1) ra̠śmi ra̍syasi ra̠śmī ra̠śmi ra̍si ।
2) a̠si̠ kṣayā̍ya̠ kṣayā̍yā syasi̠ kṣayā̍ya ।
3) kṣayā̍ya tvā tvā̠ kṣayā̍ya̠ kṣayā̍ya tvā ।
4) tvā̠ kṣaya̠-ṅkṣaya̍-ntvā tvā̠ kṣaya̎m ।
5) kṣaya̍-ñjinva jinva̠ kṣaya̠-ṅkṣaya̍-ñjinva ।
6) ji̠nva̠ prēti̠ḥ prēti̍-rjinva jinva̠ prēti̍ḥ ।
7) prēti̍ rasyasi̠ prēti̠ḥ prēti̍ rasi ।
7) prēti̠riti̠ pra - i̠ti̠ḥ ।
8) a̠si̠ dharmā̍ya̠ dharmā̍yā syasi̠ dharmā̍ya ।
9) dharmā̍ya tvā tvā̠ dharmā̍ya̠ dharmā̍ya tvā ।
10) tvā̠ dharma̠-ndharma̍-ntvā tvā̠ dharma̎m ।
11) dharma̍-ñjinva jinva̠ dharma̠-ndharma̍-ñjinva ।
12) ji̠nvānvi̍ti̠ ranvi̍ti-rjinva ji̠nvānvi̍tiḥ ।
13) anvi̍ti rasya̠sya nvi̍ti̠ ranvi̍ti rasi ।
13) anvi̍ti̠rityanu̍ - i̠ti̠ḥ ।
14) a̠si̠ di̠vē di̠vē̎ 'syasi di̠vē ।
15) di̠vē tvā̎ tvā di̠vē di̠vē tvā̎ ।
16) tvā̠ diva̠-ndiva̍-ntvā tvā̠ diva̎m ।
17) diva̍-ñjinva jinva̠ diva̠-ndiva̍-ñjinva ।
18) ji̠nva̠ sa̠ndhi-ssa̠ndhi-rji̍nva jinva sa̠ndhiḥ ।
19) sa̠ndhi ra̍syasi sa̠ndhi-ssa̠ndhi ra̍si ।
19) sa̠ndhiriti̍ saṃ - dhiḥ ।
20) a̠sya̠ ntari̍kṣāyā̠ ntari̍kṣāyā syasya̠ ntari̍kṣāya ।
21) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
22) tvā̠ 'ntari̍kṣa ma̠ntari̍kṣa-ntvā tvā̠ 'ntari̍kṣam ।
23) a̠ntari̍kṣa-ñjinva jinvā̠ ntari̍kṣa ma̠ntari̍kṣa-ñjinva ।
24) ji̠nva̠ pra̠ti̠dhiḥ pra̍ti̠dhi-rji̍nva jinva prati̠dhiḥ ।
25) pra̠ti̠dhi ra̍syasi prati̠dhiḥ pra̍ti̠dhi ra̍si ।
25) pra̠ti̠dhiriti̍ prati - dhiḥ ।
26) a̠si̠ pṛ̠thi̠vyai pṛ̍thi̠vyā a̍syasi pṛthi̠vyai ।
27) pṛ̠thi̠vyai tvā̎ tvā pṛthi̠vyai pṛ̍thi̠vyai tvā̎ ।
28) tvā̠ pṛ̠thi̠vī-mpṛ̍thi̠vī-ntvā̎ tvā pṛthi̠vīm ।
29) pṛ̠thi̠vī-ñji̍nva jinva pṛthi̠vī-mpṛ̍thi̠vī-ñji̍nva ।
30) ji̠nva̠ vi̠ṣṭa̠mbhō vi̍ṣṭa̠mbhō ji̍nva jinva viṣṭa̠mbhaḥ ।
31) vi̠ṣṭa̠mbhō̎ 'syasi viṣṭa̠mbhō vi̍ṣṭa̠mbhō̍ 'si ।
31) vi̠ṣṭa̠mbha iti̍ vi - sta̠mbhaḥ ।
32) a̠si̠ vṛṣṭyai̠ vṛṣṭyā̍ asyasi̠ vṛṣṭyai̎ ।
33) vṛṣṭyai̎ tvā tvā̠ vṛṣṭyai̠ vṛṣṭyai̎ tvā ।
34) tvā̠ vṛṣṭi̠ṃ vṛṣṭi̍-ntvā tvā̠ vṛṣṭi̎m ।
35) vṛṣṭi̍-ñjinva jinva̠ vṛṣṭi̠ṃ vṛṣṭi̍-ñjinva ।
36) ji̠nva̠ pra̠vā pra̠vā ji̍nva jinva pra̠vā ।
37) pra̠vā 'sya̍si pra̠vā pra̠vā 'si̍ ।
37) pra̠vēti̍ pra - vā ।
38) a̠syahnē 'hnē̎ 'sya̠ syahnē̎ ।
39) ahnē̎ tvā̠ tvā 'hnē 'hnē̎ tvā ।
40) tvā 'ha̠ raha̍ stvā̠ tvā 'ha̍ḥ ।
41) aha̍-rjinva ji̠nvāha̠ raha̍-rjinva ।
42) ji̠nvā̠ nu̠vā 'nu̠vā ji̍nva jinvā nu̠vā ।
43) a̠nu̠vā 'sya̍sya nu̠vā 'nu̠vā 'si̍ ।
43) a̠nu̠vētya̍nu - vā ।
44) a̠si̠ rātri̍yai̠ rātri̍yā asyasi̠ rātri̍yai ।
45) rātri̍yai tvā tvā̠ rātri̍yai̠ rātri̍yai tvā ।
46) tvā̠ rātri̠gṃ̠ rātri̍-ntvā tvā̠ rātri̎m ।
47) rātri̍-ñjinva jinva̠ rātri̠gṃ̠ rātri̍-ñjinva ।
48) ji̠nvō̠śi gu̠śig ji̍nva jinvō̠śik ।
49) u̠śi ga̍sya syu̠śi gu̠śi ga̍si ।
50) a̠si̠ vasu̍bhyō̠ vasu̍bhyō 'syasi̠ vasu̍bhyaḥ ।
॥ 1 ॥ (50/57)
1) vasu̍bhya stvā tvā̠ vasu̍bhyō̠ vasu̍bhya stvā ।
1) vasu̍bhya̠ iti̠ vasu̍ - bhya̠ḥ ।
2) tvā̠ vasū̠n̠. vasū̎-ntvā tvā̠ vasūn̍ ।
3) vasū̎n jinva jinva̠ vasū̠n̠. vasū̎n jinva ।
4) ji̠nva̠ pra̠kē̠taḥ pra̍kē̠tō ji̍nva jinva prakē̠taḥ ।
5) pra̠kē̠tō̎ 'syasi prakē̠taḥ pra̍kē̠tō̍ 'si ।
5) pra̠kē̠ta iti̍ pra - kē̠taḥ ।
6) a̠si̠ ru̠drēbhyō̍ ru̠drēbhyō̎ 'syasi ru̠drēbhya̍ḥ ।
7) ru̠drēbhya̍ stvā tvā ru̠drēbhyō̍ ru̠drēbhya̍ stvā ।
8) tvā̠ ru̠drā-nru̠drā-ntvā̎ tvā ru̠drān ।
9) ru̠drān ji̍nva jinva ru̠drā-nru̠drān ji̍nva ।
10) ji̠nva̠ su̠dī̠ti-ssu̍dī̠ti-rji̍nva jinva sudī̠tiḥ ।
11) su̠dī̠ti ra̍syasi sudī̠ti-ssu̍dī̠ti ra̍si ।
11) su̠dī̠tiriti̍ su - dī̠tiḥ ।
12) a̠syā̠ di̠tyēbhya̍ ādi̠tyēbhyō̎ 'syasyā di̠tyēbhya̍ḥ ।
13) ā̠di̠tyēbhya̍ stvā tvā ''di̠tyēbhya̍ ādi̠tyēbhya̍ stvā ।
14) tvā̠ ''di̠tyā-nā̍di̠tyā-ntvā̎ tvā ''di̠tyān ।
15) ā̠di̠tyān ji̍nva jinvādi̠tyā-nā̍di̠tyān ji̍nva ।
16) ji̠nvauja̠ ōjō̍ jinva ji̠nvauja̍ḥ ।
17) ōjō̎ 'sya̠ syōja̠ ōjō̍ 'si ।
18) a̠si̠ pi̠tṛbhya̍ḥ pi̠tṛbhyō̎ 'syasi pi̠tṛbhya̍ḥ ।
19) pi̠tṛbhya̍ stvā tvā pi̠tṛbhya̍ḥ pi̠tṛbhya̍ stvā ।
19) pi̠tṛbhya̠ iti̍ pi̠tṛ - bhya̠ḥ ।
20) tvā̠ pi̠tṝ-npi̠tṝgs tvā̎ tvā pi̠tṝn ।
21) pi̠tṝn ji̍nva jinva pi̠tṝ-npi̠tṝn ji̍nva ।
22) ji̠nva̠ tantu̠ stantu̍-rjinva jinva̠ tantu̍ḥ ।
23) tantu̍ra syasi̠ tantu̠ stantu̍ rasi ।
24) a̠si̠ pra̠jābhya̍ḥ pra̠jābhyō̎ 'syasi pra̠jābhya̍ḥ ।
25) pra̠jābhya̍ stvā tvā pra̠jābhya̍ḥ pra̠jābhya̍ stvā ।
25) pra̠jābhya̠ iti̍ pra - jābhya̍ḥ ।
26) tvā̠ pra̠jāḥ pra̠jā stvā̎ tvā pra̠jāḥ ।
27) pra̠jā ji̍nva jinva pra̠jāḥ pra̠jā ji̍nva ।
27) pra̠jā iti̍ pra - jāḥ ।
28) ji̠nva̠ pṛ̠ta̠nā̠ṣāṭ pṛ̍tanā̠ṣā-ḍji̍nva jinva pṛtanā̠ṣāṭ ।
29) pṛ̠ta̠nā̠ṣā ḍa̍syasi pṛtanā̠ṣāṭ pṛ̍tanā̠ṣā ḍa̍si ।
30) a̠si̠ pa̠śubhya̍ḥ pa̠śubhyō̎ 'syasi pa̠śubhya̍ḥ ।
31) pa̠śubhya̍ stvā tvā pa̠śubhya̍ḥ pa̠śubhya̍ stvā ।
31) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
32) tvā̠ pa̠śū-npa̠śū-ntvā̎ tvā pa̠śūn ।
33) pa̠śūn ji̍nva jinva pa̠śū-npa̠śūn ji̍nva ।
34) ji̠nva̠ rē̠va-drē̠vaj ji̍nva jinva rē̠vat ।
35) rē̠va da̍syasi rē̠va-drē̠va da̍si ।
36) a̠syōṣa̍dhībhya̠ ōṣa̍dhībhyō 'sya̠ syōṣa̍dhībhyaḥ ।
37) ōṣa̍dhībhya stvā̠ tvauṣa̍dhībhya̠ ōṣa̍dhībhya stvā ।
37) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
38) tvauṣa̍dhī̠ rōṣa̍dhī stvā̠ tvauṣa̍dhīḥ ।
39) ōṣa̍dhī-rjinva ji̠nvau ṣa̍dhī̠ rōṣa̍dhī-rjinva ।
40) ji̠nvā̠ bhi̠ji da̍bhi̠jij ji̍nva jinvā bhi̠jit ।
41) a̠bhi̠ji da̍syasya bhi̠jida̍ bhi̠jida̍si ।
41) a̠bhi̠jiditya̍bhi - jit ।
42) a̠si̠ yu̠ktagrā̍vā yu̠ktagrā̍vā 'syasi yu̠ktagrā̍vā ।
43) yu̠ktagrā̠ vēndrā̠ yēndrā̍ya yu̠ktagrā̍vā yu̠ktagrā̠ vēndrā̍ya ।
43) yu̠ktagrā̠vēti̍ yu̠kta - grā̠vā̠ ।
44) indrā̍ya tvā̠ tvēndrā̠ yēndrā̍ya tvā ।
45) tvēndra̠ mindra̍-ntvā̠ tvēndra̎m ।
46) indra̍-ñjinva ji̠nvēndra̠ mindra̍-ñjinva ।
47) ji̠nvā dhi̍pati̠ radhi̍pati-rjinva ji̠nvā dhi̍patiḥ ।
48) adhi̍pati rasya̠sya dhi̍pati̠ radhi̍pati rasi ।
48) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
49) a̠si̠ prā̠ṇāya̍ prā̠ṇāyā̎syasi prā̠ṇāya̍ ।
50) prā̠ṇāya̍ tvā tvā prā̠ṇāya̍ prā̠ṇāya̍ tvā ।
50) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
॥ 2 ॥ (50/62)
1) tvā̠ prā̠ṇa-mprā̠ṇa-ntvā̎ tvā prā̠ṇam ।
2) prā̠ṇa-ñji̍nva jinva prā̠ṇa-mprā̠ṇa-ñji̍nva ।
2) prā̠ṇamiti̍ pra - a̠nam ।
3) ji̠nva̠ ya̠ntā ya̠ntā ji̍nva jinva ya̠ntā ।
4) ya̠ntā 'sya̍si ya̠ntā ya̠ntā 'si̍ ।
5) a̠sya̠ pā̠nāyā̍ pā̠nāyā̎ syasya pā̠nāya̍ ।
6) a̠pā̠nāya̍ tvā tvā 'pā̠nāyā̍ pā̠nāya̍ tvā ।
6) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
7) tvā̠ 'pā̠na ma̍pā̠na-ntvā̎ tvā 'pā̠nam ।
8) a̠pā̠na-ñji̍nva jinvā pā̠na ma̍pā̠na-ñji̍nva ।
8) a̠pā̠namitya̍pa - a̠nam ।
9) ji̠nva̠ sa̠gṃ̠sarpa̍-ssa̠gṃ̠sarpō̍ jinva jinva sa̠gṃ̠sarpa̍ḥ ।
10) sa̠gṃ̠sarpō̎ 'syasi sa̠gṃ̠sarpa̍-ssa̠gṃ̠sarpō̍ 'si ।
10) sa̠gṃ̠sarpa̠ iti̍ saṃ - sarpa̍ḥ ।
11) a̠si̠ chakṣu̍ṣē̠ chakṣu̍ṣē 'syasi̠ chakṣu̍ṣē ।
12) chakṣu̍ṣē tvā tvā̠ chakṣu̍ṣē̠ chakṣu̍ṣē tvā ।
13) tvā̠ chakṣu̠ śchakṣu̍ stvā tvā̠ chakṣu̍ḥ ।
14) chakṣu̍-rjinva jinva̠ chakṣu̠ śchakṣu̍-rjinva ।
15) ji̠nva̠ va̠yō̠dhā va̍yō̠dhā ji̍nva jinva vayō̠dhāḥ ।
16) va̠yō̠dhā a̍syasi vayō̠dhā va̍yō̠dhā a̍si ।
16) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
17) a̠si̠ śrōtrā̍ya̠ śrōtrā̍yā syasi̠ śrōtrā̍ya ।
18) śrōtrā̍ya tvā tvā̠ śrōtrā̍ya̠ śrōtrā̍ya tvā ।
19) tvā̠ śrōtra̠gg̠ śrōtra̍-ntvā tvā̠ śrōtra̎m ।
20) śrōtra̍-ñjinva jinva̠ śrōtra̠gg̠ śrōtra̍-ñjinva ।
21) ji̠nva̠ tri̠vṛ-ttri̠vṛj ji̍nva jinva tri̠vṛt ।
22) tri̠vṛ da̍syasi tri̠vṛ-ttri̠vṛ da̍si ।
22) tri̠vṛditi̍ tri - vṛt ।
23) a̠si̠ pra̠vṛ-tpra̠vṛ da̍syasi pra̠vṛt ।
24) pra̠vṛ da̍syasi pra̠vṛ-tpra̠vṛ da̍si ।
24) pra̠vṛditi̍ pra - vṛt ।
25) a̠si̠ sa̠ṃvṛ-thsa̠ṃvṛ da̍syasi sa̠ṃvṛt ।
26) sa̠ṃvṛ da̍syasi sa̠ṃvṛ-thsa̠ṃvṛ da̍si ।
26) sa̠ṃvṛditi̍ saṃ - vṛt ।
27) a̠si̠ vi̠vṛ-dvi̠vṛ da̍syasi vi̠vṛt ।
28) vi̠vṛ da̍syasi vi̠vṛ-dvi̠vṛ da̍si ।
28) vi̠vṛditi̍ vi - vṛt ।
29) a̠si̠ sa̠gṃ̠rō̠ha-ssagṃ̍rō̠hō̎ 'syasi sagṃrō̠haḥ ।
30) sa̠gṃ̠rō̠hō̎ 'syasi sagṃrō̠ha-ssagṃ̍rō̠hō̍ 'si ।
30) sa̠gṃ̠rō̠ha iti̍ saṃ - rō̠haḥ ।
31) a̠si̠ nī̠rō̠hō nī̍rō̠hō̎ 'syasi nīrō̠haḥ ।
32) nī̠rō̠hō̎ 'syasi nīrō̠hō nī̍rō̠hō̍ 'si ।
32) nī̠rō̠ha iti̍ niḥ - rō̠haḥ ।
33) a̠si̠ pra̠rō̠haḥ pra̍rō̠hō̎ 'syasi prarō̠haḥ ।
34) pra̠rō̠hō̎ 'syasi prarō̠haḥ pra̍rō̠hō̍ 'si ।
34) pra̠rō̠ha iti̍ pra - rō̠haḥ ।
35) a̠sya̠nu̠rō̠hō̍ 'nurō̠hō̎ 'syasya-nurō̠haḥ ।
36) a̠nu̠rō̠hō̎ 'syasya-nurō̠hō̍ 'nurō̠hō̍ 'si ।
36) a̠nu̠rō̠ha itya̍nu - rō̠haḥ ।
37) a̠si̠ va̠su̠kō va̍su̠kō̎ 'syasi vasu̠kaḥ ।
38) va̠su̠kō̎ 'syasi vasu̠kō va̍su̠kō̍ 'si ।
39) a̠si̠ vēṣa̍śri̠-rvēṣa̍śri rasyasi̠ vēṣa̍śriḥ ।
40) vēṣa̍śri rasyasi̠ vēṣa̍śri̠-rvēṣa̍śri rasi ।
40) vēṣa̍śri̠riti̠ vēṣa̍ - śri̠ḥ ।
41) a̠si̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasyasi̠ vasya̍ṣṭiḥ ।
42) vasya̍ṣṭi rasyasi̠ vasya̍ṣṭi̠-rvasya̍ṣṭi rasi ।
43) a̠sītya̍si ।
॥ 3 ॥ (43/57)
॥ a. 1 ॥
1) rājñya̍ syasi̠ rājñī̠ rājñya̍si ।
2) a̠si̠ prāchī̠ prāchya̍ syasi̠ prāchī̎ ।
3) prāchī̠ dig di-kprāchī̠ prāchī̠ dik ।
4) dig vasa̍vō̠ vasa̍vō̠ dig dig vasa̍vaḥ ।
5) vasa̍va stē tē̠ vasa̍vō̠ vasa̍va stē ।
6) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
7) dē̠vā adhi̍pata̠yō 'dhi̍patayō dē̠vā dē̠vā adhi̍patayaḥ ।
8) adhi̍patayō̠ 'gni ra̠gni radhi̍pata̠yō 'dhi̍patayō̠ 'gniḥ ।
8) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
9) a̠gnir-hē̍tī̠nāgṃ hē̍tī̠nā ma̠gni ra̠gnir-hē̍tī̠nām ।
10) hē̠tī̠nā-mpra̍tidha̠rtā pra̍tidha̠rtā hē̍tī̠nāgṃ hē̍tī̠nā-mpra̍tidha̠rtā ।
11) pra̠ti̠dha̠rtā tri̠vṛ-ttri̠vṛ-tpra̍tidha̠rtā pra̍tidha̠rtā tri̠vṛt ।
11) pra̠ti̠dha̠rtēti̍ prati - dha̠rtā ।
12) tri̠vṛ-ttvā̎ tvā tri̠vṛ-ttri̠vṛ-ttvā̎ ।
12) tri̠vṛditi̍ tri - vṛt ।
13) tvā̠ stōma̠-sstōma̍ stvā tvā̠ stōma̍ḥ ।
14) stōma̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāg stōma̠-sstōma̍ḥ pṛthi̠vyām ।
15) pṛ̠thi̠vyāg śra̍yatu śrayatu pṛthi̠vyā-mpṛ̍thi̠vyāg śra̍yatu ।
16) śra̠ya̠tvājya̠ mājyagg̍ śrayatu śraya̠tvājya̎m ।
17) ājya̍ mu̠ktha mu̠ktha mājya̠ mājya̍ mu̠ktham ।
18) u̠ktha mavya̍thaya̠da vya̍thaya-du̠ktha mu̠ktha mavya̍thayat ।
19) avya̍thaya-thstabhnātu stabhnā̠ tvavya̍thaya̠ davya̍thaya-thstabhnātu ।
20) sta̠bhnā̠tu̠ ra̠tha̠nta̠ragṃ ra̍thanta̠ragg sta̍bhnātu stabhnātu rathanta̠ram ।
21) ra̠tha̠nta̠ragṃ sāma̠ sāma̍ rathanta̠ragṃ ra̍thanta̠ragṃ sāma̍ ।
21) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
22) sāma̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ sāma̠ sāma̠ prati̍ṣṭhityai ।
23) prati̍ṣṭhityai vi̠rā-ḍvi̠rāṭ prati̍ṣṭhityai̠ prati̍ṣṭhityai vi̠rāṭ ।
23) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
24) vi̠rā ḍa̍syasi vi̠rā-ḍvi̠rā ḍa̍si ।
24) vi̠rāḍiti̍ vi - rāṭ ।
25) a̠si̠ da̠kṣi̠ṇā da̍kṣi̠ṇā 'sya̍si dakṣi̠ṇā ।
26) da̠kṣi̠ṇā dig dig da̍kṣi̠ṇā da̍kṣi̠ṇā dik ।
27) dig ru̠drā ru̠drā dig dig ru̠drāḥ ।
28) ru̠drā stē̍ tē ru̠drā ru̠drā stē̎ ।
29) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
30) dē̠vā adhi̍pata̠yō 'dhi̍patayō dē̠vā dē̠vā adhi̍patayaḥ ।
31) adhi̍pataya̠ indra̠ indrō 'dhi̍pata̠yō 'dhi̍pataya̠ indra̍ḥ ।
31) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
32) indrō̍ hētī̠nāgṃ hē̍tī̠nā mindra̠ indrō̍ hētī̠nām ।
33) hē̠tī̠nā-mpra̍tidha̠rtā pra̍tidha̠rtā hē̍tī̠nāgṃ hē̍tī̠nā-mpra̍tidha̠rtā ।
34) pra̠ti̠dha̠rtā pa̍ñchada̠śaḥ pa̍ñchada̠śaḥ pra̍tidha̠rtā pra̍tidha̠rtā pa̍ñchada̠śaḥ ।
34) pra̠ti̠dha̠rtēti̍ prati - dha̠rtā ।
35) pa̠ñcha̠da̠śa stvā̎ tvā pañchada̠śaḥ pa̍ñchada̠śa stvā̎ ।
35) pa̠ñcha̠da̠śa iti̍ pañcha - da̠śaḥ ।
36) tvā̠ stōma̠-sstōma̍ stvā tvā̠ stōma̍ḥ ।
37) stōma̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāg stōma̠-sstōma̍ḥ pṛthi̠vyām ।
38) pṛ̠thi̠vyāg śra̍yatu śrayatu pṛthi̠vyā-mpṛ̍thi̠vyāg śra̍yatu ।
39) śra̠ya̠tu̠ prau̍ga̠-mprau̍gagg śrayatu śrayatu̠ prau̍gam ।
40) prau̍ga mu̠ktha mu̠ktha-mprau̍ga̠-mprau̍ga mu̠ktham ।
41) u̠ktha mavya̍thaya̠ davya̍thaya du̠ktha mu̠ktha mavya̍thayat ।
42) avya̍thaya-thstabhnātu stabhnā̠ tvavya̍thaya̠ davya̍thaya-thstabhnātu ।
43) sta̠bhnā̠tu̠ bṛ̠ha-dbṛ̠ha-thsta̍bhnātu stabhnātu bṛ̠hat ।
44) bṛ̠ha-thsāma̠ sāma̍ bṛ̠ha-dbṛ̠ha-thsāma̍ ।
45) sāma̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ sāma̠ sāma̠ prati̍ṣṭhityai ।
46) prati̍ṣṭhityai sa̠mrā-ṭthsa̠mrāṭ prati̍ṣṭhityai̠ prati̍ṣṭhityai sa̠mrāṭ ।
46) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
47) sa̠mrā ḍa̍syasi sa̠mrā-ṭthsa̠mrā ḍa̍si ।
47) sa̠mrāḍiti̍ saṃ - rāṭ ।
48) a̠si̠ pra̠tīchī̎ pra̠tīchya̍ syasi pra̠tīchī̎ ।
49) pra̠tīchī̠ dig di-kpra̠tīchī̎ pra̠tīchī̠ dik ।
50) digā̍di̠tyā ā̍di̠tyā dig digā̍di̠tyāḥ ।
॥ 4 ॥ (50/61)
1) ā̠di̠tyā stē̍ ta ādi̠tyā ā̍di̠tyā stē̎ ।
2) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
3) dē̠vā adhi̍pata̠yō 'dhi̍patayō dē̠vā dē̠vā adhi̍patayaḥ ।
4) adhi̍pataya̠-ssōma̠-ssōmō 'dhi̍pata̠yō 'dhi̍pataya̠-ssōma̍ḥ ।
4) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
5) sōmō̍ hētī̠nāgṃ hē̍tī̠nāgṃ sōma̠-ssōmō̍ hētī̠nām ।
6) hē̠tī̠nā-mpra̍tidha̠rtā pra̍tidha̠rtā hē̍tī̠nāgṃ hē̍tī̠nā-mpra̍tidha̠rtā ।
7) pra̠ti̠dha̠rtā sa̍ptada̠śa-ssa̍ptada̠śaḥ pra̍tidha̠rtā pra̍tidha̠rtā sa̍ptada̠śaḥ ।
7) pra̠ti̠dha̠rtēti̍ prati - dha̠rtā ।
8) sa̠pta̠da̠śa stvā̎ tvā saptada̠śa-ssa̍ptada̠śa stvā̎ ।
8) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
9) tvā̠ stōma̠-sstōma̍ stvā tvā̠ stōma̍ḥ ।
10) stōma̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāg stōma̠-sstōma̍ḥ pṛthi̠vyām ।
11) pṛ̠thi̠vyāg śra̍yatu śrayatu pṛthi̠vyā-mpṛ̍thi̠vyāg śra̍yatu ।
12) śra̠ya̠tu̠ ma̠ru̠tva̠tīya̍-mmarutva̠tīyagg̍ śrayatu śrayatu marutva̠tīya̎m ।
13) ma̠ru̠tva̠tīya̍ mu̠ktha mu̠ktha-mma̍rutva̠tīya̍-mmarutva̠tīya̍ mu̠ktham ।
14) u̠ktha mavya̍thaya̠ davya̍thaya du̠ktha mu̠ktha mavya̍thayat ।
15) avya̍thaya-thstabhnātu stabhnā̠ tvavya̍thaya̠ davya̍thaya-thstabhnātu ।
16) sta̠bhnā̠tu̠ vai̠rū̠paṃ vai̍rū̠pagg sta̍bhnātu stabhnātu vairū̠pam ।
17) vai̠rū̠pagṃ sāma̠ sāma̍ vairū̠paṃ vai̍rū̠pagṃ sāma̍ ।
18) sāma̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ sāma̠ sāma̠ prati̍ṣṭhityai ।
19) prati̍ṣṭhityai sva̠rā-ṭthsva̠rāṭ prati̍ṣṭhityai̠ prati̍ṣṭhityai sva̠rāṭ ।
19) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
20) sva̠rā ḍa̍syasi sva̠rā-ṭthsva̠rā ḍa̍si ।
20) sva̠rāḍiti̍ sva - rāṭ ।
21) a̠syu dī̠chyu dī̎chya sya̠ syudī̍chī ।
22) udī̍chī̠ dig digudī̠ chyudī̍chī̠ dik ।
23) dig viśvē̠ viśvē̠ dig dig viśvē̎ ।
24) viśvē̍ tē tē̠ viśvē̠ viśvē̍ tē ।
25) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
26) dē̠vā adhi̍pata̠yō 'dhi̍patayō dē̠vā dē̠vā adhi̍patayaḥ ।
27) adhi̍patayō̠ varu̍ṇō̠ varu̠ṇō 'dhi̍pata̠yō 'dhi̍patayō̠ varu̍ṇaḥ ।
27) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
28) varu̍ṇō hētī̠nāgṃ hē̍tī̠nāṃ varu̍ṇō̠ varu̍ṇō hētī̠nām ।
29) hē̠tī̠nā-mpra̍tidha̠rtā pra̍tidha̠rtā hē̍tī̠nāgṃ hē̍tī̠nā-mpra̍tidha̠rtā ।
30) pra̠ti̠dha̠rtai ka̍vi̠gṃ̠śa ē̍kavi̠gṃ̠śaḥ pra̍tidha̠rtā pra̍tidha̠rtai ka̍vi̠gṃ̠śaḥ ।
30) pra̠ti̠dha̠rtēti̍ prati - dha̠rtā ।
31) ē̠ka̠vi̠gṃ̠śa stvā̎ tvaikavi̠gṃ̠śa ē̍kavi̠gṃ̠śa stvā̎ ।
31) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ ।
32) tvā̠ stōma̠-sstōma̍ stvā tvā̠ stōma̍ḥ ।
33) stōma̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyāg stōma̠-sstōma̍ḥ pṛthi̠vyām ।
34) pṛ̠thi̠vyāg śra̍yatu śrayatu pṛthi̠vyā-mpṛ̍thi̠vyāg śra̍yatu ।
35) śra̠ya̠tu̠ niṣkē̍valya̠-nniṣkē̍valyagg śrayatu śrayatu̠ niṣkē̍valyam ।
36) niṣkē̍valya mu̠ktha mu̠ktha-nniṣkē̍valya̠-nniṣkē̍valya mu̠ktham ।
37) u̠ktha mavya̍thaya̠ davya̍thaya du̠ktha mu̠ktha mavya̍thayat ।
38) avya̍thaya-thstabhnātu stabhnā̠ tvavya̍thaya̠ davya̍thaya-thstabhnātu ।
39) sta̠bhnā̠tu̠ vai̠rā̠jaṃ vai̍rā̠jagg sta̍bhnātu stabhnātu vairā̠jam ।
40) vai̠rā̠jagṃ sāma̠ sāma̍ vairā̠jaṃ vai̍rā̠jagṃ sāma̍ ।
41) sāma̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ sāma̠ sāma̠ prati̍ṣṭhityai ।
42) prati̍ṣṭhityā̠ adhi̍pa̠tnya dhi̍patnī̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ adhi̍patnī ।
42) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
43) adhi̍pat nyasya̠ syadhi̍pa̠ tnyadhi̍patnyasi ।
43) adhi̍pa̠tnītyadhi̍ - pa̠tnī̠ ।
44) a̠si̠ bṛ̠ha̠tī bṛ̍ha̠ tya̍syasi bṛha̠tī ।
45) bṛ̠ha̠tī dig dig bṛ̍ha̠tī bṛ̍ha̠tī dik ।
46) di-mma̠rutō̍ ma̠rutō̠ dig di-mma̠ruta̍ḥ ।
47) ma̠ruta̍ stē tē ma̠rutō̍ ma̠ruta̍ stē ।
48) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
49) dē̠vā adhi̍pata̠yō 'dhi̍patayō dē̠vā dē̠vā adhi̍patayaḥ ।
50) adhi̍patayō̠ bṛha̠spati̠-rbṛha̠spati̠ radhi̍pata̠yō 'dhi̍patayō̠ bṛha̠spati̍ḥ ।
50) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
॥ 5 ॥ (50/61)
1) bṛha̠spati̍r-hētī̠nāgṃ hē̍tī̠nā-mbṛha̠spati̠-rbṛha̠spati̍r-hētī̠nām ।
2) hē̠tī̠nā-mpra̍tidha̠rtā pra̍tidha̠rtā hē̍tī̠nāgṃ hē̍tī̠nā-mpra̍tidha̠rtā ।
3) pra̠ti̠dha̠rtā tri̍ṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śau pra̍tidha̠rtā pra̍tidha̠rtā tri̍ṇavatrayastri̠gṃ̠śau ।
3) pra̠ti̠dha̠rtēti̍ prati - dha̠rtā ।
4) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śau tvā̎ tvā triṇavatrayastri̠gṃ̠śau tri̍ṇavatrayastri̠gṃ̠śau tvā̎ ।
4) tri̠ṇa̠va̠tra̠ya̠stri̠gṃ̠śāviti̍ triṇava - tra̠ya̠stri̠gṃ̠śau ।
5) tvā̠ stōmau̠ stōmau̎ tvā tvā̠ stōmau̎ ।
6) stōmau̍ pṛthi̠vyā-mpṛ̍thi̠vyāg stōmau̠ stōmau̍ pṛthi̠vyām ।
7) pṛ̠thi̠vyāg śra̍yatāg śrayatā-mpṛthi̠vyā-mpṛ̍thi̠vyāg śra̍yatām ।
8) śra̠ya̠tā̠ṃ vai̠śva̠dē̠vā̠gni̠mā̠ru̠tē vai̎śvadēvāgnimāru̠tē śra̍yatāg śrayatāṃ vaiśvadēvāgnimāru̠tē ।
9) vai̠śva̠dē̠vā̠gni̠mā̠ru̠tē u̠kthē u̠kthē vai̎śvadēvāgnimāru̠tē vai̎śvadēvāgnimāru̠tē u̠kthē ।
9) vai̠śva̠dē̠vā̠gni̠mā̠ru̠tē iti̍ vaiśvadēva - ā̠gni̠mā̠ru̠tē ।
10) u̠kthē avya̍thayantī̠ avya̍thayantī u̠kthē u̠kthē avya̍thayantī ।
10) u̠kthē ityu̠kthē ।
11) avya̍thayantī stabhnītāg stabhnītā̠ mavya̍thayantī̠ avya̍thayantī stabhnītām ।
11) avya̍thayantī̠ itiyavya̍thayantī ।
12) sta̠bhnī̠tā̠gṃ̠ śā̠kva̠ra̠rai̠va̠tē śā̎kvararaiva̠tē sta̍bhnītāg stabhnītāgṃ śākvararaiva̠tē ।
13) śā̠kva̠ra̠rai̠va̠tē sāma̍nī̠ sāma̍nī śākvararaiva̠tē śā̎kvararaiva̠tē sāma̍nī ।
13) śā̠kva̠ra̠rai̠va̠tē iti̍ śākvara - rai̠va̠tē ।
14) sāma̍nī̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ sāma̍nī̠ sāma̍nī̠ prati̍ṣṭhityai ।
14) sāma̍nī̠ iti̠ sāma̍nī ।
15) prati̍ṣṭhityā a̠ntari̍kṣāyā̠ ntari̍kṣāya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā a̠ntari̍kṣāya ।
15) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
16) a̠ntari̍kṣā̠ya rṣa̍ya̠ ṛṣa̍yō̠ 'ntari̍kṣāyā̠ ntari̍kṣā̠ya rṣa̍yaḥ ।
17) ṛṣa̍ya stvā̠ tvarṣa̍ya̠ ṛṣa̍ya stvā ।
18) tvā̠ pra̠tha̠ma̠jāḥ pra̍thama̠jā stvā̎ tvā prathama̠jāḥ ।
19) pra̠tha̠ma̠jā dē̠vēṣu̍ dē̠vēṣu̍ prathama̠jāḥ pra̍thama̠jā dē̠vēṣu̍ ।
19) pra̠tha̠ma̠jā iti̍ prathama - jāḥ ।
20) dē̠vēṣu̍ di̠vō di̠vō dē̠vēṣu̍ dē̠vēṣu̍ di̠vaḥ ।
21) di̠vō mātra̍yā̠ mātra̍yā di̠vō di̠vō mātra̍yā ।
22) mātra̍yā vari̠ṇā va̍ri̠ṇā mātra̍yā̠ mātra̍yā vari̠ṇā ।
23) va̠ri̠ṇā pra̍thantu pratha-ntvari̠ṇā va̍ri̠ṇā pra̍thantu ।
24) pra̠tha̠ntu̠ vi̠dha̠rtā vi̍dha̠rtā pra̍thantu prathantu vidha̠rtā ।
25) vi̠dha̠rtā cha̍ cha vidha̠rtā vi̍dha̠rtā cha̍ ।
25) vi̠dha̠rtēti̍ vi - dha̠rtā ।
26) chā̠ya ma̠ya-ñcha̍ chā̠yam ।
27) a̠ya madhi̍pati̠ radhi̍pati ra̠ya ma̠ya madhi̍patiḥ ।
28) adhi̍patiścha̠ chādhi̍pati̠ radhi̍patiścha ।
28) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
29) cha̠ tē tē cha̍ cha̠ tē ।
30) tē tvā̎ tvā̠ tē tē tvā̎ ।
31) tvā̠ sarvē̠ sarvē̎ tvā tvā̠ sarvē̎ ।
32) sarvē̍ saṃvidā̠nā-ssa̍ṃvidā̠nā-ssarvē̠ sarvē̍ saṃvidā̠nāḥ ।
33) sa̠ṃvi̠dā̠nā nāka̍sya̠ nāka̍sya saṃvidā̠nā-ssa̍ṃvidā̠nā nāka̍sya ।
33) sa̠ṃvi̠dā̠nā iti̍ saṃ - vi̠dā̠nāḥ ।
34) nāka̍sya pṛ̠ṣṭhē pṛ̠ṣṭhē nāka̍sya̠ nāka̍sya pṛ̠ṣṭhē ।
35) pṛ̠ṣṭhē su̍va̠rgē su̍va̠rgē pṛ̠ṣṭhē pṛ̠ṣṭhē su̍va̠rgē ।
36) su̠va̠rgē lō̠kē lō̠kē su̍va̠rgē su̍va̠rgē lō̠kē ।
36) su̠va̠rga iti̍ suvaḥ - gē ।
37) lō̠kē yaja̍māna̠ṃ yaja̍mānam ँlō̠kē lō̠kē yaja̍mānam ।
38) yaja̍māna-ñcha cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha ।
39) cha̠ sā̠da̠ya̠ntu̠ sā̠da̠ya̠ntu̠ cha̠ cha̠ sā̠da̠ya̠ntu̠ ।
40) sā̠da̠ya̠ntviti̍ sādayantu ।
॥ 6 ॥ (40/53)
॥ a. 2 ॥
1) a̠ya-mpu̠raḥ pu̠rō̍ 'ya ma̠ya-mpu̠raḥ ।
2) pu̠rō hari̍kēśō̠ hari̍kēśaḥ pu̠raḥ pu̠rō hari̍kēśaḥ ।
3) hari̍kēśa̠-ssūrya̍raśmi̠-ssūrya̍raśmi̠r̠ hari̍kēśō̠ hari̍kēśa̠-ssūrya̍raśmiḥ ।
3) hari̍kēśa̠ iti̠ hari̍ - kē̠śa̠ḥ ।
4) sūrya̍raśmi̠ stasya̠ tasya̠ sūrya̍raśmi̠-ssūrya̍raśmi̠ stasya̍ ।
4) sūrya̍raśmi̠riti̠ sūrya̍ - ra̠śmi̠ḥ ।
5) tasya̍ rathagṛ̠thsō ra̍thagṛ̠thsa stasya̠ tasya̍ rathagṛ̠thsaḥ ।
6) ra̠tha̠gṛ̠thsaścha̍ cha rathagṛ̠thsō ra̍thagṛ̠thsaścha̍ ।
6) ra̠tha̠gṛ̠thsa iti̍ ratha - gṛ̠thsaḥ ।
7) cha̠ rathau̍jā̠ rathau̍jāścha cha̠ rathau̍jāḥ ।
8) rathau̍jāścha cha̠ rathau̍jā̠ rathau̍jāścha ।
8) rathau̍jā̠ iti̠ ratha̍ - ō̠jā̠ḥ ।
9) cha̠ sē̠nā̠ni̠grā̠ma̠ṇyau̍ sēnānigrāma̠ṇyau̍ cha cha sēnānigrāma̠ṇyau̎ ।
10) sē̠nā̠ni̠grā̠ma̠ṇyau̍ puñjikastha̠lā pu̍ñjikastha̠lā sē̍nānigrāma̠ṇyau̍ sēnānigrāma̠ṇyau̍ puñjikastha̠lā ।
10) sē̠nā̠ni̠grā̠ma̠ṇyā̍viti̍ sēnāni - grā̠ma̠ṇyau̎ ।
11) pu̠ñji̠ka̠stha̠lā cha̍ cha puñjikastha̠lā pu̍ñjikastha̠lā cha̍ ।
11) pu̠ñji̠ka̠stha̠lēti̍ puñjika - stha̠lā ।
12) cha̠ kṛ̠ta̠stha̠lā kṛ̍tastha̠lā cha̍ cha kṛtastha̠lā ।
13) kṛ̠ta̠stha̠lā cha̍ cha kṛtastha̠lā kṛ̍tastha̠lā cha̍ ।
13) kṛ̠ta̠stha̠lēti̍ kṛta - stha̠lā ।
14) chā̠phsa̠rasā̍ vaphsa̠rasau̍ cha chāphsa̠rasau̎ ।
15) a̠phsa̠rasau̍ yātu̠dhānā̍ yātu̠dhānā̍ aphsa̠rasā̍ vaphsa̠rasau̍ yātu̠dhānā̎ḥ ।
16) yā̠tu̠dhānā̍ hē̠tir-hē̠ti-ryā̍tu̠dhānā̍ yātu̠dhānā̍ hē̠tiḥ ।
16) yā̠tu̠dhānā̠ iti̍ yātu - dhānā̎ḥ ।
17) hē̠tī rakṣāgṃ̍si̠ rakṣāgṃ̍si hē̠tir-hē̠tī rakṣāgṃ̍si ।
18) rakṣāgṃ̍si̠ prahē̍ti̠ḥ prahē̍tī̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si̠ prahē̍tiḥ ।
19) prahē̍ti ra̠ya ma̠ya-mprahē̍ti̠ḥ prahē̍ti ra̠yam ।
19) prahē̍ti̠riti̠ pra - hē̠ti̠ḥ ।
20) a̠ya-nda̍kṣi̠ṇā da̍kṣi̠ṇā 'ya ma̠ya-nda̍kṣi̠ṇā ।
21) da̠kṣi̠ṇā vi̠śvaka̍rmā vi̠śvaka̍rmā dakṣi̠ṇā da̍kṣi̠ṇā vi̠śvaka̍rmā ।
22) vi̠śvaka̍rmā̠ tasya̠ tasya̍ vi̠śvaka̍rmā vi̠śvaka̍rmā̠ tasya̍ ।
22) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
23) tasya̍ rathasva̠nō ra̍thasva̠na stasya̠ tasya̍ rathasva̠naḥ ।
24) ra̠tha̠sva̠naścha̍ cha rathasva̠nō ra̍thasva̠naścha̍ ।
24) ra̠tha̠sva̠na iti̍ ratha - sva̠naḥ ।
25) cha̠ rathē̍chitrō̠ rathē̍chitraścha cha̠ rathē̍chitraḥ ।
26) rathē̍chitraścha cha̠ rathē̍chitrō̠ rathē̍chitraścha ।
26) rathē̍chitra̠ iti̠ rathē̎ - chi̠tra̠ḥ ।
27) cha̠ sē̠nā̠ni̠grā̠ma̠ṇyau̍ sēnānigrāma̠ṇyau̍ cha cha sēnānigrāma̠ṇyau̎ ।
28) sē̠nā̠ni̠grā̠ma̠ṇyau̍ mēna̠kā mē̍na̠kā sē̍nānigrāma̠ṇyau̍ sēnānigrāma̠ṇyau̍ mēna̠kā ।
28) sē̠nā̠ni̠grā̠ma̠ṇyā̍viti̍ sēnāni - grā̠ma̠ṇyau̎ ।
29) mē̠na̠kā cha̍ cha mēna̠kā mē̍na̠kā cha̍ ।
30) cha̠ sa̠ha̠ja̠nyā sa̍haja̠nyā cha̍ cha sahaja̠nyā ।
31) sa̠ha̠ja̠nyā cha̍ cha sahaja̠nyā sa̍haja̠nyā cha̍ ।
31) sa̠ha̠ja̠nyēti̍ saha - ja̠nyā ।
32) chā̠phsa̠rasā̍ vaphsa̠rasau̍ cha chāphsa̠rasau̎ ।
33) a̠phsa̠rasau̍ da̠ṅkṣṇavō̍ da̠ṅkṣṇavō̎ 'phsa̠rasā̍ vaphsa̠rasau̍ da̠ṅkṣṇava̍ḥ ।
34) da̠ṅkṣṇava̍ḥ pa̠śava̍ḥ pa̠śavō̍ da̠ṅkṣṇavō̍ da̠ṅkṣṇava̍ḥ pa̠śava̍ḥ ।
35) pa̠śavō̍ hē̠tir-hē̠tiḥ pa̠śava̍ḥ pa̠śavō̍ hē̠tiḥ ।
36) hē̠tiḥ pauru̍ṣēya̠ḥ pauru̍ṣēyō hē̠tir-hē̠tiḥ pauru̍ṣēyaḥ ।
37) pauru̍ṣēyō va̠dhō va̠dhaḥ pauru̍ṣēya̠ḥ pauru̍ṣēyō va̠dhaḥ ।
38) va̠dhaḥ prahē̍ti̠ḥ prahē̍ti-rva̠dhō va̠dhaḥ prahē̍tiḥ ।
39) prahē̍ti ra̠ya ma̠ya-mprahē̍ti̠ḥ prahē̍ti ra̠yam ।
39) prahē̍ti̠riti̠ pra - hē̠ti̠ḥ ।
40) a̠ya-mpa̠śchā-tpa̠śchā da̠ya ma̠ya-mpa̠śchāt ।
41) pa̠śchā-dvi̠śvavya̍chā vi̠śvavya̍chāḥ pa̠śchā-tpa̠śchā-dvi̠śvavya̍chāḥ ।
42) vi̠śvavya̍chā̠ stasya̠ tasya̍ vi̠śvavya̍chā vi̠śvavya̍chā̠ stasya̍ ।
42) vi̠śvavya̍chā̠ iti̍ vi̠śva - vya̠chā̠ḥ ।
43) tasya̠ ratha̍prōtō̠ ratha̍prōta̠ stasya̠ tasya̠ ratha̍prōtaḥ ।
44) ratha̍prōtaścha cha̠ ratha̍prōtō̠ ratha̍prōtaścha ।
44) ratha̍prōta̠ iti̠ ratha̍ - prō̠ta̠ḥ ।
45) chāsa̍mara̠thō 'sa̍marathaścha̠ chāsa̍marathaḥ ।
46) asa̍marathaścha̠ chāsa̍mara̠thō 'sa̍marathaścha ।
46) asa̍maratha̠ ityasa̍ma - ra̠tha̠ḥ ।
47) cha̠ sē̠nā̠ni̠grā̠ma̠ṇyau̍ sēnānigrāma̠ṇyau̍ cha cha sēnānigrāma̠ṇyau̎ ।
48) sē̠nā̠ni̠grā̠ma̠ṇyau̎ pra̠mlōcha̍ntī pra̠mlōcha̍ntī sēnānigrāma̠ṇyau̍ sēnānigrāma̠ṇyau̎ pra̠mlōcha̍ntī ।
48) sē̠nā̠ni̠grā̠ma̠ṇyā̍viti̍ sēnāni - grā̠ma̠ṇyau̎ ।
49) pra̠mlōcha̍ntī cha cha pra̠mlōcha̍ntī pra̠mlōcha̍ntī cha ।
49) pra̠mlōcha̠ntīti̍ pra - mlōcha̍ntī ।
50) chā̠nu̠mlōcha̍ntya nu̠mlōcha̍ntī cha chānu̠mlōcha̍ntī ।
॥ 7 ॥ (50/70)
1) a̠nu̠mlōcha̍ntī cha chānu̠mlōcha̍-ntyanu̠mlōcha̍ntī cha ।
1) a̠nu̠mlōcha̠ntītya̍nu - mlōcha̍ntī ।
2) chā̠phsa̠rasā̍ vaphsa̠rasau̍ cha chāphsa̠rasau̎ ।
3) a̠phsa̠rasau̍ sa̠rpā-ssa̠rpā a̍phsa̠rasā̍ vaphsa̠rasau̍ sa̠rpāḥ ।
4) sa̠rpā hē̠tir-hē̠ti-ssa̠rpā-ssa̠rpā hē̠tiḥ ।
5) hē̠ti-rvyā̠ghrā vyā̠ghrā hē̠tir-hē̠ti-rvyā̠ghrāḥ ।
6) vyā̠ghrāḥ prahē̍ti̠ḥ prahē̍ti-rvyā̠ghrā vyā̠ghrāḥ prahē̍tiḥ ।
7) prahē̍ti ra̠ya ma̠ya-mprahē̍ti̠ḥ prahē̍ti ra̠yam ।
7) prahē̍ti̠riti̠ pra - hē̠ti̠ḥ ।
8) a̠ya mu̍tta̠rā du̍tta̠rā da̠ya ma̠ya mu̍tta̠rāt ।
9) u̠tta̠rā-thsa̠ṃyadva̍su-ssa̠ṃyadva̍su rutta̠rā du̍tta̠rā-thsa̠ṃyadva̍suḥ ।
9) u̠tta̠rādityu̍t - ta̠rāt ।
10) sa̠ṃyadva̍su̠ stasya̠ tasya̍ sa̠ṃyadva̍su̠-ssa̠ṃyadva̍su̠ stasya̍ ।
10) sa̠ṃyadva̍su̠riti̍ sa̠ṃyat - va̠su̠ḥ ।
11) tasya̍ sēna̠ji-thsē̍na̠ji-ttasya̠ tasya̍ sēna̠jit ।
12) sē̠na̠jich cha̍ cha sēna̠ji-thsē̍na̠jich cha̍ ।
12) sē̠na̠jiditi̍ sēna - jit ।
13) cha̠ su̠ṣēṇa̍-ssu̠ṣēṇa̍ścha cha su̠ṣēṇa̍ḥ ।
14) su̠ṣēṇa̍ścha cha su̠ṣēṇa̍-ssu̠ṣēṇa̍ścha ।
14) su̠ṣēṇa̠ iti̍ su - sēna̍ḥ ।
15) cha̠ sē̠nā̠ni̠grā̠ma̠ṇyau̍ sēnānigrāma̠ṇyau̍ cha cha sēnānigrāma̠ṇyau̎ ।
16) sē̠nā̠ni̠grā̠ma̠ṇyau̍ vi̠śvāchī̍ vi̠śvāchī̍ sēnānigrāma̠ṇyau̍ sēnānigrāma̠ṇyau̍ vi̠śvāchī̎ ।
16) sē̠nā̠ni̠grā̠ma̠ṇyā̍viti̍ sēnāni - grā̠ma̠ṇyau̎ ।
17) vi̠śvāchī̍ cha cha vi̠śvāchī̍ vi̠śvāchī̍ cha ।
18) cha̠ ghṛ̠tāchī̍ ghṛ̠tāchī̍ cha cha ghṛ̠tāchī̎ ।
19) ghṛ̠tāchī̍ cha cha ghṛ̠tāchī̍ ghṛ̠tāchī̍ cha ।
20) chā̠phsa̠rasā̍ vaphsa̠rasau̍ cha chāphsa̠rasau̎ ।
21) a̠phsa̠rasā̠ vāpa̠ āpō̎ 'phsa̠rasā̍ vaphsa̠rasā̠ vāpa̍ḥ ।
22) āpō̍ hē̠tir-hē̠ti rāpa̠ āpō̍ hē̠tiḥ ।
23) hē̠ti rvātō̠ vātō̍ hē̠tir-hē̠ti-rvāta̍ḥ ।
24) vāta̠ḥ prahē̍ti̠ḥ prahē̍ti̠-rvātō̠ vāta̠ḥ prahē̍tiḥ ।
25) prahē̍ti ra̠ya ma̠ya-mprahē̍ti̠ḥ prahē̍ti ra̠yam ।
25) prahē̍ti̠riti̠ pra - hē̠ti̠ḥ ।
26) a̠ya mu̠pa-ryu̠pa-rya̠ya ma̠ya mu̠pari̍ ।
27) u̠parya̠-rvāgva̍su ra̠rvāgva̍su ru̠pa-ryu̠parya̠-rvāgva̍suḥ ।
28) a̠rvāgva̍su̠ stasya̠ tasyā̠ rvāgva̍su ra̠rvāgva̍su̠ stasya̍ ।
28) a̠rvāgva̍su̠ritya̠rvāk - va̠su̠ḥ ।
29) tasya̠ tārkṣya̠ stārkṣya̠ stasya̠ tasya̠ tārkṣya̍ḥ ।
30) tārkṣya̍ścha cha̠ tārkṣya̠ stārkṣya̍ścha ।
31) chāri̍ṣṭanēmi̠ rari̍ṣṭanēmiścha̠ chāri̍ṣṭanēmiḥ ।
32) ari̍ṣṭanēmiścha̠ chāri̍ṣṭanēmi̠ rari̍ṣṭanēmiścha ।
32) ari̍ṣṭanēmi̠rityari̍ṣṭa - nē̠mi̠ḥ ।
33) cha̠ sē̠nā̠ni̠grā̠ma̠ṇyau̍ sēnānigrāma̠ṇyau̍ cha cha sēnānigrāma̠ṇyau̎ ।
34) sē̠nā̠ni̠grā̠ma̠ṇyā̍ vu̠rva śyu̠rvaśī̍ sēnānigrāma̠ṇyau̍ sēnānigrāma̠ṇyā̍ vu̠rvaśī̎ ।
34) sē̠nā̠ni̠grā̠ma̠ṇyā̍viti̍ sēnāni - grā̠ma̠ṇyau̎ ।
35) u̠rvaśī̍ cha chō̠rva śyu̠rvaśī̍ cha ।
36) cha̠ pū̠rvachi̍ttiḥ pū̠rvachi̍ttiścha cha pū̠rvachi̍ttiḥ ।
37) pū̠rvachi̍ttiścha cha pū̠rvachi̍ttiḥ pū̠rvachi̍ttiścha ।
37) pū̠rvachi̍tti̠riti̍ pū̠rva - chi̠tti̠ḥ ।
38) chā̠phsa̠rasā̍ vaphsa̠rasau̍ cha chāphsa̠rasau̎ ।
39) a̠phsa̠rasau̍ vi̠dyu-dvi̠dyu da̍phsa̠rasā̍ vaphsa̠rasau̍ vi̠dyut ।
40) vi̠dyu ddhē̠tir-hē̠ti-rvi̠dyu-dvi̠dyu ddhē̠tiḥ ।
40) vi̠dyuditi̍ vi - dyut ।
41) hē̠ti ra̍va̠sphūrja̍-nnava̠sphūrjan̍. hē̠tir-hē̠ti ra̍va̠sphūrjann̍ ।
42) a̠va̠sphūrja̠-nprahē̍ti̠ḥ prahē̍ti rava̠sphūrja̍-nnava̠sphūrja̠-nprahē̍tiḥ ।
42) a̠va̠sphūrja̠nnitya̍va - sphūrjann̍ ।
43) prahē̍ti̠ stēbhya̠ stēbhya̠ḥ prahē̍ti̠ḥ prahē̍ti̠ stēbhya̍ḥ ।
43) prahē̍ti̠riti̠ pra - hē̠ti̠ḥ ।
44) tēbhyō̠ namō̠ nama̠ stēbhya̠ stēbhyō̠ nama̍ḥ ।
45) nama̠ stē tē namō̠ nama̠ stē ।
46) tē nō̍ na̠ stē tē na̍ḥ ।
47) nō̠ mṛ̠ḍa̠ya̠ntu̠ mṛ̠ḍa̠ya̠ntu̠ nō̠ nō̠ mṛ̠ḍa̠ya̠ntu̠ ।
48) mṛ̠ḍa̠ya̠ntu̠ tē tē mṛ̍ḍayantu mṛḍayantu̠ tē ।
49) tē yaṃ ya-ntē tē yam ।
50) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
॥ 8 ॥ (50/65)
1) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
2) yaścha̍ cha̠ yō yaścha̍ ।
3) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
4) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
5) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
6) taṃ vō̍ va̠ sta-ntaṃ va̍ḥ ।
7) vō̠ jambhē̠ jambhē̍ vō vō̠ jambhē̎ ।
8) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
9) da̠dhā̠ myā̠yō rā̠yō-rda̍dhāmi dadhā myā̠yōḥ ।
10) ā̠yō stvā̎ tvā̠ ''yō rā̠yō stvā̎ ।
11) tvā̠ sada̍nē̠ sada̍nē tvā tvā̠ sada̍nē ।
12) sada̍nē sādayāmi sādayāmi̠ sada̍nē̠ sada̍nē sādayāmi ।
13) sā̠da̠yā̠ myava̠tō 'va̍ta-ssādayāmi sādayā̠ myava̍taḥ ।
14) ava̍ta śChā̠yāyā̎-ñChā̠yāyā̠ mava̠tō 'va̍ta śChā̠yāyā̎m ।
15) Chā̠yāyā̠-nnamō̠ nama̍ śChā̠yāyā̎-ñChā̠yāyā̠-nnama̍ḥ ।
16) nama̍-ssamu̠drāya̍ samu̠drāya̠ namō̠ nama̍-ssamu̠drāya̍ ।
17) sa̠mu̠drāya̠ namō̠ nama̍-ssamu̠drāya̍ samu̠drāya̠ nama̍ḥ ।
18) nama̍-ssamu̠drasya̍ samu̠drasya̠ namō̠ nama̍-ssamu̠drasya̍ ।
19) sa̠mu̠drasya̠ chakṣa̍sē̠ chakṣa̍sē samu̠drasya̍ samu̠drasya̠ chakṣa̍sē ।
20) chakṣa̍sē paramē̠ṣṭhī pa̍ramē̠ṣṭhī chakṣa̍sē̠ chakṣa̍sē paramē̠ṣṭhī ।
21) pa̠ra̠mē̠ṣṭhī tvā̎ tvā paramē̠ṣṭhī pa̍ramē̠ṣṭhī tvā̎ ।
22) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
23) sā̠da̠ya̠tu̠ di̠vō di̠va-ssā̍dayatu sādayatu di̠vaḥ ।
24) di̠vaḥ pṛ̠ṣṭhē pṛ̠ṣṭhē di̠vō di̠vaḥ pṛ̠ṣṭhē ।
25) pṛ̠ṣṭhē vyacha̍svatī̠ṃ vyacha̍svatī-mpṛ̠ṣṭhē pṛ̠ṣṭhē vyacha̍svatīm ।
26) vyacha̍svatī̠-mpratha̍svatī̠-mpratha̍svatī̠ṃ vyacha̍svatī̠ṃ vyacha̍svatī̠-mpratha̍svatīm ।
27) pratha̍svatīṃ vi̠bhūma̍tīṃ vi̠bhūma̍tī̠-mpratha̍svatī̠-mpratha̍svatīṃ vi̠bhūma̍tīm ।
28) vi̠bhūma̍tī-mpra̠bhūma̍tī-mpra̠bhūma̍tīṃ vi̠bhūma̍tīṃ vi̠bhūma̍tī-mpra̠bhūma̍tīm ।
28) vi̠bhūma̍tī̠miti̍ vi - bhūma̍tīm ।
29) pra̠bhūma̍tī-mpari̠bhūma̍tī-mpari̠bhūma̍tī-mpra̠bhūma̍tī-mpra̠bhūma̍tī-mpari̠bhūma̍tīm ।
29) pra̠bhūma̍tī̠miti̍ pra - bhūma̍tīm ।
30) pa̠ri̠bhūma̍tī̠-ndiva̠-ndiva̍-mpari̠bhūma̍tī-mpari̠bhūma̍tī̠-ndiva̎m ।
30) pa̠ri̠bhūma̍tī̠miti̍ pari - bhūma̍tīm ।
31) diva̍ṃ yachCha yachCha̠ diva̠-ndiva̍ṃ yachCha ।
32) ya̠chCha̠ diva̠-ndiva̍ṃ yachCha yachCha̠ diva̎m ।
33) diva̍-ndṛgṃha dṛgṃha̠ diva̠-ndiva̍-ndṛgṃha ।
34) dṛ̠gṃ̠ha̠ diva̠-ndiva̍-ndṛgṃha dṛgṃha̠ diva̎m ।
35) diva̠-mmā mā diva̠-ndiva̠-mmā ।
36) mā higṃ̍sīr-higṃsī̠-rmā mā higṃ̍sīḥ ।
37) hi̠gṃ̠sī̠-rviśva̍smai̠ viśva̍smai higṃsīr-higṃsī̠-rviśva̍smai ।
38) viśva̍smai prā̠ṇāya̍ prā̠ṇāya̠ viśva̍smai̠ viśva̍smai prā̠ṇāya̍ ।
39) prā̠ṇāyā̍ pā̠nāyā̍ pā̠nāya̍ prā̠ṇāya̍ prā̠ṇāyā̍ pā̠nāya̍ ।
39) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
40) a̠pā̠nāya̍ vyā̠nāya̍ vyā̠nāyā̍ pā̠nāyā̍ pā̠nāya̍ vyā̠nāya̍ ।
40) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
41) vyā̠nā yō̍dā̠nā yō̍dā̠nāya̍ vyā̠nāya̍ vyā̠nā yō̍dā̠nāya̍ ।
41) vyā̠nāyēti̍ vi - a̠nāya̍ ।
42) u̠dā̠nāya̍ prati̠ṣṭhāyai̎ prati̠ṣṭhāyā̍ udā̠nā yō̍dā̠nāya̍ prati̠ṣṭhāyai̎ ।
42) u̠dā̠nāyētyu̍t - a̠nāya̍ ।
43) pra̠ti̠ṣṭhāyai̍ cha̠ritrā̍ya cha̠ritrā̍ya prati̠ṣṭhāyai̎ prati̠ṣṭhāyai̍ cha̠ritrā̍ya ।
43) pra̠ti̠ṣṭhāyā̠ iti̍ prati - sthāyai̎ ।
44) cha̠ritrā̍ya̠ sūrya̠-ssūrya̍ ścha̠ritrā̍ya cha̠ritrā̍ya̠ sūrya̍ḥ ।
45) sūrya̍ stvā tvā̠ sūrya̠-ssūrya̍ stvā ।
46) tvā̠ 'bhya̍bhi tvā̎ tvā̠ 'bhi ।
47) a̠bhi pā̍tu pātva̠bhya̍bhi pā̍tu ।
48) pā̠tu̠ ma̠hyā ma̠hyā pā̍tu pātu ma̠hyā ।
49) ma̠hyā sva̠styā sva̠styā ma̠hyā ma̠hyā sva̠styā ।
50) sva̠styā Cha̠rdiṣā̍ Cha̠rdiṣā̎ sva̠styā sva̠styā Cha̠rdiṣā̎ ।
51) Cha̠rdiṣā̠ śanta̍mēna̠ śanta̍mēna Cha̠rdiṣā̍ Cha̠rdiṣā̠ śanta̍mēna ।
52) śanta̍mēna̠ tayā̠ tayā̠ śanta̍mēna̠ śanta̍mēna̠ tayā̎ ।
52) śanta̍mē̠nēti̠ śaṃ - ta̠mē̠na̠ ।
53) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
54) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
55) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
56) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
57) sī̠dēti̍ sīda ।
58) prōtha̠ daśvō 'śva̠ḥ prōtha̠-tprōtha̠ daśva̍ḥ ।
59) aśvō̠ na nāśvō 'śvō̠ na ।
60) na yava̍sē̠ yava̍sē̠ na na yava̍sē ।
61) yava̍sē avi̠ṣya-nna̍vi̠ṣyan. yava̍sē̠ yava̍sē avi̠ṣyann ।
62) a̠vi̠ṣyan. ya̠dā ya̠dā 'vi̠ṣya-nna̍vi̠ṣyan. ya̠dā ।
63) ya̠dā ma̠hō ma̠hō ya̠dā ya̠dā ma̠haḥ ।
64) ma̠ha-ssa̠ṃvara̍ṇā-thsa̠ṃvara̍ṇā-nma̠hō ma̠ha-ssa̠ṃvara̍ṇāt ।
65) sa̠ṃvara̍ṇā̠-dvyasthā̠-dvyasthā̎-thsa̠ṃvara̍ṇā-thsa̠ṃvara̍ṇā̠-dvyasthā̎t ।
65) sa̠ṃvara̍ṇā̠diti̍ saṃ - vara̍ṇāt ।
66) vyasthā̠diti̍ vi - asthā̎t ।
67) āda̍syā̠ syādā da̍sya ।
68) a̠sya̠ vātō̠ vātō̎ 'syāsya̠ vāta̍ḥ ।
69) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍
70) anu̍ vāti vā̠tyan vanu̍ vāti ।
71) vā̠ti̠ śō̠chi-śśō̠chi-rvā̍ti vāti śō̠chiḥ ।
72) śō̠chi radhādha̍ śō̠chi-śśō̠chi radha̍ ।
73) adha̍ sma̠ smā dhādha̍ sma ।
74) sma̠ tē̠ tē̠ sma̠ sma̠ tē̠ ।
75) tē̠ vraja̍na̠ṃ vraja̍na-ntē tē̠ vraja̍nam ।
76) vraja̍na-ṅkṛ̠ṣṇa-ṅkṛ̠ṣṇaṃ vraja̍na̠ṃ vraja̍na-ṅkṛ̠ṣṇam ।
77) kṛ̠ṣṇa ma̍styasti kṛ̠ṣṇa-ṅkṛ̠ṣṇa ma̍sti ।
78) a̠stītya̍sti ।
॥ 9 ॥ (78/88)
॥ a. 3 ॥
1) a̠gni-rmū̠rdhā mū̠rdhā 'gni ra̠gni-rmū̠rdhā ।
2) mū̠rdhā di̠vō di̠vō mū̠rdhā mū̠rdhā di̠vaḥ ।
3) di̠vaḥ ka̠ku-tka̠ku-ddi̠vō di̠vaḥ ka̠kut ।
4) ka̠ku-tpati̠ṣ pati̍ḥ ka̠ku-tka̠ku-tpati̍ḥ ।
5) pati̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā spati̠ṣ pati̍ḥ pṛthi̠vyāḥ ।
6) pṛ̠thi̠vyā a̠ya ma̠ya-mpṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠yam ।
7) a̠yamitya̠yam ।
8) a̠pāgṃ rētāgṃ̍si̠ rētāg̍ sya̠pā ma̠pāgṃ rētāgṃ̍si ।
9) rētāgṃ̍si jinvati jinvati̠ rētāgṃ̍si̠ rētāgṃ̍si jinvati ।
10) ji̠nva̠tīti̍ jinvati ।
11) tvā ma̍gnē agnē̠ tvā-ntvā ma̍gnē ।
12) a̠gnē̠ puṣka̍rā̠-tpuṣka̍rā dagnē agnē̠ puṣka̍rāt ।
13) puṣka̍rā̠ dadhyadhi̠ puṣka̍rā̠-tpuṣka̍rā̠ dadhi̍ ।
14) adhya tha̠rvā 'tha̠rvā 'dhyadhya tha̍rvā ।
15) atha̍rvā̠ ni-rṇi ratha̠rvā 'tha̍rvā̠ niḥ ।
16) nira̍manthatā manthata̠ ni-rṇira̍manthata ।
17) a̠ma̠ntha̠tētya̍manthata ।
18) mū̠rdhnō viśva̍sya̠ viśva̍sya mū̠rdhnō mū̠rdhnō viśva̍sya ।
19) viśva̍sya vā̠ghatō̍ vā̠ghatō̠ viśva̍sya̠ viśva̍sya vā̠ghata̍ḥ ।
20) vā̠ghata̠ iti̍ vā̠ghata̍ḥ ।
21) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
22) a̠gni-ssa̍ha̠sriṇa̍-ssaha̠sriṇō̍ a̠gni ra̠gni-ssa̍ha̠sriṇa̍ḥ ।
23) sa̠ha̠sriṇō̠ vāja̍sya̠ vāja̍sya saha̠sriṇa̍-ssaha̠sriṇō̠ vāja̍sya ।
24) vāja̍sya śa̠tina̍-śśa̠tinō̠ vāja̍sya̠ vāja̍sya śa̠tina̍ḥ ।
25) śa̠tina̠ spati̠ṣ pati̍-śśa̠tina̍-śśa̠tina̠ spati̍ḥ ।
26) pati̠riti̠ pati̍ḥ ।
27) mū̠rdhā ka̠viḥ ka̠vi-rmū̠rdhā mū̠rdhā ka̠viḥ ।
28) ka̠vī ra̍yī̠ṇāgṃ ra̍yī̠ṇā-ṅka̠viḥ ka̠vī ra̍yī̠ṇām ।
29) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
30) bhuvō̍ ya̠jñasya̍ ya̠jñasya̠ bhuvō̠ bhuvō̍ ya̠jñasya̍ ।
31) ya̠jñasya̠ raja̍sō̠ raja̍sō ya̠jñasya̍ ya̠jñasya̠ raja̍saḥ ।
32) raja̍saścha cha̠ raja̍sō̠ raja̍saścha ।
33) cha̠ nē̠tā nē̠tā cha̍ cha nē̠tā ।
34) nē̠tā yatra̠ yatra̍ nē̠tā nē̠tā yatra̍ ।
35) yatrā̍ ni̠yudbhi̍-rni̠yudbhi̠-ryatra̠ yatrā̍ ni̠yudbhi̍ḥ ।
36) ni̠yudbhi̠-ssacha̍sē̠ sacha̍sē ni̠yudbhi̍-rni̠yudbhi̠-ssacha̍sē ।
36) ni̠yudbhi̠riti̍ ni̠yut - bhi̠ḥ ।
37) sacha̍sē śi̠vābhi̍-śśi̠vābhi̠-ssacha̍sē̠ sacha̍sē śi̠vābhi̍ḥ ।
38) śi̠vābhi̠riti̍ śi̠vābhi̍ḥ ।
39) di̠vi mū̠rdhāna̍-mmū̠rdhāna̍-ndi̠vi di̠vi mū̠rdhāna̎m ।
40) mū̠rdhāna̍-ndadhiṣē dadhiṣē mū̠rdhāna̍-mmū̠rdhāna̍-ndadhiṣē ।
41) da̠dhi̠ṣē̠ su̠va̠r̠ṣāgṃ su̍va̠r̠ṣā-nda̍dhiṣē dadhiṣē suva̠r̠ṣām ।
42) su̠va̠r̠ṣā-ñji̠hvā-ñji̠hvāgṃ su̍va̠r̠ṣāgṃ su̍va̠r̠ṣā-ñji̠hvām ।
42) su̠va̠r̠ṣāmiti̍ suvaḥ - sām ।
43) ji̠hvā ma̍gnē agnē ji̠hvā-ñji̠hvā ma̍gnē ।
44) a̠gnē̠ cha̠kṛ̠ṣē̠ cha̠kṛ̠ṣē̠ a̠gnē̠ a̠gnē̠ cha̠kṛ̠ṣē̠ ।
45) cha̠kṛ̠ṣē̠ ha̠vya̠vāhagṃ̍ havya̠vāha̍-ñchakṛṣē chakṛṣē havya̠vāha̎m ।
46) ha̠vya̠vāha̠miti̍ havya - vāha̎m ।
47) abō̎dhya̠ gni ra̠gni rabō̠dhya bō̎dhya̠ gniḥ ।
48) a̠gni-ssa̠midhā̍ sa̠midhā̠ 'gni ra̠gni-ssa̠midhā̎ ।
49) sa̠midhā̠ janā̍nā̠-ñjanā̍nāgṃ sa̠midhā̍ sa̠midhā̠ janā̍nām ।
49) sa̠midhēti̍ sam - idhā̎ ।
50) janā̍nā̠-mprati̠ prati̠ janā̍nā̠-ñjanā̍nā̠-mprati̍ ।
॥ 10 ॥ (50/53)
1) prati̍ dhē̠nu-ndhē̠nu-mprati̠ prati̍ dhē̠num ।
2) dhē̠nu mi̠vēva dhē̠nu-ndhē̠nu mi̠va ।
3) i̠vāya̠tī mā̍ya̠tī mi̠vēvā ya̠tīm ।
4) ā̠ya̠tī mu̠ṣāsa̍ mu̠ṣāsa̍ māya̠tī mā̍ya̠tī mu̠ṣāsa̎m ।
4) ā̠ya̠tīmityā̎ - ya̠tīm ।
5) u̠ṣāsa̠mityu̠ṣāsa̎m ।
6) ya̠hvā i̍vēva ya̠hvā ya̠hvā i̍va ।
7) i̠va̠ pra prēvē̍va̠ pra ।
8) pra va̠yāṃ va̠yā-mpra pra va̠yām ।
9) va̠yā mu̠jjihā̍nā u̠jjihā̍nā va̠yāṃ va̠yā mu̠jjihā̍nāḥ ।
10) u̠jjihā̍nā̠ḥ pra prōjjihā̍nā u̠jjihā̍nā̠ḥ pra ।
10) u̠jjihā̍nā̠ ityu̍t - jihā̍nāḥ ।
11) pra bhā̠navō̍ bhā̠nava̠ḥ pra pra bhā̠nava̍ḥ ।
12) bhā̠nava̍-ssisratē sisratē bhā̠navō̍ bhā̠nava̍-ssisratē ।
13) si̠sra̠tē̠ nāka̠-nnākagṃ̍ sisratē sisratē̠ nāka̎m ।
14) nāka̠ machChāchCha̠ nāka̠-nnāka̠ machCha̍ ।
15) achChētyachCha̍ ।
16) avō̍chāma ka̠vayē̍ ka̠vayē 'vō̍chā̠mā vō̍chāma ka̠vayē̎ ।
17) ka̠vayē̠ mēddhyā̍ya̠ mēddhyā̍ya ka̠vayē̍ ka̠vayē̠ mēddhyā̍ya ।
18) mēddhyā̍ya̠ vachō̠ vachō̠ mēddhyā̍ya̠ mēddhyā̍ya̠ vacha̍ḥ ।
19) vachō̍ va̠ndāru̍ va̠ndāru̠ vachō̠ vachō̍ va̠ndāru̍ ।
20) va̠ndāru̍ vṛṣa̠bhāya̍ vṛṣa̠bhāya̍ va̠ndāru̍ va̠ndāru̍ vṛṣa̠bhāya̍ ।
21) vṛ̠ṣa̠bhāya̠ vṛṣṇē̠ vṛṣṇē̍ vṛṣa̠bhāya̍ vṛṣa̠bhāya̠ vṛṣṇē̎ ।
22) vṛṣṇa̠ iti̠ vṛṣṇē̎ ।
23) gavi̍ṣṭhirō̠ nama̍sā̠ nama̍sā̠ gavi̍ṣṭhirō̠ gavi̍ṣṭhirō̠ nama̍sā ।
24) nama̍sā̠ stōma̠gg̠ stōma̠-nnama̍sā̠ nama̍sā̠ stōma̎m ।
25) stōma̍ ma̠gnā va̠gnau stōma̠gg̠ stōma̍ ma̠gnau ।
26) a̠gnau di̠vi di̠vya̍gnā va̠gnau di̠vi ।
27) di̠vīvē̍va di̠vi di̠vīva̍ ।
28) i̠va̠ ru̠kmagṃ ru̠kma mi̍vēva ru̠kmam ।
29) ru̠kma mu̠rvyañcha̍ mu̠rvyañchagṃ̍ ru̠kmagṃ ru̠kma mu̠rvyañcha̎m ।
30) u̠rvyañcha̍ maśrē daśrē du̠rvyañcha̍ mu̠rvyañcha̍ maśrēt ।
31) a̠śrē̠ditya̍śrēt ।
32) jana̍sya gō̠pā gō̠pā jana̍sya̠ jana̍sya gō̠pāḥ ।
33) gō̠pā a̍janiṣṭā janiṣṭa gō̠pā gō̠pā a̍janiṣṭa ।
33) gō̠pā iti̍ gō - pāḥ ।
34) a̠ja̠ni̠ṣṭa̠ jāgṛ̍vi̠-rjāgṛ̍vi rajaniṣṭā janiṣṭa̠ jāgṛ̍viḥ ।
35) jāgṛ̍vi ra̠gni ra̠gni-rjāgṛ̍vi̠-rjāgṛ̍vi ra̠gniḥ ।
36) a̠gni-ssu̠dakṣa̍-ssu̠dakṣō̍ a̠gni ra̠gni-ssu̠dakṣa̍ḥ ।
37) su̠dakṣa̍-ssuvi̠tāya̍ suvi̠tāya̍ su̠dakṣa̍-ssu̠dakṣa̍-ssuvi̠tāya̍ ।
37) su̠dakṣa̠ iti̍ su - dakṣa̍ḥ ।
38) su̠vi̠tāya̠ navya̍sē̠ navya̍sē suvi̠tāya̍ suvi̠tāya̠ navya̍sē ।
39) navya̍sa̠ iti̠ navya̍sē ।
40) ghṛ̠tapra̍tīkō bṛha̠tā bṛ̍ha̠tā ghṛ̠tapra̍tīkō ghṛ̠tapra̍tīkō bṛha̠tā ।
40) ghṛ̠tapra̍tīka̠ iti̍ ghṛ̠ta - pra̠tī̠ka̠ḥ ।
41) bṛ̠ha̠tā di̍vi̠spṛśā̍ divi̠spṛśā̍ bṛha̠tā bṛ̍ha̠tā di̍vi̠spṛśā̎ ।
42) di̠vi̠spṛśā̎ dyu̠ma-ddyu̠ma-ddi̍vi̠spṛśā̍ divi̠spṛśā̎ dyu̠mat ।
42) di̠vi̠spṛśēti̍ divi - spṛśā̎ ।
43) dyu̠ma-dvi vi dyu̠ma-ddyu̠ma-dvi ।
43) dyu̠maditi̍ dyu - mat ।
44) vi bhā̍ti bhāti̠ vi vi bhā̍ti ।
45) bhā̠ti̠ bha̠ra̠tēbhyō̍ bhara̠tēbhyō̍ bhāti bhāti bhara̠tēbhya̍ḥ ।
46) bha̠ra̠tēbhya̠-śśuchi̠-śśuchi̍-rbhara̠tēbhyō̍ bhara̠tēbhya̠-śśuchi̍ḥ ।
47) śuchi̠riti̠ śuchi̍ḥ ।
48) tvā ma̍gnē agnē̠ tvā-ntvā ma̍gnē ।
49) a̠gnē̠ aṅgi̍rasō̠ aṅgi̍rasō agnē agnē̠ aṅgi̍rasaḥ ।
50) aṅgi̍rasō̠ guhā̠ guhā 'ṅgi̍rasō̠ aṅgi̍rasō̠ guhā̎ ।
॥ 11 ॥ (50/57)
1) guhā̍ hi̠tagṃ hi̠ta-ṅguhā̠ guhā̍ hi̠tam ।
2) hi̠ta manvanu̍ hi̠tagṃ hi̠ta manu̍ ।
3) anva̍vinda-nnavinda̠-nnanvanva̍ vindann ।
4) a̠vi̠nda̠-ñChi̠śri̠yā̠ṇagṃ śi̍śriyā̠ṇa ma̍vinda-nnavinda-ñChiśriyā̠ṇam ।
5) śi̠śri̠yā̠ṇaṃ vanē̍vanē̠ vanē̍vanē śiśriyā̠ṇagṃ śi̍śriyā̠ṇaṃ vanē̍vanē ।
6) vanē̍vana̠ iti̠ vanē̎ - va̠nē̠ ।
7) sa jā̍yasē jāyasē̠ sa sa jā̍yasē ।
8) jā̠ya̠sē̠ ma̠thyamā̍nō ma̠thyamā̍nō jāyasē jāyasē ma̠thyamā̍naḥ ।
9) ma̠thyamā̍na̠-ssaha̠-ssahō̍ ma̠thyamā̍nō ma̠thyamā̍na̠-ssaha̍ḥ ।
10) sahō̍ ma̠ha-nma̠ha-thsaha̠-ssahō̍ ma̠hat ।
11) ma̠ha-ttvā-ntvā-mma̠ha-nma̠ha-ttvām ।
12) tvā mā̍hu rāhu̠ stvā-ntvā mā̍huḥ ।
13) ā̠hu̠-ssaha̍sa̠-ssaha̍sa āhu rāhu̠-ssaha̍saḥ ।
14) saha̍sa spu̠tra-mpu̠tragṃ saha̍sa̠-ssaha̍sa spu̠tram ।
15) pu̠tra ma̍ṅgirō aṅgiraḥ pu̠tra-mpu̠tra ma̍ṅgiraḥ ।
16) a̠ṅgi̠ra̠ itya̍ṅgiraḥ ।
17) ya̠jñasya̍ kē̠tu-ṅkē̠tuṃ ya̠jñasya̍ ya̠jñasya̍ kē̠tum ।
18) kē̠tu-mpra̍tha̠ma-mpra̍tha̠ma-ṅkē̠tu-ṅkē̠tu-mpra̍tha̠mam ।
19) pra̠tha̠ma-mpu̠rōhi̍ta-mpu̠rōhi̍ta-mpratha̠ma-mpra̍tha̠ma-mpu̠rōhi̍tam ।
20) pu̠rōhi̍ta ma̠gni ma̠gni-mpu̠rōhi̍ta-mpu̠rōhi̍ta ma̠gnim ।
20) pu̠rōhi̍ta̠miti̍ pu̠raḥ - hi̠ta̠m ।
21) a̠gni-nnarō̠ narō̍ a̠gni ma̠gni-nnara̍ḥ ।
22) nara̍ striṣadha̠sthē tri̍ṣadha̠sthē narō̠ nara̍ striṣadha̠sthē ।
23) tri̠ṣa̠dha̠sthē sagṃ sa-ntri̍ṣadha̠sthē tri̍ṣadha̠sthē sam ।
23) tri̠ṣa̠dha̠stha iti̍ tri - sa̠dha̠sthē ।
24) sa mi̍ndhata indhatē̠ sagṃ sa mi̍ndhatē ।
25) i̠ndha̠ta̠ itī̎mdhatē ।
26) indrē̍ṇa dē̠vai-rdē̠vai rindrē̠ ṇēndrē̍ṇa dē̠vaiḥ ।
27) dē̠vai-ssa̠rathagṃ̍ sa̠ratha̍-ndē̠vai-rdē̠vai-ssa̠ratha̎m ।
28) sa̠ratha̠gṃ̠ sa sa sa̠rathagṃ̍ sa̠ratha̠gṃ̠ saḥ ।
28) sa̠ratha̠miti̍ sa - ratha̎m ।
29) sa ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ sa sa ba̠r̠hiṣi̍ ।
30) ba̠r̠hiṣi̠ sīda̠-thsīda̍-dba̠r̠hiṣi̍ ba̠r̠hiṣi̠ sīda̍t ।
31) sīda̠-nni ni sīda̠-thsīda̠-nni ।
32) ni hōtā̠ hōtā̠ ni ni hōtā̎ ।
33) hōtā̍ ya̠jathā̍ya ya̠jathā̍ya̠ hōtā̠ hōtā̍ ya̠jathā̍ya ।
34) ya̠jathā̍ya su̠kratu̍-ssu̠kratu̍-rya̠jathā̍ya ya̠jathā̍ya su̠kratu̍ḥ ।
35) su̠kratu̠riti̍ su - kratu̍ḥ ।
36) tvā-ñchi̍traśravastama chitraśravastama̠ tvā-ntvā-ñchi̍traśravastama ।
37) chi̠tra̠śra̠va̠sta̠ma̠ hava̍ntē̠ hava̍ntē chitraśravastama chitraśravastama̠ hava̍ntē ।
37) chi̠tra̠śra̠va̠sta̠mēti̍ chitraśravaḥ - ta̠ma̠ ।
38) hava̍ntē vi̠kṣu vi̠kṣu hava̍ntē̠ hava̍ntē vi̠kṣu ।
39) vi̠kṣu ja̠ntavō̍ ja̠ntavō̍ vi̠kṣu vi̠kṣu ja̠ntava̍ḥ ।
40) ja̠ntava̠ iti̍ ja̠ntava̍ḥ ।
41) śō̠chiṣkē̍śa-mpurupriya purupriya śō̠chiṣkē̍śagṃ śō̠chiṣkē̍śa-mpurupriya ।
41) śō̠chiṣkē̍śa̠miti̍ śō̠chiḥ - kē̠śa̠m ।
42) pu̠ru̠pri̠ yāgnē 'gnē̍ purupriya purupri̠ yāgnē̎ ।
42) pu̠ru̠pri̠yēti̍ puru - pri̠ya̠ ।
43) agnē̍ ha̠vyāya̍ ha̠vyāyāgnē 'gnē̍ ha̠vyāya̍ ।
44) ha̠vyāya̠ vōḍha̍vē̠ vōḍha̍vē ha̠vyāya̍ ha̠vyāya̠ vōḍha̍vē ।
45) vōḍha̍va̠ iti̠ vōḍha̍vē ।
46) sakhā̍ya̠-ssagṃ sagṃ sakhā̍ya̠-ssakhā̍ya̠-ssam ।
47) saṃ vō̍ va̠-ssagṃ saṃ va̍ḥ ।
48) va̠-ssa̠myañchagṃ̍ sa̠myañcha̍ṃ vō va-ssa̠myañcha̎m ।
49) sa̠myañcha̠ miṣa̠ miṣagṃ̍ sa̠myañchagṃ̍ sa̠myañcha̠ miṣa̎m ।
50) iṣa̠gg̠ stōma̠gg̠ stōma̠ miṣa̠ miṣa̠gg̠ stōma̎m ।
॥ 12 ॥ (50/56)
1) stōma̍-ñcha cha̠ stōma̠gg̠ stōma̍-ñcha ।
2) chā̠gnayē̍ a̠gnayē̍ cha chā̠gnayē̎ ।
3) a̠gnaya̠ itya̠gnayē̎ ।
4) varṣi̍ṣṭhāya kṣitī̠nā-ṅkṣi̍tī̠nāṃ varṣi̍ṣṭhāya̠ varṣi̍ṣṭhāya kṣitī̠nām ।
5) kṣi̠tī̠nā mū̠rja ū̠rjaḥ, kṣi̍tī̠nā-ṅkṣi̍tī̠nā mū̠rjaḥ ।
6) ū̠rjō naptrē̠ naptra̍ ū̠rja ū̠rjō naptrē̎ ।
7) naptrē̠ saha̍svatē̠ saha̍svatē̠ naptrē̠ naptrē̠ saha̍svatē ।
8) saha̍svata̠ iti̠ saha̍svatē ।
9) sagṃsa̠ midi-thsagṃsa̠gṃ̠ sagṃsa̠ mit ।
9) sagṃsa̠miti̠ sam - sa̠m ।
10) i-dyu̍vasē yuvasa̠ idi-dyu̍vasē ।
11) yu̠va̠sē̠ vṛ̠ṣa̠n vṛ̠ṣa̠n̠. yu̠va̠sē̠ yu̠va̠sē̠ vṛ̠ṣa̠nn ।
12) vṛ̠ṣa̠-nnagnē 'gnē̍ vṛṣan vṛṣa̠-nnagnē̎ ।
13) agnē̠ viśvā̍ni̠ viśvā̠ nyagnē 'gnē̠ viśvā̍ni ।
14) viśvā̎ nya̠ryō a̠ryō viśvā̍ni̠ viśvā̎ nya̠ryaḥ ।
15) a̠rya ā 'ryō a̠rya ā ।
16) ētyā ।
17) i̠ḍa spa̠dē pa̠da i̠ḍa i̠ḍa spa̠dē ।
18) pa̠dē sagṃ sa-mpa̠dē pa̠dē sam ।
19) sa mi̍ddhyasa iddhyasē̠ sagṃ sa mi̍ddhyasē ।
20) i̠ddhya̠sē̠ sa sa i̍ddhyasa iddhyasē̠ saḥ ।
21) sa nō̍ na̠-ssa sa na̍ḥ ।
22) nō̠ vasū̍ni̠ vasū̍ni nō nō̠ vasū̍ni ।
23) vasū̠nyā vasū̍ni̠ vasū̠nyā ।
24) ā bha̍ra bha̠rā bha̍ra ।
25) bha̠rēti̍ bhara ।
26) ē̠nā vō̍ va ē̠nainā va̍ḥ ।
27) vō̠ a̠gni ma̠gniṃ vō̍ vō a̠gnim ।
28) a̠gni-nnama̍sā̠ nama̍sā̠ 'gni ma̠gni-nnama̍sā ।
29) nama̍ sō̠rja ū̠rjō nama̍sā̠ nama̍ sō̠rjaḥ ।
30) ū̠rjō napā̍ta̠-nnapā̍ta mū̠rja ū̠rjō napā̍tam ।
31) napā̍ta̠ mā napā̍ta̠-nnapā̍ta̠ mā ।
32) ā hu̍vē huva̠ ā hu̍vē ।
33) hu̠va̠ iti̍ huvē ।
34) pri̠ya-ñchēti̍ṣṭha̠-ñchēti̍ṣṭha-mpri̠ya-mpri̠ya-ñchēti̍ṣṭham ।
35) chēti̍ṣṭha mara̠ti ma̍ra̠ti-ñchēti̍ṣṭha̠-ñchēti̍ṣṭha mara̠tim ।
36) a̠ra̠tigg sva̍ddhva̠ragg sva̍ddhva̠ra ma̍ra̠ti ma̍ra̠tigg sva̍ddhva̠ram ।
37) sva̠ddhva̠raṃ viśva̍sya̠ viśva̍sya svaddhva̠ragg sva̍ddhva̠raṃ viśva̍sya ।
37) sva̠ddhva̠ramiti̍ su - a̠ddhva̠ram ।
38) viśva̍sya dū̠ta-ndū̠taṃ viśva̍sya̠ viśva̍sya dū̠tam ।
39) dū̠ta ma̠mṛta̍ ma̠mṛta̍-ndū̠ta-ndū̠ta ma̠mṛta̎m ।
40) a̠mṛta̠mitya̠mṛta̎m ।
41) sa yō̍jatē yōjatē̠ sa sa yō̍jatē ।
42) yō̠ja̠tē̠ a̠ru̠ṣō a̍ru̠ṣō yō̍jatē yōjatē aru̠ṣaḥ ।
43) a̠ru̠ṣō vi̠śvabhō̍jasā vi̠śvabhō̍jasā 'ru̠ṣō a̍ru̠ṣō vi̠śvabhō̍jasā ।
44) vi̠śvabhō̍jasā̠ sa sa vi̠śvabhō̍jasā vi̠śvabhō̍jasā̠ saḥ ।
44) vi̠śvabhō̍ja̠sēti̍ vi̠śva - bhō̠ja̠sā̠ ।
45) sa du̍drava-ddudrava̠-thsa sa du̍dravat ।
46) du̠dra̠va̠-thsvā̍huta̠-ssvā̍hutō dudrava-ddudrava̠-thsvā̍hutaḥ ।
47) svā̍huta̠ iti̠ su - ā̠hu̠ta̠ḥ ।
48) su̠brahmā̍ ya̠jñō ya̠jña-ssu̠brahmā̍ su̠brahmā̍ ya̠jñaḥ ।
48) su̠brahmēti̍ su - brahmā̎ ।
49) ya̠jña-ssu̠śamī̍ su̠śamī̍ ya̠jñō ya̠jña-ssu̠śamī̎ ।
50) su̠śamī̠ vasū̍nā̠ṃ vasū̍nāgṃ su̠śamī̍ su̠śamī̠ vasū̍nām ।
50) su̠śamīti̍ su - śamī̎ ।
॥ 13 ॥ (50/55)
1) vasū̍nā-ndē̠va-ndē̠vaṃ vasū̍nā̠ṃ vasū̍nā-ndē̠vam ।
2) dē̠vagṃ rādhō̠ rādhō̍ dē̠va-ndē̠vagṃ rādha̍ḥ ।
3) rādhō̠ janā̍nā̠-ñjanā̍nā̠gṃ̠ rādhō̠ rādhō̠ janā̍nām ।
4) janā̍nā̠miti̠ janā̍nām ।
5) uda̍syā̠ syōdu da̍sya ।
6) a̠sya̠ śō̠chi-śśō̠chira̍ syāsya śō̠chiḥ ।
7) śō̠chi ra̍sthā dasthā chChō̠chi-śśō̠chi ra̍sthāt ।
8) a̠sthā̠ dā̠juhvā̍nasyā̠ juhvā̍nasyā sthā dasthā dā̠juhvā̍nasya ।
9) ā̠juhvā̍nasya mī̠ḍhuṣō̍ mī̠ḍhuṣa̍ ā̠juhvā̍nasyā̠ juhvā̍nasya mī̠ḍhuṣa̍ḥ ।
9) ā̠juhvā̍na̠syētyā̎ - juhvā̍nasya ।
10) mī̠ḍhuṣa̠ iti̍ mī̠ḍhuṣa̍ḥ ।
11) u-ddhū̠māsō̍ dhū̠māsa̠ udu-ddhū̠māsa̍ḥ ।
12) dhū̠māsō̍ aru̠ṣāsō̍ aru̠ṣāsō̍ dhū̠māsō̍ dhū̠māsō̍ aru̠ṣāsa̍ḥ ।
13) a̠ru̠ṣāsō̍ divi̠spṛśō̍ divi̠spṛśō̍ aru̠ṣāsō̍ aru̠ṣāsō̍ divi̠spṛśa̍ḥ ।
14) di̠vi̠spṛśa̠-ssagṃ sa-ndi̍vi̠spṛśō̍ divi̠spṛśa̠-ssam ।
14) di̠vi̠spṛśa̠ iti̍ divi - spṛśa̍ḥ ।
15) sa ma̠gni ma̠gnigṃ sagṃ sa ma̠gnim ।
16) a̠gni mi̍ndhata indhatē a̠gni ma̠gni mi̍ndhatē ।
17) i̠ndha̠tē̠ narō̠ nara̍ indhata indhatē̠ nara̍ḥ ।
18) nara̠ iti̠ nara̍ḥ ।
19) agnē̠ vāja̍sya̠ vāja̠ syāgnē 'gnē̠ vāja̍sya ।
20) vāja̍sya̠ gōma̍tō̠ gōma̍tō̠ vāja̍sya̠ vāja̍sya̠ gōma̍taḥ ।
21) gōma̍ta̠ īśā̍na̠ īśā̍nō̠ gōma̍tō̠ gōma̍ta̠ īśā̍naḥ ।
21) gōma̍ta̠ iti̠ gō - ma̠ta̠ḥ ।
22) īśā̍na-ssahasa-ssahasa̠ īśā̍na̠ īśā̍na-ssahasaḥ ।
23) sa̠ha̠sō̠ ya̠hō̠ ya̠hō̠ sa̠ha̠sa̠-ssa̠ha̠sō̠ ya̠hō̠ ।
24) ya̠hō̠ iti̍ yahō ।
25) a̠smē dhē̍hi dhēhya̠smē a̠smē dhē̍hi ।
25) a̠smē itya̠smē ।
26) dhē̠hi̠ jā̠ta̠vē̠dō̠ jā̠ta̠vē̠dō̠ dhē̠hi̠ dhē̠hi̠ jā̠ta̠vē̠da̠ḥ ।
27) jā̠ta̠vē̠dō̠ mahi̠ mahi̍ jātavēdō jātavēdō̠ mahi̍ ।
27) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
28) mahi̠ śrava̠-śśravō̠ mahi̠ mahi̠ śrava̍ḥ ।
29) śrava̠ iti̠ śrava̍ḥ ।
30) sa i̍dhā̠na i̍dhā̠na-ssa sa i̍dhā̠naḥ ।
31) i̠dhā̠nō vasu̠-rvasu̍ ridhā̠na i̍dhā̠nō vasu̍ḥ ।
32) vasu̍ṣ ka̠viḥ ka̠vi-rvasu̠-rvasu̍ṣ ka̠viḥ ।
33) ka̠vi ra̠gni ra̠gniḥ ka̠viḥ ka̠vi ra̠gniḥ ।
34) a̠gni rī̠ḍēnya̍ ī̠ḍēnyō̍ a̠gni ra̠gni rī̠ḍēnya̍ḥ ।
35) ī̠ḍēnyō̍ gi̠rā gi̠rē ḍēnya̍ ī̠ḍēnyō̍ gi̠rā ।
36) gi̠rēti̍ gi̠rā ।
37) rē̠va da̠smabhya̍ ma̠smabhyagṃ̍ rē̠va-drē̠va da̠smabhya̎m ।
38) a̠smabhya̍-mpurvaṇīka purvaṇīkā̠ smabhya̍ ma̠smabhya̍-mpurvaṇīka ।
38) a̠smabhya̠mitya̠sma - bhya̠m ।
39) pu̠rva̠ṇī̠ka̠ dī̠di̠hi̠ dī̠di̠hi̠ pu̠rva̠ṇī̠ka̠ pu̠rva̠ṇī̠ka̠ dī̠di̠hi̠ ।
39) pu̠rva̠ṇī̠kēti̍ puru - a̠nī̠ka̠ ।
40) dī̠di̠hīti̍ dīdihi ।
41) kṣa̠pō rā̍ja-nrājan kṣa̠paḥ, kṣa̠pō rā̍jann ।
42) rā̠ja̠-nnu̠tōta rā̍ja-nrāja-nnu̠ta ।
43) u̠ta tmanā̠ tmanō̠ tōta tmanā̎ ।
44) tmanā 'gnē 'gnē̠ tmanā̠ tmanā 'gnē̎ ।
45) agnē̠ vastō̠-rvastō̠ ragnē 'gnē̠ vastō̎ḥ ।
46) vastō̍ ru̠tōta vastō̠-rvastō̍ ru̠ta ।
47) u̠tōṣasa̍ u̠ṣasa̍ u̠tōtōṣasa̍ḥ ।
48) u̠ṣasa̠ ityu̠ṣasa̍ḥ ।
49) sa ti̍gmajambha tigmajambha̠ sa sa ti̍gmajambha ।
50) ti̠gma̠ja̠mbha̠ ra̠kṣasō̍ ra̠kṣasa̍ stigmajambha tigmajambha ra̠kṣasa̍ḥ ।
50) ti̠gma̠ja̠mbhēti̍ tigma - ja̠mbha̠ ।
॥ 14 ॥ (50/58)
1) ra̠kṣasō̍ daha daha ra̠kṣasō̍ ra̠kṣasō̍ daha ।
2) da̠ha̠ prati̠ prati̍ daha daha̠ prati̍ ।
3) pratīti̠ prati̍ ।
4) ā tē̍ ta̠ ā tē̎ ।
5) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
6) a̠gna̠ i̠dhī̠ma̠hī̠ dhī̠ma̠ hya̠gnē̠ a̠gna̠ i̠dhī̠ma̠hi̠ ।
7) i̠dhī̠ma̠hi̠ dyu̠manta̍-ndyu̠manta̍ midhīmahī dhīmahi dyu̠manta̎m ।
8) dyu̠manta̍-ndēva dēva dyu̠manta̍-ndyu̠manta̍-ndēva ।
8) dyu̠manta̠miti̍ dyu - manta̎m ।
9) dē̠vā̠ jara̍ ma̠jara̍-ndēva dēvā̠ jara̎m ।
10) a̠jara̠mitya̠jara̎m ।
11) yaddha̍ ha̠ ya-dyaddha̍ ।
12) ha̠ syā syā ha̍ ha̠ syā ।
13) syā tē̍ tē̠ syā syā tē̎ ।
14) tē̠ panī̍yasī̠ panī̍yasī tē tē̠ panī̍yasī ।
15) panī̍yasī sa̠mi-thsa̠mi-tpanī̍yasī̠ panī̍yasī sa̠mit ।
16) sa̠mi-ddī̠daya̍ti dī̠daya̍ti sa̠mi-thsa̠mi-ddī̠daya̍ti ।
16) sa̠miditi̍ saṃ - it ।
17) dī̠daya̍ti̠ dyavi̠ dyavi̍ dī̠daya̍ti dī̠daya̍ti̠ dyavi̍ ।
18) dyavīṣa̠ miṣa̠-ndyavi̠ dyavīṣa̎m ।
19) iṣagg̍ stō̠tṛbhya̍-sstō̠tṛbhya̠ iṣa̠ miṣagg̍ stō̠tṛbhya̍ḥ ।
20) stō̠tṛbhya̠ ā stō̠tṛbhya̍-sstō̠tṛbhya̠ ā ।
20) stō̠tṛbhya̠ iti̍ stō̠tṛ - bhya̠ḥ ।
21) ā bha̍ra bha̠rā bha̍ra ।
22) bha̠rēti̍ bhara ।
23) ā tē̍ ta̠ ā tē̎ ।
24) tē̠ a̠gnē̠ a̠gnē̠ tē̠ tē̠ a̠gnē̠ ।
25) a̠gna̠ ṛ̠cha rchā 'gnē̍ agna ṛ̠chā ।
26) ṛ̠chā ha̠vir-ha̠vir-ṛ̠cha rchā ha̠viḥ ।
27) ha̠vi-śśu̠krasya̍ śu̠krasya̍ ha̠vir-ha̠vi-śśu̠krasya̍ ।
28) śu̠krasya̍ jyōtiṣō jyōtiṣa-śśu̠krasya̍ śu̠krasya̍ jyōtiṣaḥ ।
29) jyō̠ti̠ṣa̠ spa̠tē̠ pa̠tē̠ jyō̠ti̠ṣō̠ jyō̠ti̠ṣa̠ spa̠tē̠ ।
30) pa̠ta̠ iti̍ patē ।
31) suścha̍ndra̠ dasma̠ dasma̠ suścha̍ndra̠ suścha̍ndra̠ dasma̍ ।
31) suścha̠ndrēti̠ su - cha̠ndra̠ ।
32) dasma̠ viśpa̍tē̠ viśpa̍tē̠ dasma̠ dasma̠ viśpa̍tē ।
33) viśpa̍tē̠ havya̍vā̠ḍ-ḍhavya̍vā̠-ḍviśpa̍tē̠ viśpa̍tē̠ havya̍vāṭ ।
34) havya̍vā̠-ṭtubhya̠-ntubhya̠gṃ̠ havya̍vā̠ḍ-ḍhavya̍vā̠-ṭtubhya̎m ।
34) havya̍vā̠ḍiti̠ havya̍ - vā̠ṭ ।
35) tubhyagṃ̍ hūyatē hūyatē̠ tubhya̠-ntubhyagṃ̍ hūyatē ।
36) hū̠ya̠ta̠ iṣa̠ miṣagṃ̍ hūyatē hūyata̠ iṣa̎m ।
37) iṣagg̍ stō̠tṛbhya̍-sstō̠tṛbhya̠ iṣa̠ miṣagg̍ stō̠tṛbhya̍ḥ ।
38) stō̠tṛbhya̠ ā stō̠tṛbhya̍-sstō̠tṛbhya̠ ā ।
38) stō̠tṛbhya̠ iti̍ stō̠tṛ - bhya̠ḥ ।
39) ā bha̍ra bha̠rā bha̍ra ।
40) bha̠rēti̍ bhara ।
41) u̠bhē su̍śchandra suśchan-drō̠bhē u̠bhē su̍śchandra ।
41) u̠bhē ityu̠bhē ।
42) su̠ścha̠ndra̠ sa̠rpiṣa̍-ssa̠rpiṣa̍-ssuśchandra suśchandra sa̠rpiṣa̍ḥ ।
42) su̠ścha̠ndrēti̍ su - cha̠ndra̠ ।
43) sa̠rpiṣō̠ darvī̠ darvī̍ sa̠rpiṣa̍-ssa̠rpiṣō̠ darvī̎ ।
44) darvī̎ śrīṇīṣē śrīṇīṣē̠ darvī̠ darvī̎ śrīṇīṣē ।
44) darvī̠ iti̠ darvī̎ ।
45) śrī̠ṇī̠ṣa̠ ā̠sa nyā̠sani̍ śrīṇīṣē śrīṇīṣa ā̠sani̍ ।
46) ā̠sanītyā̠sani̍ ।
47) u̠tō nō̍ na u̠tō u̠tō na̍ḥ ।
47) u̠tō ityu̠tō ।
48) na̠ udu-nnō̍ na̠ ut ।
49) u-tpu̍pūryāḥ pupūryā̠ udu-tpu̍pūryāḥ ।
50) pu̠pū̠ryā̠ u̠kthē ṣū̠kthēṣu̍ pupūryāḥ pupūryā u̠kthēṣu̍ ।
॥ 15 ॥ (50/60)
1) u̠kthēṣu̍ śavasa-śśavasa u̠kthē ṣū̠kthēṣu̍ śavasaḥ ।
2) śa̠va̠sa̠ spa̠tē̠ pa̠tē̠ śa̠va̠sa̠-śśa̠va̠sa̠ spa̠tē̠ ।
3) pa̠ta̠ iṣa̠ miṣa̍-mpatē pata̠ iṣa̎m ।
4) iṣagg̍ stō̠tṛbhya̍-sstō̠tṛbhya̠ iṣa̠ miṣagg̍ stō̠tṛbhya̍ḥ ।
5) stō̠tṛbhya̠ ā stō̠tṛbhya̍-sstō̠tṛbhya̠ ā ।
5) stō̠tṛbhya̠ iti̍ stō̠tṛ - bhya̠ḥ ।
6) ā bha̍ra bha̠rā bha̍ra ।
7) bha̠rēti̍ bhara ।
8) agnē̠ ta-nta magnē 'gnē̠ tam ।
9) ta ma̠dyādya ta-nta ma̠dya ।
10) a̠dyāśva̠ maśva̍ ma̠dyā dyāśva̎m ।
11) aśva̠-nna nāśva̠ maśva̠-nna ।
12) na stōmai̠-sstōmai̠-rna na stōmai̎ḥ ।
13) stōmai̠ḥ kratu̠-ṅkratu̠gg̠ stōmai̠-sstōmai̠ḥ kratu̎m ।
14) kratu̠-nna na kratu̠-ṅkratu̠-nna ।
15) na bha̠dra-mbha̠dra-nna na bha̠dram ।
16) bha̠dragṃ hṛ̍di̠spṛśagṃ̍ hṛdi̠spṛśa̍-mbha̠dra-mbha̠dragṃ hṛ̍di̠spṛśa̎m ।
17) hṛ̠di̠spṛśa̠miti̍ hṛdi - spṛśa̎m ।
18) ṛ̠ddhyāmā̍ tē ta ṛ̠ddhyāma̠ rddhyāmā̍ tē ।
19) ta̠ ōhai̠ rōhai̎ stē ta̠ ōhai̎ḥ ।
20) ōhai̠rityōhai̎ḥ ।
21) adhā̠ hi hya dhādhā̠ hi ।
22) hya̍gnē agnē̠ hi hya̍gnē ।
23) a̠gnē̠ kratō̠ḥ kratō̍ ragnē agnē̠ kratō̎ḥ ।
24) kratō̎-rbha̠drasya̍ bha̠drasya̠ kratō̠ḥ kratō̎-rbha̠drasya̍ ।
25) bha̠drasya̠ dakṣa̍sya̠ dakṣa̍sya bha̠drasya̍ bha̠drasya̠ dakṣa̍sya ।
26) dakṣa̍sya sā̠dhō-ssā̠dhō-rdakṣa̍sya̠ dakṣa̍sya sā̠dhōḥ ।
27) sā̠dhōriti̍ sā̠dhōḥ ।
28) ra̠thīr-ṛ̠tasya̠ rtasya̍ ra̠thī ra̠thīr-ṛ̠tasya̍ ।
29) ṛ̠tasya̍ bṛha̠tō bṛ̍ha̠ta ṛ̠tasya̠ rtasya̍ bṛha̠taḥ ।
30) bṛ̠ha̠tō ba̠bhūtha̍ ba̠bhūtha̍ bṛha̠tō bṛ̍ha̠tō ba̠bhūtha̍ ।
31) ba̠bhūthēti̍ ba̠bhūtha̍ ।
32) ā̠bhiṣṭē̍ ta ā̠bhi rā̠bhiṣṭē̎ ।
33) tē̠ a̠dyādya tē̍ tē a̠dya ।
34) a̠dya gī̠rbhi-rgī̠rbhi ra̠dyādya gī̠rbhiḥ ।
35) gī̠rbhi-rgṛ̠ṇantō̍ gṛ̠ṇantō̍ gī̠rbhi-rgī̠rbhi-rgṛ̠ṇanta̍ḥ ।
36) gṛ̠ṇantō 'gnē 'gnē̍ gṛ̠ṇantō̍ gṛ̠ṇantō 'gnē̎ ।
37) agnē̠ dāśē̍ma̠ dāśē̠māgnē 'gnē̠ dāśē̍ma ।
38) dāśē̠mēti̠ dāśē̍ma ।
39) pra tē̍ tē̠ pra pra tē̎ ।
40) tē̠ di̠vō di̠va stē̍ tē di̠vaḥ ।
41) di̠vō na na di̠vō di̠vō na ।
42) na sta̍nayanti stanayanti̠ na na sta̍nayanti ।
43) sta̠na̠ya̠nti̠ śuṣmā̠-śśuṣmā̎-sstanayanti stanayanti̠ śuṣmā̎ḥ ।
44) śuṣmā̠ iti̠ śuṣmā̎ḥ ।
45) ē̠bhi-rnō̍ na ē̠bhi rē̠bhi-rna̍ḥ ।
46) nō̠ a̠rkai ra̠rkai-rnō̍ nō a̠rkaiḥ ।
47) a̠rkai-rbhava̠ bhavā̠rkai ra̠rkai-rbhava̍ ।
48) bhavā̍ nō nō̠ bhava̠ bhavā̍ naḥ ।
49) nō̠ a̠rvāṃ ṃa̠rvā-nnō̍ nō a̠rvām ।
50) a̠rvā-ṅkhsuva̠-ssuva̍ ra̠rvāṃ ṃa̠rvā-ṅkhsuva̍ḥ ।
॥ 16 ॥ (50/51)
1) suva̠-rna na suva̠-ssuva̠-rna ।
2) na jyōti̠-rjyōti̠-rna na jyōti̍ḥ ।
3) jyōti̠riti̠ jyōti̍ḥ ।
4) agnē̠ viśvē̍bhi̠-rviśvē̍bhi̠ ragnē 'gnē̠ viśvē̍bhiḥ ।
5) viśvē̍bhi-ssu̠manā̎-ssu̠manā̠ viśvē̍bhi̠-rviśvē̍bhi-ssu̠manā̎ḥ ।
6) su̠manā̠ anī̍kai̠ ranī̍kai-ssu̠manā̎-ssu̠manā̠ anī̍kaiḥ ।
6) su̠manā̠ iti̍ su - manā̎ḥ ।
7) anī̍kai̠rityanī̍kaiḥ ।
8) a̠gnigṃ hōtā̍ra̠gṃ̠ hōtā̍ra ma̠gni ma̠gnigṃ hōtā̍ram ।
9) hōtā̍ra-mmanyē manyē̠ hōtā̍ra̠gṃ̠ hōtā̍ra-mmanyē ।
10) ma̠nyē̠ dāsva̍nta̠-ndāsva̍nta-mmanyē manyē̠ dāsva̍ntam ।
11) dāsva̍nta̠ṃ vasō̠-rvasō̠-rdāsva̍nta̠-ndāsva̍nta̠ṃ vasō̎ḥ ।
12) vasō̎-ssū̠nugṃ sū̠nuṃ vasō̠-rvasō̎-ssū̠num ।
13) sū̠nugṃ saha̍sa̠-ssaha̍sa-ssū̠nugṃ sū̠nugṃ saha̍saḥ ।
14) saha̍sō jā̠tavē̍dasa-ñjā̠tavē̍dasa̠gṃ̠ saha̍sa̠-ssaha̍sō jā̠tavē̍dasam ।
15) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
16) vipra̠-nna na vipra̠ṃ vipra̠-nna ।
17) na jā̠tavē̍dasa-ñjā̠tavē̍dasa̠-nna na jā̠tavē̍dasam ।
18) jā̠tavē̍dasa̠miti̍ jā̠ta - vē̠da̠sa̠m ।
19) ya ū̠rdhva yō̠rdhvayā̠ yō ya ū̠rdhvayā̎ ।
20) ū̠rdhvayā̎ svaddhva̠ra-ssva̍ddhva̠ra ū̠rdhva yō̠rdhvayā̎ svaddhva̠raḥ ।
21) sva̠ddhva̠rō dē̠vō dē̠va-ssva̍ddhva̠ra-ssva̍ddhva̠rō dē̠vaḥ ।
21) sva̠ddhva̠ra iti̍ su - a̠ddhva̠raḥ ।
22) dē̠vō dē̠vāchyā̍ dē̠vāchyā̍ dē̠vō dē̠vō dē̠vāchyā̎ ।
23) dē̠vāchyā̍ kṛ̠pā kṛ̠pā dē̠vāchyā̍ dē̠vāchyā̍ kṛ̠pā ।
24) kṛ̠pēti̍ kṛ̠pā ।
25) ghṛ̠tasya̠ vibhrā̎ṣṭi̠ṃ vibhrā̎ṣṭi-ṅghṛ̠tasya̍ ghṛ̠tasya̠ vibhrā̎ṣṭim ।
26) vibhrā̎ṣṭi̠ manvanu̠ vibhrā̎ṣṭi̠ṃ vibhrā̎ṣṭi̠ manu̍ ।
26) vibhrā̎ṣṭi̠miti̠ vi - bhrā̠ṣṭi̠m ।
27) anu̍ śu̠kraśō̍chiṣa-śśu̠kraśō