ vā mē̠tēna̍ ।
59) ē̠tēnāvā vai̠tē nai̠tēnāva̍ ।
60) ava̍ yajē ya̠jē 'vāva̍ yajē ।
61) ya̠ja̠ itīti̍ yajē yaja̠ iti̍ ।
62) ityā̍hā̠hē tītyā̍ha ।
63) ā̠hai̠tāva̍tī rē̠tāva̍tī rāhāhai̠tāva̍tīḥ ।
64) ē̠tāva̍tī̠-rvai vā ē̠tāva̍tī rē̠tāva̍tī̠-rvai ।
65) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
66) āpa̠ ōṣa̍dhaya̠ ōṣa̍dhaya̠ āpa̠ āpa̠ ōṣa̍dhayaḥ ।
67) ōṣa̍dhayō̠ vana̠spata̍yō̠ vana̠spata̍ya̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ vana̠spata̍yaḥ ।
68) vana̠spata̍yaḥ pra̠jāḥ pra̠jā vana̠spata̍yō̠ vana̠spata̍yaḥ pra̠jāḥ ।
69) pra̠jāḥ pa̠śava̍ḥ pa̠śava̍ḥ pra̠jāḥ pra̠jāḥ pa̠śava̍ḥ ।
69) pra̠jā iti̍ pra - jāḥ ।
70) pa̠śava̍ upajīva̠nīyā̍ upajīva̠nīyā̎ḥ pa̠śava̍ḥ pa̠śava̍ upajīva̠nīyā̎ḥ ।
71) u̠pa̠jī̠va̠nīyā̠ stā stā u̍pajīva̠nīyā̍ upajīva̠nīyā̠ stāḥ ।
71) u̠pa̠jī̠va̠nīyā̠ ityu̍pa - jī̠va̠nīyā̎ḥ ।
72) tā ē̠vaiva tā stā ē̠va ।
73) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
74) a̠smai̠ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā da̍smā asmai varuṇapā̠śāt ।
75) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
75) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
76) mu̠ñcha̠tīti̍ muñchati ।
॥ 50 ॥ (76/91)
॥ a. 13 ॥

1) sa pra̍tna̠va-tpra̍tna̠va-thsa sa pra̍tna̠vat ।
2) pra̠tna̠va-nni ni pra̍tna̠va-tpra̍tna̠va-nni ।
2) pra̠tna̠vaditi̍ pratna - vat ।
3) ni kāvyā̠ kāvyā̠ ni ni kāvyā̎ ।
4) kāvyēndra̠ mindra̠-ṅkāvyā̠ kāvyēndra̎m ।
5) indra̍ṃ vō va̠ indra̠ mindra̍ṃ vaḥ ।
6) vō̠ vi̠śvatō̍ vi̠śvatō̍ vō vō vi̠śvata̍ḥ ।
7) vi̠śvata̠ spari̠ pari̍ vi̠śvatō̍ vi̠śvata̠ spari̍ ।
8) parīndra̠ mindra̠-mpari̠ parīndra̎m ।
9) indra̠-nnarō̠ nara̠ indra̠ mindra̠-nnara̍ḥ ।
10) nara̠ iti̠ nara̍ḥ ।
11) tva-nnō̍ na̠ stva-ntva-nna̍ḥ ।
12) na̠-ssō̠ma̠ sō̠ma̠ nō̠ na̠-ssō̠ma̠ ।
13) sō̠ma̠ vi̠śvatō̍ vi̠śvata̍-ssōma sōma vi̠śvata̍ḥ ।
14) vi̠śvatō̠ rakṣa̠ rakṣa̍ vi̠śvatō̍ vi̠śvatō̠ rakṣa̍ ।
15) rakṣā̍ rāja-nrāja̠-nrakṣa̠ rakṣā̍ rājann ।
16) rā̠ja̠-nna̠ghā̠ya̠tō a̍ghāya̠tō rā̍ja-nrāja-nnaghāya̠taḥ ।
17) a̠ghā̠ya̠ta itya̍gha - ya̠taḥ ।
18) na ri̍ṣyē-driṣyē̠-nna na ri̍ṣyēt ।
19) ri̠ṣyē̠-ttvāva̍ta̠ stvāva̍tō riṣyē-driṣyē̠-ttvāva̍taḥ ।
20) tvāva̍ta̠-ssakhā̠ sakhā̠ tvāva̍ta̠ stvāva̍ta̠-ssakhā̎ ।
20) tvāva̍ta̠ iti̠ tva - va̠ta̠ḥ ।
21) sakhēti̠ sakhā̎ ।
22) yā tē̍ tē̠ yā yā tē̎ ।
23) tē̠ dhāmā̍ni̠ dhāmā̍ni tē tē̠ dhāmā̍ni ।
24) dhāmā̍ni di̠vi di̠vi dhāmā̍ni̠ dhāmā̍ni di̠vi ।
25) di̠vi yā yā di̠vi di̠vi yā ।
26) yā pṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ yā yā pṛ̍thi̠vyām ।
27) pṛ̠thi̠vyāṃ yā yā pṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ yā ।
28) yā parva̍tēṣu̠ parva̍tēṣu̠ yā yā parva̍tēṣu ।
29) parva̍tē̠ ṣvōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ parva̍tēṣu̠ parva̍tē̠ ṣvōṣa̍dhīṣu ।
30) ōṣa̍dhī ṣva̠phsva̍-phsvōṣa̍dhī̠ ṣvōṣa̍dhī ṣva̠phsu ।
31) a̠phsitya̍p - su ।
32) tēbhi̍-rnō na̠ stēbhi̠ stēbhi̍-rnaḥ ।
33) nō̠ viśvai̠-rviśvai̎-rnō nō̠ viśvai̎ḥ ।
34) viśvai̎-ssu̠manā̎-ssu̠manā̠ viśvai̠-rviśvai̎-ssu̠manā̎ḥ ।
35) su̠manā̠ ahē̍ḍa̠-nnahē̍ḍa-nthsu̠manā̎-ssu̠manā̠ ahē̍ḍann ।
35) su̠manā̠ iti̍ su - manā̎ḥ ।
36) ahē̍ḍa̠-nrāja̠-nrāja̠-nnahē̍ḍa̠-nnahē̍ḍa̠-nrājann̍ ।
37) rājan̎ thsōma sōma̠ rāja̠-nrājan̎ thsōma ।
38) sō̠ma̠ prati̠ prati̍ ṣōma sōma̠ prati̍ ।
39) prati̍ ha̠vyā ha̠vyā prati̠ prati̍ ha̠vyā ।
40) ha̠vyā gṛ̍bhāya gṛbhāya ha̠vyā ha̠vyā gṛ̍bhāya ।
41) gṛ̠bhā̠yēti̍ gṛbhāya ।
42) agnī̍ṣōmā̠ savē̍dasā̠ savē̍da̠sā 'gnī̍ṣō̠mā 'gnī̍ṣōmā̠ savē̍dasā ।
42) agnī̍ṣō̠mētyagnī̎ - sō̠mā̠ ।
43) savē̍dasā̠ sahū̍tī̠ sahū̍tī̠ savē̍dasā̠ savē̍dasā̠ sahū̍tī ।
43) savē̍da̠sēti̠ sa - vē̠da̠sā̠ ।
44) sahū̍tī vanataṃ vanata̠gṃ̠ sahū̍tī̠ sahū̍tī vanatam ।
44) sahū̍tī̠ iti̠ sa - hū̠tī̠ ।
45) va̠na̠ta̠-ṅgirō̠ girō̍ vanataṃ vanata̠-ṅgira̍ḥ ।
46) gira̠ iti̠ gira̍ḥ ।
47) sa-ndē̍va̠trā dē̍va̠trā sagṃ sa-ndē̍va̠trā ।
48) dē̠va̠trā ba̍bhūvathu-rbabhūvathu-rdēva̠trā dē̍va̠trā ba̍bhūvathuḥ ।
48) dē̠va̠trēti̍ dēva - trā ।
49) ba̠bhū̠va̠thu̠riti̍ babhūvathuḥ ।
50) yu̠va mē̠tā nyē̠tāni̍ yu̠vaṃ yu̠va mē̠tāni̍ ।
॥ 51 ॥ (50/57)

1) ē̠tāni̍ di̠vi di̠vyē̍tā nyē̠tāni̍ di̠vi ।
2) di̠vi rō̍cha̠nāni̍ rōcha̠nāni̍ di̠vi di̠vi rō̍cha̠nāni̍ ।
3) rō̠cha̠nā nya̠gni ra̠gnī rō̍cha̠nāni̍ rōcha̠nā nya̠gniḥ ।
4) a̠gniścha̍ chā̠gni ra̠gniścha̍ ।
5) cha̠ sō̠ma̠ sō̠ma̠ cha̠ cha̠ sō̠ma̠ ।
6) sō̠ma̠ sakra̍tū̠ sakra̍tū sōma sōma̠ sakra̍tū ।
7) sakra̍tū adhatta madhatta̠gṃ̠ sakra̍tū̠ sakra̍tū adhattam ।
7) sakra̍tū̠ iti̠ sa - kra̠tū̠ ।
8) a̠dha̠tta̠mitya̍dhattam ।
9) yu̠vagṃ sindhū̠-nthsindhūn̍. yu̠vaṃ yu̠vagṃ sindhūn̍ ।
10) sindhūgṃ̍ ra̠bhiśa̍stē ra̠bhiśa̍stē̠-ssindhū̠-nthsindhūgṃ̍ ra̠bhiśa̍stēḥ ।
11) a̠bhiśa̍stē rava̠dyā da̍va̠dyā da̠bhiśa̍stē ra̠bhiśa̍stē rava̠dyāt ।
11) a̠bhiśa̍stē̠ritya̠bhi - śa̠stē̠ḥ ।
12) a̠va̠dyā dagnī̍ṣōmā̠ vagnī̍ṣōmā vava̠dyā da̍va̠dyā dagnī̍ṣōmau ।
13) agnī̍ṣōmā̠ vamu̍ñchata̠ mamu̍ñchata̠ magnī̍ṣōmā̠ vagnī̍ṣōmā̠ vamu̍ñchatam ।
13) agnī̍ṣōmā̠vityagnī̎ - sō̠mau̠ ।
14) amu̍ñchata-ṅgṛbhī̠tā-ngṛ̍bhī̠tā namu̍ñchata̠ mamu̍ñchata-ṅgṛbhī̠tān ।
15) gṛ̠bhī̠tāniti̍ gṛbhī̠tān ।
16) agnī̍ṣōmā vi̠ma mi̠ma magnī̍ṣōmā̠ vagnī̍ṣōmā vi̠mam ।
16) agnī̍ṣōmā̠vityagnī̎ - sō̠mau̠ ।
17) i̠magṃ su svi̍ma mi̠magṃ su ।
18) su mē̍ mē̠ su su mē̎ ।
19) mē̠ śṛ̠ṇu̠tagṃ śṛ̍ṇu̠ta-mmē̍ mē śṛṇu̠tam ।
20) śṛ̠ṇu̠taṃ vṛ̍ṣaṇā vṛṣaṇā śṛṇu̠tagṃ śṛ̍ṇu̠taṃ vṛ̍ṣaṇā ।
21) vṛ̠ṣa̠ṇā̠ hava̠gṃ̠ hava̍ṃ vṛṣaṇā vṛṣaṇā̠ hava̎m ।
22) hava̠miti̠ hava̎m ।
23) prati̍ sū̠ktāni̍ sū̠ktāni̍ prati̠ prati̍ sū̠ktāni̍ ।
24) sū̠ktāni̍ haryatagṃ haryatagṃ sū̠ktāni̍ sū̠ktāni̍ haryatam ।
24) sū̠ktānīti̍ su - u̠ktāni̍ ।
25) ha̠rya̠ta̠-mbhava̍ta̠-mbhava̍tagṃ haryatagṃ haryata̠-mbhava̍tam ।
26) bhava̍ta-ndā̠śuṣē̍ dā̠śuṣē̠ bhava̍ta̠-mbhava̍ta-ndā̠śuṣē̎ ।
27) dā̠śuṣē̠ mayō̠ mayō̍ dā̠śuṣē̍ dā̠śuṣē̠ maya̍ḥ ।
28) maya̠ iti̠ maya̍ḥ ।
29) ā 'nya ma̠nya mā 'nyam ।
30) a̠nya-ndi̠vō di̠vō a̠nya ma̠nya-ndi̠vaḥ ।
31) di̠vō mā̍ta̠riśvā̍ māta̠riśvā̍ di̠vō di̠vō mā̍ta̠riśvā̎ ।
32) mā̠ta̠riśvā̍ jabhāra jabhāra māta̠riśvā̍ māta̠riśvā̍ jabhāra ।
33) ja̠bhā̠rā ma̍thnā̠da ma̍thnāj jabhāra jabhā̠rā ma̍thnāt ।
34) ama̍thnā da̠nya ma̠nya mama̍thnā̠ dama̍thnā da̠nyam ।
35) a̠nya-mpari̠ parya̠nya ma̠nya-mpari̍ ।
36) pari̍ śyē̠na-śśyē̠naḥ pari̠ pari̍ śyē̠naḥ ।
37) śyē̠nō adrē̠ radrē̎-śśyē̠na-śśyē̠nō adrē̎ḥ ।
38) adrē̠rityadrē̎ḥ ।
39) agnī̍ṣōmā̠ brahma̍ṇā̠ brahma̠ṇā 'gnī̍ṣō̠mā 'gnī̍ṣōmā̠ brahma̍ṇā ।
39) agnī̍ṣō̠mētyagnī̎ - sō̠mā̠ ।
40) brahma̍ṇā vāvṛdhā̠nā vā̍vṛdhā̠nā brahma̍ṇā̠ brahma̍ṇā vāvṛdhā̠nā ।
41) vā̠vṛ̠dhā̠nōru mu̠ruṃ vā̍vṛdhā̠nā vā̍vṛdhā̠nōrum ।
42) u̠ruṃ ya̠jñāya̍ ya̠jñāyō̠ru mu̠ruṃ ya̠jñāya̍ ।
43) ya̠jñāya̍ chakrathu śchakrathu-rya̠jñāya̍ ya̠jñāya̍ chakrathuḥ ।
44) cha̠kra̠thu̠ru̠ vu̠ cha̠kra̠thu̠ ścha̠kra̠thu̠ru̠ ।
45) u̠ lō̠kam ँlō̠ka mu̍ vu lō̠kam ।
46) lō̠kamiti̍ lō̠kam ।
47) agnī̍ṣōmā ha̠viṣō̍ ha̠viṣō 'gnī̍ṣō̠mā 'gnī̍ṣōmā ha̠viṣa̍ḥ ।
47) agnī̍ṣō̠mētyagnī̎ - sō̠mā̠ ।
48) ha̠viṣa̠ḥ prasthi̍tasya̠ prasthi̍tasya ha̠viṣō̍ ha̠viṣa̠ḥ prasthi̍tasya ।
49) prasthi̍tasya vī̠taṃ vī̠ta-mprasthi̍tasya̠ prasthi̍tasya vī̠tam ।
49) prasthi̍ta̠syēti̠ pra - sthi̠ta̠sya̠ ।
50) vī̠tagṃ harya̍ta̠gṃ̠ harya̍taṃ vī̠taṃ vī̠tagṃ harya̍tam ।
॥ 52 ॥ (50/58)

1) harya̍taṃ vṛṣaṇā vṛṣaṇā̠ harya̍ta̠gṃ̠ harya̍taṃ vṛṣaṇā ।
2) vṛ̠ṣa̠ṇā̠ ju̠ṣēthā̎-ñju̠ṣēthā̎ṃ vṛṣaṇā vṛṣaṇā ju̠ṣēthā̎m ।
3) ju̠ṣēthā̠miti̍ ju̠ṣēthā̎m ।
4) su̠śarmā̍ṇā̠ svava̍sā̠ svava̍sā su̠śarmā̍ṇā su̠śarmā̍ṇā̠ svava̍sā ।
4) su̠śarmā̠ṇēti̍ su - śarmā̍ṇā ।
5) svava̍sā̠ hi hi svava̍sā̠ svava̍sā̠ hi ।
5) svava̠sēti̍ su - ava̍sā ।
6) hi bhū̠ta-mbhū̠tagṃ hi hi bhū̠tam ।
7) bhū̠ta mathātha̍ bhū̠ta-mbhū̠ta matha̍ ।
8) athā̍ dhatta-ndhatta̠ mathāthā̍ dhattam ।
9) dha̠tta̠ṃ yaja̍mānāya̠ yaja̍mānāya dhatta-ndhatta̠ṃ yaja̍mānāya ।
10) yaja̍mānāya̠ śagṃ śaṃ yaja̍mānāya̠ yaja̍mānāya̠ śam ।
11) śaṃ yō-ryō-śśagṃ śaṃ yōḥ ।
12) yōriti̠ yōḥ ।
13) ā pyā̍yasva pyāya̠svā pyā̍yasva ।
14) pyā̠ya̠sva̠ sagṃ sa-mpyā̍yasva pyāyasva̠ sam ।
15) sa-ntē̍ tē̠ sagṃ sa-ntē̎ ।
16) ta̠ iti̍ tē ।
17) ga̠ṇānā̎-ntvā tvā ga̠ṇānā̎-ṅga̠ṇānā̎-ntvā ।
18) tvā̠ ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvā tvā ga̠ṇapa̍tim ।
19) ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ।
19) ga̠ṇapa̍ti̠miti̍ ga̠ṇa - pa̠ti̠m ।
20) ha̠vā̠ma̠hē̠ ka̠vi-ṅka̠vigṃ ha̍vāmahē havāmahē ka̠vim ।
21) ka̠vi-ṅka̍vī̠nā-ṅka̍vī̠nā-ṅka̠vi-ṅka̠vi-ṅka̍vī̠nām ।
22) ka̠vī̠nā mu̍pa̠maśra̍vastama mupa̠maśra̍vastama-ṅkavī̠nā-ṅka̍vī̠nā mu̍pa̠maśra̍vastamam ।
23) u̠pa̠maśra̍vastama̠mityu̍pa̠maśra̍vaḥ - ta̠ma̠m ।
24) jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā̠-mbrahma̍ṇā-ñjyēṣṭha̠rāja̍-ñjyēṣṭha̠rāja̠-mbrahma̍ṇām ।
24) jyē̠ṣṭha̠rāja̠miti̍ jyēṣṭha - rāja̎m ।
25) brahma̍ṇā-mbrahmaṇō brahmaṇō̠ brahma̍ṇā̠-mbrahma̍ṇā-mbrahmaṇaḥ ।
26) bra̠hma̠ṇa̠ spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠ bra̠hma̠ṇa̠ spa̠tē̠ ।
27) pa̠ta̠ ā pa̍tē pata̠ ā ।
28) ā nō̍ na̠ ā na̍ḥ ।
29) na̠-śśṛ̠ṇva-ñChṛ̠ṇva-nnō̍ na-śśṛ̠ṇvann ।
30) śṛ̠ṇva-nnū̠tibhi̍ rū̠tibhi̍-śśṛ̠ṇva-ñChṛ̠ṇva-nnū̠tibhi̍ḥ ।
31) ū̠tibhi̍-ssīda sīdō̠tibhi̍ rū̠tibhi̍-ssīda ।
31) ū̠tibhi̠rityū̠ti - bhi̠ḥ ।
32) sī̠da̠ sāda̍na̠gṃ̠ sāda̍nagṃ sīda sīda̠ sāda̍nam ।
33) sāda̍na̠miti̠ sāda̍nam ।
34) sa idi-thsa sa it ।
35) ij janē̍na̠ janē̠nē dij janē̍na ।
36) janē̍na̠ sa sa janē̍na̠ janē̍na̠ saḥ ।
37) sa vi̠śā vi̠śā sa sa vi̠śā ।
38) vi̠śā sa sa vi̠śā vi̠śā saḥ ।
39) sa janma̍nā̠ janma̍nā̠ sa sa janma̍nā ।
40) janma̍nā̠ sa sa janma̍nā̠ janma̍nā̠ saḥ ।
41) sa pu̠traiḥ pu̠trai-ssa sa pu̠traiḥ ।
42) pu̠trai-rvāja̠ṃ vāja̍-mpu̠traiḥ pu̠trai-rvāja̎m ।
43) vāja̍-mbharatē bharatē̠ vāja̠ṃ vāja̍-mbharatē ।
44) bha̠ra̠tē̠ dhanā̠ dhanā̍ bharatē bharatē̠ dhanā̎ ।
45) dhanā̠ nṛbhi̠-rnṛbhi̠-rdhanā̠ dhanā̠ nṛbhi̍ḥ ।
46) nṛbhi̠riti̠ nṛ - bhi̠ḥ ।
47) dē̠vānā̠ṃ yō yō dē̠vānā̎-ndē̠vānā̠ṃ yaḥ ।
48) yaḥ pi̠tara̍-mpi̠tara̠ṃ yō yaḥ pi̠tara̎m ।
49) pi̠tara̍ mā̠vivā̍sa tyā̠vivā̍sati pi̠tara̍-mpi̠tara̍ mā̠vivā̍sati ।
50) ā̠vivā̍sati śra̠ddhāma̍nā-śśra̠ddhāma̍nā ā̠vivā̍sa tyā̠vivā̍sati śra̠ddhāma̍nāḥ ।
50) ā̠vivā̍sa̠tītyā̎ - vivā̍sati ।
॥ 53 ॥ (50/56)

1) śra̠ddhāma̍nā ha̠viṣā̍ ha̠viṣā̎ śra̠ddhāma̍nā-śśra̠ddhāma̍nā ha̠viṣā̎ ।
1) śra̠ddhāma̍nā̠ iti̍ śra̠ddhā - ma̠nā̠ḥ ।
2) ha̠viṣā̠ brahma̍ṇō̠ brahma̍ṇō ha̠viṣā̍ ha̠viṣā̠ brahma̍ṇaḥ ।
3) brahma̍ṇa̠ spati̠-mpati̠-mbrahma̍ṇō̠ brahma̍ṇa̠ spati̎m ।
4) pati̠miti̠ pati̎m ।
5) sa su̠ṣṭubhā̍ su̠ṣṭubhā̠ sa sa su̠ṣṭubhā̎ ।
6) su̠ṣṭubhā̠ sa sa su̠ṣṭubhā̍ su̠ṣṭubhā̠ saḥ ।
6) su̠ṣṭubhēti̍ su - stubhā̎ ।
7) sa ṛkva̠ta r​kva̍tā̠ sa sa ṛkva̍tā ।
8) ṛkva̍tā ga̠ṇēna̍ ga̠ṇēna r​kva̠ta r​kva̍tā ga̠ṇēna̍ ।
9) ga̠ṇēna̍ va̠laṃ va̠la-ṅga̠ṇēna̍ ga̠ṇēna̍ va̠lam ।
10) va̠lagṃ ru̍rōja rurōja va̠laṃ va̠lagṃ ru̍rōja ।
11) ru̠rō̠ja̠ pha̠li̠ga-mpha̍li̠gagṃ ru̍rōja rurōja phali̠gam ।
12) pha̠li̠gagṃ ravē̍ṇa̠ ravē̍ṇa phali̠ga-mpha̍li̠gagṃ ravē̍ṇa ।
13) ravē̠ṇēti̠ ravē̍ṇa ।
14) bṛha̠spati̍ ru̠sriyā̍ u̠sriyā̠ bṛha̠spati̠-rbṛha̠spati̍ ru̠sriyā̎ḥ ।
15) u̠sriyā̍ havya̠sūdō̍ havya̠sūda̍ u̠sriyā̍ u̠sriyā̍ havya̠sūda̍ḥ ।
16) ha̠vya̠sūda̠ḥ kani̍krada̠-tkani̍krada ddhavya̠sūdō̍ havya̠sūda̠ḥ kani̍kradat ।
16) ha̠vya̠sūda̠ iti̍ havya - sūda̍ḥ ।
17) kani̍krada̠-dvāva̍śatī̠-rvāva̍śatī̠ḥ kani̍krada̠-tkani̍krada̠-dvāva̍śatīḥ ।
18) vāva̍śatī̠ rudu-dvāva̍śatī̠-rvāva̍śatī̠ rut ।
19) udā̍jadāja̠ dududā̍jat ।
20) ā̠ja̠dityā̍jat ।
21) maru̍tō̠ ya-dya-nmaru̍tō̠ maru̍tō̠ yat ।
22) ya ddha̍ ha̠ ya-dya ddha̍ ।
23) ha̠ vō̠ vō̠ ha̠ ha̠ va̠ḥ ।
24) vō̠ di̠vō di̠vō vō̍ vō di̠vaḥ ।
25) di̠vō yā yā di̠vō di̠vō yā ।
26) yā vō̍ vō̠ yā yā va̍ḥ ।
27) va̠-śśarma̠ śarma̍ vō va̠-śśarma̍ ।
28) śarmēti̠ śarma̍ ।
29) a̠rya̠mā '' yā̍ti yā̠tyā 'rya̠mā ।
30) ā yā̍ti yā̠tyā yā̍ti ।
31) yā̠ti̠ vṛ̠ṣa̠bhō vṛ̍ṣa̠bhō yā̍ti yāti vṛṣa̠bhaḥ ।
32) vṛ̠ṣa̠bha stuvi̍ṣmā̠-ntuvi̍ṣmān vṛṣa̠bhō vṛ̍ṣa̠bha stuvi̍ṣmān ।
33) tuvi̍ṣmā-ndā̠tā dā̠tā tuvi̍ṣmā̠-ntuvi̍ṣmā-ndā̠tā ।
34) dā̠tā vasū̍nā̠ṃ vasū̍nā-ndā̠tā dā̠tā vasū̍nām ।
35) vasū̍nā-mpuruhū̠taḥ pu̍ruhū̠tō vasū̍nā̠ṃ vasū̍nā-mpuruhū̠taḥ ।
36) pu̠ru̠hū̠tō ar​ha̠-nnar​ha̍-npuruhū̠taḥ pu̍ruhū̠tō ar​hann̍ ।
36) pu̠ru̠hū̠ta iti̍ puru - hū̠taḥ ।
37) ar​ha̠nnityar​hann̍ ।
38) sa̠ha̠srā̠kṣō gō̎tra̠bhi-dgō̎tra̠bhi-thsa̍hasrā̠kṣa-ssa̍hasrā̠kṣō gō̎tra̠bhit ।
38) sa̠ha̠srā̠kṣa iti̍ sahasra - a̠kṣaḥ ।
39) gō̠tra̠bhi-dvajra̍bāhu̠-rvajra̍bāhu-rgōtra̠bhi-dgō̎tra̠bhi-dvajra̍bāhuḥ ।
39) gō̠tra̠bhiditi̍ gōtra - bhit ।
40) vajra̍bāhu ra̠smā sva̠smāsu̠ vajra̍bāhu̠-rvajra̍bāhu ra̠smāsu̍ ।
40) vajra̍bāhu̠riti̠ vajra̍ - bā̠hu̠ḥ ।
41) a̠smāsu̍ dē̠vō dē̠vō a̠smā sva̠smāsu̍ dē̠vaḥ ।
42) dē̠vō dravi̍ṇa̠-ndravi̍ṇa-ndē̠vō dē̠vō dravi̍ṇam ।
43) dravi̍ṇa-ndadhātu dadhātu̠ dravi̍ṇa̠-ndravi̍ṇa-ndadhātu ।
44) da̠dhā̠tviti̍ dadhātu ।
45) yē tē̍ tē̠ yē yē tē̎ ।
46) tē̠ 'rya̠ma̠-nna̠rya̠ma̠-ntē̠ tē̠ 'rya̠ma̠nn ।
47) a̠rya̠ma̠-nba̠havō̍ ba̠havō̎ 'ryama-nnaryama-nba̠hava̍ḥ ।
48) ba̠havō̍ dēva̠yānā̍ dēva̠yānā̍ ba̠havō̍ ba̠havō̍ dēva̠yānā̎ḥ ।
49) dē̠va̠yānā̠ḥ panthā̍na̠ḥ panthā̍nō dēva̠yānā̍ dēva̠yānā̠ḥ panthā̍naḥ ।
49) dē̠va̠yānā̠ iti̍ dēva - yānā̎ḥ ।
50) panthā̍nō rāja-nrāja̠-npanthā̍na̠ḥ panthā̍nō rājann ।
॥ 54 ॥ (50/58)

1) rā̠ja̠-ndi̠vō di̠vō rā̍ja-nrāja-ndi̠vaḥ ।
2) di̠va ā̠chara̍ ntyā̠chara̍nti di̠vō di̠va ā̠chara̍nti ।
3) ā̠chara̠ntītyā̎ - chara̍nti ।
4) tēbhi̍-rnō na̠ stēbhi̠ stēbhi̍-rnaḥ ।
5) nō̠ dē̠va̠ dē̠va̠ nō̠ nō̠ dē̠va̠ ।
6) dē̠va̠ mahi̠ mahi̍ dēva dēva̠ mahi̍ ।
7) mahi̠ śarma̠ śarma̠ mahi̠ mahi̠ śarma̍ ।
8) śarma̍ yachCha yachCha̠ śarma̠ śarma̍ yachCha ।
9) ya̠chCha̠ śagṃ śaṃ ya̍chCha yachCha̠ śam ।
10) śa-nnō̍ na̠-śśagṃ śa-nna̍ḥ ।
11) na̠ ē̠dhyē̠dhi̠ nō̠ na̠ ē̠dhi̠ ।
12) ē̠dhi̠ dvi̠padē̎ dvi̠pada̍ ēdhyēdhi dvi̠padē̎ ।
13) dvi̠padē̠ śagṃ śa-ndvi̠padē̎ dvi̠padē̠ śam ।
13) dvi̠pada̠ iti̍ dvi - padē̎ ।
14) śa-ñchatu̍ṣpadē̠ chatu̍ṣpadē̠ śagṃ śa-ñchatu̍ṣpadē ।
15) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠dē̠ ।
16) bu̠ddhnādagra̠ magra̍-mbu̠ddhnā-dbu̠ddhnādagra̎m ।
17) agra̠ maṅgi̍rōbhi̠ raṅgi̍rōbhi̠ ragra̠ magra̠ maṅgi̍rōbhiḥ ।
18) aṅgi̍rōbhi-rgṛṇā̠nō gṛ̍ṇā̠nō aṅgi̍rōbhi̠ raṅgi̍rōbhi-rgṛṇā̠naḥ ।
18) aṅgi̍rōbhi̠rityaṅgi̍raḥ - bhi̠ḥ ।
19) gṛ̠ṇā̠nō vi vi gṛ̍ṇā̠nō gṛ̍ṇā̠nō vi ।
20) vi parva̍tasya̠ parva̍tasya̠ vi vi parva̍tasya ।
21) parva̍tasya dṛgṃhi̠tāni̍ dṛgṃhi̠tāni̠ parva̍tasya̠ parva̍tasya dṛgṃhi̠tāni̍ ।
22) dṛ̠gṃ̠hi̠tā nyai̍radaira-ddṛgṃhi̠tāni̍ dṛgṃhi̠tā nyai̍rat ।
23) ai̠ra̠dityai̍rat ।
24) ru̠ja-drōdhāgṃ̍si̠ rōdhāgṃ̍si ru̠ja-dru̠ja-drōdhāgṃ̍si ।
25) rōdhāgṃ̍si kṛ̠trimā̍ṇi kṛ̠trimā̍ṇi̠ rōdhāgṃ̍si̠ rōdhāgṃ̍si kṛ̠trimā̍ṇi ।
26) kṛ̠trimā̎ ṇyēṣā mēṣā-ṅkṛ̠trimā̍ṇi kṛ̠trimā̎ ṇyēṣām ।
27) ē̠ṣā̠gṃ̠ sōma̍sya̠ sōma̍syaiṣā mēṣā̠gṃ̠ sōma̍sya ।
28) sōma̍sya̠ tā tā sōma̍sya̠ sōma̍sya̠ tā ।
29) tā madē̠ madē̠ tā tā madē̎ ।
30) mada̠ indra̠ indrō̠ madē̠ mada̠ indra̍ḥ ।
31) indra̍ śchakāra chakā̠rē ndra̠ indra̍ śchakāra ।
32) cha̠kā̠rēti̍ chakāra ।
33) bu̠ddhnā dagrē̠ṇāgrē̍ṇa bu̠ddhnā-dbu̠ddhnā dagrē̍ṇa ।
34) agrē̍ṇa̠ vi vyagrē̠ṇā grē̍ṇa̠ vi ।
35) vi mi̍māya mimāya̠ vi vi mi̍māya ।
36) mi̠mā̠ya̠ mānai̠-rmānai̎-rmimāya mimāya̠ mānai̎ḥ ।
37) mānai̠-rvajrē̍ṇa̠ vajrē̍ṇa̠ mānai̠-rmānai̠-rvajrē̍ṇa ।
38) vajrē̍ṇa̠ khāni̠ khāni̠ vajrē̍ṇa̠ vajrē̍ṇa̠ khāni̍ ।
39) khānya̍tṛṇa datṛṇa̠-tkhāni̠ khānya̍tṛṇat ।
40) a̠tṛ̠ṇa̠-nna̠dīnā̎-nna̠dīnā̍ matṛṇa datṛṇa-nna̠dīnā̎m ।
41) na̠dīnā̠miti̍ na̠dīnā̎m ।
42) vṛthā̍ 'sṛja dasṛja̠-dvṛthā̠ vṛthā̍ 'sṛjat ।
43) a̠sṛ̠ja̠-tpa̠thibhi̍ḥ pa̠thibhi̍ rasṛja dasṛja-tpa̠thibhi̍ḥ ।
44) pa̠thibhi̍-rdīrghayā̠thai-rdī̎rghayā̠thaiḥ pa̠thibhi̍ḥ pa̠thibhi̍-rdīrghayā̠thaiḥ ।
44) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
45) dī̠rgha̠yā̠thai-ssōma̍sya̠ sōma̍sya dīrghayā̠thai-rdī̎rghayā̠thai-ssōma̍sya ।
45) dī̠rgha̠yā̠thairiti̍ dīrgha - yā̠thaiḥ ।
46) sōma̍sya̠ tā tā sōma̍sya̠ sōma̍sya̠ tā ।
47) tā madē̠ madē̠ tā tā madē̎ ।
48) mada̠ indra̠ indrō̠ madē̠ mada̠ indra̍ḥ ।
49) indra̍ śchakāra chakā̠rē ndra̠ indra̍ śchakāra ।
50) cha̠kā̠rēti̍ chakāra ।
॥ 55 ॥ (50/54)

1) pra yō yaḥ pra pra yaḥ ।
2) yō ja̠jñē ja̠jñē yō yō ja̠jñē ।
3) ja̠jñē vi̠dvān. vi̠dvān ja̠jñē ja̠jñē vi̠dvān ।
4) vi̠dvāgṃ a̠syāsya vi̠dvān. vi̠dvāgṃ a̠sya ।
5) a̠sya bandhu̠-mbandhu̍ ma̠syāsya bandhu̎m ।
6) bandhu̠ṃ viśvā̍ni̠ viśvā̍ni̠ bandhu̠-mbandhu̠ṃ viśvā̍ni ।
7) viśvā̍ni dē̠vō dē̠vō viśvā̍ni̠ viśvā̍ni dē̠vaḥ ।
8) dē̠vō jani̍mā̠ jani̍mā dē̠vō dē̠vō jani̍mā ।
9) jani̍mā vivakti vivakti̠ jani̍mā̠ jani̍mā vivakti ।
10) vi̠va̠ktīti̍ vivakti ।
11) brahma̠ brahma̍ṇō̠ brahma̍ṇō̠ brahma̠ brahma̠ brahma̍ṇaḥ ।
12) brahma̍ṇa̠ udu-dbrahma̍ṇō̠ brahma̍ṇa̠ ut ।
13) uj ja̍bhāra jabhā̠rōduj ja̍bhāra ।
14) ja̠bhā̠ra̠ maddhyā̠-nmaddhyā̎j jabhāra jabhāra̠ maddhyā̎t ।
15) maddhyā̎-nnī̠chā nī̠chā maddhyā̠-nmaddhyā̎-nnī̠chā ।
16) nī̠chā du̠chchōchchā nī̠chā nī̠chā du̠chchā ।
17) u̠chchā sva̠dhayā̎ sva̠dhayō̠chchōchchā sva̠dhayā̎ ।
18) sva̠dhayā̠ 'bhya̍bhi sva̠dhayā̎ sva̠dhayā̠ 'bhi ।
18) sva̠dhayēti̍ sva - dhayā̎ ।
19) a̠bhi pra prābhya̍bhi pra ।
20) pra ta̍sthau tasthau̠ pra pra ta̍sthau ।
21) ta̠sthā̠viti̍ tasthau ।
22) ma̠hā-nma̠hī ma̠hī ma̠hā-nma̠hā-nma̠hī ।
23) ma̠hī a̍stabhāya dastabhāya-nma̠hī ma̠hī a̍stabhāyat ।
23) ma̠hī iti̍ ma̠hī ।
24) a̠sta̠bhā̠ya̠-dvi vya̍stabhāya dastabhāya̠-dvi ।
25) vi jā̠tō jā̠tō vi vi jā̠taḥ ।
26) jā̠tō dyā-ndyā-ñjā̠tō jā̠tō dyām ।
27) dyāgṃ sadma̠ sadma̠ dyā-ndyāgṃ sadma̍ ।
28) sadma̠ pārthi̍va̠-mpārthi̍va̠gṃ̠ sadma̠ sadma̠ pārthi̍vam ।
29) pārthi̍va-ñcha cha̠ pārthi̍va̠-mpārthi̍va-ñcha ।
30) cha̠ rajō̠ raja̍ścha cha̠ raja̍ḥ ।
31) raja̠ iti̠ raja̍ḥ ।
32) sa bu̠ddhnā-dbu̠ddhnā-thsa sa bu̠ddhnāt ।
33) bu̠ddhnādā̎ṣṭāṣṭa bu̠ddhnā-dbu̠ddhnādā̎ṣṭa ।
34) ā̠ṣṭa̠ ja̠nuṣā̍ ja̠nuṣā̎ ''ṣṭāṣṭa ja̠nuṣā̎ ।
35) ja̠nuṣā̠ 'bhya̍bhi ja̠nuṣā̍ ja̠nuṣā̠ 'bhi ।
36) a̠bhyagra̠ magra̍ ma̠bhya̍bhyagra̎m ।
37) agra̠-mbṛha̠spati̠-rbṛha̠spati̠ ragra̠ magra̠-mbṛha̠spati̍ḥ ।
38) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
39) dē̠vatā̠ yasya̠ yasya̍ dē̠vatā̍ dē̠vatā̠ yasya̍ ।
40) yasya̍ sa̠mrā-ṭthsa̠mrāḍ yasya̠ yasya̍ sa̠mrāṭ ।
41) sa̠mrāḍiti̍ saṃ - rāṭ ।
42) bu̠ddhnā-dyō yō bu̠ddhnā-dbu̠ddhnā-dyaḥ ।
43) yō agra̠ magra̠ṃ yō yō agra̎m ।
44) agra̍ ma̠bhyartya̠bhyartyagra̠ magra̍ ma̠bhyarti̍ ।
45) a̠bhya-rtyōja̠ sauja̍sā̠ 'bhyartya̠bhyartyōja̍sā ।
45) a̠bhyartītya̍bhi - arti̍ ।
46) ōja̍sā̠ bṛha̠spati̠-mbṛha̠spati̠ mōja̠sauja̍sā̠ bṛha̠spati̎m ।
47) bṛha̠spati̠ mā bṛha̠spati̠-mbṛha̠spati̠ mā ।
48) ā vi̍vāsanti vivāsa̠ntyā vi̍vāsanti ।
49) vi̠vā̠sa̠nti̠ dē̠vā dē̠vā vi̍vāsanti vivāsanti dē̠vāḥ ।
50) dē̠vā iti̍ dē̠vāḥ ।
51) bhi̠na-dva̠laṃ va̠la-mbhi̠na-dbhi̠na-dva̠lam ।
52) va̠laṃ vi vi va̠laṃ va̠laṃ vi ।
53) vi pura̠ḥ purō̠ vi vi pura̍ḥ ।
54) purō̍ dardarīti dardarīti̠ pura̠ḥ purō̍ dardarīti ।
55) da̠rda̠rī̠ti̠ kani̍krada̠-tkani̍krada-ddardarīti dardarīti̠ kani̍kradat ।
56) kani̍krada̠-thsuva̠-ssuva̠ḥ kani̍krada̠-tkani̍krada̠-thsuva̍ḥ ।
57) suva̍ ra̠pō a̠pa-ssuva̠-ssuva̍ ra̠paḥ ।
58) a̠pō ji̍gāya jigāyā̠pō a̠pō ji̍gāya ।
59) ji̠gā̠yēti̍ jigāya ।
॥ 56 ॥ (59, 62)

॥ a. 14 ॥




Browse Related Categories: