View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 4.3 Apaan Tvemanthsaadayaami - Krishna Yajurveda Taittiriya Samhita

1) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
2) tvēma̠-nnēma̍-ntvā̠ tvēmann̍ ।
3) ēman̎ thsādayāmi sādayā̠ myēma̠-nnēman̎ thsādayāmi ।
4) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
5) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
6) tvōdma̠-nnōdma̍-ntvā̠ tvōdmann̍ ।
7) ōdman̎ thsādayāmi sādayā̠ myōdma̠-nnōdman̎ thsādayāmi ।
8) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
9) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
10) tvā̠ bhasma̠-nbhasma̍-ntvā tvā̠ bhasmann̍ ।
11) bhasman̎ thsādayāmi sādayāmi̠ bhasma̠-nbhasman̎ thsādayāmi ।
12) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
13) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
14) tvā̠ jyōti̍ṣi̠ jyōti̍ṣi tvā tvā̠ jyōti̍ṣi ।
15) jyōti̍ṣi sādayāmi sādayāmi̠ jyōti̍ṣi̠ jyōti̍ṣi sādayāmi ।
16) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
17) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
18) tvā 'ya̠nē 'ya̍nē tvā̠ tvā 'ya̍nē ।
19) aya̍nē sādayāmi sādayā̠ myaya̠nē 'ya̍nē sādayāmi ।
20) sā̠da̠yā̠ mya̠rṇa̠vē̎ 'rṇa̠vē sā̍dayāmi sādayā myarṇa̠vē ।
21) a̠rṇa̠vē sada̍nē̠ sada̍nē 'rṇa̠vē̎ 'rṇa̠vē sada̍nē ।
22) sada̍nē sīda sīda̠ sada̍nē̠ sada̍nē sīda ।
23) sī̠da̠ sa̠mu̠drē sa̍mu̠drē sī̍da sīda samu̠drē ।
24) sa̠mu̠drē sada̍nē̠ sada̍nē samu̠drē sa̍mu̠drē sada̍nē ।
25) sada̍nē sīda sīda̠ sada̍nē̠ sada̍nē sīda ।
26) sī̠da̠ sa̠li̠lē sa̍li̠lē sī̍da sīda sali̠lē ।
27) sa̠li̠lē sada̍nē̠ sada̍nē sali̠lē sa̍li̠lē sada̍nē ।
28) sada̍nē sīda sīda̠ sada̍nē̠ sada̍nē sīda ।
29) sī̠dā̠pā ma̠pāgṃ sī̍da sīdā̠pām ।
30) a̠pā-ṅkṣayē̠ kṣayē̠ 'pā ma̠pā-ṅkṣayē̎ ।
31) kṣayē̍ sīda sīda̠ kṣayē̠ kṣayē̍ sīda ।
32) sī̠dā̠pā ma̠pāgṃ sī̍da sīdā̠pām ।
33) a̠pāgṃ sadhi̍ṣi̠ sadhi̍ ṣya̠pā ma̠pāgṃ sadhi̍ṣi ।
34) sadhi̍ṣi sīda sīda̠ sadhi̍ṣi̠ sadhi̍ṣi sīda ।
35) sī̠dā̠pā ma̠pāgṃ sī̍da sīdā̠pām ।
36) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
37) tvā̠ sada̍nē̠ sada̍nē tvā tvā̠ sada̍nē ।
38) sada̍nē sādayāmi sādayāmi̠ sada̍nē̠ sada̍nē sādayāmi ।
39) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
40) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
41) tvā̠ sa̠dhasthē̍ sa̠dhasthē̎ tvā tvā sa̠dhasthē̎ ।
42) sa̠dhasthē̍ sādayāmi sādayāmi sa̠dhasthē̍ sa̠dhasthē̍ sādayāmi ।
42) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
43) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
44) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
45) tvā̠ purī̍ṣē̠ purī̍ṣē tvā tvā̠ purī̍ṣē ।
46) purī̍ṣē sādayāmi sādayāmi̠ purī̍ṣē̠ purī̍ṣē sādayāmi ।
47) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
48) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
49) tvā̠ yōnau̠ yōnau̎ tvā tvā̠ yōnau̎ ।
50) yōnau̍ sādayāmi sādayāmi̠ yōnau̠ yōnau̍ sādayāmi ।
51) sā̠da̠yā̠ mya̠pā ma̠pāgṃ sā̍dayāmi sādayā mya̠pām ।
52) a̠pā-ntvā̎ tvā̠ 'pā ma̠pā-ntvā̎ ।
53) tvā̠ pātha̍si̠ pātha̍si tvā tvā̠ pātha̍si ।
54) pātha̍si sādayāmi sādayāmi̠ pātha̍si̠ pātha̍si sādayāmi ।
55) sā̠da̠yā̠mi̠ gā̠ya̠trī gā̍ya̠trī sā̍dayāmi sādayāmi gāya̠trī ।
56) gā̠ya̠trī Chanda̠ śChandō̍ gāya̠trī gā̍ya̠trī Chanda̍ḥ ।
57) Chanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭup ।
58) tri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̍ḥ ।
59) Chandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī ।
60) jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̍ḥ ।
61) Chandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭup ।
62) a̠nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍ḥ ।
62) a̠nu̠ṣṭubitya̍nu - stup ।
63) Chanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ ।
64) pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̍ḥ ।
65) Chanda̠ iti̠ Chanda̍ḥ ।
॥ 1 ॥ (65/67)
॥ a. 1 ॥

1) a̠ya-mpu̠raḥ pu̠rō̍ 'ya ma̠ya-mpu̠raḥ ।
2) pu̠rō bhuvō̠ bhuva̍ḥ pu̠raḥ pu̠rō bhuva̍ḥ ।
3) bhuva̠ stasya̠ tasya̠ bhuvō̠ bhuva̠ stasya̍ ।
4) tasya̍ prā̠ṇaḥ prā̠ṇa stasya̠ tasya̍ prā̠ṇaḥ ।
5) prā̠ṇō bhau̍vāya̠nō bhau̍vāya̠naḥ prā̠ṇaḥ prā̠ṇō bhau̍vāya̠naḥ ।
5) prā̠ṇa iti̍ pra - a̠naḥ ।
6) bhau̠vā̠ya̠nō va̍sa̠ntō va̍sa̠ntō bhau̍vāya̠nō bhau̍vāya̠nō va̍sa̠ntaḥ ।
7) va̠sa̠ntaḥ prā̍ṇāya̠naḥ prā̍ṇāya̠nō va̍sa̠ntō va̍sa̠ntaḥ prā̍ṇāya̠naḥ ।
8) prā̠ṇā̠ya̠nō gā̍ya̠trī gā̍ya̠trī prā̍ṇāya̠naḥ prā̍ṇāya̠nō gā̍ya̠trī ।
9) gā̠ya̠trī vā̍sa̠ntī vā̍sa̠ntī gā̍ya̠trī gā̍ya̠trī vā̍sa̠ntī ।
10) vā̠sa̠ntī gā̍yatri̠yai gā̍yatri̠yai vā̍sa̠ntī vā̍sa̠ntī gā̍yatri̠yai ।
11) gā̠ya̠tri̠yai gā̍ya̠tra-ṅgā̍ya̠tra-ṅgā̍yatri̠yai gā̍yatri̠yai gā̍ya̠tram ।
12) gā̠ya̠tra-ṅgā̍ya̠trā-dgā̍ya̠trā-dgā̍ya̠tra-ṅgā̍ya̠tra-ṅgā̍ya̠trāt ।
13) gā̠ya̠trā du̍pā̠gṃ̠śu ru̍pā̠gṃ̠śu-rgā̍ya̠trā-dgā̍ya̠trā du̍pā̠gṃ̠śuḥ ।
14) u̠pā̠gṃ̠śu ru̍pā̠gṃ̠śō ru̍pā̠gṃ̠śō ru̍pā̠gṃ̠śu ru̍pā̠gṃ̠śu ru̍pā̠gṃ̠śōḥ ।
14) u̠pā̠gṃ̠śurityu̍pa - a̠gṃ̠śuḥ ।
15) u̠pā̠gṃ̠śō stri̠vṛ-ttri̠vṛ du̍pā̠gṃ̠śō ru̍pā̠gṃ̠śō stri̠vṛt ।
15) u̠pā̠gṃ̠śōrityu̍pa - a̠gṃ̠śōḥ ।
16) tri̠vṛ-ttri̠vṛta̍ stri̠vṛta̍ stri̠vṛ-ttri̠vṛ-ttri̠vṛta̍ḥ ।
16) tri̠vṛditi̍ tri - vṛt ।
17) tri̠vṛtō̍ rathanta̠ragṃ ra̍thanta̠ra-ntri̠vṛta̍ stri̠vṛtō̍ rathanta̠ram ।
17) tri̠vṛta̠ iti̍ tri - vṛta̍ḥ ।
18) ra̠tha̠nta̠ragṃ ra̍thanta̠rā-dra̍thanta̠rā-dra̍thanta̠ragṃ ra̍thanta̠ragṃ ra̍thanta̠rāt ।
18) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
19) ra̠tha̠nta̠rā-dvasi̍ṣṭhō̠ vasi̍ṣṭhō rathanta̠rā-dra̍thanta̠rā-dvasi̍ṣṭhaḥ ।
19) ra̠tha̠nta̠rāditi̍ rathaṃ - ta̠rāt ।
20) vasi̍ṣṭha̠ ṛṣi̠r̠ ṛṣi̠-rvasi̍ṣṭhō̠ vasi̍ṣṭha̠ ṛṣi̍ḥ ।
21) ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhīta̠ya r​ṣi̠r̠ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā ।
22) pra̠jāpa̍tigṛhītayā̠ tvayā̠ tvayā̎ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhītayā̠ tvayā̎ ।
22) pra̠jāpa̍tigṛhīta̠yēti̍ pra̠jāpa̍ti - gṛ̠hī̠ta̠yā̠ ।
23) tvayā̎ prā̠ṇa-mprā̠ṇa-ntvayā̠ tvayā̎ prā̠ṇam ।
24) prā̠ṇa-ṅgṛ̍hṇāmi gṛhṇāmi prā̠ṇa-mprā̠ṇa-ṅgṛ̍hṇāmi ।
24) prā̠ṇamiti̍ pra - a̠nam ।
25) gṛ̠hṇā̠mi̠ pra̠jābhya̍ḥ pra̠jābhyō̍ gṛhṇāmi gṛhṇāmi pra̠jābhya̍ḥ ।
26) pra̠jābhyō̠ 'ya ma̠ya-mpra̠jābhya̍ḥ pra̠jābhyō̠ 'yam ।
26) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
27) a̠ya-nda̍kṣi̠ṇā da̍kṣi̠ṇā 'ya ma̠ya-nda̍kṣi̠ṇā ।
28) da̠kṣi̠ṇā vi̠śvaka̍rmā vi̠śvaka̍rmā dakṣi̠ṇā da̍kṣi̠ṇā vi̠śvaka̍rmā ।
29) vi̠śvaka̍rmā̠ tasya̠ tasya̍ vi̠śvaka̍rmā vi̠śvaka̍rmā̠ tasya̍ ।
29) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
30) tasya̠ manō̠ mana̠ stasya̠ tasya̠ mana̍ḥ ।
31) manō̍ vaiśvakarma̠ṇaṃ vai̎śvakarma̠ṇa-mmanō̠ manō̍ vaiśvakarma̠ṇam ।
32) vai̠śva̠ka̠rma̠ṇa-ṅgrī̠ṣmō grī̠ṣmō vai̎śvakarma̠ṇaṃ vai̎śvakarma̠ṇa-ṅgrī̠ṣmaḥ ।
32) vai̠śva̠ka̠rma̠ṇamiti̍ vaiśva - ka̠rma̠ṇam ।
33) grī̠ṣmō mā̍na̠sō mā̍na̠sō grī̠ṣmō grī̠ṣmō mā̍na̠saḥ ।
34) mā̠na̠sa stri̠ṣṭu-ktri̠ṣṭu-mmā̍na̠sō mā̍na̠ sastri̠ṣṭuk ।
35) tri̠ṣṭug grai̠ṣmī grai̠ṣmī tri̠ṣṭu-ktri̠ṣṭug grai̠ṣmī ।
36) grai̠ṣmī tri̠ṣṭubha̍ stri̠ṣṭubhō̎ grai̠ṣmī grai̠ṣmī tri̠ṣṭubha̍ḥ ।
37) tri̠ṣṭubha̍ ai̠ḍa mai̠ḍa-ntri̠ṣṭubha̍ stri̠ṣṭubha̍ ai̠ḍam ।
38) ai̠ḍa mai̠ḍā dai̠ḍā dai̠ḍa mai̠ḍa mai̠ḍāt ।
39) ai̠ḍā da̍ntaryā̠mō̎ 'ntaryā̠ma ai̠ḍā dai̠ḍā da̍ntaryā̠maḥ ।
40) a̠nta̠ryā̠mō̎ 'ntaryā̠mā da̍ntaryā̠mā da̍ntaryā̠mō̎ 'ntaryā̠mō̎ 'ntaryā̠māt ।
40) a̠nta̠ryā̠ma itya̍ntaḥ - yā̠maḥ ।
41) a̠nta̠ryā̠mā-tpa̍ñchada̠śaḥ pa̍ñchada̠śō̎ 'ntaryā̠mā da̍ntaryā̠mā-tpa̍ñchada̠śaḥ ।
41) a̠nta̠ryā̠māditya̍ntaḥ - yā̠māt ।
42) pa̠ñcha̠da̠śaḥ pa̍ñchada̠śā-tpa̍ñchada̠śā-tpa̍ñchada̠śaḥ pa̍ñchada̠śaḥ pa̍ñchada̠śāt ।
42) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
43) pa̠ñcha̠da̠śā-dbṛ̠ha-dbṛ̠ha-tpa̍ñchada̠śā-tpa̍ñchada̠śā-dbṛ̠hat ।
43) pa̠ñcha̠da̠śāditi̍ pañcha - da̠śāt ।
44) bṛ̠ha-dbṛ̍ha̠tō bṛ̍ha̠tō bṛ̠ha-dbṛ̠ha-dbṛ̍ha̠taḥ ।
45) bṛ̠ha̠tō bha̠radvā̍jō bha̠radvā̍jō bṛha̠tō bṛ̍ha̠tō bha̠radvā̍jaḥ ।
46) bha̠radvā̍ja̠ ṛṣi̠r̠ ṛṣi̍-rbha̠radvā̍jō bha̠radvā̍ja̠ ṛṣi̍ḥ ।
47) ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhīta̠ya r​ṣi̠r̠ ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā ।
48) pra̠jāpa̍tigṛhītayā̠ tvayā̠ tvayā̎ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhītayā̠ tvayā̎ ।
48) pra̠jāpa̍tigṛhīta̠yēti̍ pra̠jāpa̍ti - gṛ̠hī̠ta̠yā̠ ।
49) tvayā̠ manō̠ mana̠ stvayā̠ tvayā̠ mana̍ḥ ।
50) manō̍ gṛhṇāmi gṛhṇāmi̠ manō̠ manō̍ gṛhṇāmi ।
॥ 2 ॥ (50/67)

1) gṛ̠hṇā̠mi̠ pra̠jābhya̍ḥ pra̠jābhyō̍ gṛhṇāmi gṛhṇāmi pra̠jābhya̍ḥ ।
2) pra̠jābhyō̠ 'ya ma̠ya-mpra̠jābhya̍ḥ pra̠jābhyō̠ 'yam ।
2) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
3) a̠ya-mpa̠śchā-tpa̠śchā da̠ya ma̠ya-mpa̠śchāt ।
4) pa̠śchā-dvi̠śvavya̍chā vi̠śvavya̍chāḥ pa̠śchā-tpa̠śchā-dvi̠śvavya̍chāḥ ।
5) vi̠śvavya̍chā̠ stasya̠ tasya̍ vi̠śvavya̍chā vi̠śvavya̍chā̠ stasya̍ ।
5) vi̠śvavya̍chā̠ iti̍ vi̠śva - vya̠chā̠ḥ ।
6) tasya̠ chakṣu̠ śchakṣu̠ stasya̠ tasya̠ chakṣu̍ḥ ।
7) chakṣu̍-rvaiśvavyacha̠saṃ vai̎śvavyacha̠sa-ñchakṣu̠ śchakṣu̍-rvaiśvavyacha̠sam ।
8) vai̠śva̠vya̠cha̠saṃ va̠r̠ṣāṇi̍ va̠r̠ṣāṇi̍ vaiśvavyacha̠saṃ vai̎śvavyacha̠saṃ va̠r̠ṣāṇi̍ ।
8) vai̠śva̠vya̠cha̠samiti̍ vaiśva - vya̠cha̠sam ।
9) va̠r̠ṣāṇi̍ chākṣu̠ṣāṇi̍ chākṣu̠ṣāṇi̍ va̠r̠ṣāṇi̍ va̠r̠ṣāṇi̍ chākṣu̠ṣāṇi̍ ।
10) chā̠kṣu̠ṣāṇi̠ jaga̍tī̠ jaga̍tī chākṣu̠ṣāṇi̍ chākṣu̠ṣāṇi̠ jaga̍tī ।
11) jaga̍tī vā̠r̠ṣī vā̠r̠ṣī jaga̍tī̠ jaga̍tī vā̠r̠ṣī ।
12) vā̠r̠ṣī jaga̍tyā̠ jaga̍tyā vā̠r̠ṣī vā̠r̠ṣī jaga̍tyāḥ ।
13) jaga̍tyā̠ ṛkṣa̍ma̠ mṛkṣa̍ma̠-ñjaga̍tyā̠ jaga̍tyā̠ ṛkṣa̍mam ।
14) ṛkṣa̍ma̠ mṛkṣa̍mā̠ dṛkṣa̍mā̠ dṛkṣa̍ma̠ mṛkṣa̍ma̠ mṛkṣa̍māt ।
15) ṛkṣa̍mā chChu̠kra-śśu̠kra ṛkṣa̍mā̠ dṛkṣa̍mā chChu̠kraḥ ।
16) śu̠kra-śśu̠krā chChu̠krā chChu̠kra-śśu̠kra-śśu̠krāt ।
17) śu̠krā-thsa̍ptada̠śa-ssa̍ptada̠śa-śśu̠krā chChu̠krā-thsa̍ptada̠śaḥ ।
18) sa̠pta̠da̠śa-ssa̍ptada̠śā-thsa̍ptada̠śā-thsa̍ptada̠śa-ssa̍ptada̠śa-ssa̍ptada̠śāt ।
18) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
19) sa̠pta̠da̠śā-dvai̍rū̠paṃ vai̍rū̠pagṃ sa̍ptada̠śā-thsa̍ptada̠śā-dvai̍rū̠pam ।
19) sa̠pta̠da̠śāditi̍ sapta - da̠śāt ।
20) vai̠rū̠paṃ vai̍rū̠pā-dvai̍rū̠pā-dvai̍rū̠paṃ vai̍rū̠paṃ vai̍rū̠pāt ।
21) vai̠rū̠pā-dvi̠śvāmi̍trō vi̠śvāmi̍trō vairū̠pā-dvai̍rū̠pā-dvi̠śvāmi̍traḥ ।
22) vi̠śvāmi̍tra̠ ṛṣi̠r̠ ṛṣi̍-rvi̠śvāmi̍trō vi̠śvāmi̍tra̠ ṛṣi̍ḥ ।
22) vi̠śvāmi̍tra̠ iti̍ vi̠śva - mi̠tra̠ḥ ।
23) ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhīta̠ yar​ṣi̠r̠ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā ।
24) pra̠jāpa̍tigṛhītayā̠ tvayā̠ tvayā̎ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhītayā̠ tvayā̎ ।
24) pra̠jāpa̍tigṛhīta̠yēti̍ pra̠jāpa̍ti - gṛ̠hī̠ta̠yā̠ ।
25) tvayā̠ chakṣu̠ śchakṣu̠ stvayā̠ tvayā̠ chakṣu̍ḥ ।
26) chakṣu̍-rgṛhṇāmi gṛhṇāmi̠ chakṣu̠ śchakṣu̍-rgṛhṇāmi ।
27) gṛ̠hṇā̠mi̠ pra̠jābhya̍ḥ pra̠jābhyō̍ gṛhṇāmi gṛhṇāmi pra̠jābhya̍ḥ ।
28) pra̠jābhya̍ i̠da mi̠da-mpra̠jābhya̍ḥ pra̠jābhya̍ i̠dam ।
28) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
29) i̠da mu̍tta̠rā du̍tta̠rā di̠da mi̠da mu̍tta̠rāt ।
30) u̠tta̠rā-thsuva̠-ssuva̍ rutta̠rā du̍tta̠rā-thsuva̍ḥ ।
30) u̠tta̠rādityu̍t - ta̠rāt ।
31) suva̠ stasya̠ tasya̠ suva̠-ssuva̠ stasya̍ ।
32) tasya̠ śrōtra̠gg̠ śrōtra̠-ntasya̠ tasya̠ śrōtra̎m ।
33) śrōtragṃ̍ sau̠vagṃ sau̠vagg​ śrōtra̠gg̠ śrōtragṃ̍ sau̠vam ।
34) sau̠vagṃ śa̠ra chCha̠ra-thsau̠vagṃ sau̠vagṃ śa̠rat ।
35) śa̠rach Chrau̠trī śrau̠trī śa̠ra chCha̠ra chChrau̠trī ।
36) śrau̠trya̍ nu̠ṣṭu ba̍nu̠ṣṭu-pChrau̠trī śrau̠trya̍ nu̠ṣṭup ।
37) a̠nu̠ṣṭu-pChā̍ra̠dī śā̍ra̠dya̍ nu̠ṣṭu ba̍nu̠ṣṭu-pChā̍ra̠dī ।
37) a̠nu̠ṣṭubitya̍nu - stup ।
38) śā̠ra̠ dya̍nu̠ṣṭubhō̍ 'nu̠ṣṭubha̍-śśāra̠dī śā̍ra̠ dya̍nu̠ṣṭubha̍ḥ ।
39) a̠nu̠ṣṭubha̍-ssvā̠ragg​ svā̠ra ma̍nu̠ṣṭubhō̍ 'nu̠ṣṭubha̍-ssvā̠ram ।
39) a̠nu̠ṣṭubha̠ itya̍nu - stubha̍ḥ ।
40) svā̠ragg​ svā̠rā-thsvā̠rā-thsvā̠ragg​ svā̠ragg​ svā̠rāt ।
41) svā̠rā-nma̠nthī ma̠nthī svā̠rā-thsvā̠rā-nma̠nthī ।
42) ma̠nthī ma̠nthinō̍ ma̠nthinō̍ ma̠nthī ma̠nthī ma̠nthina̍ḥ ।
43) ma̠nthina̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō ma̠nthinō̍ ma̠nthina̍ ēkavi̠gṃ̠śaḥ ।
44) ē̠ka̠vi̠gṃ̠śa ē̍kavi̠gṃ̠śā dē̍kavi̠gṃ̠śā dē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śāt ।
44) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
45) ē̠ka̠vi̠gṃ̠śā-dvai̍rā̠jaṃ vai̍rā̠ja mē̍kavi̠gṃ̠śā dē̍kavi̠gṃ̠śā-dvai̍rā̠jam ।
45) ē̠ka̠vi̠gṃ̠śādityē̍ka - vi̠gṃ̠śāt ।
46) vai̠rā̠jaṃ vai̍rā̠jā-dvai̍rā̠jā-dvai̍rā̠jaṃ vai̍rā̠jaṃ vai̍rā̠jāt ।
47) vai̠rā̠jāj ja̠mada̍gni-rja̠mada̍gni-rvairā̠jā-dvai̍rā̠jāj ja̠mada̍gniḥ ।
48) ja̠mada̍gni̠r̠ ṛṣi̠r̠ ṛṣi̍-rja̠mada̍gni-rja̠mada̍gni̠r̠ṛṣi̍ḥ ।
49) ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhīta̠yar​ṣi̠r̠ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā ।
50) pra̠jāpa̍tigṛhītayā̠ tvayā̠ tvayā̎ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhītayā̠ tvayā̎ ।
50) pra̠jāpa̍tigṛhīta̠yēti̍ pra̠jāpa̍ti - gṛ̠hī̠ta̠yā̠ ।
॥ 3 ॥ (50/64)

1) tvayā̠ śrōtra̠gg̠ śrōtra̠-ntvayā̠ tvayā̠ śrōtra̎m ।
2) śrōtra̍-ṅgṛhṇāmi gṛhṇāmi̠ śrōtra̠gg̠ śrōtra̍-ṅgṛhṇāmi ।
3) gṛ̠hṇā̠mi̠ pra̠jābhya̍ḥ pra̠jābhyō̍ gṛhṇāmi gṛhṇāmi pra̠jābhya̍ḥ ।
4) pra̠jābhya̍ i̠ya mi̠ya-mpra̠jābhya̍ḥ pra̠jābhya̍ i̠yam ।
4) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
5) i̠ya mu̠paryu̠pa rī̠ya mi̠ya mu̠pari̍ ।
6) u̠pari̍ ma̠ti-rma̠ti ru̠paryu̠pari̍ ma̠tiḥ ।
7) ma̠ti stasyai̠ tasyai̍ ma̠ti-rma̠ti stasyai̎ ।
8) tasyai̠ vāg vā-ktasyai̠ tasyai̠ vāk ।
9) vā-mmā̠tī mā̠tī vāg vā-mmā̠tī ।
10) mā̠tī hē̍ma̠ntō hē̍ma̠ntō mā̠tī mā̠tī hē̍ma̠ntaḥ ।
11) hē̠ma̠ntō vā̎chyāya̠nō vā̎chyāya̠nō hē̍ma̠ntō hē̍ma̠ntō vā̎chyāya̠naḥ ।
12) vā̠chyā̠ya̠naḥ pa̠ṅktiḥ pa̠ṅkti-rvā̎chyāya̠nō vā̎chyāya̠naḥ pa̠ṅktiḥ ।
13) pa̠ṅktir-hai̍ma̠ntī hai̍ma̠ntī pa̠ṅktiḥ pa̠ṅktir-hai̍ma̠ntī ।
14) hai̠ma̠ntī pa̠ṅktyai pa̠ṅktyai hai̍ma̠ntī hai̍ma̠ntī pa̠ṅktyai ।
15) pa̠ṅktyai ni̠dhana̍va-nni̠dhana̍va-tpa̠ṅktyai pa̠ṅktyai ni̠dhana̍vat ।
16) ni̠dhana̍va-nni̠dhana̍vatō ni̠dhana̍vatō ni̠dhana̍va-nni̠dhana̍va-nni̠dhana̍vataḥ ।
16) ni̠dhana̍va̠diti̍ ni̠dhana̍ - va̠t ।
17) ni̠dhana̍vata āgraya̠ṇa ā̎graya̠ṇō ni̠dhana̍vatō ni̠dhana̍vata āgraya̠ṇaḥ ।
17) ni̠dhana̍vata̠ iti̍ ni̠dhana̍ - va̠ta̠ḥ ।
18) ā̠gra̠ya̠ṇa ā̎graya̠ṇā dā̎graya̠ṇā dā̎graya̠ṇa ā̎graya̠ṇa ā̎graya̠ṇāt ।
19) ā̠gra̠ya̠ṇā-ttri̍ṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śā vā̎graya̠ṇā dā̎graya̠ṇā-ttri̍ṇavatrayastri̠gṃ̠śau ।
20) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śābhyā̎-ntriṇavatrayastri̠gṃ̠śābhyā̎-ntriṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śābhyā̎m ।
20) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śāviti̍ triṇava - tra̠ya̠stri̠gṃ̠śau ।
21) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śābhyāgṃ̍ śākvararaiva̠tē śā̎kvararaiva̠tē tri̍ṇavatrayastri̠gṃ̠śābhyā̎-ntriṇavatrayastri̠gṃ̠śābhyāgṃ̍ śākvararaiva̠tē ।
21) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śābhyā̠miti̍ triṇava - tra̠ya̠stri̠gṃ̠śābhyā̎m ।
22) śā̠kva̠ra̠rai̠va̠tē śā̎kvararaiva̠tābhyāgṃ̍ śākvararaiva̠tābhyāgṃ̍ śākvararaiva̠tē śā̎kvararaiva̠tē śā̎kvararaiva̠tābhyā̎m ।
22) śā̠kva̠ra̠rai̠va̠tē iti̍ śākvara - rai̠va̠tē ।
23) śā̠kva̠ra̠rai̠va̠tābhyā̎ṃ vi̠śvaka̍rmā vi̠śvaka̍rmā śākvararaiva̠tābhyāgṃ̍ śākvararaiva̠tābhyā̎ṃ vi̠śvaka̍rmā ।
23) śā̠kva̠ra̠rai̠va̠tābhyā̠miti̍ śākvara - rai̠va̠tābhyā̎m ।
24) vi̠śvaka̠rma r​ṣi̠r̠ ṛṣi̍-rvi̠śvaka̍rmā vi̠śvaka̠rma r​ṣi̍ḥ ।
24) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
25) ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhīta̠ya r​ṣi̠r̠ ṛṣi̍ḥ pra̠jāpa̍tigṛhītayā ।
26) pra̠jāpa̍tigṛhītayā̠ tvayā̠ tvayā̎ pra̠jāpa̍tigṛhītayā pra̠jāpa̍tigṛhītayā̠ tvayā̎ ।
26) pra̠jāpa̍tigṛhīta̠yēti̍ pra̠jāpa̍ti - gṛ̠hī̠ta̠yā̠ ।
27) tvayā̠ vācha̠ṃ vācha̠-ntvayā̠ tvayā̠ vācha̎m ।
28) vācha̍-ṅgṛhṇāmi gṛhṇāmi̠ vācha̠ṃ vācha̍-ṅgṛhṇāmi ।
29) gṛ̠hṇā̠mi̠ pra̠jābhya̍ḥ pra̠jābhyō̍ gṛhṇāmi gṛhṇāmi pra̠jābhya̍ḥ ।
30) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
॥ 4 ॥ (30/39)
॥ a. 2 ॥

1) prāchī̍ di̠śā-ndi̠śā-mprāchī̠ prāchī̍ di̠śām ।
2) di̠śāṃ va̍sa̠ntō va̍sa̠ntō di̠śā-ndi̠śāṃ va̍sa̠ntaḥ ।
3) va̠sa̠nta ṛ̍tū̠nā mṛ̍tū̠nāṃ va̍sa̠ntō va̍sa̠nta ṛ̍tū̠nām ।
4) ṛ̠tū̠nā ma̠gni ra̠gnir-ṛ̍tū̠nā mṛ̍tū̠nā ma̠gniḥ ।
5) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
6) dē̠vatā̠ brahma̠ brahma̍ dē̠vatā̍ dē̠vatā̠ brahma̍ ।
7) brahma̠ dravi̍ṇa̠-ndravi̍ṇa̠-mbrahma̠ brahma̠ dravi̍ṇam ।
8) dravi̍ṇa-ntri̠vṛ-ttri̠vṛ-ddravi̍ṇa̠-ndravi̍ṇa-ntri̠vṛt ।
9) tri̠vṛ-thstōma̠-sstōma̍ stri̠vṛ-ttri̠vṛ-thstōma̍ḥ ।
9) tri̠vṛditi̍ tri - vṛt ।
10) stōma̠-ssa sa stōma̠-sstōma̠-ssaḥ ।
11) sa u̍ vu̠ sa sa u̍ ।
12) u̠ pa̠ñcha̠da̠śava̍rtaniḥ pañchada̠śava̍rtaniru vu pañchada̠śava̍rtaniḥ ।
13) pa̠ñcha̠da̠śava̍rtani̠ stryavi̠ stryavi̍ḥ pañchada̠śava̍rtaniḥ pañchada̠śava̍rtani̠ stryavi̍ḥ ।
13) pa̠ñcha̠da̠śava̍rtani̠riti̍ pañchada̠śa - va̠rta̠ni̠ḥ ।
14) tryavi̠-rvayō̠ vaya̠ stryavi̠ stryavi̠-rvaya̍ḥ ।
14) tryavi̠riti̍ tri - avi̍ḥ ।
15) vaya̍ḥ kṛ̠ta-ṅkṛ̠taṃ vayō̠ vaya̍ḥ kṛ̠tam ।
16) kṛ̠ta mayā̍nā̠ mayā̍nā-ṅkṛ̠ta-ṅkṛ̠ta mayā̍nām ।
17) ayā̍nā-mpurōvā̠taḥ pu̍rōvā̠tō 'yā̍nā̠ mayā̍nā-mpurōvā̠taḥ ।
18) pu̠rō̠vā̠tō vātō̠ vāta̍ḥ purōvā̠taḥ pu̍rōvā̠tō vāta̍ḥ ।
18) pu̠rō̠vā̠ta iti̍ puraḥ - vā̠taḥ ।
19) vāta̠-ssāna̍ga̠-ssāna̍gō̠ vātō̠ vāta̠-ssāna̍gaḥ ।
20) sāna̍ga̠ ṛṣi̠r̠ ṛṣi̠-ssāna̍ga̠-ssāna̍ga̠ ṛṣi̍ḥ ।
21) ṛṣi̍-rdakṣi̠ṇā da̍kṣi̠ṇa r​ṣi̠r̠ ṛṣi̍-rdakṣi̠ṇā ।
22) da̠kṣi̠ṇā di̠śā-ndi̠śā-nda̍kṣi̠ṇā da̍kṣi̠ṇā di̠śām ।
23) di̠śā-ṅgrī̠ṣmō grī̠ṣmō di̠śā-ndi̠śā-ṅgrī̠ṣmaḥ ।
24) grī̠ṣma ṛ̍tū̠nā mṛ̍tū̠nā-ṅgrī̠ṣmō grī̠ṣma ṛ̍tū̠nām ।
25) ṛ̠tū̠nā mindra̠ indra̍ ṛtū̠nā mṛ̍tū̠nā mindra̍ḥ ।
26) indrō̍ dē̠vatā̍ dē̠va tēndra̠ indrō̍ dē̠vatā̎ ।
27) dē̠vatā̎ kṣa̠tra-ṅkṣa̠tra-ndē̠vatā̍ dē̠vatā̎ kṣa̠tram ।
28) kṣa̠tra-ndravi̍ṇa̠-ndravi̍ṇa-ṅkṣa̠tra-ṅkṣa̠tra-ndravi̍ṇam ।
29) dravi̍ṇa-mpañchada̠śaḥ pa̍ñchada̠śō dravi̍ṇa̠-ndravi̍ṇa-mpañchada̠śaḥ ।
30) pa̠ñcha̠da̠śa-sstōma̠-sstōma̍ḥ pañchada̠śaḥ pa̍ñchada̠śa-sstōma̍ḥ ।
30) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
31) stōma̠-ssa sa stōma̠-sstōma̠-ssaḥ ।
32) sa u̍ vu̠ sa sa u̍ ।
33) u̠ sa̠pta̠da̠śava̍rtani-ssaptada̠śava̍rtaniru vu saptada̠śava̍rtaniḥ ।
34) sa̠pta̠da̠śava̍rtani-rditya̠vā-ḍdi̍tya̠vāṭ -thsa̍ptada̠śava̍rtani-ssaptada̠śava̍rtani-rditya̠vāṭ ।
34) sa̠pta̠da̠śava̍rtani̠riti̍ saptada̠śa - va̠rta̠ni̠ḥ ।
35) di̠tya̠vā-ḍvayō̠ vayō̍ ditya̠vā-ḍdi̍tya̠vā-ḍvaya̍ḥ ।
35) di̠tya̠vāḍiti̍ ditya - vāṭ ।
36) vaya̠ strētā̠ trētā̠ vayō̠ vaya̠ strētā̎ ।
37) trētā 'yā̍nā̠ mayā̍nā̠-ntrētā̠ trētā 'yā̍nām ।
38) ayā̍nā-ndakṣiṇādvā̠tō da̍kṣiṇādvā̠tō 'yā̍nā̠ mayā̍nā-ndakṣiṇādvā̠taḥ ।
39) da̠kṣi̠ṇā̠dvā̠tō vātō̠ vātō̍ dakṣiṇādvā̠tō da̍kṣiṇādvā̠tō vāta̍ḥ ।
39) da̠kṣi̠ṇā̠dvā̠ta iti̍ dakṣiṇāt - vā̠taḥ ।
40) vāta̍-ssanā̠tana̍-ssanā̠tanō̠ vātō̠ vāta̍-ssanā̠tana̍ḥ ।
41) sa̠nā̠tana̠ ṛṣi̠r̠ ṛṣi̍-ssanā̠tana̍-ssanā̠tana̠ ṛṣi̍ḥ ।
41) sa̠nā̠tana̠ iti̍ sanā - tana̍ḥ ।
42) ṛṣi̍ḥ pra̠tīchī̎ pra̠tīchyṛ ṣi̠r̠ ṛṣi̍ḥ pra̠tīchī̎ ।
43) pra̠tīchī̍ di̠śā-ndi̠śā-mpra̠tīchī̎ pra̠tīchī̍ di̠śām ।
44) di̠śāṃ va̠r̠ṣā va̠r̠ṣā di̠śā-ndi̠śāṃ va̠r̠ṣāḥ ।
45) va̠r̠ṣā ṛ̍tū̠nā mṛ̍tū̠nāṃ va̠r̠ṣā va̠r̠ṣā ṛ̍tū̠nām ।
46) ṛ̠tū̠nāṃ viśvē̠ viśva̍ ṛtū̠nā mṛ̍tū̠nāṃ viśvē̎ ।
47) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
48) dē̠vā dē̠vatā̍ dē̠vatā̍ dē̠vā dē̠vā dē̠vatā̎ ।
49) dē̠vatā̠ vi-ḍvi-ḍdē̠vatā̍ dē̠vatā̠ viṭ ।
50) vi-ḍdravi̍ṇa̠-ndravi̍ṇa̠ṃ vi-ḍvi-ḍdravi̍ṇam ।
॥ 5 ॥ (50/59)

1) dravi̍ṇagṃ saptada̠śa-ssa̍ptada̠śō dravi̍ṇa̠-ndravi̍ṇagṃ saptada̠śaḥ ।
2) sa̠pta̠da̠śa-sstōma̠-sstōma̍-ssaptada̠śa-ssa̍ptada̠śa-sstōma̍ḥ ।
2) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
3) stōma̠-ssa sa stōma̠-sstōma̠-ssaḥ ।
4) sa u̍ vu̠ sa sa u̍ ।
5) u̠ vē̠ka̠vi̠gṃ̠śava̍rtani rēkavi̠gṃ̠śava̍rtaniru u vēkavi̠gṃ̠śava̍rtaniḥ ।
6) ē̠ka̠vi̠gṃ̠śava̍rtani striva̠thsa stri̍va̠thsa ē̍kavi̠gṃ̠śava̍rtani rēkavi̠gṃ̠śava̍rtani striva̠thsaḥ ।
6) ē̠ka̠vi̠gṃ̠śava̍rtani̠rityē̍kavi̠gṃ̠śa - va̠rta̠ni̠ḥ ।
7) tri̠va̠thsō vayō̠ vaya̍ striva̠thsa stri̍va̠thsō vaya̍ḥ ।
7) tri̠va̠thsa iti̍ tri - va̠thsaḥ ।
8) vayō̎ dvāpa̠rō dvā̍pa̠rō vayō̠ vayō̎ dvāpa̠raḥ ।
9) dvā̠pa̠rō 'yā̍nā̠ mayā̍nā-ndvāpa̠rō dvā̍pa̠rō 'yā̍nām ।
10) ayā̍nā-mpaśchādvā̠taḥ pa̍śchādvā̠tō 'yā̍nā̠ mayā̍nā-mpaśchādvā̠taḥ ।
11) pa̠śchā̠dvā̠tō vātō̠ vāta̍ḥ paśchādvā̠taḥ pa̍śchādvā̠tō vāta̍ḥ ।
11) pa̠śchā̠dvā̠ta iti̍ paśchāt - vā̠taḥ ।
12) vātō̍ 'ha̠bhūnō̍ 'ha̠bhūnō̠ vātō̠ vātō̍ 'ha̠bhūna̍ḥ ।
13) a̠ha̠bhūna̠ ṛṣi̠r̠ ṛṣi̍ raha̠bhūnō̍ 'ha̠bhūna̠ ṛṣi̍ḥ ।
14) ṛṣi̠ rudī̠ chyudī̠ chyṛṣi̠r̠ ṛṣi̠ rudī̍chī ।
15) udī̍chī di̠śā-ndi̠śā mudī̠ chyudī̍chī di̠śām ।
16) di̠śāgṃ śa̠ra chCha̠ra-ddi̠śā-ndi̠śāgṃ śa̠rat ।
17) śa̠ra dṛ̍tū̠nā mṛ̍tū̠nāgṃ śa̠ra chCha̠ra dṛ̍tū̠nām ।
18) ṛ̠tū̠nā-mmi̠trāvaru̍ṇau mi̠trāvaru̍ṇā vṛtū̠nā mṛ̍tū̠nā-mmi̠trāvaru̍ṇau ।
19) mi̠trāvaru̍ṇau dē̠vatā̍ dē̠vatā̍ mi̠trāvaru̍ṇau mi̠trāvaru̍ṇau dē̠vatā̎ ।
19) mi̠trāvaru̍ṇā̠viti̍ mi̠trā - varu̍ṇau ।
20) dē̠vatā̍ pu̠ṣṭa-mpu̠ṣṭa-ndē̠vatā̍ dē̠vatā̍ pu̠ṣṭam ।
21) pu̠ṣṭa-ndravi̍ṇa̠-ndravi̍ṇa-mpu̠ṣṭa-mpu̠ṣṭa-ndravi̍ṇam ।
22) dravi̍ṇa mēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō dravi̍ṇa̠-ndravi̍ṇa mēkavi̠gṃ̠śaḥ ।
23) ē̠ka̠vi̠gṃ̠śa-sstōma̠-sstōma̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōma̍ḥ ।
23) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
24) stōma̠-ssa sa stōma̠-sstōma̠-ssaḥ ।
25) sa u̍ vu̠ sa sa u̍ ।
26) u̠ tri̠ṇa̠vava̍rtanistriṇa̠vava̍rtaniru vu triṇa̠vava̍rtaniḥ ।
27) tri̠ṇa̠vava̍rtani sturya̠vā-ṭtu̍rya̠vā-ṭtri̍ṇa̠vava̍rtani striṇa̠vava̍rtani sturya̠vāṭ ।
27) tri̠ṇa̠vava̍rtani̠riti̍ triṇa̠va - va̠rta̠ni̠ḥ ।
28) tu̠rya̠vā-ḍvayō̠ vaya̍ sturya̠vā-ṭtu̍rya̠vā-ḍvaya̍ḥ ।
28) tu̠rya̠vāḍiti̍ turya - vāṭ ।
29) vaya̍ āska̠nda ā̎ska̠ndō vayō̠ vaya̍ āska̠ndaḥ ।
30) ā̠ska̠ndō 'yā̍nā̠ mayā̍nā māska̠nda ā̎ska̠ndō 'yā̍nām ।
30) ā̠ska̠nda ityā̎ - ska̠ndaḥ ।
31) ayā̍nā muttarādvā̠ta u̍ttarādvā̠tō 'yā̍nā̠ mayā̍nā muttarādvā̠taḥ ।
32) u̠tta̠rā̠dvā̠tō vātō̠ vāta̍ uttarādvā̠ta u̍ttarādvā̠tō vāta̍ḥ ।
32) u̠tta̠rā̠dvā̠ta ityu̍ttarāt - vā̠taḥ ।
33) vāta̍ḥ pra̠tnaḥ pra̠tnō vātō̠ vāta̍ḥ pra̠tnaḥ ।
34) pra̠tna ṛṣi̠r̠ ṛṣi̍ḥ pra̠tnaḥ pra̠tna ṛṣi̍ḥ ।
35) ṛṣi̍ rū̠rdhvō rdhva-r​ṣi̠r̠ ṛṣi̍ rū̠rdhvā ।
36) ū̠rdhvā di̠śā-ndi̠śā mū̠rdhvō rdhvā di̠śām ।
37) di̠śāgṃ hē̍mantaśiśi̠rau hē̍mantaśiśi̠rau di̠śā-ndi̠śāgṃ hē̍mantaśiśi̠rau ।
38) hē̠ma̠nta̠śi̠śi̠rā vṛ̍tū̠nā mṛ̍tū̠nāgṃ hē̍mantaśiśi̠rau hē̍mantaśiśi̠rā vṛ̍tū̠nām ।
38) hē̠ma̠nta̠śi̠śi̠rāviti̍ hēmanta - śi̠śi̠rau ।
39) ṛ̠tū̠nā-mbṛha̠spati̠-rbṛha̠spati̍r-ṛtū̠nā mṛ̍tū̠nā-mbṛha̠spati̍ḥ ।
40) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
41) dē̠vatā̠ varchō̠ varchō̍ dē̠vatā̍ dē̠vatā̠ varcha̍ḥ ।
42) varchō̠ dravi̍ṇa̠-ndravi̍ṇa̠ṃ varchō̠ varchō̠ dravi̍ṇam ।
43) dravi̍ṇa-ntriṇa̠va stri̍ṇa̠vō dravi̍ṇa̠-ndravi̍ṇa-ntriṇa̠vaḥ ।
44) tri̠ṇa̠va-sstōma̠-sstōma̍ striṇa̠va stri̍ṇa̠va-sstōma̍ḥ ।
44) tri̠ṇa̠va iti tri̍ - na̠vaḥ ।
45) stōma̠-ssa sa stōma̠-sstōma̠-ssaḥ ।
46) sa u̍ vu̠ sa sa u̍ ।
47) u̠ tra̠ya̠stri̠gṃ̠śava̍rtani strayastri̠gṃ̠śava̍rtaniru vu trayastri̠gṃ̠śava̍rtaniḥ ।
48) tra̠ya̠stri̠gṃ̠śava̍rtaniḥ paṣṭha̠vā-tpa̍ṣṭha̠vā-ttra̍yastri̠gṃ̠śava̍rtani strayastri̠gṃ̠śava̍rtaniḥ paṣṭha̠vāt ।
48) tra̠ya̠stri̠gṃ̠śava̍rtani̠riti̍ trayastri̠gṃ̠śa - va̠rta̠ni̠ḥ ।
49) pa̠ṣṭha̠vā-dvayō̠ vaya̍ḥ paṣṭha̠vā-tpa̍ṣṭha̠vā-dvaya̍ḥ ।
49) pa̠ṣṭha̠vāditi̍ paṣṭha - vāt ।
50) vayō̍ 'bhi̠bhū ra̍bhi̠bhū-rvayō̠ vayō̍ 'bhi̠bhūḥ ।
51) a̠bhi̠bhū rayā̍nā̠ mayā̍nā mabhi̠bhū ra̍bhi̠bhū rayā̍nām ।
51) a̠bhi̠bhūritya̍bhi - bhūḥ ।
52) ayā̍nāṃ viṣvagvā̠tō vi̍ṣvagvā̠tō 'yā̍nā̠ mayā̍nāṃ viṣvagvā̠taḥ ।
53) vi̠ṣva̠gvā̠tō vātō̠ vātō̍ viṣvagvā̠tō vi̍ṣvagvā̠tō vāta̍ḥ ।
53) vi̠ṣva̠gvā̠ta iti̍ viṣvak - vā̠taḥ ।
54) vāta̍-ssupa̠rṇa-ssu̍pa̠rṇō vātō̠ vāta̍-ssupa̠rṇaḥ ।
55) su̠pa̠rṇa ṛṣi̠r̠ ṛṣi̍-ssupa̠rṇa-ssu̍pa̠rṇa ṛṣi̍ḥ ।
55) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
56) ṛṣi̍ḥ pi̠tara̍ḥ pi̠tara̠ ṛṣi̠r̠ ṛṣi̍ḥ pi̠tara̍ḥ ।
57) pi̠tara̍ḥ pitāma̠hāḥ pi̍tāma̠hāḥ pi̠tara̍ḥ pi̠tara̍ḥ pitāma̠hāḥ ।
58) pi̠tā̠ma̠hāḥ parē̠ parē̍ pitāma̠hāḥ pi̍tāma̠hāḥ parē̎ ।
59) parē 'va̠rē 'va̍rē̠ parē̠ parē 'va̍rē ।
60) ava̍rē̠ tē tē 'va̠rē 'va̍rē̠ tē ।
61) tē nō̍ na̠ stē tē na̍ḥ ।
62) na̠ḥ pā̠ntu̠ pā̠ntu̠ nō̠ na̠ḥ pā̠ntu̠ ।
63) pā̠ntu̠ tē tē pā̎mtu pāntu̠ tē ।
64) tē nō̍ na̠ stē tē na̍ḥ ।
65) nō̠ 'va̠-ntva̠ va̠ntu̠ nō̠ nō̠ 'va̠ntu̠ ।
66) a̠va̠-ntva̠smi-nna̠smi-nna̍va-ntvava-ntva̠sminn ।
67) a̠smi-nbrahma̠-nbrahma̍-nna̠smi-nna̠smi-nbrahmann̍ ।
68) brahma̍-nna̠smi-nna̠smi-nbrahma̠-nbrahma̍-nna̠sminn ।
69) a̠smin kṣa̠trē kṣa̠trē̎ 'smi-nna̠smin kṣa̠trē ।
70) kṣa̠trē̎ 'syā ma̠syā-ṅkṣa̠trē kṣa̠trē̎ 'syām ।
71) a̠syā mā̠śiṣyā̠ śiṣya̠syā ma̠syā mā̠śiṣi̍ ।
72) ā̠śiṣya̠syā ma̠syā mā̠śiṣyā̠ śiṣya̠syām ।
72) ā̠śiṣītyā̎ - śiṣi̍ ।
73) a̠syā-mpu̍rō̠dhāyā̎-mpurō̠dhāyā̍ ma̠syā ma̠syā-mpu̍rō̠dhāyā̎m ।
74) pu̠rō̠dhāyā̍ ma̠smi-nna̠smi-npu̍rō̠dhāyā̎-mpurō̠dhāyā̍ ma̠sminn ।
74) pu̠rō̠dhāyā̠miti̍ puraḥ - dhāyā̎m ।
75) a̠smin karma̠n karma̍-nna̠smi-nna̠smin karmann̍ ।
76) karma̍-nna̠syā ma̠syā-ṅkarma̠n karma̍-nna̠syām ।
77) a̠syā-ndē̠vahū̎tyā-ndē̠vahū̎tyā ma̠syā ma̠syā-ndē̠vahū̎tyām ।
78) dē̠vahū̎tyā̠miti̍ dē̠va - hū̠tyā̠m ।
॥ 6 ॥ (78/97)
॥ a. 3 ॥

1) dhru̠vakṣi̍ti-rdhru̠vayō̍ni-rdhru̠vayō̍ni-rdhru̠vakṣi̍ti-rdhru̠vakṣi̍ti-rdhru̠vayō̍niḥ ।
1) dhru̠vakṣi̍ti̠riti̍ dhru̠va - kṣi̠ti̠ḥ ।
2) dhru̠vayō̍ni-rdhru̠vā dhru̠vā dhru̠vayō̍ni-rdhru̠vayō̍ni-rdhru̠vā ।
2) dhru̠vayō̍ni̠riti̍ dhru̠va - yō̠ni̠ḥ ।
3) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
4) a̠si̠ dhru̠vā-ndhru̠vā ma̍syasi dhru̠vām ।
5) dhru̠vāṃ yōni̠ṃ yōni̍-ndhru̠vā-ndhru̠vāṃ yōni̎m ।
6) yōni̠ mā yōni̠ṃ yōni̠ mā ।
7) ā sī̍da sī̠dā sī̍da ।
8) sī̠da̠ sā̠ddhyā sā̠ddhyā sī̍da sīda sā̠ddhyā ।
9) sā̠ddhyēti̍ sā̠ddhyā ।
10) ukhya̍sya kē̠tu-ṅkē̠tu mukhya̠ syōkhya̍sya kē̠tum ।
11) kē̠tu-mpra̍tha̠ma-mpra̍tha̠ma-ṅkē̠tu-ṅkē̠tu-mpra̍tha̠mam ।
12) pra̠tha̠ma-mpu̠rastā̎-tpu̠rastā̎-tpratha̠ma-mpra̍tha̠ma-mpu̠rastā̎t ।
13) pu̠rastā̍ da̠śvinā̠ 'śvinā̍ pu̠rastā̎-tpu̠rastā̍ da̠śvinā̎ ।
14) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
15) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
15) a̠ddhva̠ryū itya̍ddhva̠ryū ।
16) sā̠da̠ya̠tā̠ mi̠hē ha sā̍dayatāgṃ sādayatā mi̠ha ।
17) i̠ha tvā̎ tvē̠ hēha tvā̎ ।
18) tvēti̍ tvā ।
19) svē dakṣē̠ dakṣē̠ svē svē dakṣē̎ ।
20) dakṣē̠ dakṣa̍pitā̠ dakṣa̍pitā̠ dakṣē̠ dakṣē̠ dakṣa̍pitā ।
21) dakṣa̍pitē̠ hēha dakṣa̍pitā̠ dakṣa̍pitē̠ha ।
21) dakṣa̍pi̠tēti̠ dakṣa̍ - pi̠tā̠ ।
22) i̠ha sī̍da sīdē̠ hēha sī̍da ।
23) sī̠da̠ dē̠va̠trā dē̍va̠trā sī̍da sīda dēva̠trā ।
24) dē̠va̠trā pṛ̍thi̠vī pṛ̍thi̠vī dē̍va̠trā dē̍va̠trā pṛ̍thi̠vī ।
24) dē̠va̠trēti̍ dēva - trā ।
25) pṛ̠thi̠vī bṛ̍ha̠tī bṛ̍ha̠tī pṛ̍thi̠vī pṛ̍thi̠vī bṛ̍ha̠tī ।
26) bṛ̠ha̠tī rarā̍ṇā̠ rarā̍ṇā bṛha̠tī bṛ̍ha̠tī rarā̍ṇā ।
27) rarā̠ṇēti̠ rarā̍ṇā ।
28) svā̠sa̠sthā ta̠nuvā̍ ta̠nuvā̎ svāsa̠sthā svā̍sa̠sthā ta̠nuvā̎ ।
28) svā̠sa̠sthēti̍ su - ā̠sa̠sthā ।
29) ta̠nuvā̠ sagṃ sa-nta̠nuvā̍ ta̠nuvā̠ sam ।
30) saṃ vi̍śasva viśasva̠ sagṃ saṃ vi̍śasva ।
31) vi̠śa̠sva̠ pi̠tā pi̠tā vi̍śasva viśasva pi̠tā ।
32) pi̠tēvē̍va pi̠tā pi̠tēva̍ ।
33) i̠vai̠ dhyē̠ dhī̠vē̠ vai̠dhi̠ ।
34) ē̠dhi̠ sū̠navē̍ sū̠nava̍ ēdhyēdhi sū̠navē̎ ।
35) sū̠nava̠ ā sū̠navē̍ sū̠nava̠ ā ।
36) ā su̠śēvā̍ su̠śēvā ''su̠śēvā̎ ।
37) su̠śēvā̠ 'śvinā̠ 'śvinā̍ su̠śēvā̍ su̠śēvā̠ 'śvinā̎ ।
37) su̠śēvēti̍ su - śēvā̎ ।
38) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
39) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
39) a̠ddhva̠ryū itya̍ddhva̠ryū ।
40) sā̠da̠ya̠tā̠ mi̠hēha sā̍dayatāgṃ sādayatā mi̠ha ।
41) i̠ha tvā̎ tvē̠hēha tvā̎ ।
42) tvēti̍ tvā ।
43) ku̠lā̠yinī̠ vasu̍matī̠ vasu̍matī kulā̠yinī̍ kulā̠yinī̠ vasu̍matī ।
44) vasu̍matī vayō̠dhā va̍yō̠dhā vasu̍matī̠ vasu̍matī vayō̠dhāḥ ।
44) vasu̍ma̠tīti̠ vasu̍ - ma̠tī̠ ।
45) va̠yō̠dhā ra̠yigṃ ra̠yiṃ va̍yō̠dhā va̍yō̠dhā ra̠yim ।
45) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
46) ra̠yi-nnō̍ nō ra̠yigṃ ra̠yi-nna̍ḥ ।
47) nō̠ va̠rdha̠ va̠rdha̠ nō̠ nō̠ va̠rdha̠ ।
48) va̠rdha̠ ba̠hu̠la-mba̍hu̠laṃ va̍rdha vardha bahu̠lam ।
49) ba̠hu̠lagṃ su̠vīragṃ̍ su̠vīra̍-mbahu̠la-mba̍hu̠lagṃ su̠vīra̎m ।
50) su̠vīra̠miti̍ su - vīra̎m ।
॥ 7 ॥ (50/60)

1) apāma̍ti̠ mama̍ti̠ mapāpā ma̍tim ।
2) ama̍ti-ndurma̠ti-ndu̍rma̠ti mama̍ti̠ mama̍ti-ndurma̠tim ।
3) du̠rma̠ti-mbādha̍mānā̠ bādha̍mānā durma̠ti-ndu̍rma̠ti-mbādha̍mānā ।
3) du̠rma̠timiti̍ duḥ - ma̠tim ।
4) bādha̍mānā rā̠yō rā̠yō bādha̍mānā̠ bādha̍mānā rā̠yaḥ ।
5) rā̠ya spōṣē̠ pōṣē̍ rā̠yō rā̠ya spōṣē̎ ।
6) pōṣē̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mpōṣē̠ pōṣē̍ ya̠jñapa̍tim ।
7) ya̠jñapa̍ti mā̠bhaja̍ntyā̠ bhaja̍ntī ya̠jñapa̍tiṃ ya̠jñapa̍ti mā̠bhaja̍ntī ।
7) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
8) ā̠bhaja̍ntī̠ suva̠-ssuva̍ rā̠bhaja̍ntyā̠ bhaja̍ntī̠ suva̍ḥ ।
8) ā̠bhaja̠ntītyā̎ - bhaja̍ntī ।
9) suva̍-rdhēhi dhēhi̠ suva̠-ssuva̍-rdhēhi ।
10) dhē̠hi̠ yaja̍mānāya̠ yaja̍mānāya dhēhi dhēhi̠ yaja̍mānāya ।
11) yaja̍mānāya̠ pōṣa̠-mpōṣa̠ṃ yaja̍mānāya̠ yaja̍mānāya̠ pōṣa̎m ।
12) pōṣa̍ ma̠śvinā̠ 'śvinā̠ pōṣa̠-mpōṣa̍ ma̠śvinā̎ ।
13) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
14) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
14) a̠ddhva̠ryū itya̍ddhva̠ryū ।
15) sā̠da̠ya̠tā̠ mi̠hēha sā̍dayatāgṃ sādayatā mi̠ha ।
16) i̠ha tvā̎ tvē̠hēha tvā̎ ।
17) tvēti̍ tvā ।
18) a̠gnēḥ purī̍ṣa̠-mpurī̍ṣa ma̠gnē ra̠gnēḥ purī̍ṣam ।
19) purī̍ṣa masyasi̠ purī̍ṣa̠-mpurī̍ṣa masi ।
20) a̠si̠ dē̠va̠yānī̍ dēva̠yā nya̍syasi dēva̠yānī̎ ।
21) dē̠va̠yānī̠ tā-ntā-ndē̍va̠yānī̍ dēva̠yānī̠ tām ।
21) dē̠va̠yānīti̍ dēva - yānī̎ ।
22) tā-ntvā̎ tvā̠ tā-ntā-ntvā̎ ।
23) tvā̠ viśvē̠ viśvē̎ tvā tvā̠ viśvē̎ ।
24) viśvē̍ a̠bhya̍bhi viśvē̠ viśvē̍ a̠bhi ।
25) a̠bhi gṛ̍ṇantu gṛṇantva̠ bhya̍bhi gṛ̍ṇantu ।
26) gṛ̠ṇa̠ntu̠ dē̠vā dē̠vā gṛ̍ṇantu gṛṇantu dē̠vāḥ ।
27) dē̠vā iti̍ dē̠vāḥ ।
28) stōma̍pṛṣṭhā ghṛ̠tava̍tī ghṛ̠tava̍tī̠ stōma̍pṛṣṭhā̠ stōma̍pṛṣṭhā ghṛ̠tava̍tī ।
28) stōma̍pṛ̠ṣṭhēti̠ stōma̍ - pṛ̠ṣṭhā̠ ।
29) ghṛ̠tava̍tī̠ hēha ghṛ̠tava̍tī ghṛ̠tava̍tī̠ha ।
29) ghṛ̠tava̠tīti̍ ghṛ̠ta - va̠tī̠ ।
30) i̠ha sī̍da sīdē̠ hēha sī̍da ।
31) sī̠da̠ pra̠jāva̍-tpra̠jāva̍-thsīda sīda pra̠jāva̍t ।
32) pra̠jāva̍ da̠smē a̠smē pra̠jāva̍-tpra̠jāva̍ da̠smē ।
32) pra̠jāva̠diti̍ pra̠jā - va̠t ।
33) a̠smē dravi̍ṇā̠ dravi̍ṇā̠ 'smē a̠smē dravi̍ṇā ।
33) a̠smē itya̠smē ।
34) dravi̠ṇā ''dravi̍ṇā̠ dravi̠ṇā ।
35) ā ya̍jasva yaja̠svā ya̍jasva ।
36) ya̠ja̠ svā̠śvinā̠ 'śvinā̍ yajasva yaja svā̠śvinā̎ ।
37) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
38) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
38) a̠ddhva̠ryū itya̍ddhva̠ryū ।
39) sā̠da̠ya̠tā̠ mi̠hēha sā̍dayatāgṃ sādayatā mi̠ha ।
40) i̠ha tvā̎ tvē̠hēha tvā̎ ।
41) tvēti̍ tvā ।
42) di̠vō mū̠rdhā mū̠rdhā di̠vō di̠vō mū̠rdhā ।
43) mū̠rdhā 'sya̍si mū̠rdhā mū̠rdhā 'si̍ ।
44) a̠si̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā a̍syasi pṛthi̠vyāḥ ।
45) pṛ̠thi̠vyā nābhi̠-rnābhi̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā nābhi̍ḥ ।
46) nābhi̍-rvi̠ṣṭambha̍nī vi̠ṣṭambha̍nī̠ nābhi̠-rnābhi̍-rvi̠ṣṭambha̍nī ।
47) vi̠ṣṭambha̍nī di̠śā-ndi̠śāṃ vi̠ṣṭambha̍nī vi̠ṣṭambha̍nī di̠śām ।
47) vi̠ṣṭambha̠nīti̍ vi - stambha̍nī ।
48) di̠śā madhi̍pa̠tnya dhi̍patnī di̠śā-ndi̠śā madhi̍patnī ।
49) adhi̍patnī̠ bhuva̍nānā̠-mbhuva̍nānā̠ madhi̍pa̠tnya dhi̍patnī̠ bhuva̍nānām ।
49) adhi̍pa̠tnītyadhi̍ - pa̠tnī̠ ।
50) bhuva̍nānā̠miti̠ bhuva̍nānām ।
॥ 8 ॥ (50/62)

1) ū̠rmi-rdra̠phsō dra̠phsa ū̠rmi rū̠rmi-rdra̠phsaḥ ।
2) dra̠phsō a̠pā ma̠pā-ndra̠phsō dra̠phsō a̠pām ।
3) a̠pā ma̍sya sya̠pā ma̠pā ma̍si ।
4) a̠si̠ vi̠śvaka̍rmā vi̠śvaka̍rmā 'syasi vi̠śvaka̍rmā ।
5) vi̠śvaka̍rmā tē tē vi̠śvaka̍rmā vi̠śvaka̍rmā tē ।
5) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
6) ta̠ ṛṣi̠r̠ ṛṣi̍ stē ta̠ ṛṣi̍ḥ ।
7) ṛṣi̍ ra̠śvinā̠ 'śvina r​ṣi̠r̠ ṛṣi̍ ra̠śvinā̎ ।
8) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
9) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
9) a̠ddhva̠ryū itya̍ddhva̠ryū ।
10) sā̠da̠ya̠tā̠ mi̠hēha sā̍dayatāgṃ sādayatā mi̠ha ।
11) i̠ha tvā̎ tvē̠hēha tvā̎ ।
12) tvēti̍ tvā ।
13) sa̠jūr-ṛ̠tubhi̍r-ṛ̠tubhi̍-ssa̠jū-ssa̠jūr-ṛ̠tubhi̍ḥ ।
13) sa̠jūriti̍ sa - jūḥ ।
14) ṛ̠tubhi̍-ssa̠jū-ssa̠jūr-ṛ̠tubhi̍r-ṛ̠tubhi̍-ssa̠jūḥ ।
14) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
15) sa̠jū-rvi̠dhābhi̍-rvi̠dhābhi̍-ssa̠jū-ssa̠jū-rvi̠dhābhi̍ḥ ।
15) sa̠jūriti̍ sa - jūḥ ।
16) vi̠dhābhi̍-ssa̠jū-ssa̠jū-rvi̠dhābhi̍-rvi̠dhābhi̍-ssa̠jūḥ ।
16) vi̠dhābhi̠riti̍ vi - dhābhi̍ḥ ।
17) sa̠jū-rvasu̍bhi̠-rvasu̍bhi-ssa̠jū-ssa̠jū-rvasu̍bhiḥ ।
17) sa̠jūriti̍ sa - jūḥ ।
18) vasu̍bhi-ssa̠jū-ssa̠jū-rvasu̍bhi̠-rvasu̍bhi-ssa̠jūḥ ।
18) vasu̍bhi̠riti̠ vasu̍ - bhi̠ḥ ।
19) sa̠jū ru̠drai ru̠drai-ssa̠jū-ssa̠jū ru̠draiḥ ।
19) sa̠jūriti̍ sa - jūḥ ।
20) ru̠drai-ssa̠jū-ssa̠jū ru̠drai ru̠drai-ssa̠jūḥ ।
21) sa̠jū rā̍di̠tyai rā̍di̠tyai-ssa̠jū-ssa̠jū rā̍di̠tyaiḥ ।
21) sa̠jūriti̍ sa - jūḥ ।
22) ā̠di̠tyai-ssa̠jū-ssa̠jū rā̍di̠tyai rā̍di̠tyai-ssa̠jūḥ ।
23) sa̠jū-rviśvai̠-rviśvai̎-ssa̠jū-ssa̠jū-rviśvai̎ḥ ।
23) sa̠jūriti̍ sa - jūḥ ।
24) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
25) dē̠vai-ssa̠jū-ssa̠jū-rdē̠vai-rdē̠vai-ssa̠jūḥ ।
26) sa̠jū-rdē̠vai-rdē̠vai-ssa̠jū-ssa̠jū-rdē̠vaiḥ ।
26) sa̠jūriti̍ sa - jūḥ ।
27) dē̠vai-ssa̠jū-ssa̠jū-rdē̠vai-rdē̠vai-ssa̠jūḥ ।
28) sa̠jū-rdē̠vai-rdē̠vai-ssa̠jū-ssa̠jū-rdē̠vaiḥ ।
28) sa̠jūriti̍ sa - jūḥ ।
29) dē̠vai-rva̍yōnā̠dhai-rva̍yōnā̠dhai-rdē̠vai-rdē̠vai-rva̍yōnā̠dhaiḥ ।
30) va̠yō̠nā̠dhai ra̠gnayē̍ a̠gnayē̍ vayōnā̠dhai-rva̍yōnā̠dhai ra̠gnayē̎ ।
30) va̠yō̠nā̠dhairiti̍ vayaḥ - nā̠dhaiḥ ।
31) a̠gnayē̎ tvā tvā̠ 'gnayē̍ a̠gnayē̎ tvā ।
32) tvā̠ vai̠śvā̠na̠rāya̍ vaiśvāna̠rāya̍ tvā tvā vaiśvāna̠rāya̍ ।
33) vai̠śvā̠na̠rāyā̠ śvinā̠ 'śvinā̍ vaiśvāna̠rāya̍ vaiśvāna̠rāyā̠ śvinā̎ ।
34) a̠śvinā̎ 'ddhva̠ryū a̍ddhva̠ryū a̠śvinā̠ 'śvinā̎ 'ddhva̠ryū ।
35) a̠ddhva̠ryū sā̍dayatāgṃ sādayatā maddhva̠ryū a̍ddhva̠ryū sā̍dayatām ।
35) a̠ddhva̠ryū itya̍ddhva̠ryū ।
36) sā̠da̠ya̠tā̠ mi̠hēha sā̍dayatāgṃ sādayatā mi̠ha ।
37) i̠ha tvā̎ tvē̠hēha tvā̎ ।
38) tvēti̍ tvā ।
39) prā̠ṇa-mmē̍ mē prā̠ṇa-mprā̠ṇa-mmē̎ ।
39) prā̠ṇamiti̍ pra - a̠nam ।
40) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
41) pā̠hya̠pā̠na ma̍pā̠na-mpā̍hi pāhyapā̠nam ।
42) a̠pā̠na-mmē̍ mē apā̠na ma̍pā̠na-mmē̎ ।
42) a̠pā̠namitya̍pa - a̠nam ।
43) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
44) pā̠hi̠ vyā̠naṃ vyā̠na-mpā̍hi pāhi vyā̠nam ।
45) vyā̠na-mmē̍ mē vyā̠naṃ vyā̠na-mmē̎ ।
45) vyā̠namiti̍ vi - a̠nam ।
46) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
47) pā̠hi̠ chakṣu̠ śchakṣu̍ḥ pāhi pāhi̠ chakṣu̍ḥ ।
48) chakṣu̍-rmē mē̠ chakṣu̠ śchakṣu̍-rmē ।
49) ma̠ u̠rvyō rvyā mē̍ ma u̠rvyā ।
50) u̠rvyā vi vyu̍-rvyō-rvyā vi ।
51) vi bhā̍hi bhāhi̠ vi vi bhā̍hi ।
52) bhā̠hi̠ śrōtra̠gg̠ śrōtra̍-mbhāhi bhāhi̠ śrōtra̎m ।
53) śrōtra̍-mmē mē̠ śrōtra̠gg̠ śrōtra̍-mmē ।
54) mē̠ ślō̠ka̠ya̠ ślō̠ka̠ya̠ mē̠ mē̠ ślō̠ka̠ya̠ ।
55) ślō̠ka̠yā̠pō a̠pa-śślō̍kaya ślōkayā̠paḥ ।
56) a̠pa spi̍nva pinvā̠pō a̠pa spi̍nva ।
57) pi̠nvauṣa̍dhī̠ rōṣa̍dhīṣ pinva pi̠nvauṣa̍dhīḥ ।
58) ōṣa̍dhī-rjinva ji̠nvauṣa̍dhī̠ rōṣa̍dhī-rjinva ।
59) ji̠nva̠ dvi̠pā-ddvi̠pāj ji̍nva jinva dvi̠pāt ।
60) dvi̠pā-tpā̍hi pāhi dvi̠pā-ddvi̠pā-tpā̍hi ।
60) dvi̠pāditi̍ dvi - pāt ।
61) pā̠hi̠ chatu̍ṣpā̠ch chatu̍ṣpā-tpāhi pāhi̠ chatu̍ṣpāt ।
62) chatu̍ṣpā davāva̠ chatu̍ṣpā̠ch chatu̍ṣpā dava ।
62) chatu̍ṣpā̠diti̠ chatu̍ḥ - pā̠t ।
63) a̠va̠ di̠vō di̠vō̍ 'vāva di̠vaḥ ।
64) di̠vō vṛṣṭi̠ṃ vṛṣṭi̍-ndi̠vō di̠vō vṛṣṭi̎m ।
65) vṛṣṭi̠ mā vṛṣṭi̠ṃ vṛṣṭi̠ mā ।
66) ēra̍ yēra̠ yēra̍ya ।
67) ī̠ra̠yētī̍raya ।
॥ 9 ॥ (67/87)
॥ a. 4 ॥

1) tryavi̠-rvayō̠ vaya̠ stryavi̠ stryavi̠-rvaya̍ḥ ।
1) tryavi̠riti̍ tri - avi̍ḥ ।
2) vaya̍ stri̠ṣṭu-ptri̠ṣṭub vayō̠ vaya̍ stri̠ṣṭup ।
3) tri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̍ḥ ।
4) Chandō̍ ditya̠vā-ḍdi̍tya̠vāṭ Chanda̠ śChandō̍ ditya̠vāṭ ।
5) di̠tya̠vā-ḍvayō̠ vayō̍ ditya̠vā-ḍdi̍tya̠vā-ḍvaya̍ḥ ।
5) di̠tya̠vāḍiti̍ ditya - vāṭ ।
6) vayō̍ vi̠rā-ḍvi̠rā-ḍvayō̠ vayō̍ vi̠rāṭ ।
7) vi̠rāṭ Chanda̠ śChandō̍ vi̠rā-ḍvi̠rāṭ Chanda̍ḥ ।
7) vi̠rāḍiti̍ vi - rāṭ ।
8) Chanda̠ḥ pañchā̍vi̠ḥ pañchā̍vi̠ śChanda̠ śChanda̠ḥ pañchā̍viḥ ।
9) pañchā̍vi̠-rvayō̠ vaya̠ḥ pañchā̍vi̠ḥ pañchā̍vi̠-rvaya̍ḥ ।
9) pañchā̍vi̠riti̠ pañcha̍ - a̠vi̠ḥ ।
10) vayō̍ gāya̠trī gā̍ya̠trī vayō̠ vayō̍ gāya̠trī ।
11) gā̠ya̠trī Chanda̠ śChandō̍ gāya̠trī gā̍ya̠trī Chanda̍ḥ ।
12) Chanda̍ striva̠thsa stri̍va̠thsa śChanda̠ śChanda̍ striva̠thsaḥ ।
13) tri̠va̠thsō vayō̠ vaya̍ striva̠-thsastri̍va̠thsō vaya̍ḥ ।
13) tri̠va̠thsa iti̍ tri - va̠thsaḥ ।
14) vaya̍ u̠ṣṇi hō̠ṣṇihā̠ vayō̠ vaya̍ u̠ṣṇihā̎ ।
15) u̠ṣṇihā̠ Chanda̠ śChanda̍ u̠ṣṇi hō̠ṣṇihā̠ Chanda̍ḥ ।
16) Chanda̍ sturya̠vā-ṭtu̍rya̠vāṭ Chanda̠ śChanda̍ sturya̠vāṭ ।
17) tu̠rya̠vā-ḍvayō̠ vaya̍ sturya̠vā-ṭtu̍rya̠vā-ḍvaya̍ḥ ।
17) tu̠rya̠vāḍiti̍ turya - vāṭ ।
18) vayō̍ 'nu̠ṣṭu ba̍nu̠ṣṭub vayō̠ vayō̍ 'nu̠ṣṭup ।
19) a̠nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍ḥ ।
19) a̠nu̠ṣṭubitya̍nu - stup ।
20) Chanda̍ḥ paṣṭha̠vā-tpa̍ṣṭha̠vāch Chanda̠ śChanda̍ḥ paṣṭha̠vāt ।
21) pa̠ṣṭha̠vā-dvayō̠ vaya̍ḥ paṣṭha̠vā-tpa̍ṣṭha̠vā-dvaya̍ḥ ।
21) pa̠ṣṭha̠vāditi̍ paṣṭha - vāt ।
22) vayō̍ bṛha̠tī bṛ̍ha̠tī vayō̠ vayō̍ bṛha̠tī ।
23) bṛ̠ha̠tī Chanda̠ śChandō̍ bṛha̠tī bṛ̍ha̠tī Chanda̍ḥ ।
24) Chanda̍ u̠kṣōkṣā Chanda̠ śChanda̍ u̠kṣā ।
25) u̠kṣā vayō̠ vaya̍ u̠kṣōkṣā vaya̍ḥ ।
26) vaya̍-ssa̠tōbṛ̍hatī sa̠tōbṛ̍hatī̠ vayō̠ vaya̍-ssa̠tōbṛ̍hatī ।
27) sa̠tōbṛ̍hatī̠ Chanda̠ śChanda̍-ssa̠tōbṛ̍hatī sa̠tōbṛ̍hatī̠ Chanda̍ḥ ।
27) sa̠tōbṛ̍ha̠tīti̍ sa̠taḥ - bṛ̠ha̠tī̠ ।
28) Chanda̍ ṛṣa̠bha ṛ̍ṣa̠bha śChanda̠ śChanda̍ ṛṣa̠bhaḥ ।
29) ṛ̠ṣa̠bhō vayō̠ vaya̍ ṛṣa̠bha ṛ̍ṣa̠bhō vaya̍ḥ ।
30) vaya̍ḥ ka̠ku-tka̠ku-dvayō̠ vaya̍ḥ ka̠kut ।
31) ka̠kuch Chanda̠ śChanda̍ḥ ka̠ku-tka̠kuch Chanda̍ḥ ।
32) Chandō̍ dhē̠nu-rdhē̠nu śChanda̠ śChandō̍ dhē̠nuḥ ।
33) dhē̠nu-rvayō̠ vayō̍ dhē̠nu-rdhē̠nu-rvaya̍ḥ ।
34) vayō̠ jaga̍tī̠ jaga̍tī̠ vayō̠ vayō̠ jaga̍tī ।
35) jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̍ḥ ।
36) Chandō̍ 'na̠ḍvā-na̍na̠ḍvān Chanda̠ śChandō̍ 'na̠ḍvān ।
37) a̠na̠ḍvān. vayō̠ vayō̍ 'na̠ḍvā-na̍na̠ḍvān. vaya̍ḥ ।
38) vaya̍ḥ pa̠ṅktiḥ pa̠ṅkti-rvayō̠ vaya̍ḥ pa̠ṅktiḥ ।
39) pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̍ḥ ।
40) Chandō̍ ba̠stō ba̠sta śChanda̠ śChandō̍ ba̠staḥ ।
41) ba̠stō vayō̠ vayō̍ ba̠stō ba̠stō vaya̍ḥ ।
42) vayō̍ viva̠laṃ vi̍va̠laṃ vayō̠ vayō̍ viva̠lam ।
43) vi̠va̠la-ñChanda̠ śChandō̍ viva̠laṃ vi̍va̠la-ñChanda̍ḥ ।
43) vi̠va̠lamiti̍ vi - va̠lam ।
44) Chandō̍ vṛ̠ṣṇi-rvṛ̠ṣṇi śChanda̠ śChandō̍ vṛ̠ṣṇiḥ ।
45) vṛ̠ṣṇi-rvayō̠ vayō̍ vṛ̠ṣṇi-rvṛ̠ṣṇi-rvaya̍ḥ ।
46) vayō̍ viśā̠laṃ vi̍śā̠laṃ vayō̠ vayō̍ viśā̠lam ।
47) vi̠śā̠la-ñChanda̠ śChandō̍ viśā̠laṃ vi̍śā̠la-ñChanda̍ḥ ।
47) vi̠śā̠lamiti̍ vi - śā̠lam ।
48) Chanda̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ śChanda̠ śChanda̠ḥ puru̍ṣaḥ ।
49) puru̍ṣō̠ vayō̠ vaya̠ḥ puru̍ṣa̠ḥ puru̍ṣō̠ vaya̍ḥ ।
50) vaya̍ sta̠ndra-nta̠ndraṃ vayō̠ vaya̍ sta̠ndram ।
51) ta̠ndra-ñChanda̠ śChanda̍ sta̠ndra-nta̠ndra-ñChanda̍ḥ ।
52) Chandō̎ vyā̠ghrō vyā̠ghra śChanda̠ śChandō̎ vyā̠ghraḥ ।
53) vyā̠ghrō vayō̠ vayō̎ vyā̠ghrō vyā̠ghrō vaya̍ḥ ।
54) vayō 'nā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠ṃ vayō̠ vayō 'nā̍dhṛṣṭam ।
55) anā̍dhṛṣṭa̠-ñChanda̠ śChandō 'nā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠-ñChanda̍ḥ ।
55) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
56) Chanda̍-ssi̠gṃ̠ha-ssi̠gṃ̠ha śChanda̠ śChanda̍-ssi̠gṃ̠haḥ ।
57) si̠gṃ̠hō vayō̠ vaya̍-ssi̠gṃ̠ha-ssi̠gṃ̠hō vaya̍ḥ ।
58) vaya̍ śCha̠di śCha̠di-rvayō̠ vaya̍ śCha̠diḥ ।
59) Cha̠di śChanda̠ śChanda̍ śCha̠di śCha̠di śChanda̍ḥ ।
60) Chandō̍ viṣṭa̠mbhō vi̍ṣṭa̠mbha śChanda̠ śChandō̍ viṣṭa̠mbhaḥ ।
61) vi̠ṣṭa̠mbhō vayō̠ vayō̍ viṣṭa̠mbhō vi̍ṣṭa̠mbhō vaya̍ḥ ।
61) vi̠ṣṭa̠mbha iti̍ vi - sta̠mbhaḥ ।
62) vayō 'dhi̍pati̠ radhi̍pati̠-rvayō̠ vayō 'dhi̍patiḥ ।
63) adhi̍pati̠ śChanda̠ śChandō 'dhi̍pati̠ radhi̍pati̠ śChanda̍ḥ ।
63) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
64) Chanda̍ḥ, kṣa̠tra-ṅkṣa̠tra-ñChanda̠ śChanda̍ḥ, kṣa̠tram ।
65) kṣa̠traṃ vayō̠ vaya̍ḥ, kṣa̠tra-ṅkṣa̠traṃ vaya̍ḥ ।
66) vayō̠ maya̍nda̠-mmaya̍nda̠ṃ vayō̠ vayō̠ maya̍ndam ।
67) maya̍nda̠-ñChanda̠ śChandō̠ maya̍nda̠-mmaya̍nda̠-ñChanda̍ḥ ।
68) Chandō̍ vi̠śvaka̍rmā vi̠śvaka̍rmā̠ Chanda̠ śChandō̍ vi̠śvaka̍rmā ।
69) vi̠śvaka̍rmā̠ vayō̠ vayō̍ vi̠śvaka̍rmā vi̠śvaka̍rmā̠ vaya̍ḥ ।
69) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
70) vaya̍ḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhī vayō̠ vaya̍ḥ paramē̠ṣṭhī ।
71) pa̠ra̠mē̠ṣṭhī Chanda̠ śChanda̍ḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhī Chanda̍ḥ ।
72) Chandō̍ mū̠rdhā mū̠rdhā Chanda̠ śChandō̍ mū̠rdhā ।
73) mū̠rdhā vayō̠ vayō̍ mū̠rdhā mū̠rdhā vaya̍ḥ ।
74) vaya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvayō̠ vaya̍ḥ pra̠jāpa̍tiḥ ।
75) pra̠jāpa̍ti̠ śChanda̠ śChanda̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ śChanda̍ḥ ।
75) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
76) Chanda̠ iti̠ Chanda̍ḥ ।
॥ 10 ॥ (76/92)
॥ a. 5 ॥

1) indrā̎gnī̠ avya̍thamānā̠ mavya̍thamānā̠ mindrā̎gnī̠ indrā̎gnī̠ avya̍thamānām ।
1) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
2) avya̍thamānā̠ miṣṭa̍kā̠ miṣṭa̍kā̠ mavya̍thamānā̠ mavya̍thamānā̠ miṣṭa̍kām ।
3) iṣṭa̍kā-ndṛgṃhata-ndṛgṃhata̠ miṣṭa̍kā̠ miṣṭa̍kā-ndṛgṃhatam ।
4) dṛ̠gṃ̠ha̠ta̠ṃ yu̠vaṃ yu̠va-ndṛgṃ̍hata-ndṛgṃhataṃ yu̠vam ।
5) yu̠vamiti̍ yu̠vam ।
6) pṛ̠ṣṭhēna̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī pṛ̠ṣṭhēna̍ pṛ̠ṣṭhēna̠ dyāvā̍pṛthi̠vī ।
7) dyāvā̍pṛthi̠vī a̠ntari̍kṣa ma̠ntari̍kṣa̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̠ntari̍kṣam ।
7) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
8) a̠ntari̍kṣa-ñcha chā̠ntari̍kṣa ma̠ntari̍kṣa-ñcha ।
9) cha̠ vi vi cha̍ cha̠ vi ।
10) vi bā̍dhatā-mbādhatā̠ṃ vi vi bā̍dhatām ।
11) bā̠dha̠tā̠miti̍ bādhatām ।
12) vi̠śvaka̍rmā tvā tvā vi̠śvaka̍rmā vi̠śvaka̍rmā tvā ।
12) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
13) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
14) sā̠da̠ya̠ tva̠ntari̍kṣasyā̠ ntari̍kṣasya sādayatu sādaya tva̠ntari̍kṣasya ।
15) a̠ntari̍kṣasya pṛ̠ṣṭhē pṛ̠ṣṭhē a̠ntari̍kṣasyā̠ ntari̍kṣasya pṛ̠ṣṭhē ।
16) pṛ̠ṣṭhē vyacha̍svatī̠ṃ vyacha̍svatī-mpṛ̠ṣṭhē pṛ̠ṣṭhē vyacha̍svatīm ।
17) vyacha̍svatī̠-mpratha̍svatī̠-mpratha̍svatī̠ṃ vyacha̍svatī̠ṃ vyacha̍svatī̠-mpratha̍svatīm ।
18) pratha̍svatī̠-mbhāsva̍tī̠-mbhāsva̍tī̠-mpratha̍svatī̠-mpratha̍svatī̠-mbhāsva̍tīm ।
19) bhāsva̍tīgṃ sūri̠matīgṃ̍ sūri̠matī̠-mbhāsva̍tī̠-mbhāsva̍tīgṃ sūri̠matī̎m ।
20) sū̠ri̠matī̠ mā sū̍ri̠matīgṃ̍ sūri̠matī̠ mā ।
20) sū̠ri̠matī̠miti̍ sūri - matī̎m ।
21) ā yā yā ''yā ।
22) yā dyā-ndyāṃ yā yā dyām ।
23) dyā-mbhāsi̠ bhāsi̠ dyā-ndyā-mbhāsi̍ ।
24) bhāsyā bhāsi̠ bhāsyā ।
25) ā pṛ̍thi̠vī-mpṛ̍thi̠vī mā pṛ̍thi̠vīm ।
26) pṛ̠thi̠vī mā pṛ̍thi̠vī-mpṛ̍thi̠vī mā ।
27) ōrū̎-rvōru ।
28) u̠rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣam ।
29) a̠ntari̍kṣa ma̠ntari̍kṣam ।
30) a̠ntari̍kṣaṃ yachCha yachChā̠ntari̍kṣa ma̠ntari̍kṣaṃ yachCha ।
31) ya̠chChā̠ ntari̍kṣa ma̠ntari̍kṣaṃ yachCha yachChā̠ ntari̍kṣam ।
32) a̠ntari̍kṣa-ndṛgṃha dṛgṃhā̠ ntari̍kṣa ma̠ntari̍kṣa-ndṛgṃha ।
33) dṛ̠gṃ̠hā̠ ntari̍kṣa ma̠ntari̍kṣa-ndṛgṃha dṛgṃhā̠ ntari̍kṣam ।
34) a̠ntari̍kṣa̠-mmā mā 'ntari̍kṣa ma̠ntari̍kṣa̠-mmā ।
35) mā higṃ̍sīr-higṃsī̠-rmā mā higṃ̍sīḥ ।
36) hi̠gṃ̠sī̠-rviśva̍smai̠ viśva̍smai higṃsīr-higṃsī̠-rviśva̍smai ।
37) viśva̍smai prā̠ṇāya̍ prā̠ṇāya̠ viśva̍smai̠ viśva̍smai prā̠ṇāya̍ ।
38) prā̠ṇāyā̍ pā̠nāyā̍ pā̠nāya̍ prā̠ṇāya̍ prā̠ṇāyā̍ pā̠nāya̍ ।
38) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
39) a̠pā̠nāya̍ vyā̠nāya̍ vyā̠nāyā̍ pā̠nāyā̍ pā̠nāya̍ vyā̠nāya̍ ।
39) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
40) vyā̠nāyō̍ dā̠nāyō̍ dā̠nāya̍ vyā̠nāya̍ vyā̠nāyō̍ dā̠nāya̍ ।
40) vyā̠nāyēti̍ vi - a̠nāya̍ ।
41) u̠dā̠nāya̍ prati̠ṣṭhāyai̎ prati̠ṣṭhāyā̍ udā̠nāyō̍ dā̠nāya̍ prati̠ṣṭhāyai̎ ।
41) u̠dā̠nāyētyu̍t - a̠nāya̍ ।
42) pra̠ti̠ṣṭhāyai̍ cha̠ritrā̍ya cha̠ritrā̍ya prati̠ṣṭhāyai̎ prati̠ṣṭhāyai̍ cha̠ritrā̍ya ।
42) pra̠ti̠ṣṭhāyā̠ iti̍ prati - sthāyai̎ ।
43) cha̠ritrā̍ya vā̠yu-rvā̠yu ścha̠ritrā̍ya cha̠ritrā̍ya vā̠yuḥ ।
44) vā̠yu stvā̎ tvā vā̠yu-rvā̠yu stvā̎ ।
45) tvā̠ 'bhya̍bhi tvā̎ tvā̠ 'bhi ।
46) a̠bhi pā̍tu pātva̠ bhya̍bhi pā̍tu ।
47) pā̠tu̠ ma̠hyā ma̠hyā pā̍tu pātu ma̠hyā ।
48) ma̠hyā sva̠styā sva̠styā ma̠hyā ma̠hyā sva̠styā ।
49) sva̠styā Cha̠rdiṣā̍ Cha̠rdiṣā̎ sva̠styā sva̠styā Cha̠rdiṣā̎ ।
50) Cha̠rdiṣā̠ śanta̍mēna̠ śanta̍mēna Cha̠rdiṣā̍ Cha̠rdiṣā̠ śanta̍mēna ।
॥ 11 ॥ (50/59)

1) śanta̍mēna̠ tayā̠ tayā̠ śanta̍mēna̠ śanta̍mēna̠ tayā̎ ।
1) śanta̍mē̠nēti̠ śaṃ - ta̠mē̠na̠ ।
2) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
3) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
4) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
5) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
6) sī̠dēti̍ sīda ।
7) rājñya̍syasi̠ rājñī̠ rājñya̍si ।
8) a̠si̠ prāchī̠ prāchya̍ syasi̠ prāchī̎ ।
9) prāchī̠ dig di-kprāchī̠ prāchī̠ dik ।
10) dig vi̠rā-ḍvi̠rā-ḍdig dig vi̠rāṭ ।
11) vi̠rā ḍa̍syasi vi̠rā-ḍvi̠rā ḍa̍si ।
11) vi̠rāḍiti̍ vi - rāṭ ।
12) a̠si̠ da̠kṣi̠ṇā da̍kṣi̠ṇā 'sya̍si dakṣi̠ṇā ।
13) da̠kṣi̠ṇā dig dig da̍kṣi̠ṇā da̍kṣi̠ṇā dik ।
14) di-khsa̠mrā-ṭthsa̠mrā-ḍdig di-khsa̠mrāṭ ।
15) sa̠mrā ḍa̍syasi sa̠mrā-ṭthsa̠mrāḍa̍si ।
15) sa̠mrāḍiti̍ saṃ - rāṭ ।
16) a̠si̠ pra̠tīchī̎ pra̠tīchya̍ syasi pra̠tīchī̎ ।
17) pra̠tīchī̠ dig di-kpra̠tīchī̎ pra̠tīchī̠ dik ।
18) di-khsva̠rāṭ -thsva̠rā-ḍdig di-khsva̠rāṭ ।
19) sva̠rā ḍa̍syasi sva̠rāṭ -thsva̠rāḍa̍si ।
19) sva̠rāḍiti̍ sva - rāṭ ।
20) a̠syudī̠ chyudī̎ chyasya̠ syudī̍chī ।
21) udī̍chī̠ dig digudī̠ chyudī̍chī̠ dik ।
22) digadhi̍pa̠tnya dhi̍patnī̠ dig digadhi̍patnī ।
23) adhi̍patnya sya̠sya dhi̍pa̠tnyadhi̍patnyasi ।
23) adhi̍pa̠tnītyadhi̍ - pa̠tnī̠ ।
24) a̠si̠ bṛ̠ha̠tī bṛ̍ha̠ tya̍syasi bṛha̠tī ।
25) bṛ̠ha̠tī dig dig bṛ̍ha̠tī bṛ̍ha̠tī dik ।
26) dig āyu̠ rāyu̠-rdig digāyu̍ḥ ।
27) āyu̍-rmē ma̠ āyu̠ rāyu̍-rmē ।
28) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
29) pā̠hi̠ prā̠ṇa-mprā̠ṇa-mpā̍hi pāhi prā̠ṇam ।
30) prā̠ṇa-mmē̍ mē prā̠ṇa-mprā̠ṇa-mmē̎ ।
30) prā̠ṇamiti̍ pra - a̠nam ।
31) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
32) pā̠hya̠ pā̠na ma̍pā̠na-mpā̍hi pāhya pā̠nam ।
33) a̠pā̠na-mmē̍ mē apā̠na ma̍pā̠na-mmē̎ ।
33) a̠pā̠namitya̍pa - a̠nam ।
34) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
35) pā̠hi̠ vyā̠naṃ vyā̠na-mpā̍hi pāhi vyā̠nam ।
36) vyā̠na-mmē̍ mē vyā̠naṃ vyā̠na-mmē̎ ।
36) vyā̠namiti̍ vi - a̠nam ।
37) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
38) pā̠hi̠ chakṣu̠ śchakṣu̍ḥ pāhi pāhi̠ chakṣu̍ḥ ।
39) chakṣu̍-rmē mē̠ chakṣu̠ śchakṣu̍-rmē ।
40) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
41) pā̠hi̠ śrōtra̠gg̠ śrōtra̍-mpāhi pāhi̠ śrōtra̎m ।
42) śrōtra̍-mmē mē̠ śrōtra̠gg̠ śrōtra̍-mmē ।
43) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
44) pā̠hi̠ manō̠ mana̍ḥ pāhi pāhi̠ mana̍ḥ ।
45) manō̍ mē mē̠ manō̠ manō̍ mē ।
46) mē̠ ji̠nva̠ ji̠nva̠ mē̠ mē̠ ji̠nva̠ ।
47) ji̠nva̠ vācha̠ṃ vācha̍-ñjinva jinva̠ vācha̎m ।
48) vācha̍-mmē mē̠ vācha̠ṃ vācha̍-mmē ।
49) mē̠ pi̠nva̠ pi̠nva̠ mē̠ mē̠ pi̠nva̠ ।
50) pi̠nvā̠tmāna̍ mā̠tmāna̍-mpinva pinvā̠tmāna̎m ।
51) ā̠tmāna̍-mmē ma ā̠tmāna̍ mā̠tmāna̍-mmē ।
52) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
53) pā̠hi̠ jyōti̠-rjyōti̍ḥ pāhi pāhi̠ jyōti̍ḥ ।
54) jyōti̍-rmē mē̠ jyōti̠-rjyōti̍-rmē ।
55) mē̠ ya̠chCha̠ ya̠chCha̠ mē̠ mē̠ ya̠chCha̠ ।
56) ya̠chChēti̍ yachCha ।
॥ 12 ॥ (56/64)
॥ a. 6 ॥

1) mā Chanda̠ śChandō̠ mā mā Chanda̍ḥ ।
2) Chanda̍ḥ pra̠mā pra̠mā Chanda̠ śChanda̍ḥ pra̠mā ।
3) pra̠mā Chanda̠ śChanda̍ḥ pra̠mā pra̠mā Chanda̍ḥ ।
3) pra̠mēti̍ pra - mā ।
4) Chanda̍ḥ prati̠mā pra̍ti̠mā Chanda̠ śChanda̍ḥ prati̠mā ।
5) pra̠ti̠mā Chanda̠ śChanda̍ḥ prati̠mā pra̍ti̠mā Chanda̍ḥ ।
5) pra̠ti̠mēti̍ prati - mā ।
6) Chandō̎ 'srī̠vi ra̍srī̠vi śChanda̠ śChandō̎ 'srī̠viḥ ।
7) a̠srī̠vi śChanda̠ śChandō̎ 'srī̠vi ra̍srī̠vi śChanda̍ḥ ।
8) Chanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ ।
9) pa̠ṅkti śChanda̠ śChanda̍ḥ pa̠ṅktiḥ pa̠ṅkti śChanda̍ḥ ।
10) Chanda̍ u̠ṣṇi hō̠ṣṇihā̠ Chanda̠ śChanda̍ u̠ṣṇihā̎ ।
11) u̠ṣṇihā̠ Chanda̠ śChanda̍ u̠ṣṇi hō̠ṣṇihā̠ Chanda̍ḥ ।
12) Chandō̍ bṛha̠tī bṛ̍ha̠tī Chanda̠ śChandō̍ bṛha̠tī ।
13) bṛ̠ha̠tī Chanda̠ śChandō̍ bṛha̠tī bṛ̍ha̠tī Chanda̍ḥ ।
14) Chandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭup ।
15) a̠nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍ḥ ।
15) a̠nu̠ṣṭubitya̍nu - stup ।
16) Chandō̍ vi̠rā-ḍvi̠rāṭ Chanda̠ śChandō̍ vi̠rāṭ ।
17) vi̠rāṭ Chanda̠ śChandō̍ vi̠rā-ḍvi̠rāṭ Chanda̍ḥ ।
17) vi̠rāḍiti̍ vi - rāṭ ।
18) Chandō̍ gāya̠trī gā̍ya̠trī Chanda̠ śChandō̍ gāya̠trī ।
19) gā̠ya̠trī Chanda̠ śChandō̍ gāya̠trī gā̍ya̠trī Chanda̍ḥ ।
20) Chanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭup ।
21) tri̠ṣṭu-pChanda̠ śChanda̍ stri̠ṣṭu-ptri̠ṣṭu-pChanda̍ḥ ।
22) Chandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī ।
23) jaga̍tī̠ Chanda̠ śChandō̠ jaga̍tī̠ jaga̍tī̠ Chanda̍ḥ ।
24) Chanda̍ḥ pṛthi̠vī pṛ̍thi̠vī Chanda̠ śChanda̍ḥ pṛthi̠vī ।
25) pṛ̠thi̠vī Chanda̠ śChanda̍ḥ pṛthi̠vī pṛ̍thi̠vī Chanda̍ḥ ।
26) Chandō̠ 'ntari̍kṣa ma̠ntari̍kṣa̠-ñChanda̠ śChandō̠ 'ntari̍kṣam ।
27) a̠ntari̍kṣa̠-ñChanda̠ śChandō̠ 'ntari̍kṣa ma̠ntari̍kṣa̠-ñChanda̍ḥ ।
28) Chandō̠ dyau-rdyau śChanda̠ śChandō̠ dyauḥ ।
29) dyau śChanda̠ śChandō̠ dyau-rdyau śChanda̍ḥ ।
30) Chanda̠-ssamā̠-ssamā̠ śChanda̠ śChanda̠-ssamā̎ḥ ।
31) samā̠ śChanda̠ śChanda̠-ssamā̠-ssamā̠ śChanda̍ḥ ।
32) Chandō̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi̠ Chanda̠ śChandō̠ nakṣa̍trāṇi ।
33) nakṣa̍trāṇi̠ Chanda̠ śChandō̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi̠ Chanda̍ḥ ।
34) Chandō̠ manō̠ mana̠ śChanda̠ śChandō̠ mana̍ḥ ।
35) mana̠ śChanda̠ śChandō̠ manō̠ mana̠ śChanda̍ḥ ।
36) Chandō̠ vāg vāk Chanda̠ śChandō̠ vāk ।
37) vāk Chanda̠ śChandō̠ vāg vāk Chanda̍ḥ ।
38) Chanda̍ḥ kṛ̠ṣiḥ kṛ̠ṣi śChanda̠ śChanda̍ḥ kṛ̠ṣiḥ ।
39) kṛ̠ṣi śChanda̠ śChanda̍ḥ kṛ̠ṣiḥ kṛ̠ṣi śChanda̍ḥ ।
40) Chandō̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñChanda̠ śChandō̠ hira̍ṇyam ।
41) hira̍ṇya̠-ñChanda̠ śChandō̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñChanda̍ḥ ।
42) Chandō̠ gau-rgau śChanda̠ śChandō̠ gauḥ ।
43) gau śChanda̠ śChandō̠ gau-rgau śChanda̍ḥ ।
44) Chandō̠ 'jā 'jā Chanda̠ śChandō̠ 'jā ।
45) a̠jā Chanda̠ śChandō̠ 'jā 'jā Chanda̍ḥ ।
46) Chandō 'śvō 'śva̠ śChanda̠ śChandō 'śva̍ḥ ।
47) aśva̠ śChanda̠ śChandō 'śvō 'śva̠ śChanda̍ḥ ।
48) Chanda̠ iti̠ Chanda̍ḥ ।
49) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
50) dē̠vatā̠ vātō̠ vātō̍ dē̠vatā̍ dē̠vatā̠ vāta̍ḥ ।
॥ 13 ॥ (50/54)

1) vātō̍ dē̠vatā̍ dē̠vatā̠ vātō̠ vātō̍ dē̠vatā̎ ।
2) dē̠vatā̠ sūrya̠-ssūryō̍ dē̠vatā̍ dē̠vatā̠ sūrya̍ḥ ।
3) sūryō̍ dē̠vatā̍ dē̠vatā̠ sūrya̠-ssūryō̍ dē̠vatā̎ ।
4) dē̠vatā̍ cha̠ndramā̎ ścha̠ndramā̍ dē̠vatā̍ dē̠vatā̍ cha̠ndramā̎ḥ ।
5) cha̠ndramā̍ dē̠vatā̍ dē̠vatā̍ cha̠ndramā̎ ścha̠ndramā̍ dē̠vatā̎ ।
6) dē̠vatā̠ vasa̍vō̠ vasa̍vō dē̠vatā̍ dē̠vatā̠ vasa̍vaḥ ।
7) vasa̍vō dē̠vatā̍ dē̠vatā̠ vasa̍vō̠ vasa̍vō dē̠vatā̎ ।
8) dē̠vatā̍ ru̠drā ru̠drā dē̠vatā̍ dē̠vatā̍ ru̠drāḥ ।
9) ru̠drā dē̠vatā̍ dē̠vatā̍ ru̠drā ru̠drā dē̠vatā̎ ।
10) dē̠vatā̍ ''di̠tyā ā̍di̠tyā dē̠vatā̍ dē̠vatā̍ ''di̠tyāḥ ।
11) ā̠di̠tyā dē̠vatā̍ dē̠vatā̍ ''di̠tyā ā̍di̠tyā dē̠vatā̎ ।
12) dē̠vatā̠ viśvē̠ viśvē̍ dē̠vatā̍ dē̠vatā̠ viśvē̎ ।
13) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
14) dē̠vā dē̠vatā̍ dē̠vatā̍ dē̠vā dē̠vā dē̠vatā̎ ।
15) dē̠vatā̍ ma̠rutō̍ ma̠rutō̍ dē̠vatā̍ dē̠vatā̍ ma̠ruta̍ḥ ।
16) ma̠rutō̍ dē̠vatā̍ dē̠vatā̍ ma̠rutō̍ ma̠rutō̍ dē̠vatā̎ ।
17) dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̍ḥ ।
18) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
19) dē̠vatēndra̠ indrō̍ dē̠vatā̍ dē̠vatēndra̍ḥ ।
20) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
21) dē̠vatā̠ varu̍ṇō̠ varu̍ṇō dē̠vatā̍ dē̠vatā̠ varu̍ṇaḥ ।
22) varu̍ṇō dē̠vatā̍ dē̠vatā̠ varu̍ṇō̠ varu̍ṇō dē̠vatā̎ ।
23) dē̠vatā̍ mū̠rdhā mū̠rdhā dē̠vatā̍ dē̠vatā̍ mū̠rdhā ।
24) mū̠rdhā 'sya̍si mū̠rdhā mū̠rdhā 'si̍ ।
25) a̠si̠ rāḍ rāḍa̍syasi̠ rāṭ ।
26) rā-ḍdhru̠vā dhru̠vā rāḍ rā-ḍdhru̠vā ।
27) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
28) a̠si̠ dha̠ruṇā̍ dha̠ruṇā̎ 'syasi dha̠ruṇā̎ ।
29) dha̠ruṇā̍ ya̠ntrī ya̠ntrī dha̠ruṇā̍ dha̠ruṇā̍ ya̠ntrī ।
30) ya̠ntrya̍syasi ya̠ntrī ya̠ntrya̍si ।
31) a̠si̠ yami̍trī̠ yami̍tryasyasi̠ yami̍trī ।
32) yami̍trī̠ṣa i̠ṣē yami̍trī̠ yami̍trī̠ṣē ।
33) i̠ṣē tvā̎ tvē̠ṣa i̠ṣē tvā̎ ।
34) tvō̠rja ū̠rjē tvā̎ tvō̠rjē ।
35) ū̠rjē tvā̎ tvō̠rja ū̠rjē tvā̎ ।
36) tvā̠ kṛ̠ṣyai kṛ̠ṣyai tvā̎ tvā kṛ̠ṣyai ।
37) kṛ̠ṣyai tvā̎ tvā kṛ̠ṣyai kṛ̠ṣyai tvā̎ ।
38) tvā̠ kṣēmā̍ya̠ kṣēmā̍ya tvā tvā̠ kṣēmā̍ya ।
39) kṣēmā̍ya tvā tvā̠ kṣēmā̍ya̠ kṣēmā̍ya tvā ।
40) tvā̠ yantrī̠ yantrī̎ tvā tvā̠ yantrī̎ ।
41) yantrī̠ rāḍ rāḍ yantrī̠ yantrī̠ rāṭ ।
42) rā-ḍdhru̠vā dhru̠vā rāḍ rā-ḍdhru̠vā ।
43) dhru̠vā 'sya̍si dhru̠vā dhru̠vā 'si̍ ।
44) a̠si̠ dhara̍ṇī̠ dhara̍ṇya syasi̠ dhara̍ṇī ।
45) dhara̍ṇī dha̠rtrī dha̠rtrī dhara̍ṇī̠ dhara̍ṇī dha̠rtrī ।
46) dha̠rtrya̍ syasi dha̠rtrī dha̠rtrya̍si ।
47) a̠si̠ dhari̍trī̠ dhari̍trya syasi̠ dhari̍trī ।
48) dhari̠tryāyu̍ṣa̠ āyu̍ṣē̠ dhari̍trī̠ dhari̠tryāyu̍ṣē ।
49) āyu̍ṣē tvā̠ tvā ''yu̍ṣa̠ āyu̍ṣē tvā ।
50) tvā̠ varcha̍sē̠ varcha̍sē tvā tvā̠ varcha̍sē ।
51) varcha̍sē tvā tvā̠ varcha̍sē̠ varcha̍sē tvā ।
52) tvauja̍sa̠ ōja̍sē tvā̠ tvauja̍sē ।
53) ōja̍sē tvā̠ tvauja̍sa̠ ōja̍sē tvā ।
54) tvā̠ balā̍ya̠ balā̍ya tvā tvā̠ balā̍ya ।
55) balā̍ya tvā tvā̠ balā̍ya̠ balā̍ya tvā ।
56) tvēti̍ tvā ।
॥ 14 ॥ (56/56)
॥ a. 7 ॥

1) ā̠śu stri̠vṛ-ttri̠vṛ dā̠śu rā̠śu stri̠vṛt ।
2) tri̠vṛ-dbhā̠ntō bhā̠nta stri̠vṛ-ttri̠vṛ-dbhā̠ntaḥ ।
2) tri̠vṛditi̍ tri - vṛt ।
3) bhā̠ntaḥ pa̍ñchada̠śaḥ pa̍ñchada̠śō bhā̠ntō bhā̠ntaḥ pa̍ñchada̠śaḥ ।
4) pa̠ñcha̠da̠śō vyō̍ma̠ vyō̍ma pañchada̠śaḥ pa̍ñchada̠śō vyō̍ma ।
4) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
5) vyō̍ma saptada̠śa-ssa̍ptada̠śō vyō̍ma̠ vyō̍ma saptada̠śaḥ ।
5) vyō̍mēti̠ vi - ō̠ma̠ ।
6) sa̠pta̠da̠śaḥ pratū̎rti̠ḥ pratū̎rti-ssaptada̠śa-ssa̍ptada̠śaḥ pratū̎rtiḥ ।
6) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
7) pratū̎rti raṣṭāda̠śō̎ 'ṣṭāda̠śaḥ pratū̎rti̠ḥ pratū̎rti raṣṭāda̠śaḥ ।
7) pratū̎rti̠riti̠ pra - tū̠rti̠ḥ ।
8) a̠ṣṭā̠da̠śa stapa̠ stapō̎ 'ṣṭāda̠śō̎ 'ṣṭāda̠śa stapa̍ḥ ।
8) a̠ṣṭā̠da̠śa itya̍ṣṭā - da̠śaḥ ।
9) tapō̍ navada̠śō na̍vada̠śa stapa̠ stapō̍ navada̠śaḥ ।
10) na̠va̠da̠śō̍ 'bhiva̠rtō̍ 'bhiva̠rtō na̍vada̠śō na̍vada̠śō̍ 'bhiva̠rtaḥ ।
10) na̠va̠da̠śa iti̍ nava - da̠śaḥ ।
11) a̠bhi̠va̠rta-ssa̍vi̠gṃ̠śa-ssa̍vi̠gṃ̠śō̍ 'bhiva̠rtō̍ 'bhiva̠rta-ssa̍vi̠gṃ̠śaḥ ।
11) a̠bhi̠va̠rta itya̍bhi - va̠rtaḥ ।
12) sa̠vi̠gṃ̠śō dha̠ruṇō̍ dha̠ruṇa̍-ssavi̠gṃ̠śa-ssa̍vi̠gṃ̠śō dha̠ruṇa̍ḥ ।
12) sa̠vi̠gṃ̠śa iti̍ sa - vi̠gṃ̠śaḥ ।
13) dha̠ruṇa̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō dha̠ruṇō̍ dha̠ruṇa̍ ēkavi̠gṃ̠śaḥ ।
14) ē̠ka̠vi̠gṃ̠śō varchō̠ varcha̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śō varcha̍ḥ ।
14) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
15) varchō̎ dvāvi̠gṃ̠śō dvā̍vi̠gṃ̠śō varchō̠ varchō̎ dvāvi̠gṃ̠śaḥ ।
16) dvā̠vi̠gṃ̠śa-ssa̠mbhara̍ṇa-ssa̠mbhara̍ṇō dvāvi̠gṃ̠śō dvā̍vi̠gṃ̠śa-ssa̠mbhara̍ṇaḥ ।
17) sa̠mbhara̍ṇa strayōvi̠gṃ̠śa stra̍yōvi̠gṃ̠śa-ssa̠mbhara̍ṇa-ssa̠mbhara̍ṇa strayōvi̠gṃ̠śaḥ ।
17) sa̠mbhara̍ṇa̠ iti̍ saṃ - bhara̍ṇaḥ ।
18) tra̠yō̠vi̠gṃ̠śō yōni̠-ryōni̍ strayōvi̠gṃ̠śa stra̍yōvi̠gṃ̠śō yōni̍ḥ ।
18) tra̠yō̠vi̠gṃ̠śa iti̍ trayaḥ - vi̠gṃ̠śaḥ ।
19) yōni̍ śchaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō yōni̠-ryōni̍ śchaturvi̠gṃ̠śaḥ ।
20) cha̠tu̠rvi̠gṃ̠śō garbhā̠ garbhā̎ śchaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śō garbhā̎ḥ ।
20) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
21) garbhā̎ḥ pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śō garbhā̠ garbhā̎ḥ pañchavi̠gṃ̠śaḥ ।
22) pa̠ñcha̠vi̠gṃ̠śa ōja̠ ōja̍ḥ pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śa ōja̍ḥ ।
22) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
23) ōja̍ striṇa̠va stri̍ṇa̠va ōja̠ ōja̍ striṇa̠vaḥ ।
24) tri̠ṇa̠vaḥ kratu̠ḥ kratu̍ striṇa̠va stri̍ṇa̠vaḥ kratu̍ḥ ।
24) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
25) kratu̍ rēkatri̠gṃ̠śa ē̍katri̠gṃ̠śaḥ kratu̠ḥ kratu̍ rēkatri̠gṃ̠śaḥ ।
26) ē̠ka̠tri̠gṃ̠śaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhaika̍tri̠gṃ̠śa ē̍katri̠gṃ̠śaḥ pra̍ti̠ṣṭhā ।
26) ē̠ka̠tri̠gṃ̠śa ityē̍ka - tri̠gṃ̠śaḥ ।
27) pra̠ti̠ṣṭhā tra̍yastri̠gṃ̠śa stra̍yastri̠gṃ̠śaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā tra̍yastri̠gṃ̠śaḥ ।
27) pra̠ti̠ṣṭhēti̍ prati - sthā ।
28) tra̠ya̠stri̠gṃ̠śō bra̠ddhnasya̍ bra̠ddhnasya̍ trayastri̠gṃ̠śa stra̍yastri̠gṃ̠śō bra̠ddhnasya̍ ।
28) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
29) bra̠ddhnasya̍ vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-mbra̠ddhnasya̍ bra̠ddhnasya̍ vi̠ṣṭapa̎m ।
30) vi̠ṣṭapa̍-ñchatustri̠gṃ̠śa ścha̍tustri̠gṃ̠śō vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-ñchatustri̠gṃ̠śaḥ ।
31) cha̠tu̠stri̠gṃ̠śō nākō̠ nāka̍ śchatustri̠gṃ̠śa ścha̍tustri̠gṃ̠śō nāka̍ḥ ।
31) cha̠tu̠stri̠gṃ̠śa iti̍ chatuḥ - tri̠gṃ̠śaḥ ।
32) nāka̍ ṣṣaṭtri̠gṃ̠śa ṣṣa̍ṭtri̠gṃ̠śō nākō̠ nāka̍ṣṣaṭtri̠gṃ̠śaḥ ।
33) ṣa̠ṭtri̠gṃ̠śō vi̍va̠rtō vi̍va̠rta ṣṣa̍ṭtri̠gṃ̠śa ṣṣa̍ṭtri̠gṃ̠śō vi̍va̠rtaḥ ।
33) ṣa̠ṭtri̠gṃ̠śa iti̍ ṣaṭ - tri̠gṃ̠śaḥ ।
34) vi̠va̠rtō̎ 'ṣṭāchatvāri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śō vi̍va̠rtō vi̍va̠rtō̎ 'ṣṭāchatvāri̠gṃ̠śaḥ ।
34) vi̠va̠rta iti̍ vi - va̠rtaḥ ।
35) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śō dha̠rtrō dha̠rtrō̎ 'ṣṭāchatvāri̠gṃ̠śō̎ 'ṣṭāchatvāri̠gṃ̠śō dha̠rtraḥ ।
35) a̠ṣṭā̠cha̠tvā̠ri̠gṃ̠śa itya̍ṣṭā - cha̠tvā̠ri̠gṃ̠śaḥ ।
36) dha̠rtra ścha̍tuṣṭō̠ma ścha̍tuṣṭō̠mō dha̠rtrō dha̠rtra ścha̍tuṣṭō̠maḥ ।
37) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
॥ 15 ॥ (37/59)
॥ a. 8 ॥

1) a̠gnē-rbhā̠gō bhā̠gō̎ 'gnē ra̠gnē-rbhā̠gaḥ ।
2) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
3) a̠si̠ dī̠kṣāyā̍ dī̠kṣāyā̍ asyasi dī̠kṣāyā̎ḥ ।
4) dī̠kṣāyā̠ ādhi̍patya̠ mādhi̍patya-ndī̠kṣāyā̍ dī̠kṣāyā̠ ādhi̍patyam ।
5) ādhi̍patya̠-mbrahma̠ brahmādhi̍patya̠ mādhi̍patya̠-mbrahma̍ ।
5) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
6) brahma̍ spṛ̠tagg​ spṛ̠ta-mbrahma̠ brahma̍ spṛ̠tam ।
7) spṛ̠ta-ntri̠vṛ-ttri̠vṛ-thspṛ̠tagg​ spṛ̠ta-ntri̠vṛt ।
8) tri̠vṛ-thstōma̠-sstōma̍ stri̠vṛ-ttri̠vṛ-thstōma̍ḥ ।
8) tri̠vṛditi̍ tri - vṛt ।
9) stōma̠ indra̠ syēndra̍sya̠ stōma̠-sstōma̠ indra̍sya ।
10) indra̍sya bhā̠gō bhā̠ga indra̠ syēndra̍sya bhā̠gaḥ ।
11) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
12) a̠si̠ viṣṇō̠-rviṣṇō̍ rasyasi̠ viṣṇō̎ḥ ।
13) viṣṇō̠ rādhi̍patya̠ mādhi̍patya̠ṃ viṣṇō̠-rviṣṇō̠ rādhi̍patyam ।
14) ādhi̍patya-ṅkṣa̠tra-ṅkṣa̠tra mādhi̍patya̠ mādhi̍patya-ṅkṣa̠tram ।
14) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
15) kṣa̠tragg​ spṛ̠tagg​ spṛ̠ta-ṅkṣa̠tra-ṅkṣa̠tragg​ spṛ̠tam ।
16) spṛ̠ta-mpa̍ñchada̠śaḥ pa̍ñchada̠śa-sspṛ̠tagg​ spṛ̠ta-mpa̍ñchada̠śaḥ ।
17) pa̠ñcha̠da̠śa-sstōma̠-sstōma̍ḥ pañchada̠śaḥ pa̍ñchada̠śa-sstōma̍ḥ ।
17) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
18) stōmō̍ nṛ̠chakṣa̍sā-nnṛ̠chakṣa̍sā̠g̠ stōma̠-sstōmō̍ nṛ̠chakṣa̍sām ।
19) nṛ̠chakṣa̍sā-mbhā̠gō bhā̠gō nṛ̠chakṣa̍sā-nnṛ̠chakṣa̍sā-mbhā̠gaḥ ।
19) nṛ̠chakṣa̍sā̠miti̍ nṛ - chakṣa̍sām ।
20) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
21) a̠si̠ dhā̠tu-rdhā̠tu ra̍syasi dhā̠tuḥ ।
22) dhā̠tu rādhi̍patya̠ mādhi̍patya-ndhā̠tu-rdhā̠tu rādhi̍patyam ।
23) ādhi̍patya-ñja̠nitra̍-ñja̠nitra̠ mādhi̍patya̠ mādhi̍patya-ñja̠nitra̎m ।
23) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
24) ja̠nitragg̍ spṛ̠tagg​ spṛ̠ta-ñja̠nitra̍-ñja̠nitragg̍ spṛ̠tam ।
25) spṛ̠tagṃ sa̍ptada̠śa-ssa̍ptada̠śa-sspṛ̠tagg​ spṛ̠tagṃ sa̍ptada̠śaḥ ।
26) sa̠pta̠da̠śa-sstōma̠-sstōma̍-ssaptada̠śa-ssa̍ptada̠śa-sstōma̍ḥ ।
26) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
27) stōmō̍ mi̠trasya̍ mi̠trasya̠ stōma̠-sstōmō̍ mi̠trasya̍ ।
28) mi̠trasya̍ bhā̠gō bhā̠gō mi̠trasya̍ mi̠trasya̍ bhā̠gaḥ ।
29) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
30) a̠si̠ varu̍ṇasya̠ varu̍ṇa syāsyasi̠ varu̍ṇasya ।
31) varu̍ṇa̠syā dhi̍patya̠ mādhi̍patya̠ṃ varu̍ṇasya̠ varu̍ṇa̠syā dhi̍patyam ।
32) ādhi̍patya-ndi̠vō di̠va ādhi̍patya̠ mādhi̍patya-ndi̠vaḥ ।
32) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
33) di̠vō vṛ̠ṣṭi-rvṛ̠ṣṭi-rdi̠vō di̠vō vṛ̠ṣṭiḥ ।
34) vṛ̠ṣṭi-rvātā̠ vātā̍ vṛ̠ṣṭi-rvṛ̠ṣṭi-rvātā̎ḥ ।
35) vātā̎-sspṛ̠tā-sspṛ̠tā vātā̠ vātā̎-sspṛ̠tāḥ ।
36) spṛ̠tā ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sspṛ̠tā-sspṛ̠tā ē̍kavi̠gṃ̠śaḥ ।
37) ē̠ka̠vi̠gṃ̠śa-sstōma̠-sstōma̍ ēkavi̠gṃ̠śa ē̍kavi̠gṃ̠śa-sstōma̍ḥ ।
37) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
38) stōmō 'di̍tyā̠ adi̍tyai̠ stōma̠-sstōmō 'di̍tyai ।
39) adi̍tyai bhā̠gō bhā̠gō 'di̍tyā̠ adi̍tyai bhā̠gaḥ ।
40) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
41) a̠si̠ pū̠ṣṇaḥ pū̠ṣṇō̎ 'syasi pū̠ṣṇaḥ ।
42) pū̠ṣṇa ādhi̍patya̠ mādhi̍patya-mpū̠ṣṇaḥ pū̠ṣṇa ādhi̍patyam ।
43) ādhi̍patya̠ mōja̠ ōja̠ ādhi̍patya̠ mādhi̍patya̠ mōja̍ḥ ।
43) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
44) ōja̍-sspṛ̠tagg​ spṛ̠ta mōja̠ ōja̍-sspṛ̠tam ।
45) spṛ̠ta-ntri̍ṇa̠va stri̍ṇa̠va-sspṛ̠tagg​ spṛ̠ta-ntri̍ṇa̠vaḥ ।
46) tri̠ṇa̠va-sstōma̠-sstōma̍ striṇa̠va stri̍ṇa̠va-sstōma̍ḥ ।
46) tri̠ṇa̠va iti̍ tri - na̠vaḥ ।
47) stōmō̠ vasū̍nā̠ṃ vasū̍nā̠g̠ stōma̠-sstōmō̠ vasū̍nām ।
48) vasū̍nā-mbhā̠gō bhā̠gō vasū̍nā̠ṃ vasū̍nā-mbhā̠gaḥ ।
49) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
50) a̠si̠ ru̠drāṇāgṃ̍ ru̠drāṇā̍ masyasi ru̠drāṇā̎m ।
॥ 16 ॥ (50/61)

1) ru̠drāṇā̠ mādhi̍patya̠ mādhi̍patyagṃ ru̠drāṇāgṃ̍ ru̠drāṇā̠ mādhi̍patyam ।
2) ādhi̍patya̠-ñchatu̍ṣpā̠ch chatu̍ṣpā̠ dādhi̍patya̠ mādhi̍patya̠-ñchatu̍ṣpāt ।
2) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
3) chatu̍ṣpā-thspṛ̠tagg​ spṛ̠ta-ñchatu̍ṣpā̠ch chatu̍ṣpā-thspṛ̠tam ।
3) chatu̍ṣpā̠diti̠ chatu̍ḥ - pā̠t ।
4) spṛ̠ta-ñcha̍turvi̠gṃ̠śa ścha̍turvi̠gṃ̠śa-sspṛ̠tagg​ spṛ̠ta-ñcha̍turvi̠gṃ̠śaḥ ।
5) cha̠tu̠rvi̠gṃ̠śa-sstōma̠-sstōma̍ śchaturvi̠gṃ̠śa ścha̍turvi̠gṃ̠śa-sstōma̍ḥ ।
5) cha̠tu̠rvi̠gṃ̠śa iti̍ chatuḥ - vi̠gṃ̠śaḥ ।
6) stōma̍ ādi̠tyānā̍ mādi̠tyānā̠g̠ stōma̠-sstōma̍ ādi̠tyānā̎m ।
7) ā̠di̠tyānā̎-mbhā̠gō bhā̠ga ā̍di̠tyānā̍ mādi̠tyānā̎-mbhā̠gaḥ ।
8) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
9) a̠si̠ ma̠rutā̎-mma̠rutā̍ masyasi ma̠rutā̎m ।
10) ma̠rutā̠ mādhi̍patya̠ mādhi̍patya-mma̠rutā̎-mma̠rutā̠ mādhi̍patyam ।
11) ādhi̍patya̠-ṅgarbhā̠ garbhā̠ ādhi̍patya̠ mādhi̍patya̠-ṅgarbhā̎ḥ ।
11) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
12) garbhā̎-sspṛ̠tā-sspṛ̠tā garbhā̠ garbhā̎-sspṛ̠tāḥ ।
13) spṛ̠tāḥ pa̍ñchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śa-sspṛ̠tā-sspṛ̠tāḥ pa̍ñchavi̠gṃ̠śaḥ ।
14) pa̠ñcha̠vi̠gṃ̠śa-sstōma̠-sstōma̍ḥ pañchavi̠gṃ̠śaḥ pa̍ñchavi̠gṃ̠śa-sstōma̍ḥ ।
14) pa̠ñcha̠vi̠gṃ̠śa iti̍ pañcha - vi̠gṃ̠śaḥ ।
15) stōmō̍ dē̠vasya̍ dē̠vasya̠ stōma̠-sstōmō̍ dē̠vasya̍ ।
16) dē̠vasya̍ savi̠tu-ssa̍vi̠tu-rdē̠vasya̍ dē̠vasya̍ savi̠tuḥ ।
17) sa̠vi̠tu-rbhā̠gō bhā̠ga-ssa̍vi̠tu-ssa̍vi̠tu-rbhā̠gaḥ ।
18) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
19) a̠si̠ bṛha̠spatē̠-rbṛha̠spatē̍ rasyasi̠ bṛha̠spatē̎ḥ ।
20) bṛha̠spatē̠ rādhi̍patya̠ mādhi̍patya̠-mbṛha̠spatē̠-rbṛha̠spatē̠ rādhi̍patyam ।
21) ādhi̍patyagṃ sa̠mīchī̎-ssa̠mīchī̠ rādhi̍patya̠ mādhi̍patyagṃ sa̠mīchī̎ḥ ।
21) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
22) sa̠mīchī̠-rdiśō̠ diśa̍-ssa̠mīchī̎-ssa̠mīchī̠-rdiśa̍ḥ ।
23) diśa̍-sspṛ̠tā-sspṛ̠tā diśō̠ diśa̍-sspṛ̠tāḥ ।
24) spṛ̠tā ścha̍tuṣṭō̠ma ścha̍tuṣṭō̠ma-sspṛ̠tā-sspṛ̠tā ścha̍tuṣṭō̠maḥ ।
25) cha̠tu̠ṣṭō̠ma-sstōma̠-sstōma̍ śchatuṣṭō̠ma ścha̍tuṣṭō̠ma-sstōma̍ḥ ।
25) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
26) stōmō̠ yāvā̍nā̠ṃ yāvā̍nā̠g̠ stōma̠-sstōmō̠ yāvā̍nām ।
27) yāvā̍nā-mbhā̠gō bhā̠gō yāvā̍nā̠ṃ yāvā̍nā-mbhā̠gaḥ ।
28) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
29) a̠sya yā̍vānā̠ mayā̍vānā masya̠sya yā̍vānām ।
30) ayā̍vānā̠ mādhi̍patya̠ mādhi̍patya̠ mayā̍vānā̠ mayā̍vānā̠ mādhi̍patyam ।
31) ādhi̍patya-mpra̠jāḥ pra̠jā ādhi̍patya̠ mādhi̍patya-mpra̠jāḥ ।
31) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
32) pra̠jā-sspṛ̠tā-sspṛ̠tāḥ pra̠jāḥ pra̠jā-sspṛ̠tāḥ ।
32) pra̠jā iti̍ pra - jāḥ ।
33) spṛ̠tā ścha̍tuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śa-sspṛ̠tā-sspṛ̠tāścha̍tu śchatvāri̠gṃ̠śaḥ ।
34) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa-sstōma̠-sstōma̍ śchatuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śa-sstōma̍ḥ ।
34) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
35) stōma̍ ṛbhū̠ṇā mṛ̍bhū̠ṇāg​ stōma̠-sstōma̍ ṛbhū̠ṇām ।
36) ṛ̠bhū̠ṇā-mbhā̠gō bhā̠ga ṛ̍bhū̠ṇā mṛ̍bhū̠ṇā-mbhā̠gaḥ ।
37) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
38) a̠si̠ viśvē̍ṣā̠ṃ viśvē̍ṣā masyasi̠ viśvē̍ṣām ।
39) viśvē̍ṣā-ndē̠vānā̎-ndē̠vānā̠ṃ viśvē̍ṣā̠ṃ viśvē̍ṣā-ndē̠vānā̎m ।
40) dē̠vānā̠ mādhi̍patya̠ mādhi̍patya-ndē̠vānā̎-ndē̠vānā̠ mādhi̍patyam ।
41) ādhi̍patya-mbhū̠ta-mbhū̠ta mādhi̍patya̠ mādhi̍patya-mbhū̠tam ।
41) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
42) bhū̠ta-nniśā̎mta̠-nniśā̎mta-mbhū̠ta-mbhū̠ta-nniśā̎mtam ।
43) niśā̎mtagg​ spṛ̠tagg​ spṛ̠ta-nniśā̎mta̠-nniśā̎mtagg​ spṛ̠tam ।
43) niśā̎mta̠miti̠ ni - śā̠nta̠m ।
44) spṛ̠ta-ntra̍yastri̠gṃ̠śa stra̍yastri̠gṃ̠śa-sspṛ̠tagg​ spṛ̠ta-ntra̍yastri̠gṃ̠śaḥ ।
45) tra̠ya̠stri̠gṃ̠śa-sstōma̠-sstōma̍ strayastri̠gṃ̠śa stra̍yastri̠gṃ̠śa-sstōma̍ḥ ।
45) tra̠ya̠stri̠gṃ̠śa iti̍ trayaḥ - tri̠gṃ̠śaḥ ।
46) stōma̠ iti̠ stōma̍ḥ ।
॥ 17 ॥ (46/59)
॥ a. 9 ॥

1) ēka̍yā astuvatā stuva̠taika̠ yaika̍yā astuvata ।
2) a̠stu̠va̠ta̠ pra̠jāḥ pra̠jā a̍stuvatā stuvata pra̠jāḥ ।
3) pra̠jā a̍dhīyantā dhīyanta pra̠jāḥ pra̠jā a̍dhīyanta ।
3) pra̠jā iti̍ pra - jāḥ ।
4) a̠dhī̠ya̠nta̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti radhīyantā dhīyanta pra̠jāpa̍tiḥ ।
5) pra̠jāpa̍ti̠ radhi̍pati̠ radhi̍patiḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ radhi̍patiḥ ।
5) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
6) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
6) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
7) ā̠sī̠-tti̠sṛbhi̍ sti̠sṛbhi̍ rāsī dāsī-tti̠sṛbhi̍ḥ ।
8) ti̠sṛbhi̍ rastuvatā stuvata ti̠sṛbhi̍ sti̠sṛbhi̍ rastuvata ।
8) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ ।
9) a̠stu̠va̠ta̠ brahma̠ brahmā̎ stuvatā stuvata̠ brahma̍ ।
10) brahmā̍ sṛjyatā sṛjyata̠ brahma̠ brahmā̍ sṛjyata ।
11) a̠sṛ̠jya̠ta̠ brahma̍ṇō̠ brahma̍ṇō 'sṛjyatā sṛjyata̠ brahma̍ṇaḥ ।
12) brahma̍ṇa̠ spati̠ṣ pati̠-rbrahma̍ṇō̠ brahma̍ṇa̠ spati̍ḥ ।
13) pati̠ radhi̍pati̠ radhi̍pati̠ṣ pati̠ṣ pati̠ radhi̍patiḥ ।
14) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
14) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
15) ā̠sī̠-tpa̠ñchabhi̍ḥ pa̠ñchabhi̍ rāsī dāsī-tpa̠ñchabhi̍ḥ ।
16) pa̠ñchabhi̍ rastuvatā stuvata pa̠ñchabhi̍ḥ pa̠ñchabhi̍ rastuvata ।
16) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
17) a̠stu̠va̠ta̠ bhū̠tāni̍ bhū̠tānya̍ stuvatā stuvata bhū̠tāni̍ ।
18) bhū̠tānya̍ sṛjyantā sṛjyanta bhū̠tāni̍ bhū̠tānya̍ sṛjyanta ।
19) a̠sṛ̠jya̠nta̠ bhū̠tānā̎-mbhū̠tānā̍ masṛjyantā sṛjyanta bhū̠tānā̎m ।
20) bhū̠tānā̠-mpati̠ṣ pati̍-rbhū̠tānā̎-mbhū̠tānā̠-mpati̍ḥ ।
21) pati̠ radhi̍pati̠ radhi̍pati̠ṣ pati̠ṣ pati̠ radhi̍patiḥ ।
22) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
22) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
23) ā̠sī̠-thsa̠ptabhi̍-ssa̠ptabhi̍ rāsī dāsī-thsa̠ptabhi̍ḥ ।
24) sa̠ptabhi̍ rastuvatā stuvata sa̠ptabhi̍-ssa̠ptabhi̍ rastuvata ।
24) sa̠ptabhi̠riti̍ sa̠pta - bhi̠ḥ ।
25) a̠stu̠va̠ta̠ sa̠pta̠r̠ṣaya̍-ssapta̠r̠ṣayō̎ 'stuvatā stuvata sapta̠r̠ṣaya̍ḥ ।
26) sa̠pta̠r̠ṣayō̍ 'sṛjyantā sṛjyanta sapta̠r̠ṣaya̍-ssapta̠r̠ṣayō̍ 'sṛjyanta ।
26) sa̠pta̠r̠ṣaya̠ iti̍ sapta - ṛ̠ṣaya̍ḥ ।
27) a̠sṛ̠jya̠nta̠ dhā̠tā dhā̠tā 'sṛ̍jyantā sṛjyanta dhā̠tā ।
28) dhā̠tā 'dhi̍pati̠ radhi̍pati-rdhā̠tā dhā̠tā 'dhi̍patiḥ ।
29) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
29) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
30) ā̠sī̠-nna̠vabhi̍-rna̠vabhi̍ rāsī dāsī-nna̠vabhi̍ḥ ।
31) na̠vabhi̍ rastuvatā stuvata na̠vabhi̍-rna̠vabhi̍ rastuvata ।
31) na̠vabhi̠riti̍ na̠va - bhi̠ḥ ।
32) a̠stu̠va̠ta̠ pi̠tara̍ḥ pi̠tarō̎ 'stuvatā stuvata pi̠tara̍ḥ ।
33) pi̠tarō̍ 'sṛjyantā sṛjyanta pi̠tara̍ḥ pi̠tarō̍ 'sṛjyanta ।
34) a̠sṛ̠jya̠ntā di̍ti̠ radi̍ti rasṛjyantā sṛjya̠ntā di̍tiḥ ।
35) adi̍ti̠ radhi̍pa̠ tnyadhi̍pa̠ tnyadi̍ti̠ radi̍ti̠ radhi̍patnī ।
36) adhi̍patnyā sīdāsī̠ dadhi̍pa̠ tnyadhi̍pa tnyāsīt ।
36) adhi̍pa̠tnītyadhi̍ - pa̠tnī̠ ।
37) ā̠sī̠ dē̠kā̠da̠śabhi̍ rēkāda̠śabhi̍ rāsī dāsī dēkāda̠śabhi̍ḥ ।
38) ē̠kā̠da̠śabhi̍ rastuvatā stuvatai kāda̠śabhi̍ rēkāda̠śabhi̍ rastuvata ।
38) ē̠kā̠da̠śabhi̠rityē̍kāda̠śa - bhi̠ḥ ।
39) a̠stu̠va̠ta̠ r​tava̍ ṛ̠tavō̎ 'stuvatā stuvata̠ r​tava̍ḥ ।
40) ṛ̠tavō̍ 'sṛjyantā sṛjyanta̠ r​tava̍ ṛ̠tavō̍ 'sṛjyanta ।
41) a̠sṛ̠jya̠ntā̠ r​ta̠va ā̎rta̠vō̍ 'sṛjyantā sṛjyantā r​ta̠vaḥ ।
42) ā̠rta̠vō 'dhi̍pati̠ radhi̍pati rārta̠va ā̎rta̠vō 'dhi̍patiḥ ।
43) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
43) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
44) ā̠sī̠-ttra̠yō̠da̠śabhi̍ strayōda̠śabhi̍ rāsī dāsī-ttrayōda̠śabhi̍ḥ ।
45) tra̠yō̠da̠śabhi̍ rastuvatā stuvata trayōda̠śabhi̍ strayōda̠śabhi̍ rastuvata ।
45) tra̠yō̠da̠śabhi̠riti̍ trayōda̠śa - bhi̠ḥ ।
46) a̠stu̠va̠ta̠ māsā̠ māsā̍ astuvatā stuvata̠ māsā̎ḥ ।
47) māsā̍ asṛjyantā sṛjyanta̠ māsā̠ māsā̍ asṛjyanta ।
48) a̠sṛ̠jya̠nta̠ sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rō̍ 'sṛjyantā sṛjyanta saṃvathsa̠raḥ ।
49) sa̠ṃva̠thsa̠rō 'dhi̍pati̠ radhi̍pati-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō 'dhi̍patiḥ ।
49) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
50) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
50) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
॥ 18 ॥ (50/67)

1) ā̠sī̠-tpa̠ñcha̠da̠śabhi̍ḥ pañchada̠śabhi̍ rāsī dāsī-tpañchada̠śabhi̍ḥ ।
2) pa̠ñcha̠da̠śabhi̍ rastuvatā stuvata pañchada̠śabhi̍ḥ pañchada̠śabhi̍ rastuvata ।
2) pa̠ñcha̠da̠śabhi̠riti̍ pañchada̠śa - bhi̠ḥ ।
3) a̠stu̠va̠ta̠ kṣa̠tra-ṅkṣa̠tra ma̍stuvatā stuvata kṣa̠tram ।
4) kṣa̠tra ma̍sṛjyatā sṛjyata kṣa̠tra-ṅkṣa̠tra ma̍sṛjyata ।
5) a̠sṛ̠jya̠tēndra̠ indrō̍ 'sṛjyatā sṛjya̠tēndra̍ḥ ।
6) indrō 'dhi̍pati̠ radhi̍pati̠ rindra̠ indrō 'dhi̍patiḥ ।
7) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
7) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
8) ā̠sī̠-thsa̠pta̠da̠śabhi̍-ssaptada̠śabhi̍ rāsī dāsī-thsaptada̠śabhi̍ḥ ।
9) sa̠pta̠da̠śabhi̍ rastuvatā stuvata saptada̠śabhi̍-ssaptada̠śabhi̍ rastuvata ।
9) sa̠pta̠da̠śabhi̠riti̍ saptada̠śa - bhi̠ḥ ।
10) a̠stu̠va̠ta̠ pa̠śava̍ḥ pa̠śavō̎ 'stuvatā stuvata pa̠śava̍ḥ ।
11) pa̠śavō̍ 'sṛjyantā sṛjyanta pa̠śava̍ḥ pa̠śavō̍ 'sṛjyanta ।
12) a̠sṛ̠jya̠nta̠ bṛha̠spati̠-rbṛha̠spati̍ rasṛjyantā sṛjyanta̠ bṛha̠spati̍ḥ ।
13) bṛha̠spati̠ radhi̍pati̠ radhi̍pati̠-rbṛha̠spati̠-rbṛha̠spati̠ radhi̍patiḥ ।
14) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
14) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
15) ā̠sī̠-nna̠va̠da̠śabhi̍-rnavada̠śabhi̍ rāsī dāsī-nnavada̠śabhi̍ḥ ।
16) na̠va̠da̠śabhi̍ rastuvatā stuvata navada̠śabhi̍-rnavada̠śabhi̍ rastuvata ।
16) na̠va̠da̠śabhi̠riti̍ navada̠śa - bhi̠ḥ ।
17) a̠stu̠va̠ta̠ śū̠drā̠ryau śū̎drā̠ryā va̍stuvatā stuvata śūdrā̠ryau ।
18) śū̠drā̠ryā va̍sṛjyētā masṛjyētāgṃ śūdrā̠ryau śū̎drā̠ryā va̍sṛjyētām ।
18) śū̠drā̠ryāviti̍ śūdra - a̠ryau ।
19) a̠sṛ̠jyē̠tā̠ ma̠hō̠rā̠trē a̍hōrā̠trē a̍sṛjyētā masṛjyētā mahōrā̠trē ।
20) a̠hō̠rā̠trē adhi̍patnī̠ adhi̍patnī ahōrā̠trē a̍hōrā̠trē adhi̍patnī ।
20) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
21) adhi̍patnī āstā māstā̠ madhi̍patnī̠ adhi̍patnī āstām ।
21) adhi̍patnī̠ ityadhi̍ - pa̠tnī̠ ।
22) ā̠stā̠ mēka̍vigṃśa̠tyai ka̍vigṃśatyā ''stā māstā̠ mēka̍vigṃśatyā ।
23) ēka̍vigṃśatyā 'stuva̠tā stu̍va̠tai ka̍vigṃśa̠ tyaika̍vigṃśatyā 'stuva̠ta ।
23) ēka̍vigṃśa̠tyētyēka̍ - vi̠gṃ̠śa̠tyā̠ ।
24) a̠stu̠va̠tai ka̍śaphā̠ ēka̍śaphā astuva̠tā stu̍va̠tai ka̍śaphāḥ ।
25) ēka̍śaphāḥ pa̠śava̍ḥ pa̠śava̠ ēka̍śaphā̠ ēka̍śaphāḥ pa̠śava̍ḥ ।
25) ēka̍śaphā̠ ityēka̍ - śa̠phā̠ḥ ।
26) pa̠śavō̍ 'sṛjyantā sṛjyanta pa̠śava̍ḥ pa̠śavō̍ 'sṛjyanta ।
27) a̠sṛ̠jya̠nta̠ varu̍ṇō̠ varu̍ṇō 'sṛjyantā sṛjyanta̠ varu̍ṇaḥ ।
28) varu̠ṇō 'dhi̍pati̠ radhi̍pati̠-rvaru̍ṇō̠ varu̠ṇō 'dhi̍patiḥ ।
29) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
29) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
30) ā̠sī̠-ttrayō̍vigṃśatyā̠ trayō̍vigṃśatyā ''sīdāsī̠-ttrayō̍vigṃśatyā ।
31) trayō̍vigṃśatyā 'stuvatā stuvata̠ trayō̍vigṃśatyā̠ trayō̍vigṃśatyā 'stuvata ।
31) trayō̍vigṃśa̠tyēti̠ traya̍ḥ - vi̠gṃ̠śa̠tyā̠ ।
32) a̠stu̠va̠ta̠ kṣu̠drāḥ, kṣu̠drā a̍stuvatā stuvata kṣu̠drāḥ ।
33) kṣu̠drāḥ pa̠śava̍ḥ pa̠śava̍ḥ, kṣu̠drāḥ, kṣu̠drāḥ pa̠śava̍ḥ ।
34) pa̠śavō̍ 'sṛjyantā sṛjyanta pa̠śava̍ḥ pa̠śavō̍ 'sṛjyanta ।
35) a̠sṛ̠jya̠nta̠ pū̠ṣā pū̠ṣā 'sṛ̍jyantā sṛjyanta pū̠ṣā ।
36) pū̠ṣā 'dhi̍pati̠ radhi̍patiḥ pū̠ṣā pū̠ṣā 'dhi̍patiḥ ।
37) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
37) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
38) ā̠sī̠-tpañcha̍vigṃśatyā̠ pañcha̍vigṃśatyā ''sī dāsī̠-tpañcha̍vigṃśatyā ।
39) pañcha̍vigṃśatyā 'stuvatā stuvata̠ pañcha̍vigṃśatyā̠ pañcha̍vigṃśatyā 'stuvata ।
39) pañcha̍vigṃśa̠tyēti̠ pañcha̍ - vi̠gṃ̠śa̠tyā̠ ।
40) a̠stu̠va̠tā̠ ra̠ṇyā ā̍ra̠ṇyā a̍stuvatā stuvatā ra̠ṇyāḥ ।
41) ā̠ra̠ṇyāḥ pa̠śava̍ḥ pa̠śava̍ āra̠ṇyā ā̍ra̠ṇyāḥ pa̠śava̍ḥ ।
42) pa̠śavō̍ 'sṛjyantā sṛjyanta pa̠śava̍ḥ pa̠śavō̍ 'sṛjyanta ।
43) a̠sṛ̠jya̠nta̠ vā̠yu-rvā̠yu ra̍sṛjyantā sṛjyanta vā̠yuḥ ।
44) vā̠yu radhi̍pati̠ radhi̍pati-rvā̠yu-rvā̠yu radhi̍patiḥ ।
45) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
45) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
46) ā̠sī̠-thsa̠ptavigṃ̍śatyā sa̠ptavigṃ̍śatyā ''sī dāsī-thsa̠ptavigṃ̍śatyā ।
47) sa̠ptavigṃ̍śatyā 'stuvatā stuvata sa̠ptavigṃ̍śatyā sa̠ptavigṃ̍śatyā 'stuvata ।
47) sa̠ptavigṃ̍śa̠tyēti̍ sa̠pta - vi̠gṃ̠śa̠tyā̠ ।
48) a̠stu̠va̠ta̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍stuvatā stuvata̠ dyāvā̍pṛthi̠vī ।
49) dyāvā̍pṛthi̠vī vi vi dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī vi ।
49) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
50) vyai̍tā maitā̠ṃ vi vyai̍tām ।
॥ 19 ॥ (50/67)

1) ai̠tā̠ṃ vasa̍vō̠ vasa̍va aitā maitā̠ṃ vasa̍vaḥ ।
2) vasa̍vō ru̠drā ru̠drā vasa̍vō̠ vasa̍vō ru̠drāḥ ।
3) ru̠drā ā̍di̠tyā ā̍di̠tyā ru̠drā ru̠drā ā̍di̠tyāḥ ।
4) ā̠di̠tyā anvan vā̍di̠tyā ā̍di̠tyā anu̍ ।
5) anu̠ vi vyan vanu̠ vi ।
6) vyā̍ya-nnāya̠n̠. vi vyā̍yann ।
7) ā̠ya̠-ntēṣā̠-ntēṣā̍ māya-nnāya̠-ntēṣā̎m ।
8) tēṣā̠ mādhi̍patya̠ mādhi̍patya̠-ntēṣā̠-ntēṣā̠ mādhi̍patyam ।
9) ādhi̍patya māsī dāsī̠ dādhi̍patya̠ mādhi̍patya māsīt ।
9) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
10) ā̠sī̠-nnava̍vigṃśatyā̠ nava̍vigṃśatyā ''sī dāsī̠-nnava̍vigṃśatyā ।
11) nava̍vigṃśatyā 'stuvatā stuvata̠ nava̍vigṃśatyā̠ nava̍vigṃśatyā 'stuvata ।
11) nava̍vigṃśa̠tyēti̠ nava̍ - vi̠gṃ̠śa̠tyā̠ ।
12) a̠stu̠va̠ta̠ vana̠spata̍yō̠ vana̠spata̍yō 'stuvatā stuvata̠ vana̠spata̍yaḥ ।
13) vana̠spata̍yō 'sṛjyantā sṛjyanta̠ vana̠spata̍yō̠ vana̠spata̍yō 'sṛjyanta ।
14) a̠sṛ̠jya̠nta̠ sōma̠-ssōmō̍ 'sṛjyantā sṛjyanta̠ sōma̍ḥ ।
15) sōmō 'dhi̍pati̠ radhi̍pati̠-ssōma̠-ssōmō 'dhi̍patiḥ ।
16) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
16) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
17) ā̠sī̠ dēka̍trigṃśa̠ taika̍trigṃśatā ''sī dāsī̠ dēka̍trigṃśatā ।
18) ēka̍trigṃśatā 'stuvatā stuva̠ taika̍trigṃśa̠ taika̍trigṃśatā 'stuvata ।
18) ēka̍trigṃśa̠tētyēka̍ - tri̠gṃ̠śa̠tā̠ ।
19) a̠stu̠va̠ta̠ pra̠jāḥ pra̠jā a̍stuvatā stuvata pra̠jāḥ ।
20) pra̠jā a̍sṛjyantā sṛjyanta pra̠jāḥ pra̠jā a̍sṛjyanta ।
20) pra̠jā iti̍ pra - jāḥ ।
21) a̠sṛ̠jya̠nta̠ yāvā̍nā̠ṃ yāvā̍nā masṛjyantā sṛjyanta̠ yāvā̍nām ।
22) yāvā̍nā-ñcha cha̠ yāvā̍nā̠ṃ yāvā̍nā-ñcha ।
23) chāyā̍vānā̠ mayā̍vānā-ñcha̠ chāyā̍vānām ।
24) ayā̍vānā-ñcha̠ chāyā̍vānā̠ mayā̍vānā-ñcha ।
25) chādhi̍patya̠ mādhi̍patya-ñcha̠ chādhi̍patyam ।
26) ādhi̍patya māsī dāsī̠ dādhi̍patya̠ mādhi̍patya māsīt ।
26) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
27) ā̠sī̠-ttraya̍strigṃśatā̠ traya̍strigṃśatā ''sī dāsī̠-ttraya̍strigṃśatā ।
28) traya̍strigṃśatā 'stuvatā stuvata̠ traya̍strigṃśatā̠ traya̍strigṃśatā 'stuvata ।
28) traya̍strigṃśa̠tēti̠ traya̍ḥ - tri̠gṃ̠śa̠tā̠ ।
29) a̠stu̠va̠ta̠ bhū̠tāni̍ bhū̠tānya̍ stuvatā stuvata bhū̠tāni̍ ।
30) bhū̠tā nya̍śāmya-nnaśāmya-nbhū̠tāni̍ bhū̠tā nya̍śāmyann ।
31) a̠śā̠mya̠-npra̠jāpa̍tiḥ pra̠jāpa̍ tiraśāmya-nnaśāmya-npra̠jāpa̍tiḥ ।
32) pra̠jāpa̍tiḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhī pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ paramē̠ṣṭhī ।
32) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
33) pa̠ra̠mē̠ ṣṭhyadhi̍pati̠ radhi̍patiḥ paramē̠ṣṭhī pa̍ramē̠ṣṭhya dhi̍patiḥ ।
34) adhi̍pati rāsī dāsī̠ dadhi̍pati̠ radhi̍pati rāsīt ।
34) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
35) ā̠sī̠dityā̍sīt ।
॥ 20 ॥ (35/44)
॥ a. 10 ॥

1) i̠ya mē̠vai vēya mi̠ya mē̠va ।
2) ē̠va sā saivaiva sā ।
3) sā yā yā sā sā yā ।
4) yā pra̍tha̠mā pra̍tha̠mā yā yā pra̍tha̠mā ।
5) pra̠tha̠mā vyauchCha̠-dvyauchCha̍-tpratha̠mā pra̍tha̠mā vyauchCha̍t ।
6) vyauchCha̍ da̠nta ra̠nta-rvyauchCha̠-dvyauchCha̍ da̠ntaḥ ।
6) vyauchCha̠diti̍ vi - auchCha̍t ।
7) a̠nta ra̠syā ma̠syā ma̠nta ra̠nta ra̠syām ।
8) a̠syā-ñcha̍rati charatya̠ syā ma̠syā-ñcha̍rati ।
9) cha̠ra̠ti̠ pravi̍ṣṭā̠ pravi̍ṣṭā charati charati̠ pravi̍ṣṭā ।
10) pravi̠ṣṭēti̠ pra - vi̠ṣṭā̠ ।
11) va̠dhū-rja̍jāna jajāna va̠dhū-rva̠dhū-rja̍jāna ।
12) ja̠jā̠na̠ na̠va̠ga-nna̍va̠gaj ja̍jāna jajāna nava̠gat ।
13) na̠va̠gaj jani̍trī̠ jani̍trī nava̠ga-nna̍va̠gaj jani̍trī ।
13) na̠va̠gaditi̍ nava - gat ।
14) jani̍trī̠ traya̠ strayō̠ jani̍trī̠ jani̍trī̠ traya̍ḥ ।
15) traya̍ ēnā mēnā̠-ntraya̠ straya̍ ēnām ।
16) ē̠nā̠-mma̠hi̠mānō̍ mahi̠māna̍ ēnā mēnā-mmahi̠māna̍ḥ ।
17) ma̠hi̠māna̍-ssachantē sachantē mahi̠mānō̍ mahi̠māna̍-ssachantē ।
18) sa̠cha̠nta̠ iti̍ sachantē ।
19) Chanda̍svatī u̠ṣasō̠ ṣasā̠ Chanda̍svatī̠ Chanda̍svatī u̠ṣasā̎ ।
19) Chanda̍svatī̠ iti̠ Chanda̍svatī ।
20) u̠ṣasā̠ pēpi̍śānē̠ pēpi̍śānē u̠ṣasō̠ ṣasā̠ pēpi̍śānē ।
21) pēpi̍śānē samā̠nagṃ sa̍mā̠na-mpēpi̍śānē̠ pēpi̍śānē samā̠nam ।
21) pēpi̍śānē̠ iti̠ pēpi̍śānē ।
22) sa̠mā̠naṃ yōni̠ṃ yōnigṃ̍ samā̠nagṃ sa̍mā̠naṃ yōni̎m ।
23) yōni̠ manvanu̠ yōni̠ṃ yōni̠ manu̍ ।
24) anu̍ sa̠ñchara̍ntī sa̠ñchara̍ntī̠ anvanu̍ sa̠ñchara̍ntī ।
25) sa̠ñchara̍ntī̠ iti̍ saṃ - chara̍ntī ।
26) sūrya̍patnī̠ vi vi sūrya̍patnī̠ sūrya̍patnī̠ vi ।
26) sūrya̍patnī̠ iti̠ sūrya̍ - pa̠tnī̠ ।
27) vi cha̍rata ścharatō̠ vi vi cha̍rataḥ ।
28) cha̠ra̠ta̠ḥ pra̠jā̠na̠tī pra̍jāna̠tī cha̍rata ścharataḥ prajāna̠tī ।
29) pra̠jā̠na̠tī kē̠tu-ṅkē̠tu-mpra̍jāna̠tī pra̍jāna̠tī kē̠tum ।
29) pra̠jā̠na̠tī iti̍ pra - jā̠na̠tī ।
30) kē̠tu-ṅkṛ̍ṇvā̠nē kṛ̍ṇvā̠nē kē̠tu-ṅkē̠tu-ṅkṛ̍ṇvā̠nē ।
31) kṛ̠ṇvā̠nē a̠jarē̍ a̠jarē̍ kṛṇvā̠nē kṛ̍ṇvā̠nē a̠jarē̎ ।
31) kṛ̠ṇvā̠nē iti̍ kṛṇvā̠nē ।
32) a̠jarē̠ bhūri̍rētasā̠ bhūri̍ rētasā̠ 'jarē̍ a̠jarē̠ bhūri̍ rētasā ।
32) a̠jarē̠ itya̠jarē̎ ।
33) bhūri̍rē̠tasēti̠ bhūri̍ - rē̠ta̠sā̠ ।
34) ṛ̠tasya̠ panthā̠-mpanthā̍ mṛ̠tasya̠ r​tasya̠ panthā̎m ।
35) panthā̠ manvanu̠ panthā̠-mpanthā̠ manu̍ ।
36) anu̍ ti̠sra sti̠srō anvanu̍ ti̠sraḥ ।
37) ti̠sra ā ti̠sra sti̠sra ā ।
38) ā 'gu̍ ragu̠rā 'gu̍ḥ ।
39) a̠gu̠ straya̠ strayō̍ agu ragu̠ straya̍ḥ ।
40) trayō̍ gha̠rmāsō̍ gha̠rmāsa̠ straya̠ strayō̍ gha̠rmāsa̍ḥ ।
41) gha̠rmāsō̠ anvanu̍ gha̠rmāsō̍ gha̠rmāsō̠ anu̍ ।
42) anu̠ jyōti̍ṣā̠ jyōti̍ṣā̠ 'nvanu̠ jyōti̍ṣā ।
43) jyōti̠ṣā ''jyōti̍ṣā̠ jyōti̠ṣā ।
44) ā 'gu̍ ragu̠rā 'gu̍ḥ ।
45) a̠gu̠ritya̍guḥ ।
46) pra̠jā mēkaikā̎ pra̠jā-mpra̠jā mēkā̎ ।
46) pra̠jāmiti̍ pra - jām ।
47) ēkā̠ rakṣa̍ti̠ rakṣa̠ tyēkaikā̠ rakṣa̍ti ।
48) rakṣa̠tyūrja̠ mūrja̠gṃ̠ rakṣa̍ti̠ rakṣa̠ tyūrja̎m ।
49) ūrja̠ mēkai kōrja̠ mūrja̠ mēkā̎ ।
50) ēkā̎ vra̠taṃ vra̠ta mēkaikā̎ vra̠tam ।
॥ 21 ॥ (50/59)

1) vra̠ta mēkaikā̎ vra̠taṃ vra̠ta mēkā̎ ।
2) ēkā̍ rakṣati rakṣa̠ tyēkaikā̍ rakṣati ।
3) ra̠kṣa̠ti̠ dē̠va̠yū̠nā-ndē̍vayū̠nāgṃ ra̍kṣati rakṣati dēvayū̠nām ।
4) dē̠va̠yū̠nāmiti̍ dēva - yū̠nām ।
5) cha̠tu̠ṣṭō̠mō a̍bhava dabhavach chatuṣṭō̠ma ścha̍tuṣṭō̠mō a̍bhavat ।
5) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ ।
6) a̠bha̠va̠-dyā yā 'bha̍va dabhava̠-dyā ।
7) yā tu̠rīyā̍ tu̠rīyā̠ yā yā tu̠rīyā̎ ।
8) tu̠rīyā̍ ya̠jñasya̍ ya̠jñasya̍ tu̠rīyā̍ tu̠rīyā̍ ya̠jñasya̍ ।
9) ya̠jñasya̍ pa̠kṣau pa̠kṣau ya̠jñasya̍ ya̠jñasya̍ pa̠kṣau ।
10) pa̠kṣā vṛ̍ṣaya ṛṣayaḥ pa̠kṣau pa̠kṣā vṛ̍ṣayaḥ ।
11) ṛ̠ṣa̠yō̠ bhava̍ntī̠ bhava̍-ntyṛṣaya ṛṣayō̠ bhava̍ntī ।
12) bhava̠ntīti̠ bhava̍ntī ।
13) gā̠ya̠trī-ntri̠ṣṭubha̍-ntri̠ṣṭubha̍-ṅgāya̠trī-ṅgā̍ya̠trī-ntri̠ṣṭubha̎m ।
14) tri̠ṣṭubha̠-ñjaga̍tī̠-ñjaga̍tī-ntri̠ṣṭubha̍-ntri̠ṣṭubha̠-ñjaga̍tīm ।
15) jaga̍tī manu̠ṣṭubha̍ manu̠ṣṭubha̠-ñjaga̍tī̠-ñjaga̍tī manu̠ṣṭubha̎m ।
16) a̠nu̠ṣṭubha̍-mbṛ̠ha-dbṛ̠ha da̍nu̠ṣṭubha̍ manu̠ṣṭubha̍-mbṛ̠hat ।
16) a̠nu̠ṣṭubha̠mitya̍nu - stubha̎m ।
17) bṛ̠ha da̠rka ma̠rka-mbṛ̠ha-dbṛ̠ha da̠rkam ।
18) a̠rkaṃ yu̍ñjā̠nā yu̍ñjā̠nā a̠rka ma̠rkaṃ yu̍ñjā̠nāḥ ।
19) yu̠ñjā̠nā-ssuva̠-ssuva̍-ryuñjā̠nā yu̍ñjā̠nā-ssuva̍ḥ ।
20) suva̠rā suva̠-ssuva̠rā ।
21) ā 'bha̍ra-nnabhara̠-nnā 'bha̍rann ।
22) a̠bha̠ra̠-nni̠da mi̠da ma̍bhara-nnabhara-nni̠dam ।
23) i̠damitī̠dam ।
24) pa̠ñchabhi̍-rdhā̠tā dhā̠tā pa̠ñchabhi̍ḥ pa̠ñchabhi̍-rdhā̠tā ।
24) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ ।
25) dhā̠tā vi vi dhā̠tā dhā̠tā vi ।
26) vi da̍dhau dadhau̠ vi vi da̍dhau ।
27) da̠dhā̠ vi̠da mi̠da-nda̍dhau dadhā vi̠dam ।
28) i̠daṃ ya-dyadi̠da mi̠daṃ yat ।
29) ya-ttāsā̠-ntāsā̠ṃ ya-dya-ttāsā̎m ।
30) tāsā̠g̠ svasṝ̠-ssvasṝ̠ stāsā̠-ntāsā̠g̠ svasṝ̎ḥ ।
31) svasṝ̍ rajanaya dajanaya̠-thsvasṝ̠-ssvasṝ̍ rajanayat ।
32) a̠ja̠na̠ya̠-tpañcha̍pañcha̠ pañcha̍pañchā janaya dajanaya̠-tpañcha̍pañcha ।
33) pañcha̍pa̠ñchēti̠ pañcha̍ - pa̠ñcha̠ ।
34) tāsā̍ mu vu̠ tāsā̠-ntāsā̍ mu ।
35) u̠ ya̠nti̠ ya̠nti̠ u̠ vu̠ ya̠nti̠ ।
36) ya̠nti̠ pra̠ya̠vēṇa̍ praya̠vēṇa̍ yanti yanti praya̠vēṇa̍ ।
37) pra̠ya̠vēṇa̠ pañcha̠ pañcha̍ praya̠vēṇa̍ praya̠vēṇa̠ pañcha̍ ।
37) pra̠ya̠vēṇēti̍ pra - ya̠vēna̍ ।
38) pañcha̠ nānā̠ nānā̠ pañcha̠ pañcha̠ nānā̎ ।
39) nānā̍ rū̠pāṇi̍ rū̠pāṇi̠ nānā̠ nānā̍ rū̠pāṇi̍ ।
40) rū̠pāṇi̠ krata̍va̠ḥ krata̍vō rū̠pāṇi̍ rū̠pāṇi̠ krata̍vaḥ ।
41) krata̍vō̠ vasā̍nā̠ vasā̍nā̠ḥ krata̍va̠ḥ krata̍vō̠ vasā̍nāḥ ।
42) vasā̍nā̠ iti̠ vasā̍nāḥ ।
43) tri̠gṃ̠śa-thsvasā̍ra̠-ssvasā̍ra stri̠gṃ̠śa-ttri̠gṃ̠śa-thsvasā̍raḥ ।
44) svasā̍ra̠ upōpa̠ svasā̍ra̠-ssvasā̍ra̠ upa̍ ।
45) upa̍ yanti ya̠-ntyupōpa̍ yanti ।
46) ya̠nti̠ ni̠ṣkṛ̠ta-nni̍ṣkṛ̠taṃ ya̍nti yanti niṣkṛ̠tam ।
47) ni̠ṣkṛ̠tagṃ sa̍mā̠nagṃ sa̍mā̠na-nni̍ṣkṛ̠ta-nni̍ṣkṛ̠tagṃ sa̍mā̠nam ।
47) ni̠ṣkṛ̠tamiti̍ niḥ - kṛ̠tam ।
48) sa̠mā̠na-ṅkē̠tu-ṅkē̠tugṃ sa̍mā̠nagṃ sa̍mā̠na-ṅkē̠tum ।
49) kē̠tu-mpra̍timu̠ñchamā̍nāḥ pratimu̠ñchamā̍nāḥ kē̠tu-ṅkē̠tu-mpra̍timu̠ñchamā̍nāḥ ।
50) pra̠ti̠mu̠ñchamā̍nā̠ iti̍ prati - mu̠ñchamā̍nāḥ ।
॥ 22 ॥ (50/55)

1) ṛ̠tūg​ sta̍nvatē tanvata ṛ̠tū-nṛ̠tūg​ sta̍nvatē ।
2) ta̠nva̠tē̠ ka̠vaya̍ḥ ka̠vaya̍ stanvatē tanvatē ka̠vaya̍ḥ ।
3) ka̠vaya̍ḥ prajāna̠tīḥ pra̍jāna̠tīḥ ka̠vaya̍ḥ ka̠vaya̍ḥ prajāna̠tīḥ ।
4) pra̠jā̠na̠tī-rmaddhyē̍Chandasō̠ maddhyē̍Chandasaḥ prajāna̠tīḥ pra̍jāna̠tī-rmaddhyē̍Chandasaḥ ।
4) pra̠jā̠na̠tīriti̍ pra - jā̠na̠tīḥ ।
5) maddhyē̍Chandasa̠ḥ pari̠ pari̠ maddhyē̍Chandasō̠ maddhyē̍Chandasa̠ḥ pari̍ ।
5) maddhyē̍Chandasa̠ iti̠ maddhyē̎ - Cha̠nda̠sa̠ḥ ।
6) pari̍ yanti yanti̠ pari̠ pari̍ yanti ।
7) ya̠nti̠ bhāsva̍tī̠-rbhāsva̍tī-ryanti yanti̠ bhāsva̍tīḥ ।
8) bhāsva̍tī̠riti̠ bhāsva̍tīḥ ।
9) jyōti̍ṣmatī̠ prati̠ prati̠ jyōti̍ṣmatī̠ jyōti̍ṣmatī̠ prati̍ ।
10) prati̍ muñchatē muñchatē̠ prati̠ prati̍ muñchatē ।
11) mu̠ñcha̠tē̠ nabhō̠ nabhō̍ muñchatē muñchatē̠ nabha̍ḥ ।
12) nabhō̠ rātrī̠ rātrī̠ nabhō̠ nabhō̠ rātrī̎ ।
13) rātrī̍ dē̠vī dē̠vī rātrī̠ rātrī̍ dē̠vī ।
14) dē̠vī sūrya̍sya̠ sūrya̍sya dē̠vī dē̠vī sūrya̍sya ।
15) sūrya̍sya vra̠tāni̍ vra̠tāni̠ sūrya̍sya̠ sūrya̍sya vra̠tāni̍ ।
16) vra̠tānīti̍ vra̠tāni̍ ।
17) vi pa̍śyanti paśyanti̠ vi vi pa̍śyanti ।
18) pa̠śya̠nti̠ pa̠śava̍ḥ pa̠śava̍ḥ paśyanti paśyanti pa̠śava̍ḥ ।
19) pa̠śavō̠ jāya̍mānā̠ jāya̍mānāḥ pa̠śava̍ḥ pa̠śavō̠ jāya̍mānāḥ ।
20) jāya̍mānā̠ nānā̍rūpā̠ nānā̍rūpā̠ jāya̍mānā̠ jāya̍mānā̠ nānā̍rūpāḥ ।
21) nānā̍rūpā mā̠tu-rmā̠tu-rnānā̍rūpā̠ nānā̍rūpā mā̠tuḥ ।
21) nānā̍rūpā̠ iti̠ nānā̎ - rū̠pā̠ḥ ।
22) mā̠tu ra̠syā a̠syā mā̠tu-rmā̠tu ra̠syāḥ ।
23) a̠syā u̠pastha̍ u̠pasthē̍ a̠syā a̠syā u̠pasthē̎ ।
24) u̠pastha̠ ityu̠pa - sthē̠ ।
25) ē̠kā̠ṣṭa̠kā tapa̍sā̠ tapa̍sai kāṣṭa̠kai kā̎ṣṭa̠kā tapa̍sā ।
25) ē̠kā̠ṣṭa̠kētyē̍ka - a̠ṣṭa̠kā ।
26) tapa̍sā̠ tapya̍mānā̠ tapya̍mānā̠ tapa̍sā̠ tapa̍sā̠ tapya̍mānā ।
27) tapya̍mānā ja̠jāna̍ ja̠jāna̠ tapya̍mānā̠ tapya̍mānā ja̠jāna̍ ।
28) ja̠jāna̠ garbha̠-ṅgarbha̍-ñja̠jāna̍ ja̠jāna̠ garbha̎m ।
29) garbha̍-mmahi̠māna̍-mmahi̠māna̠-ṅgarbha̠-ṅgarbha̍-mmahi̠māna̎m ।
30) ma̠hi̠māna̠ mindra̠ mindra̍-mmahi̠māna̍-mmahi̠māna̠ mindra̎m ।
31) indra̠mitīndra̎m ।
32) tēna̠ dasyū̠-ndasyū̠-ntēna̠ tēna̠ dasyūn̍ ।
33) dasyū̠n̠. vi vi dasyū̠-ndasyū̠n̠. vi ।
34) vya̍sahantā sahanta̠ vi vya̍sahanta ।
35) a̠sa̠ha̠nta̠ dē̠vā dē̠vā a̍sahantā sahanta dē̠vāḥ ।
36) dē̠vā ha̠ntā ha̠ntā dē̠vā dē̠vā ha̠ntā ।
37) ha̠ntā 'su̍rāṇā̠ masu̍rāṇāgṃ ha̠ntā ha̠ntā 'su̍rāṇām ।
38) asu̍rāṇā mabhava dabhava̠ dasu̍rāṇā̠ masu̍rāṇā mabhavat ।
39) a̠bha̠va̠ chChachī̍bhi̠-śśachī̍bhi rabhava dabhava̠ chChachī̍bhiḥ ।
40) śachī̍bhi̠riti̠ śachi̍ - bhi̠ḥ ।
41) anā̍nujā manu̠jā ma̍nu̠jā manā̍nujā̠ manā̍nujā manu̠jām ।
41) anā̍nujā̠mityanā̍nu - jā̠m ।
42) a̠nu̠jā-mmā-mmā ma̍nu̠jā ma̍nu̠jā-mmām ।
42) a̠nu̠jāmitya̍nu - jām ।
43) mā ma̍kartā karta̠ mā-mmā ma̍karta ।
44) a̠ka̠rta̠ sa̠tyagṃ sa̠tya ma̍kartā karta sa̠tyam ।
45) sa̠tyaṃ vada̍ntī̠ vada̍ntī sa̠tyagṃ sa̠tyaṃ vada̍ntī ।
46) vada̠-ntyanvanu̠ vada̍ntī̠ vada̠-ntyanu̍ ।
47) anvi̍chCha ichChē̠ anva nvi̍chChē ।
48) i̠chCha̠ ē̠ta dē̠ta di̍chCha ichCha ē̠tat ।
49) ē̠tadityē̠tat ।
50) bhū̠yāsa̍ masyāsya bhū̠yāsa̍-mbhū̠yāsa̍ masya ।
॥ 23 ॥ (50/56)

1) a̠sya̠ su̠ma̠tau su̍ma̠tā va̍syāsya suma̠tau ।
2) su̠ma̠tau yathā̠ yathā̍ suma̠tau su̍ma̠tau yathā̎ ।
2) su̠ma̠tāviti̍ su - ma̠tau ।
3) yathā̍ yū̠yaṃ yū̠yaṃ yathā̠ yathā̍ yū̠yam ।
4) yū̠ya ma̠nyā 'nyā yū̠yaṃ yū̠ya ma̠nyā ।
5) a̠nyā vō̍ vō a̠nyā 'nyā va̍ḥ ।
6) vō̠ a̠nyā ma̠nyāṃ vō̍ vō a̠nyām ।
7) a̠nyā matya tya̠nyā ma̠nyā mati̍ ।
8) ati̠ mā mā 'tyati̠ mā ।
9) mā pra pra mā mā pra ।
10) pra yu̍kta yukta̠ pra pra yu̍kta ।
11) yu̠ktēti̍ yukta ।
12) abhū̠-nmama̠ mamā bhū̠ dabhū̠-nmama̍ ।
13) mama̍ suma̠tau su̍ma̠tau mama̠ mama̍ suma̠tau ।
14) su̠ma̠tau vi̠śvavē̍dā vi̠śvavē̍dā-ssuma̠tau su̍ma̠tau vi̠śvavē̍dāḥ ।
14) su̠ma̠tāviti̍ su - ma̠tau ।
15) vi̠śvavē̍dā̠ āṣṭāṣṭa̍ vi̠śvavē̍dā vi̠śvavē̍dā̠ āṣṭa̍ ।
15) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
16) āṣṭa̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhā māṣṭāṣṭa̍ prati̠ṣṭhām ।
17) pra̠ti̠ṣṭhā mavi̍da̠ davi̍da-tprati̠ṣṭhā-mpra̍ti̠ṣṭhā mavi̍dat ।
17) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
18) avi̍da̠ ddhi hyavi̍da̠ davi̍da̠ ddhi ।
19) hi gā̠dha-ṅgā̠dhagṃ hi hi gā̠dham ।
20) gā̠dhamiti̍ gā̠dham ।
21) bhū̠yāsa̍ masyāsya bhū̠yāsa̍-mbhū̠yāsa̍ masya ।
22) a̠sya̠ su̠ma̠tau su̍ma̠tā va̍syāsya suma̠tau ।
23) su̠ma̠tau yathā̠ yathā̍ suma̠tau su̍ma̠tau yathā̎ ।
23) su̠ma̠tāviti̍ su - ma̠tau ।
24) yathā̍ yū̠yaṃ yū̠yaṃ yathā̠ yathā̍ yū̠yam ।
25) yū̠ya ma̠nyā 'nyā yū̠yaṃ yū̠ya ma̠nyā ।
26) a̠nyā vō̍ vō a̠nyā 'nyā va̍ḥ ।
27) vō̠ a̠nyā ma̠nyāṃ vō̍ vō a̠nyām ।
28) a̠nyā matya tya̠nyā ma̠nyā mati̍ ।
29) ati̠ mā mā 'tyati̠ mā ।
30) mā pra pra mā mā pra ।
31) pra yu̍kta yukta̠ pra pra yu̍kta ।
32) yu̠ktēti̍ yukta ।
33) pañcha̠ vyu̍ṣṭī̠-rvyu̍ṣṭī̠ḥ pañcha̠ pañcha̠ vyu̍ṣṭīḥ ।
34) vyu̍ṣṭī̠ ranvanu̠ vyu̍ṣṭī̠-rvyu̍ṣṭī̠ ranu̍ ।
34) vyu̍ṣṭī̠riti̠ vi - u̠ṣṭī̠ḥ ।
35) anu̠ pañcha̠ pañchān vanu̠ pañcha̍ ।
36) pañcha̠ dōhā̠ dōhā̠ḥ pañcha̠ pañcha̠ dōhā̎ḥ ।
37) dōhā̠ gā-ṅgā-ndōhā̠ dōhā̠ gām ।
38) gā-mpañcha̍nāmnī̠-mpañcha̍nāmnī̠-ṅgā-ṅgā-mpañcha̍nāmnīm ।
39) pañcha̍nāmnī mṛ̠tava̍ ṛ̠tava̠ḥ pañcha̍nāmnī̠-mpañcha̍nāmnī mṛ̠tava̍ḥ ।
39) pañcha̍nāmnī̠miti̠ pañcha̍ - nā̠mnī̠m ।
40) ṛ̠tavō 'nvan vṛ̠tava̍ ṛ̠tavō 'nu̍ ।
41) anu̠ pañcha̠ pañchānvanu̠ pañcha̍ ।
42) pañchēti̠ pañcha̍ ।
43) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ ।
44) diśa̍ḥ pañchada̠śēna̍ pañchada̠śēna̠ diśō̠ diśa̍ḥ pañchada̠śēna̍ ।
45) pa̠ñcha̠da̠śēna̍ klṛ̠ptāḥ klṛ̠ptāḥ pa̍ñchada̠śēna̍ pañchada̠śēna̍ klṛ̠ptāḥ ।
45) pa̠ñcha̠da̠śēnēti̍ pañcha - da̠śēna̍ ।
46) klṛ̠ptā-ssa̍mā̠namū̎rdhnī-ssamā̠namū̎rdhnīḥ klṛ̠ptāḥ klṛ̠ptā-ssa̍mā̠namū̎rdhnīḥ ।
47) sa̠mā̠namū̎rdhnī ra̠bhya̍bhi sa̍mā̠namū̎rdhnī-ssamā̠namū̎rdhnī ra̠bhi ।
47) sa̠mā̠namū̎rdhnī̠riti̍ samā̠na - mū̠rdhnī̠ḥ ।
48) a̠bhi lō̠kam ँlō̠ka ma̠bhya̍bhi lō̠kam ।
49) lō̠ka mēka̠ mēka̍m ँlō̠kam ँlō̠ka mēka̎m ।
50) ēka̠mityēka̎m ।
॥ 24 ॥ (50/59)

1) ṛ̠tasya̠ garbhō̠ garbha̍ ṛ̠tasya̠ r​tasya̠ garbha̍ḥ ।
2) garbha̍ḥ pratha̠mā pra̍tha̠mā garbhō̠ garbha̍ḥ pratha̠mā ।
3) pra̠tha̠mā vyū̠ṣuṣī̎ vyū̠ṣuṣī̎ pratha̠mā pra̍tha̠mā vyū̠ṣuṣī̎ ।
4) vyū̠ṣuṣya̠pā ma̠pāṃ vyū̠ṣuṣī̎ vyū̠ṣuṣya̠pām ।
4) vyū̠ṣuṣīti̍ vi - ū̠ṣuṣī̎ ।
5) a̠pā mēkaikā̠ 'pā ma̠pā mēkā̎ ।
6) ēkā̍ mahi̠māna̍-mmahi̠māna̠ mēkaikā̍ mahi̠māna̎m ।
7) ma̠hi̠māna̍-mbibharti bibharti mahi̠māna̍-mmahi̠māna̍-mbibharti ।
8) bi̠bha̠rtīti̍ bibharti ।
9) sūrya̠ syaikaikā̠ sūrya̍sya̠ sūrya̠ syaikā̎ ।
10) ēkā̠ chara̍ti̠ chara̠ tyēkaikā̠ chara̍ti ।
11) chara̍ti niṣkṛ̠tēṣu̍ niṣkṛ̠tēṣu̠ chara̍ti̠ chara̍ti niṣkṛ̠tēṣu̍ ।
12) ni̠ṣkṛ̠tēṣu̍ gha̠rmasya̍ gha̠rmasya̍ niṣkṛ̠tēṣu̍ niṣkṛ̠tēṣu̍ gha̠rmasya̍ ।
12) ni̠ṣkṛ̠tēṣviti̍ niḥ - kṛ̠tēṣu̍ ।
13) gha̠rma syaikaikā̍ gha̠rmasya̍ gha̠rma syaikā̎ ।
14) ēkā̍ savi̠tā sa̍vi̠tai kaikā̍ savi̠tā ।
15) sa̠vi̠taikā̠ mēkāgṃ̍ savi̠tā sa̍vi̠ taikā̎m ।
16) ēkā̠-nni nyēkā̠ mēkā̠-nni ।
17) ni ya̍chChati yachChati̠ ni ni ya̍chChati ।
18) ya̠chCha̠tīti̍ yachChati ।
19) yā pra̍tha̠mā pra̍tha̠mā yā yā pra̍tha̠mā ।
20) pra̠tha̠mā vyauchCha̠-dvyauchCha̍-tpratha̠mā pra̍tha̠mā vyauchCha̍t ।
21) vyauchCha̠-thsā sā vyauchCha̠-dvyauchCha̠-thsā ।
21) vyauchCha̠diti̍ vi - auchCha̍t ।
22) sā dhē̠nu-rdhē̠nu-ssā sā dhē̠nuḥ ।
23) dhē̠nu ra̍bhava dabhava-ddhē̠nu-rdhē̠nu ra̍bhavat ।
24) a̠bha̠va̠-dya̠mē ya̠mē a̍bhava dabhava-dya̠mē ।
25) ya̠ma iti̍ ya̠mē ।
26) sā nō̍ na̠-ssā sā na̍ḥ ।
27) na̠ḥ paya̍svatī̠ paya̍svatī nō na̠ḥ paya̍svatī ।
28) paya̍svatī dhukṣva dhukṣva̠ paya̍svatī̠ paya̍svatī dhukṣva ।
29) dhu̠kṣvō tta̍rāmuttarā̠ mutta̍rāmuttarā-ndhukṣva dhu̠kṣvō tta̍rāmuttarām ।
30) utta̍rāmuttarā̠gṃ̠ samā̠gṃ̠ samā̠ mutta̍rāmuttarā̠ mutta̍rāmuttarā̠gṃ̠ samā̎m ।
30) utta̍rāmuttarā̠mityutta̍rāṃ - u̠tta̠rā̠m ।
31) samā̠miti̠ samā̎m ।
32) śu̠krar​ṣa̍bhā̠ nabha̍sā̠ nabha̍sā śu̠krar​ṣa̍bhā śu̠krar​ṣa̍bhā̠ nabha̍sā ।
32) śu̠krar​ṣa̠bhēti̍ śu̠kra - ṛ̠ṣa̠bhā̠ ।
33) nabha̍sā̠ jyōti̍ṣā̠ jyōti̍ṣā̠ nabha̍sā̠ nabha̍sā̠ jyōti̍ṣā ।
34) jyōti̠ṣā ''jyōti̍ṣā̠ jyōti̠ṣā ।
35) ā 'gā̍ dagā̠dā 'gā̎t ।
36) a̠gā̠-dvi̠śvarū̍pā vi̠śvarū̍pā 'gādagā-dvi̠śvarū̍pā ।
37) vi̠śvarū̍pā śaba̠lī-śśa̍ba̠lī-rvi̠śvarū̍pā vi̠śvarū̍pā śaba̠līḥ ।
37) vi̠śvarū̠pēti̍ vi̠śva - rū̠pā̠ ।
38) śa̠ba̠lī ra̠gnikē̍tu ra̠gnikē̍tu-śśaba̠lī-śśa̍ba̠lī ra̠gnikē̍tuḥ ।
39) a̠gnikē̍tu̠ritya̠gni - kē̠tu̠ḥ ।
40) sa̠mā̠na martha̠ marthagṃ̍ samā̠nagṃ sa̍mā̠na martha̎m ।
41) arthagg̍ svapa̠syamā̍nā svapa̠syamā̠nā 'rtha̠ marthagg̍ svapa̠syamā̍nā ।
42) sva̠pa̠syamā̍nā̠ bibhra̍tī̠ bibhra̍tī svapa̠syamā̍nā svapa̠syamā̍nā̠ bibhra̍tī ।
42) sva̠pa̠syamā̠nēti̍ su - a̠pa̠syamā̍nā ।
43) bibhra̍tī ja̠rā-ñja̠rā-mbibhra̍tī̠ bibhra̍tī ja̠rām ।
44) ja̠rā ma̍jarē ajarē ja̠rā-ñja̠rā ma̍jarē ।
45) a̠ja̠ra̠ u̠ṣa̠ u̠ṣō̠ a̠ja̠rē̠ a̠ja̠ra̠ u̠ṣa̠ḥ ।
46) u̠ṣa̠ ōṣa̍ uṣa̠ ā ।
47) ā 'gā̍ agā̠ ā 'gā̎ḥ ।
48) a̠gā̠ itya̍gāḥ ।
49) ṛ̠tū̠nā-mpatnī̠ patnyṛ̍tū̠nā mṛ̍tū̠nā-mpatnī̎ ।
50) patnī̎ pratha̠mā pra̍tha̠mā patnī̠ patnī̎ pratha̠mā ।
51) pra̠tha̠mēya mi̠ya-mpra̍tha̠mā pra̍tha̠mēyam ।
52) i̠ya mēya mi̠ya mā ।
53) ā 'gā̍ dagā̠ dā 'gā̎t ।
54) a̠gā̠ dahnā̠ mahnā̍ magādagā̠ dahnā̎m ।
55) ahnā̎-nnē̠trī nē̠tryahnā̠ mahnā̎-nnē̠trī ।
56) nē̠trī ja̍ni̠trī ja̍ni̠trī nē̠trī nē̠trī ja̍ni̠trī ।
57) ja̠ni̠trī pra̠jānā̎-mpra̠jānā̎-ñjani̠trī ja̍ni̠trī pra̠jānā̎m ।
58) pra̠jānā̠miti̍ pra - jānā̎m ।
59) ēkā̍ sa̠tī sa̠tyēkaikā̍ sa̠tī ।
60) sa̠tī ba̍hu̠dhā ba̍hu̠dhā sa̠tī sa̠tī ba̍hu̠dhā ।
61) ba̠hu̠ dhōṣa̍ uṣō bahu̠dhā ba̍hu̠ dhōṣa̍ḥ ।
61) ba̠hu̠dhēti̍ bahu - dhā ।
62) u̠ṣō̠ vi vyu̍ṣa uṣō̠ vi ।
63) vyu̍chCha syuchChasi̠ vi vyu̍chChasi ।
64) u̠chCha̠ syajī̠rṇā 'jī̎rṇō chCha syuchCha̠ syajī̎rṇā ।
65) ajī̎rṇā̠ tva-ntva majī̠rṇā 'jī̎rṇā̠ tvam ।
66) tva-ñja̍rayasi jarayasi̠ tva-ntva-ñja̍rayasi ।
67) ja̠ra̠ya̠si̠ sarva̠gṃ̠ sarva̍-ñjarayasi jarayasi̠ sarva̎m ।
68) sarva̍ ma̠nya da̠nya-thsarva̠gṃ̠ sarva̍ ma̠nyat ।
69) a̠nyaditya̠nyat ।
॥ 25 ॥ (69/77)
॥ a. 11 ॥

1) agnē̍ jā̠tān jā̠tā-nagnē 'gnē̍ jā̠tān ।
2) jā̠tā-npra pra jā̠tān jā̠tā-npra ।
3) pra ṇu̍da nuda̠ pra pra ṇu̍da ।
4) nu̠dā̠ nō̠ nō̠ nu̠da̠ nu̠dā̠ na̠ḥ ।
5) na̠-ssa̠patnā̎-nthsa̠patnā̎-nnō na-ssa̠patnān̍ ।
6) sa̠patnā̠-nprati̠ prati̍ sa̠patnā̎-nthsa̠patnā̠-nprati̍ ।
7) pratyajā̍tā̠-najā̍tā̠-nprati̠ pratyajā̍tān ।
8) ajā̍tān jātavēdō jātavē̠dō 'jā̍tā̠-najā̍tān jātavēdaḥ ।
9) jā̠ta̠vē̠dō̠ nu̠da̠sva̠ nu̠da̠sva̠ jā̠ta̠vē̠dō̠ jā̠ta̠vē̠dō̠ nu̠da̠sva̠ ।
9) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
10) nu̠da̠svēti̍ nudasva ।
11) a̠smē dī̍dihi dīdi hya̠smē a̠smē dī̍dihi ।
11) a̠smē itya̠smē ।
12) dī̠di̠hi̠ su̠manā̎-ssu̠manā̍ dīdihi dīdihi su̠manā̎ḥ ।
13) su̠manā̠ ahē̍ḍa̠-nnahē̍ḍa-nthsu̠manā̎-ssu̠manā̠ ahē̍ḍann ।
13) su̠manā̠ iti̍ su - manā̎ḥ ।
14) ahē̍ḍa̠-ntava̠ tavā hē̍ḍa̠-nnahē̍ḍa̠-ntava̍ ।
15) tava̍ syāg​ syā̠-ntava̠ tava̍ syām ।
16) syā̠gṃ̠ śarma̠-ñCharman̎ thsyāg​ syā̠gṃ̠ śarmann̍ ।
17) śarma̍-ntri̠varū̍tha stri̠varū̍tha̠-śśarma̠-ñCharma̍-ntri̠varū̍thaḥ ।
18) tri̠varū̍tha u̠dbhi du̠dbhi-ttri̠varū̍tha stri̠varū̍tha u̠dbhit ।
18) tri̠varū̍tha̠ iti̍ tri - varū̍thaḥ ।
19) u̠dbhidityu̍t - bhit ।
20) saha̍sā jā̠tān jā̠tā-nthsaha̍sā̠ saha̍sā jā̠tān ।
21) jā̠tā-npra pra jā̠tān jā̠tā-npra ।
22) pra ṇu̍da nuda̠ pra pra ṇu̍da ।
23) nu̠dā̠ nō̠ nō̠ nu̠da̠ nu̠dā̠ na̠ḥ ।
24) na̠-ssa̠patnā̎-nthsa̠patnā̎-nnō na-ssa̠patnān̍ ।
25) sa̠patnā̠-nprati̠ prati̍ sa̠patnā̎-nthsa̠patnā̠-nprati̍ ।
26) pratyajā̍tā̠-najā̍tā̠-nprati̠ pratyajā̍tān ।
27) ajā̍tān jātavēdō jātavē̠dō 'jā̍tā̠-najā̍tān jātavēdaḥ ।
28) jā̠ta̠vē̠dō̠ nu̠da̠sva̠ nu̠da̠sva̠ jā̠ta̠vē̠dō̠ jā̠ta̠vē̠dō̠ nu̠da̠sva̠ ।
28) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
29) nu̠da̠svēti̍ nudasva ।
30) adhi̍ nō nō̠ 'dhyadhi̍ naḥ ।
31) nō̠ brū̠hi̠ brū̠hi̠ nō̠ nō̠ brū̠hi̠ ।
32) brū̠hi̠ su̠ma̠na̠syamā̍na-ssumana̠syamā̍nō brūhi brūhi sumana̠syamā̍naḥ ।
33) su̠ma̠na̠syamā̍nō va̠yaṃ va̠yagṃ su̍mana̠syamā̍na-ssumana̠syamā̍nō va̠yam ।
33) su̠ma̠na̠syamā̍na̠ iti̍ su - ma̠na̠syamā̍naḥ ।
34) va̠yagg​ syā̍ma syāma va̠yaṃ va̠yagg​ syā̍ma ।
35) syā̠ma̠ pra pra syā̍ma syāma̠ pra ।
36) pra ṇu̍da nuda̠ pra pra ṇu̍da ।
37) nu̠dā̠ nō̠ nō̠ nu̠da̠ nu̠dā̠ na̠ḥ ।
38) na̠-ssa̠patnā̎-nthsa̠patnā̎-nnō na-ssa̠patnān̍ ।
39) sa̠patnā̠niti̍ sa̠patnān̍ ।
40) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa-sstōma̠-sstōma̍ śchatuśchatvāri̠gṃ̠śa ścha̍tuśchatvāri̠gṃ̠śa-sstōma̍ḥ ।
40) cha̠tu̠ścha̠tvā̠ri̠gṃ̠śa iti̍ chatuḥ - cha̠tvā̠ri̠gṃ̠śaḥ ।
41) stōmō̠ varchō̠ varcha̠-sstōma̠-sstōmō̠ varcha̍ḥ ।
42) varchō̠ dravi̍ṇa̠-ndravi̍ṇa̠ṃ varchō̠ varchō̠ dravi̍ṇam ।
43) dravi̍ṇagṃ ṣōḍa̠śa ṣṣō̍ḍa̠śō dravi̍ṇa̠-ndravi̍ṇagṃ ṣōḍa̠śaḥ ।
44) ṣō̠ḍa̠śa-sstōma̠-sstōma̍ ṣṣōḍa̠śa ṣṣō̍ḍa̠śa-sstōma̍ḥ ।
45) stōma̠ ōja̠ ōja̠-sstōma̠-sstōma̠ ōja̍ḥ ।
46) ōjō̠ dravi̍ṇa̠-ndravi̍ṇa̠ mōja̠ ōjō̠ dravi̍ṇam ।
47) dravi̍ṇa-mpṛthi̠vyāḥ pṛ̍thi̠vyā dravi̍ṇa̠-ndravi̍ṇa-mpṛthi̠vyāḥ ।
48) pṛ̠thi̠vyāḥ purī̍ṣa̠-mpurī̍ṣa-mpṛthi̠vyāḥ pṛ̍thi̠vyāḥ purī̍ṣam ।
49) purī̍ṣa masyasi̠ purī̍ṣa̠-mpurī̍ṣa masi ।
50) a̠syaphsō 'phsō̎ 'sya̠ syaphsa̍ḥ ।
॥ 26 ॥ (50/57)

1) aphsō̠ nāma̠ nāmāphsō 'phsō̠ nāma̍ ।
2) nāmēti̠ nāma̍ ।
3) ēva̠ śChanda̠ śChanda̠ ēva̠ ēva̠ śChanda̍ḥ ।
4) Chandō̠ vari̍vō̠ vari̍va̠ śChanda̠ śChandō̠ vari̍vaḥ ।
5) vari̍va̠ śChanda̠ śChandō̠ vari̍vō̠ vari̍va̠ śChanda̍ḥ ।
6) Chanda̍-śśa̠mbhū-śśa̠mbhū śChanda̠ śChanda̍-śśa̠mbhūḥ ।
7) śa̠mbhū śChanda̠ śChanda̍-śśa̠mbhū-śśa̠mbhū śChanda̍ḥ ।
7) śa̠mbhūriti̍ śaṃ - bhūḥ ।
8) Chanda̍ḥ pari̠bhūḥ pa̍ri̠bhū śChanda̠ śChanda̍ḥ pari̠bhūḥ ।
9) pa̠ri̠bhū śChanda̠ śChanda̍ḥ pari̠bhūḥ pa̍ri̠bhū śChanda̍ḥ ।
9) pa̠ri̠bhūriti̍ pari - bhūḥ ।
10) Chanda̍ ā̠chCha dā̠chChach Chanda̠ śChanda̍ ā̠chChat ।
11) ā̠chChach Chanda̠ śChanda̍ ā̠chCha dā̠chChach Chanda̍ḥ ।
12) Chandō̠ manō̠ mana̠ śChanda̠ śChandō̠ mana̍ḥ ।
13) mana̠ śChanda̠ śChandō̠ manō̠ mana̠ śChanda̍ḥ ।
14) Chandō̠ vyachō̠ vyacha̠ śChanda̠ śChandō̠ vyacha̍ḥ ।
15) vyacha̠ śChanda̠ śChandō̠ vyachō̠ vyacha̠ śChanda̍ḥ ।
16) Chanda̠-ssindhu̠-ssindhu̠ śChanda̠ śChanda̠-ssindhu̍ḥ ।
17) sindhu̠ śChanda̠ śChanda̠-ssindhu̠-ssindhu̠ śChanda̍ḥ ।
18) Chanda̍-ssamu̠dragṃ sa̍mu̠dra-ñChanda̠ śChanda̍-ssamu̠dram ।
19) sa̠mu̠dra-ñChanda̠ śChanda̍-ssamu̠dragṃ sa̍mu̠dra-ñChanda̍ḥ ।
20) Chanda̍-ssali̠lagṃ sa̍li̠la-ñChanda̠ śChanda̍-ssali̠lam ।
21) sa̠li̠la-ñChanda̠ śChanda̍-ssali̠lagṃ sa̍li̠la-ñChanda̍ḥ ।
22) Chanda̍-ssa̠ṃya-thsa̠ṃyach Chanda̠ śChanda̍-ssa̠ṃyat ।
23) sa̠ṃyach Chanda̠ śChanda̍-ssa̠ṃya-thsa̠ṃyach Chanda̍ḥ ।
23) sa̠ṃyaditi̍ saṃ - yat ।
24) Chandō̍ vi̠ya-dvi̠yach Chanda̠ śChandō̍ vi̠yat ।
25) vi̠yach Chanda̠ śChandō̍ vi̠ya-dvi̠yach Chanda̍ḥ ।
25) vi̠yaditi̍ vi - yat ।
26) Chandō̍ bṛ̠ha-dbṛ̠hach Chanda̠ śChandō̍ bṛ̠hat ।
27) bṛ̠hach Chanda̠ śChandō̍ bṛ̠ha-dbṛ̠hach Chanda̍ḥ ।
28) Chandō̍ rathanta̠ragṃ ra̍thanta̠ra-ñChanda̠ śChandō̍ rathanta̠ram ।
29) ra̠tha̠nta̠ra-ñChanda̠ śChandō̍ rathanta̠ragṃ ra̍thanta̠ra-ñChanda̍ḥ ।
29) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
30) Chandō̍ nikā̠yō ni̍kā̠ya śChanda̠ śChandō̍ nikā̠yaḥ ।
31) ni̠kā̠ya śChanda̠ śChandō̍ nikā̠yō ni̍kā̠ya śChanda̍ḥ ।
31) ni̠kā̠ya iti̍ ni - kā̠yaḥ ।
32) Chandō̍ viva̠dhō vi̍va̠dha śChanda̠ śChandō̍ viva̠dhaḥ ।
33) Vi̠va̠dha śChanda̠ śChandō̍ viva̠dhō vi̍va̠dha śChanda̍ḥ ।
33) vi̠va̠dha iti̍ vi - va̠dhaḥ ।
34) Chandō̠ girō̠ gira̠ śChanda̠ śChandō̠ gira̍ḥ ।
35) gira̠ śChanda̠ śChandō̠ girō̠ gira̠ śChanda̍ḥ ।
36) Chandō̠ bhrajō̠ bhraja̠ śChanda̠ śChandō̠ bhraja̍ḥ ।
37) bhraja̠ śChanda̠ śChandō̠ bhrajō̠ bhraja̠ śChanda̍ḥ ।
38) Chanda̍-ssa̠ṣṭu-phsa̠ṣṭu-pChanda̠ śChanda̍-ssa̠ṣṭup ।
39) sa̠ṣṭu-pChanda̠ śChanda̍-ssa̠ṣṭu-phsa̠ṣṭu-pChanda̍ḥ ।
39) sa̠ṣṭubiti̍ sa - stup ।
40) Chandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭup ।
41) a̠nu̠ṣṭu-pChanda̠ śChandō̍ 'nu̠ṣṭu ba̍nu̠ṣṭu-pChanda̍ḥ ।
41) a̠nu̠ṣṭubitya̍nu - stup ।
42) Chanda̍ḥ ka̠ku-tka̠kuch Chanda̠ śChanda̍ḥ ka̠kut ।
43) ka̠kuch Chanda̠ śChanda̍ḥ ka̠ku-tka̠kuch Chanda̍ḥ ।
44) Chanda̍ strika̠ku-ttri̍ka̠kuch Chanda̠ śChanda̍ strika̠kut ।
45) tri̠ka̠kuch Chanda̠ śChanda̍ strika̠ku-ttri̍ka̠kuch Chanda̍ḥ ।
45) tri̠ka̠kuditi̍ tri - ka̠kut ।
46) Chanda̍ḥ kā̠vya-ṅkā̠vya-ñChanda̠ śChanda̍ḥ kā̠vyam ।
47) kā̠vya-ñChanda̠ śChanda̍ḥ kā̠vya-ṅkā̠vya-ñChanda̍ḥ ।
48) Chandō̎ 'ṅku̠pa ma̍ṅku̠pa-ñChanda̠ śChandō̎ 'ṅku̠pam ।
49) a̠ṅku̠pa-ñChanda̠ śChandō̎ 'ṅku̠pa ma̍ṅku̠pa-ñChanda̍ḥ ।
50) Chanda̍ḥ pa̠dapa̍ṅktiḥ pa̠dapa̍ṅkti̠ śChanda̠ śChanda̍ḥ pa̠dapa̍ṅktiḥ ।
॥ 27 ॥ (50/60)

1) pa̠dapa̍ṅkti̠ śChanda̠ śChanda̍ḥ pa̠dapa̍ṅktiḥ pa̠dapa̍ṅkti̠ śChanda̍ḥ ।
1) pa̠dapa̍ṅkti̠riti̍ pa̠da - pa̠ṅkti̠ḥ ।
2) Chandō̠ 'kṣara̍paṅkti ra̠kṣara̍paṅkti̠ śChanda̠ śChandō̠ 'kṣara̍paṅktiḥ ।
3) a̠kṣara̍paṅkti̠ śChanda̠ śChandō̠ 'kṣara̍paṅkti ra̠kṣara̍paṅkti̠ śChanda̍ḥ ।
3) a̠kṣara̍paṅkti̠ritya̠kṣara̍ - pa̠ṅkti̠ḥ ।
4) Chandō̍ viṣṭā̠rapa̍ṅkti-rviṣṭā̠rapa̍ṅkti̠ śChanda̠ śChandō̍ viṣṭā̠rapa̍ṅktiḥ ।
5) vi̠ṣṭā̠rapa̍ṅkti̠ śChanda̠ śChandō̍ viṣṭā̠rapa̍ṅkti-rviṣṭā̠rapa̍ṅkti̠ śChanda̍ḥ ।
5) vi̠ṣṭā̠rapa̍ṅkti̠riti̍ viṣṭā̠ra - pa̠ṅkti̠ḥ ।
6) Chanda̍ḥ, kṣu̠raḥ, kṣu̠ra śChanda̠ śChanda̍ḥ, kṣu̠raḥ ।
7) kṣu̠rō bhṛjvā̠-nbhṛjvā̎n kṣu̠raḥ, kṣu̠rō bhṛjvān̍ ।
8) bhṛjvā̠n Chanda̠ śChandō̠ bhṛjvā̠-nbhṛjvā̠n Chanda̍ḥ ।
9) Chanda̍ḥ pra̠chCha-tpra̠chChach Chanda̠ śChanda̍ḥ pra̠chChat ।
10) pra̠chChach Chanda̠ śChanda̍ḥ pra̠chCha-tpra̠chChach Chanda̍ḥ ।
11) Chanda̍ḥ pa̠kṣaḥ pa̠kṣa śChanda̠ śChanda̍ḥ pa̠kṣaḥ ।
12) pa̠kṣa śChanda̠ śChanda̍ḥ pa̠kṣaḥ pa̠kṣa śChanda̍ḥ ।
13) Chanda̠ ēva̠ ēva̠ śChanda̠ śChanda̠ ēva̍ḥ ।
14) ēva̠ śChanda̠ śChanda̠ ēva̠ ēva̠ śChanda̍ḥ ।
15) Chandō̠ vari̍vō̠ vari̍va̠ śChanda̠ śChandō̠ vari̍vaḥ ।
16) vari̍va̠ śChanda̠ śChandō̠ vari̍vō̠ vari̍va̠ śChanda̍ḥ ।
17) Chandō̠ vayō̠ vaya̠ śChanda̠ śChandō̠ vaya̍ḥ ।
18) vaya̠ śChanda̠ śChandō̠ vayō̠ vaya̠ śChanda̍ḥ ।
19) Chandō̍ vaya̠skṛ-dva̍ya̠skṛch Chanda̠ śChandō̍ vaya̠skṛt ।
20) va̠ya̠skṛch Chanda̠ śChandō̍ vaya̠skṛ-dva̍ya̠skṛch Chanda̍ḥ ।
20) va̠ya̠skṛditi̍ vayaḥ - kṛt ।
21) Chandō̍ viśā̠laṃ vi̍śā̠la-ñChanda̠ śChandō̍ viśā̠lam ।
22) vi̠śā̠la-ñChanda̠ śChandō̍ viśā̠laṃ vi̍śā̠la-ñChanda̍ḥ ।
22) vi̠śā̠lamiti̍ vi - śā̠lam ।
23) Chandō̠ viṣpa̍rdhā̠ viṣpa̍rdhā̠ śChanda̠ śChandō̠ viṣpa̍rdhāḥ ।
24) viṣpa̍rdhā̠ śChanda̠ śChandō̠ viṣpa̍rdhā̠ viṣpa̍rdhā̠ śChanda̍ḥ ।
24) viṣpa̍rdhā̠ iti̠ vi - spa̠rdhā̠ḥ ।
25) Chanda̍ śCha̠di śCha̠di śChanda̠ śChanda̍ śCha̠diḥ ।
26) Cha̠di śChanda̠ śChanda̍ śCha̠di śCha̠di śChanda̍ḥ ।
27) Chandō̍ dūrōha̠ṇa-ndū̍rōha̠ṇa-ñChanda̠ śChandō̍ dūrōha̠ṇam ।
28) dū̠rō̠ha̠ṇa-ñChanda̠ śChandō̍ dūrōha̠ṇa-ndū̍rōha̠ṇa-ñChanda̍ḥ ।
28) dū̠rō̠ha̠ṇamiti̍ duḥ - rō̠ha̠ṇam ।
29) Chanda̍ sta̠ndra-nta̠ndra-ñChanda̠ śChanda̍ sta̠ndram ।
30) ta̠ndra-ñChanda̠ śChanda̍ sta̠ndra-nta̠ndra-ñChanda̍ḥ ।
31) Chandō̎ 'ṅkā̠ṅka ma̍ṅkā̠ṅka-ñChanda̠ śChandō̎ 'ṅkā̠ṅkam ।
32) a̠ṅkā̠ṅka-ñChanda̠ śChandō̎ 'ṅkā̠ṅka ma̍ṅkā̠ṅka-ñChanda̍ḥ ।
33) Chanda̠ iti̠ Chanda̍ḥ ।
॥ 28 ॥ (33/40)
॥ a. 12 ॥

1) a̠gni-rvṛ̠trāṇi̍ vṛ̠trā ṇya̠gni ra̠gni-rvṛ̠trāṇi̍ ।
2) vṛ̠trāṇi̍ jaṅghanaj jaṅghana-dvṛ̠trāṇi̍ vṛ̠trāṇi̍ jaṅghanat ।
3) ja̠ṅgha̠na̠-ddra̠vi̠ṇa̠syu-rdra̍viṇa̠syu-rja̍ṅghanaj jaṅghana-ddraviṇa̠syuḥ ।
4) dra̠vi̠ṇa̠syu-rvi̍pa̠nyayā̍ vipa̠nyayā̎ draviṇa̠syu-rdra̍viṇa̠syu-rvi̍pa̠nyayā̎ ।
5) vi̠pa̠nyayēti̍ vi - pa̠nyayā̎ ।
6) sami̍ddha-śśu̠kra-śśu̠kra-ssami̍ddha̠-ssami̍ddha-śśu̠kraḥ ।
6) sami̍ddha̠ iti̠ sam - i̠ddha̠ḥ ।
7) śu̠kra āhu̍ta̠ āhu̍ta-śśu̠kra-śśu̠kra āhu̍taḥ ।
8) āhu̍ta̠ ityā - hu̠ta̠ḥ ।
9) tvagṃ sō̍ma sōma̠ tva-ntvagṃ sō̍ma ।
10) sō̠mā̠ sya̠si̠ sō̠ma̠ sō̠mā̠si̠ ।
11) a̠si̠ satpa̍ti̠-ssatpa̍ti rasyasi̠ satpa̍tiḥ ।
12) satpa̍ti̠ stva-ntvagṃ satpa̍ti̠-ssatpa̍ti̠ stvam ।
12) satpa̍ti̠riti̠ sat - pa̠ti̠ḥ ।
13) tvagṃ rājā̠ rājā̠ tva-ntvagṃ rājā̎ ।
14) rājō̠tōta rājā̠ rājō̠ta ।
15) u̠ta vṛ̍tra̠hā vṛ̍tra̠ hōtōta vṛ̍tra̠hā ।
16) vṛ̠tra̠hēti̍ vṛtra - hā ।
17) tva-mbha̠drō bha̠dra stva-ntva-mbha̠draḥ ।
18) bha̠drō a̍syasi bha̠drō bha̠drō a̍si ।
19) a̠si̠ kratu̠ḥ kratu̍ rasyasi̠ kratu̍ḥ ।
20) kratu̠riti̠ kratu̍ḥ ।
21) bha̠drā tē̍ tē bha̠drā bha̠drā tē̎ ।
22) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
23) a̠gnē̠ sva̠nī̠ka̠ sva̠nī̠ kā̠gnē̠ a̠gnē̠ sva̠nī̠ka̠ ।
24) sva̠nī̠ka̠ sa̠ndṛ-khsa̠ndṛ-khsva̍nīka svanīka sa̠ndṛk ।
24) sva̠nī̠kēti̍ su - a̠nī̠ka̠ ।
25) sa̠ndṛg ghō̠rasya̍ ghō̠rasya̍ sa̠ndṛ-khsa̠ndṛg ghō̠rasya̍ ।
25) sa̠ndṛgiti̍ saṃ - dṛk ।
26) ghō̠rasya̍ sa̠ta-ssa̠tō ghō̠rasya̍ ghō̠rasya̍ sa̠taḥ ।
27) sa̠tō viṣu̍ṇasya̠ viṣu̍ṇasya sa̠ta-ssa̠tō viṣu̍ṇasya ।
28) viṣu̍ṇasya̠ chāru̠ śchāru̠-rviṣu̍ṇasya̠ viṣu̍ṇasya̠ chāru̍ḥ ।
29) chāru̠riti̠ chāru̍ḥ ।
30) na ya-dya-nna na yat ।
31) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
32) tē̠ śō̠chi-śśō̠chi stē̍ tē śō̠chiḥ ।
33) śō̠chi stama̍sā̠ tama̍sā śō̠chi-śśō̠chi stama̍sā ।
34) tama̍sā̠ vara̍nta̠ vara̍nta̠ tama̍sā̠ tama̍sā̠ vara̍nta ।
35) vara̍nta̠ na na vara̍nta̠ vara̍nta̠ na ।
36) na dhva̠smānō̎ dhva̠smānō̠ na na dhva̠smāna̍ḥ ।
37) dhva̠smāna̍ sta̠nuvi̍ ta̠nuvi̍ dhva̠smānō̎ dhva̠smāna̍ sta̠nuvi̍ ।
38) ta̠nuvi̠ rēpō̠ rēpa̍ sta̠nuvi̍ ta̠nuvi̠ rēpa̍ḥ ।
39) rēpa̠ ā rēpō̠ rēpa̠ ā ।
40) ā dhu̍-rdhu̠rā dhu̍ḥ ।
41) dhu̠riti̍ dhuḥ ।
42) bha̠dra-ntē̍ tē bha̠dra-mbha̠dra-ntē̎ ।
43) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
44) a̠gnē̠ sa̠ha̠si̠-nthsa̠ha̠si̠-nna̠gnē̠ a̠gnē̠ sa̠ha̠si̠nn ।
45) sa̠ha̠si̠-nnanī̍ka̠ manī̍kagṃ sahasi-nthsahasi̠-nnanī̍kam ।
46) anī̍ka mupā̠ka u̍pā̠kē 'nī̍ka̠ manī̍ka mupā̠kē ।
47) u̠pā̠ka ōpā̠ka u̍pā̠ka ā ।
48) ā rō̍chatē rōchata̠ ā rō̍chatē ।
49) rō̠cha̠tē̠ sūrya̍sya̠ sūrya̍sya rōchatē rōchatē̠ sūrya̍sya ।
50) sūrya̠syēti̠ sūrya̍sya ।
॥ 29 ॥ (50/54)

1) ruśa̍-ddṛ̠śē dṛ̠śē ruśa̠-druśa̍-ddṛ̠śē ।
2) dṛ̠śē da̍dṛśē dadṛśē dṛ̠śē dṛ̠śē da̍dṛśē ।
3) da̠dṛ̠śē̠ na̠kta̠yā na̍kta̠yā da̍dṛśē dadṛśē nakta̠yā ।
4) na̠kta̠yā chi̍ch chi-nnakta̠yā na̍kta̠yā chi̍t ।
5) chi̠darū̎kṣita̠ marū̎kṣita-ñchich chi̠darū̎kṣitam ।
6) arū̎kṣita-ndṛ̠śē dṛ̠śē arū̎kṣita̠ marū̎kṣita-ndṛ̠śē ।
7) dṛ̠śa ā dṛ̠śē dṛ̠śa ā ।
8) ā rū̠pē rū̠pa ā rū̠pē ।
9) rū̠pē anna̠ mannagṃ̍ rū̠pē rū̠pē anna̎m ।
10) anna̠mityanna̎m ।
11) sainainā sa sainā ।
12) ē̠nā 'nī̍kē̠nā nī̍kē nai̠nainā 'nī̍kēna ।
13) anī̍kēna suvi̠datra̍-ssuvi̠datrō 'nī̍kē̠nā nī̍kēna suvi̠datra̍ḥ ।
14) su̠vi̠datrō̍ a̠smē a̠smē su̍vi̠datra̍-ssuvi̠datrō̍ a̠smē ।
14) su̠vi̠datra̠ iti̍ su - vi̠datra̍ḥ ।
15) a̠smē yaṣṭā̠ yaṣṭā̠ 'smē a̠smē yaṣṭā̎ ।
15) a̠smē itya̠smē ।
16) yaṣṭā̍ dē̠vā-ndē̠vān. yaṣṭā̠ yaṣṭā̍ dē̠vān ।
17) dē̠vāgṃ āya̍jiṣṭha̠ āya̍jiṣṭhō dē̠vā-ndē̠vāgṃ āya̍jiṣṭhaḥ ।
18) āya̍jiṣṭha-ssva̠sti sva̠styāya̍jiṣṭha̠ āya̍jiṣṭha-ssva̠sti ।
18) āya̍jiṣṭha̠ ityā - ya̠ji̠ṣṭha̠ḥ ।
19) sva̠stīti̍ sva̠sti ।
20) ada̍bdhō gō̠pā gō̠pā ada̍bdhō̠ ada̍bdhō gō̠pāḥ ।
21) gō̠pā u̠tōta gō̠pā gō̠pā u̠ta ।
21) gō̠pā iti̍ gō - pāḥ ।
22) u̠ta nō̍ na u̠tōta na̍ḥ ।
23) na̠ḥ pa̠ra̠spāḥ pa̍ra̠spā nō̍ naḥ para̠spāḥ ।
24) pa̠ra̠spā agnē 'gnē̍ para̠spāḥ pa̍ra̠spā agnē̎ ।
24) pa̠ra̠spā iti̍ paraḥ - pāḥ ।
25) agnē̎ dyu̠ma-ddyu̠ma dagnē 'gnē̎ dyu̠mat ।
26) dyu̠ma du̠tōta dyu̠ma-ddyu̠ma du̠ta ।
26) dyu̠maditi̍ dyu - mat ।
27) u̠ta rē̠va-drē̠va du̠tōta rē̠vat ।
28) rē̠va-ddi̍dīhi didīhi rē̠va-drē̠va-ddi̍dīhi ।
29) di̠dī̠hīti̍ didīhi ।
30) sva̠sti nō̍ na-ssva̠sti sva̠sti na̍ḥ ।
31) nō̠ di̠vō di̠vō nō̍ nō di̠vaḥ ।
32) di̠vō a̍gnē agnē di̠vō di̠vō a̍gnē ।
33) a̠gnē̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā a̍gnē agnē pṛthi̠vyāḥ ।
34) pṛ̠thi̠vyā vi̠śvāyu̍-rvi̠śvāyu̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā vi̠śvāyu̍ḥ ।
35) vi̠śvāyu̍-rdhēhi dhēhi vi̠śvāyu̍-rvi̠śvāyu̍-rdhēhi ।
35) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
36) dhē̠hi̠ ya̠jathā̍ya ya̠jathā̍ya dhēhi dhēhi ya̠jathā̍ya ।
37) ya̠jathā̍ya dēva dēva ya̠jathā̍ya ya̠jathā̍ya dēva ।
38) dē̠vēti̍ dēva ।
39) ya-thsī̠mahi̍ sī̠mahi̠ ya-dya-thsī̠mahi̍ ।
40) sī̠mahi̍ divijāta divijāta sī̠mahi̍ sī̠mahi̍ divijāta ।
41) di̠vi̠jā̠ta̠ praśa̍sta̠-mpraśa̍sta-ndivijāta divijāta̠ praśa̍stam ।
41) di̠vi̠jā̠tēti̍ divi - jā̠ta̠ ।
42) praśa̍sta̠-nta-tta-tpraśa̍sta̠-mpraśa̍sta̠-ntat ।
42) praśa̍sta̠miti̠ pra - śa̠sta̠m ।
43) tada̠smā sva̠smāsu̠ ta-ttada̠smāsu̍ ।
44) a̠smāsu̠ dravi̍ṇa̠-ndravi̍ṇa ma̠smā sva̠smāsu̠ dravi̍ṇam ।
45) dravi̍ṇa-ndhēhi dhēhi̠ dravi̍ṇa̠-ndravi̍ṇa-ndhēhi ।
46) dhē̠hi̠ chi̠tra-ñchi̠tra-ndhē̍hi dhēhi chi̠tram ।
47) chi̠tramiti̍ chi̠tram ।
48) yathā̍ hōtar-hōta̠-ryathā̠ yathā̍ hōtaḥ ।
49) hō̠ta̠-rmanu̍ṣō̠ manu̍ṣō hōtar-hōta̠-rmanu̍ṣaḥ ।
50) manu̍ṣō dē̠vatā̍tā dē̠vatā̍tā̠ manu̍ṣō̠ manu̍ṣō dē̠vatā̍tā ।
॥ 30 ॥ (50/59)

1) dē̠vatā̍tā ya̠jñēbhi̍-rya̠jñēbhi̍-rdē̠vatā̍tā dē̠vatā̍tā ya̠jñēbhi̍ḥ ।
1) dē̠vatā̠tēti̍ dē̠va - tā̠tā̠ ।
2) ya̠jñēbhi̍-ssūnō sūnō ya̠jñēbhi̍-rya̠jñēbhi̍-ssūnō ।
3) sū̠nō̠ sa̠ha̠sa̠-ssa̠ha̠sa̠-ssū̠nō̠ sū̠nō̠ sa̠ha̠sa̠ḥ ।
3) sū̠nō̠ iti̍ sūnō ।
4) sa̠ha̠sō̠ yajā̍si̠ yajā̍si sahasa-ssahasō̠ yajā̍si ।
5) yajā̠sīti̠ yajā̍si ।
6) ē̠vā nō̍ na ē̠vaivā na̍ḥ ।
7) nō̠ a̠dyādya nō̍ nō a̠dya ।
8) a̠dya sa̍ma̠nā sa̍ma̠nā 'dyādya sa̍ma̠nā ।
9) sa̠ma̠nā sa̍mā̠nā-nthsa̍mā̠nā-nthsa̍ma̠nā sa̍ma̠nā sa̍mā̠nān ।
10) sa̠mā̠nā-nu̠śa-nnu̠śa-nthsa̍mā̠nā-nthsa̍mā̠nā-nu̠śann ।
11) u̠śa-nna̍gnē agna u̠śa-nnu̠śa-nna̍gnē ।
12) a̠gna̠ u̠śa̠ta u̍śa̠tō a̍gnē agna uśa̠taḥ ।
13) u̠śa̠tō ya̍kṣi yakṣyuśa̠ta u̍śa̠tō ya̍kṣi ।
14) ya̠kṣi̠ dē̠vā-ndē̠vān. ya̍kṣi yakṣi dē̠vān ।
15) dē̠vāniti̍ dē̠vān ।
16) a̠gni mī̍ḍa īḍē a̠gni ma̠gni mī̍ḍē ।
17) ī̠ḍē̠ pu̠rōhi̍ta-mpu̠rōhi̍ta mīḍa īḍē pu̠rōhi̍tam ।
18) pu̠rōhi̍taṃ ya̠jñasya̍ ya̠jñasya̍ pu̠rōhi̍ta-mpu̠rōhi̍taṃ ya̠jñasya̍ ।
18) pu̠rōhi̍ta̠miti̍ pu̠raḥ - hi̠ta̠m ।
19) ya̠jñasya̍ dē̠va-ndē̠vaṃ ya̠jñasya̍ ya̠jñasya̍ dē̠vam ।
20) dē̠va mṛ̠tvija̍ mṛ̠tvija̍-ndē̠va-ndē̠va mṛ̠tvija̎m ।
21) ṛ̠tvija̠mityṛ̠tvija̎m ।
22) hōtā̍ragṃ ratna̠dhāta̍magṃ ratna̠dhāta̍ma̠gṃ̠ hōtā̍ra̠gṃ̠ hōtā̍ragṃ ratna̠dhāta̍mam ।
23) ra̠tna̠dhāta̍ma̠miti̍ ratna - dhāta̍mam ।
24) vṛṣā̍ sōma sōma̠ vṛṣā̠ vṛṣā̍ sōma ।
25) sō̠ma̠ dyu̠mā-ndyu̠mā-nthsō̍ma sōma dyu̠mān ।
26) dyu̠māgṃ a̍syasi dyu̠mā-ndyu̠māgṃ a̍si ।
26) dyu̠māniti̍ dyu - mān ।
27) a̠si̠ vṛṣā̠ vṛṣā̎ 'syasi̠ vṛṣā̎ ।
28) vṛṣā̍ dēva dēva̠ vṛṣā̠ vṛṣā̍ dēva ।
29) dē̠va̠ vṛṣa̍vratō̠ vṛṣa̍vratō dēva dēva̠ vṛṣa̍vrataḥ ।
30) vṛṣa̍vrata̠ iti̠ vṛṣa̍ - vra̠ta̠ḥ ।
31) vṛṣā̠ dharmā̍ṇi̠ dharmā̍ṇi̠ vṛṣā̠ vṛṣā̠ dharmā̍ṇi ।
32) dharmā̍ṇi dadhiṣē dadhiṣē̠ dharmā̍ṇi̠ dharmā̍ṇi dadhiṣē ।
33) da̠dhi̠ṣa̠ iti̍ dadhiṣē ।
34) sānta̍panā i̠da mi̠dagṃ sānta̍panā̠-ssānta̍panā i̠dam ।
34) sānta̍panā̠ iti̠ sāṃ - ta̠pa̠nā̠ḥ ।
35) i̠dagṃ ha̠vir-ha̠vi ri̠da mi̠dagṃ ha̠viḥ ।
36) ha̠vi-rmaru̍tō̠ maru̍tō ha̠vir-ha̠vi-rmaru̍taḥ ।
37) maru̍ta̠ sta-tta-nmaru̍tō̠ maru̍ta̠ stat ।
38) taj ju̍juṣṭana jujuṣṭana̠ ta-ttaj ju̍juṣṭana ।
39) ju̠ju̠ṣṭa̠nēti̍ jujuṣṭana ।
40) yu̠ṣmā kō̠tyū̍tī yu̠ṣmāka̍ yu̠ṣmākō̠tī ।
41) ū̠tī ri̍śādasō riśādasa ū̠tyū̍tī ri̍śādasaḥ ।
42) ri̠śā̠da̠sa̠ iti̍ riśa - a̠da̠sa̠ḥ ।
43) yō nō̍ nō̠ yō yō na̍ḥ ।
44) nō̠ martō̠ martō̍ nō nō̠ marta̍ḥ ।
45) martō̍ vasavō vasavō̠ martō̠ martō̍ vasavaḥ ।
46) va̠sa̠vō̠ du̠r̠hṛ̠ṇā̠yu-rdu̍r​hṛṇā̠yu-rva̍savō vasavō dur​hṛṇā̠yuḥ ।
47) du̠r̠hṛ̠ṇā̠yu sti̠ra sti̠rō du̍r​hṛṇā̠yu-rdu̍r​hṛṇā̠yu sti̠raḥ ।
47) du̠r̠hṛ̠ṇā̠yuriti̍ duḥ - hṛ̠ṇā̠yuḥ ।
48) ti̠ra-ssa̠tyāni̍ sa̠tyāni̍ ti̠ra sti̠ra-ssa̠tyāni̍ ।
49) sa̠tyāni̍ marutō maruta-ssa̠tyāni̍ sa̠tyāni̍ marutaḥ ।
50) ma̠ru̠tō̠ jighāgṃ̍sā̠j jighāgṃ̍sā-nmarutō marutō̠ jighāgṃ̍sāt ।
॥ 31 ॥ (50/56)

1) jighāgṃ̍sā̠diti̠ jighāgṃ̍sāt ।
2) dru̠haḥ pāśa̠-mpāśa̍-ndru̠hō dru̠haḥ pāśa̎m ।
3) pāśa̠-mprati̠ prati̠ pāśa̠-mpāśa̠-mprati̍ ।
4) prati̠ sa sa prati̠ prati̠ saḥ ।
5) sa mu̍chīṣṭa muchīṣṭa̠ sa sa mu̍chīṣṭa ।
6) mu̠chī̠ṣṭa̠ tapi̍ṣṭhēna̠ tapi̍ṣṭhēna muchīṣṭa muchīṣṭa̠ tapi̍ṣṭhēna ।
7) tapi̍ṣṭhēna̠ tapa̍sā̠ tapa̍sā̠ tapi̍ṣṭhēna̠ tapi̍ṣṭhēna̠ tapa̍sā ।
8) tapa̍sā hantanā hantana̠ tapa̍sā̠ tapa̍sā hantana ।
9) ha̠nta̠nā̠ ta-ntagṃ ha̍ntana hantanā̠ tam ।
10) tamiti̠ tam ।
11) sa̠ṃva̠thsa̠rīṇā̍ ma̠rutō̍ ma̠ruta̍-ssaṃvathsa̠rīṇā̎-ssaṃvathsa̠rīṇā̍ ma̠ruta̍ḥ ।
11) sa̠ṃva̠thsa̠rīṇā̠ iti̍ saṃ - va̠thsa̠rīṇā̎ḥ ।
12) ma̠ruta̍-ssva̠rkā-ssva̠rkā ma̠rutō̍ ma̠ruta̍-ssva̠rkāḥ ।
13) sva̠rkā u̍ru̠kṣayā̍ uru̠kṣayā̎-ssva̠rkā-ssva̠rkā u̍ru̠kṣayā̎ḥ ।
13) sva̠rkā iti̍ su - a̠rkāḥ ।
14) u̠ru̠kṣayā̠-ssaga̍ṇā̠-ssaga̍ṇā uru̠kṣayā̍ uru̠kṣayā̠-ssaga̍ṇāḥ ।
14) u̠ru̠kṣayā̠ ityu̍ru - kṣayā̎ḥ ।
15) saga̍ṇā̠ mānu̍ṣēṣu̠ mānu̍ṣēṣu̠ saga̍ṇā̠-ssaga̍ṇā̠ mānu̍ṣēṣu ।
15) saga̍ṇā̠ iti̠ sa - ga̠ṇā̠ḥ ।
16) mānu̍ṣē̠ṣviti̠ mānu̍ṣēṣu ।
17) tē̎ 'sma da̠sma-ttē tē̎ 'smat ।
18) a̠sma-tpāśā̠-npāśā̍-na̠sma da̠sma-tpāśān̍ ।
19) pāśā̠-npra pra pāśā̠-npāśā̠-npra ।
20) pra mu̍ñchantu muñchantu̠ pra pra mu̍ñchantu ।
21) mu̠ñcha̠-ntvagṃha̍sō̠ agṃha̍sō muñchantu muñcha̠-ntvagṃha̍saḥ ।
22) agṃha̍sa-ssāntapa̠nā-ssā̎mtapa̠nā agṃha̍sō̠ agṃha̍sa-ssāntapa̠nāḥ ।
23) sā̠nta̠pa̠nā ma̍di̠rā ma̍di̠rā-ssā̎mtapa̠nā-ssā̎mtapa̠nā ma̍di̠rāḥ ।
23) sā̠nta̠pa̠nā iti̍ sāṃ - ta̠pa̠nāḥ ।
24) ma̠di̠rā mā̍dayi̠ṣṇavō̍ mādayi̠ṣṇavō̍ madi̠rā ma̍di̠rā mā̍dayi̠ṣṇava̍ḥ ।
25) mā̠da̠yi̠ṣṇava̠ iti̍ mādayi̠ṣṇava̍ḥ ।
26) pi̠prī̠hi dē̠vā-ndē̠vā-npi̍prī̠hi pi̍prī̠hi dē̠vān ।
27) dē̠vāgṃ u̍śa̠ta u̍śa̠tō dē̠vā-ndē̠vāgṃ u̍śa̠taḥ ।
28) u̠śa̠tō ya̍viṣṭha yaviṣṭhōśa̠ta u̍śa̠tō ya̍viṣṭha ।
29) ya̠vi̠ṣṭha̠ vi̠dvān. vi̠dvān. ya̍viṣṭha yaviṣṭha vi̠dvān ।
30) vi̠dvāgṃ ṛ̠tūgṃr-ṛ̠tūn. vi̠dvān. vi̠dvāgṃ ṛ̠tūn ।
31) ṛ̠tūgṃr-ṛ̍tupata ṛtupata ṛ̠tūgṃr-ṛ̠tūgṃr-ṛ̍tupatē ।
32) ṛ̠tu̠pa̠tē̠ ya̠ja̠ ya̠ja̠ r​tu̠pa̠ta̠ ṛ̠tu̠pa̠tē̠ ya̠ja̠ ।
32) ṛ̠tu̠pa̠ta̠ ityṛ̍tu - pa̠tē̠ ।
33) ya̠jē̠ hēha ya̍ja yajē̠ha ।
34) i̠hētī̠ha ।
35) yē daivyā̠ daivyā̠ yē yē daivyā̎ḥ ।
36) daivyā̍ ṛ̠tvija̍ ṛ̠tvijō̠ daivyā̠ daivyā̍ ṛ̠tvija̍ḥ ।
37) ṛ̠tvija̠ stēbhi̠ stēbhi̍r-ṛ̠tvija̍ ṛ̠tvija̠ stēbhi̍ḥ ।
38) tēbhi̍ ragnē agnē̠ tēbhi̠ stēbhi̍ ragnē ।
39) a̠gnē̠ tva-ntva ma̍gnē agnē̠ tvam ।
40) tvagṃ hōtṝ̍ṇā̠gṃ̠ hōtṝ̍ṇā̠-ntva-ntvagṃ hōtṝ̍ṇām ।
41) hōtṝ̍ṇā masyasi̠ hōtṝ̍ṇā̠gṃ̠ hōtṝ̍ṇā masi ।
42) a̠syā ya̍jiṣṭha̠ āya̍jiṣṭhō 'sya̠syā ya̍jiṣṭhaḥ ।
43) āya̍jiṣṭha̠ ityā - ya̠ji̠ṣṭha̠ḥ ।
44) agnē̠ ya-dyadagnē 'gnē̠ yat ।
45) yada̠ dyādya ya-dyada̠dya ।
46) a̠dya vi̠śō vi̠śō a̠dyādya vi̠śaḥ ।
47) vi̠śō a̍ddhvarasyā ddhvarasya vi̠śō vi̠śō a̍ddhvarasya ।
48) a̠ddhva̠ra̠sya̠ hō̠ta̠r̠ hō̠ta̠ ra̠ddhva̠ra̠syā̠ ddhva̠ra̠sya̠ hō̠ta̠ḥ ।
49) hō̠ta̠ḥ pāva̍ka̠ pāva̍ka hōtar-hōta̠ḥ pāva̍ka ।
50) pāva̍ka śōchē śōchē̠ pāva̍ka̠ pāva̍ka śōchē ।
॥ 32 ॥ (50/56)

1) śō̠chē̠ vē-rvē-śśō̍chē śōchē̠ vēḥ ।
2) vēṣṭva-ntvaṃ vē-rvēṣṭvam ।
3) tvagṃ hi hi tva-ntvagṃ hi ।
4) hi yajvā̠ yajvā̠ hi hi yajvā̎ ।
5) yajvēti̠ yajvā̎ ।
6) ṛ̠tā ya̍jāsi yajā syṛ̠ta r​tā ya̍jāsi ।
7) ya̠jā̠si̠ ma̠hi̠nā ma̍hi̠nā ya̍jāsi yajāsi mahi̠nā ।
8) ma̠hi̠nā vi vi ma̍hi̠nā ma̍hi̠nā vi ।
9) vi ya-dya-dvi vi yat ।
10) ya-dbhū-rbhū-rya-dya-dbhūḥ ।
11) bhūr-ha̠vyā ha̠vyā bhū-rbhūr-ha̠vyā ।
12) ha̠vyā va̍ha vaha ha̠vyā ha̠vyā va̍ha ।
13) va̠ha̠ ya̠vi̠ṣṭha̠ ya̠vi̠ṣṭha̠ va̠ha̠ va̠ha̠ ya̠vi̠ṣṭha̠ ।
14) ya̠vi̠ṣṭha̠ yā yā ya̍viṣṭha yaviṣṭha̠ yā ।
15) yā tē̍ tē̠ yā yā tē̎ ।
16) tē̠ a̠dyādya tē̍ tē a̠dya ।
17) a̠dyētya̠dya ।
18) a̠gninā̍ ra̠yigṃ ra̠yi ma̠gninā̠ 'gninā̍ ra̠yim ।
19) ra̠yi ma̍śñava daśñava-dra̠yigṃ ra̠yi ma̍śñavat ।
20) a̠śña̠va̠-tpōṣa̠-mpōṣa̍ maśñava daśñava̠-tpōṣa̎m ।
21) pōṣa̍ mē̠vaiva pōṣa̠-mpōṣa̍ mē̠va ।
22) ē̠va di̠vēdi̍vē di̠vēdi̍va ē̠vaiva di̠vēdi̍vē ।
23) di̠vēdi̍va̠ iti̍ di̠vē - di̠vē̠ ।
24) ya̠śasa̍ṃ vī̠rava̍ttamaṃ vī̠rava̍ttamaṃ ya̠śasa̍ṃ ya̠śasa̍ṃ vī̠rava̍ttamam ।
25) vī̠rava̍ttama̠miti̍ vī̠rava̍t - ta̠ma̠m ।
26) ga̠ya̠sphānō̍ amīva̠hā 'mī̍va̠hā ga̍ya̠sphānō̍ gaya̠sphānō̍ amīva̠hā ।
26) ga̠ya̠sphāna̠ iti̍ gaya - sphāna̍ḥ ।
27) a̠mī̠va̠hā va̍su̠vi-dva̍su̠vi da̍mīva̠hā 'mī̍va̠hā va̍su̠vit ।
27) a̠mī̠va̠hētya̍mīva - hā ।
28) va̠su̠vi-tpu̍ṣṭi̠vardha̍naḥ puṣṭi̠vardha̍nō vasu̠vi-dva̍su̠vi-tpu̍ṣṭi̠vardha̍naḥ ।
28) va̠su̠viditi̍ vasu - vit ।
29) pu̠ṣṭi̠vardha̍na̠ iti̍ puṣṭi - vardha̍naḥ ।
30) su̠mi̠tra-ssō̍ma sōma sumi̠tra-ssu̍mi̠tra-ssō̍ma ।
30) su̠mi̠tra iti̍ su - mi̠traḥ ।
31) sō̠ma̠ nō̠ na̠-ssō̠ma̠ sō̠ma̠ na̠ḥ ।
32) nō̠ bha̠va̠ bha̠va̠ nō̠ nō̠ bha̠va̠ ।
33) bha̠vēti̍ bhava ।
34) gṛha̍mēdhāsa̠ ā gṛha̍mēdhāsō̠ gṛha̍mēdhāsa̠ ā ।
34) gṛha̍mēdhāsa̠ iti̠ gṛha̍ - mē̠dhā̠sa̠ḥ ।
35) ā ga̍ta ga̠tā ga̍ta ।
36) ga̠ta̠ maru̍tō̠ maru̍tō gata gata̠ maru̍taḥ ।
37) maru̍tō̠ mā mā maru̍tō̠ maru̍tō̠ mā ।
38) mā 'pāpa̠ mā mā 'pa̍ ।
39) apa̍ bhūtana bhūta̠nā pāpa̍ bhūtana ।
40) bhū̠ta̠nēti̍ bhūtana ।
41) pra̠mu̠ñchantō̍ nō naḥ pramu̠ñchanta̍ḥ pramu̠ñchantō̍ naḥ ।
41) pra̠mu̠ñchanta̠ iti̍ pra - mu̠ñchanta̍ḥ ।
42) nō̠ agṃha̍sō̠ agṃha̍sō nō nō̠ agṃha̍saḥ ।
43) agṃha̍sa̠ ityagṃha̍saḥ ।
44) pū̠rvībhi̠r̠ hi hi pū̠rvībhi̍ḥ pū̠rvībhi̠r̠ hi ।
45) hi da̍dāśi̠ma da̍dāśi̠ma hi hi da̍dāśi̠ma ।
46) da̠dā̠śi̠ma śa̠radbhi̍-śśa̠radbhi̍-rdadāśi̠ma da̍dāśi̠ma śa̠radbhi̍ḥ ।
47) śa̠radbhi̍-rmarutō maruta-śśa̠radbhi̍-śśa̠radbhi̍-rmarutaḥ ।
47) śa̠radbhi̠riti̍ śa̠rat - bhi̠ḥ ।
48) ma̠ru̠tō̠ va̠yaṃ va̠ya-mma̍rutō marutō va̠yam ।
49) va̠yamiti̍ va̠yam ।
50) mahō̍bhi śchar​ṣaṇī̠nā-ñcha̍r​ṣaṇī̠nā-mmahō̍bhi̠-rmahō̍bhi śchar​ṣaṇī̠nām ।
50) mahō̍bhi̠riti̠ maha̍ḥ - bhi̠ḥ ।
॥ 33 ॥ (50/58)

1) cha̠r̠ṣa̠ṇī̠nāmiti̍ char​ṣaṇī̠nām ।
2) pra bu̠ddhniyā̍ bu̠ddhniyā̠ pra pra bu̠ddhniyā̎ ।
3) bu̠ddhniyā̍ īrata īratē bu̠ddhniyā̍ bu̠ddhniyā̍ īratē ।
4) ī̠ra̠tē̠ vō̠ va̠ ī̠ra̠ta̠ ī̠ra̠tē̠ va̠ḥ ।
5) vō̠ mahāgṃ̍si̠ mahāgṃ̍si vō vō̠ mahāgṃ̍si ।
6) mahāgṃ̍si̠ pra pra mahāgṃ̍si̠ mahāgṃ̍si̠ pra ।
7) pra ṇāmā̍ni̠ nāmā̍ni̠ pra pra ṇāmā̍ni ।
8) nāmā̍ni prayajyavaḥ prayajyavō̠ nāmā̍ni̠ nāmā̍ni prayajyavaḥ ।
9) pra̠ya̠jya̠va̠ sti̠ra̠ddhva̠-nti̠ra̠ddhva̠-mpra̠ya̠jya̠va̠ḥ pra̠ya̠jya̠va̠ sti̠ra̠ddhva̠m ।
9) pra̠ya̠jya̠va̠ iti̍ pra - ya̠jya̠va̠ḥ ।
10) ti̠ra̠ddhva̠miti̍ tiraddhvam ।
11) sa̠ha̠sriya̠-ndamya̠-ndamyagṃ̍ saha̠sriyagṃ̍ saha̠sriya̠-ndamya̎m ।
12) damya̍-mbhā̠ga-mbhā̠ga-ndamya̠-ndamya̍-mbhā̠gam ।
13) bhā̠ga mē̠ta mē̠ta-mbhā̠ga-mbhā̠ga mē̠tam ।
14) ē̠ta-ṅgṛ̍hamē̠dhīya̍-ṅgṛhamē̠dhīya̍ mē̠ta mē̠ta-ṅgṛ̍hamē̠dhīya̎m ।
15) gṛ̠ha̠mē̠dhīya̍-mmarutō marutō gṛhamē̠dhīya̍-ṅgṛhamē̠dhīya̍-mmarutaḥ ।
15) gṛ̠ha̠mē̠dhīya̠miti̍ gṛha - mē̠dhīya̎m ।
16) ma̠ru̠tō̠ ju̠ṣa̠ddhva̠-ñju̠ṣa̠ddhva̠-mma̠ru̠tō̠ ma̠ru̠tō̠ ju̠ṣa̠ddhva̠m ।
17) ju̠ṣa̠ddhva̠miti̍ juṣadhvam ।
18) upa̠ yaṃ ya mupōpa̠ yam ।
19) ya mētyēti̠ yam ँyamēti̍ ।
20) ēti̍ yuva̠ti-ryu̍va̠ti rētyēti̍ yuva̠tiḥ ।
21) yu̠va̠ti-ssu̠dakṣagṃ̍ su̠dakṣa̍ṃ yuva̠ti-ryu̍va̠ti-ssu̠dakṣa̎m ।
22) su̠dakṣa̍-ndō̠ṣā dō̠ṣā su̠dakṣagṃ̍ su̠dakṣa̍-ndō̠ṣā ।
22) su̠dakṣa̠miti̍ su - dakṣa̎m ।
23) dō̠ṣā vastō̠-rvastō̎-rdō̠ṣā dō̠ṣā vastō̎ḥ ।
24) vastōr̍. ha̠viṣma̍tī ha̠viṣma̍tī̠ vastō̠-rvastōr̍. ha̠viṣma̍tī ।
25) ha̠viṣma̍tī ghṛ̠tāchī̍ ghṛ̠tāchī̍ ha̠viṣma̍tī ha̠viṣma̍tī ghṛ̠tāchī̎ ।
26) ghṛ̠tāchīti̍ ghṛ̠tāchī̎ ।
27) upa̠ svā svōpōpa̠ svā ।
28) svaina̍ mēna̠gg̠ svā svaina̎m ।
29) ē̠na̠ ma̠rama̍ti ra̠rama̍ti rēna mēna ma̠rama̍tiḥ ।
30) a̠rama̍ti-rvasū̠yu-rva̍sū̠yu ra̠rama̍ti ra̠rama̍ti-rvasū̠yuḥ ।
31) va̠sū̠yuriti̍ vasu - yuḥ ।
32) i̠mō a̍gnē agna i̠mō i̠mō a̍gnē ।
32) i̠mō itī̠mō ।
33) a̠gnē̠ vī̠tata̍māni vī̠tata̍mā nyagnē agnē vī̠tata̍māni ।
34) vī̠tata̍māni ha̠vyā ha̠vyā vī̠tata̍māni vī̠tata̍māni ha̠vyā ।
34) vī̠tata̍mā̠nīti̍ vī̠ta - ta̠mā̠ni̠ ।
35) ha̠vyā 'ja̠srō 'ja̍srō ha̠vyā ha̠vyā 'ja̍sraḥ ।
36) aja̍srō vakṣi va̠kṣya ja̠srō 'ja̍srō vakṣi ।
37) va̠kṣi̠ dē̠vatā̍ti-ndē̠vatā̍tiṃ vakṣi vakṣi dē̠vatā̍tim ।
38) dē̠vatā̍ti̠ machChāchCha̍ dē̠vatā̍ti-ndē̠vatā̍ti̠ machCha̍ ।
38) dē̠vatā̍ti̠miti̍ dē̠va - tā̠ti̠m ।
39) achChētyachCha̍ ।
40) prati̍ nō na̠ḥ prati̠ prati̍ naḥ ।
41) na̠ ī̠ mī̠-nnō̠ na̠ ī̠m ।
42) ī̠gṃ̠ su̠ra̠bhīṇi̍ sura̠bhīṇī̍ mīgṃ sura̠bhīṇi̍ ।
43) su̠ra̠bhīṇi̍ viyantu viyantu sura̠bhīṇi̍ sura̠bhīṇi̍ viyantu ।
44) vi̠ya̠ntviti̍ viyantu ।
45) krī̠ḍaṃ vō̍ vaḥ krī̠ḍa-ṅkrī̠ḍaṃ va̍ḥ ।
46) va̠-śśardha̠-śśardhō̍ vō va̠-śśardha̍ḥ ।
47) śardhō̠ māru̍ta̠-mmāru̍ta̠gṃ̠ śardha̠-śśardhō̠ māru̍tam ।
48) māru̍ta mana̠rvāṇa̍ mana̠rvāṇa̠-mmāru̍ta̠-mmāru̍ta mana̠rvāṇa̎m ।
49) a̠na̠rvāṇagṃ̍ rathē̠śubhagṃ̍ rathē̠śubha̍ mana̠rvāṇa̍ mana̠rvāṇagṃ̍ rathē̠śubha̎m ।
50) ra̠thē̠śubha̠miti̍ rathē - śubha̎m ।
॥ 34 ॥ (50/56)

1) kaṇvā̍ a̠bhya̍bhi kaṇvā̠ḥ kaṇvā̍ a̠bhi ।
2) a̠bhi pra prā bhya̍bhi pra ।
3) pra gā̍yata gāyata̠ pra pra gā̍yata ।
4) gā̠ya̠tēti̍ gāyata ।
5) atyā̍sō̠ na nātyā̍sō̠ atyā̍sō̠ na ।
6) na yē yē na na yē ।
7) yē ma̠rutō̍ ma̠rutō̠ yē yē ma̠ruta̍ḥ ।
8) ma̠ruta̠-ssvañcha̠-ssvañchō̍ ma̠rutō̍ ma̠ruta̠-ssvañcha̍ḥ ।
9) svañchō̍ yakṣa̠dṛśō̍ yakṣa̠dṛśa̠-ssvañcha̠-ssvañchō̍ yakṣa̠dṛśa̍ḥ ।
10) ya̠kṣa̠dṛśō̠ na na ya̍kṣa̠dṛśō̍ yakṣa̠dṛśō̠ na ।
10) ya̠kṣa̠dṛśa̠ iti̍ yakṣa - dṛśa̍ḥ ।
11) na śu̠bhaya̍nta śu̠bhaya̍nta̠ na na śu̠bhaya̍nta ।
12) śu̠bhaya̍nta̠ maryā̠ maryā̎-śśu̠bhaya̍nta śu̠bhaya̍nta̠ maryā̎ḥ ।
13) maryā̠ iti̠ maryā̎ḥ ।
14) tē ha̍rmyē̠ṣṭhā ha̍rmyē̠ṣṭhā stē tē ha̍rmyē̠ṣṭhāḥ ।
15) ha̠rmyē̠ṣṭhā-śśiśa̍va̠-śśiśa̍vō harmyē̠ṣṭhā ha̍rmyē̠ṣṭhā-śśiśa̍vaḥ ।
15) ha̠rmyē̠ṣṭhā iti̍ harmyē - sthāḥ ।
16) śiśa̍vō̠ na na śiśa̍va̠-śśiśa̍vō̠ na ।
17) na śu̠bhrā-śśu̠bhrā na na śu̠bhrāḥ ।
18) śu̠bhrā va̠thsāsō̍ va̠thsāsa̍-śśu̠bhrā-śśu̠bhrā va̠thsāsa̍ḥ ।
19) va̠thsāsō̠ na na va̠thsāsō̍ va̠thsāsō̠ na ।
20) na pra̍krī̠ḍina̍ḥ prakrī̠ḍinō̠ na na pra̍krī̠ḍina̍ḥ ।
21) pra̠krī̠ḍina̍ḥ payō̠dhāḥ pa̍yō̠dhāḥ pra̍krī̠ḍina̍ḥ prakrī̠ḍina̍ḥ payō̠dhāḥ ।
21) pra̠krī̠ḍina̠ iti̍ pra - krī̠ḍina̍ḥ ।
22) pa̠yō̠dhā iti̍ payaḥ - dhāḥ ।
23) praiṣā̍ mēṣā̠-mpra praiṣā̎m ।
24) ē̠ṣā̠ majmē̠ ṣvajmē̎ ṣvēṣā mēṣā̠ majmē̍ṣu ।
25) ajmē̍ṣu vithu̠rā vi̍thu̠rā 'jmē̠ ṣvajmē̍ṣu vithu̠rā ।
26) vi̠thu̠ rēvē̍va vithu̠rā vi̍thu̠ rēva̍ ।
27) i̠va̠ rē̠ja̠tē̠ rē̠ja̠ta̠ i̠vē̠va̠ rē̠ja̠tē̠ ।
28) rē̠ja̠tē̠ bhūmi̠-rbhūmī̍ rējatē rējatē̠ bhūmi̍ḥ ।
29) bhūmi̠-ryāmē̍ṣu̠ yāmē̍ṣu̠ bhūmi̠-rbhūmi̠-ryāmē̍ṣu ।
30) yāmē̍ṣu̠ ya-dya-dyāmē̍ṣu̠ yāmē̍ṣu̠ yat ।
31) yaddha̍ ha̠ ya-dyaddha̍ ।
32) ha̠ yu̠ñjatē̍ yu̠ñjatē̍ ha ha yu̠ñjatē̎ ।
33) yu̠ñjatē̍ śu̠bhē śu̠bhē yu̠ñjatē̍ yu̠ñjatē̍ śu̠bhē ।
34) śu̠bha iti̍ śu̠bhē ।
35) tē krī̠ḍaya̍ḥ krī̠ḍaya̠ stē tē krī̠ḍaya̍ḥ ।
36) krī̠ḍayō̠ dhuna̍yō̠ dhuna̍yaḥ krī̠ḍaya̍ḥ krī̠ḍayō̠ dhuna̍yaḥ ।
37) dhuna̍yō̠ bhrāja̍dṛṣṭayō̠ bhrāja̍dṛṣṭayō̠ dhuna̍yō̠ dhuna̍yō̠ bhrāja̍dṛṣṭayaḥ ।
38) bhrāja̍dṛṣṭaya-ssva̠yagg​ sva̠ya-mbhrāja̍dṛṣṭayō̠ bhrāja̍dṛṣṭaya-ssva̠yam ।
38) bhrāja̍dṛṣṭaya̠ iti̠ bhrāja̍t - ṛ̠ṣṭa̠ya̠ḥ ।
39) sva̠ya-mma̍hi̠tva-mma̍hi̠tvagg​ sva̠yagg​ sva̠ya-mma̍hi̠tvam ।
40) ma̠hi̠tva-mpa̍nayanta panayanta mahi̠tva-mma̍hi̠tva-mpa̍nayanta ।
40) ma̠hi̠tvamiti̍ mahi - tvam ।
41) pa̠na̠ya̠nta̠ dhūta̍yō̠ dhūta̍yaḥ panayanta panayanta̠ dhūta̍yaḥ ।
42) dhūta̍ya̠ iti̠ dhūta̍yaḥ ।
43) u̠pa̠hva̠rēṣu̠ ya-dyadu̍pahva̠rē ṣū̍pahva̠rēṣu̠ yat ।
43) u̠pa̠hva̠rēṣvityu̍pa - hva̠rēṣu̍ ।
44) yadachi̍ddhva̠ machi̍ddhva̠ṃ ya-dyadachi̍ddhvam ।
45) achi̍ddhvaṃ ya̠yiṃ ya̠yi machi̍ddhva̠ machi̍ddhvaṃ ya̠yim ।
46) ya̠yiṃ vayō̠ vayō̍ ya̠yiṃ ya̠yiṃ vaya̍ḥ ।
47) vaya̍ ivēva̠ vayō̠ vaya̍ iva ।
48) i̠va̠ ma̠ru̠tō̠ ma̠ru̠ta̠ i̠vē̠ va̠ ma̠ru̠ta̠ḥ ।
49) ma̠ru̠ta̠ḥ kēna̠ kēna̍ marutō maruta̠ḥ kēna̍ ।
50) kēna̍ chich chi̠-tkēna̠ kēna̍ chit ।
॥ 35 ॥ (50/56)

1) chi̠-tpa̠thā pa̠thā chi̍ch chi-tpa̠thā ।
2) pa̠thēti̍ pa̠thā ।
3) śchōta̍nti̠ kōśā̠ḥ kōśā̠-śśchōta̍nti̠ śchōta̍nti̠ kōśā̎ḥ ।
4) kōśā̠ upōpa̠ kōśā̠ḥ kōśā̠ upa̍ ।
5) upa̍ vō va̠ upōpa̍ vaḥ ।
6) vō̠ rathē̍ṣu̠ rathē̍ṣu vō vō̠ rathē̍ṣu ।
7) rathē̠ṣvā rathē̍ṣu̠ rathē̠ṣvā ।
8) ā ghṛ̠ta-ṅghṛ̠ta mā ghṛ̠tam ।
9) ghṛ̠ta mu̍kṣa tōkṣata ghṛ̠ta-ṅghṛ̠ta mu̍kṣata ।
10) u̠kṣa̠tā̠ madhu̍varṇa̠-mmadhu̍varṇa mukṣa tōkṣatā̠ madhu̍varṇam ।
11) madhu̍varṇa̠ marcha̍tē̠ archa̍tē̠ madhu̍varṇa̠-mmadhu̍varṇa̠ marcha̍tē ।
11) madhu̍varṇa̠miti̠ madhu̍ - va̠rṇa̠m ।
12) archa̍ta̠ ityarcha̍tē ।
13) a̠gnima̍gni̠gṃ̠ havī̍mabhi̠r̠ havī̍mabhi ra̠gnima̍gni ma̠gni ma̍gni̠gṃ̠ havī̍mabhiḥ ।
13) a̠gnima̍gni̠mitya̠gnim - a̠gni̠m ।
14) havī̍mabhi̠-ssadā̠ sadā̠ havī̍mabhi̠r̠ havī̍mabhi̠-ssadā̎ ।
14) havī̍mabhi̠riti̠ havī̍ma - bhi̠ḥ ।
15) sadā̍ havanta havanta̠ sadā̠ sadā̍ havanta ।
16) ha̠va̠nta̠ vi̠śpati̍ṃ vi̠śpatigṃ̍ havanta havanta vi̠śpati̎m ।
17) vi̠śpati̠miti̍ vi̠śpati̎m ।
18) ha̠vya̠vāha̍-mpurupri̠ya-mpu̍rupri̠yagṃ ha̍vya̠vāhagṃ̍ havya̠vāha̍-mpurupri̠yam ।
18) ha̠vya̠vāha̠miti̍ havya - vāha̎m ।
19) pu̠ru̠pri̠yamiti̍ puru - pri̠yam ।
20) tagṃ hi hi ta-ntagṃ hi ।
21) hi śaśva̍nta̠-śśaśva̍ntō̠ hi hi śaśva̍ntaḥ ।
22) śaśva̍nta̠ īḍa̍ta̠ īḍa̍tē̠ śaśva̍nta̠-śśaśva̍nta̠ īḍa̍tē ।
23) īḍa̍tē sru̠chā sru̠chē ḍa̍ta̠ īḍa̍tē sru̠chā ।
24) sru̠chā dē̠va-ndē̠vagg​ sru̠chā sru̠chā dē̠vam ।
25) dē̠va-ṅghṛ̍ta̠śchutā̍ ghṛta̠śchutā̍ dē̠va-ndē̠va-ṅghṛ̍ta̠śchutā̎ ।
26) ghṛ̠ta̠śchutēti̍ ghṛta - śchutā̎ ।
27) a̠gnigṃ ha̠vyāya̍ ha̠vyāyā̠gni ma̠gnigṃ ha̠vyāya̍ ।
28) ha̠vyāya̠ vōḍha̍vē̠ vōḍha̍vē ha̠vyāya̍ ha̠vyāya̠ vōḍha̍vē ।
29) vōḍha̍va̠ iti̠ vōḍha̍vē ।
30) indrā̎gnī rōcha̠nā rō̍cha̠nē ndrā̎gnī̠ indrā̎gnī rōcha̠nā ।
30) indrā̎gnī̠ itīndra̍ - a̠gnī̠ ।
31) rō̠cha̠nā di̠vō di̠vō rō̍cha̠nā rō̍cha̠nā di̠vaḥ ।
32) di̠va-śśñatha̠ chChṃatha̍-ddi̠vō di̠va-śśñatha̍t ।
33) śñatha̍-dvṛ̠traṃ vṛ̠tragg​ śñatha̠ chChṃatha̍-dvṛ̠tram ।
34) vṛ̠tra mindra̠ mindra̍ṃ vṛ̠traṃ vṛ̠tra mindra̎m ।
35) indra̍ṃ vō va̠ indra̠ mindra̍ṃ vaḥ ।
36) vō̠ vi̠śvatō̍ vi̠śvatō̍ vō vō vi̠śvata̍ḥ ।
37) vi̠śvata̠ spari̠ pari̍ vi̠śvatō̍ vi̠śvata̠ spari̍ ।
38) parīndra̠ mindra̠-mpari̠ parīndra̎m ।
39) indra̠-nnarō̠ nara̠ indra̠ mindra̠-nnara̍ḥ ।
40) narō̠ viśva̍karma̠n̠. viśva̍karma̠-nnarō̠ narō̠ viśva̍karmann ।
41) viśva̍karman. ha̠viṣā̍ ha̠viṣā̠ viśva̍karma̠n.̠ viśva̍karman. ha̠viṣā̎ ।
41) viśva̍karma̠nniti̠ viśva̍ - ka̠rma̠nn ।
42) ha̠viṣā̍ vāvṛdhā̠nō vā̍vṛdhā̠nō ha̠viṣā̍ ha̠viṣā̍ vāvṛdhā̠naḥ ।
43) vā̠vṛ̠dhā̠nō viśva̍karma̠n̠. viśva̍karman. vāvṛdhā̠nō vā̍vṛdhā̠nō viśva̍karmann ।
44) viśva̍karman. ha̠viṣā̍ ha̠viṣā̠ viśva̍karma̠n̠. viśva̍karman. ha̠viṣā̎ ।
44) viśva̍karma̠nniti̠ viśva̍ - ka̠rma̠nn ।
45) ha̠viṣā̠ vardha̍nēna̠ vardha̍nēna ha̠viṣā̍
45) ha̠viṣā̠ vardha̍nēna ।
46) vardha̍nē̠nēti̠ vardha̍nēna ।
॥ 36 ॥ (46, 53)

॥ a. 13 ॥




Browse Related Categories: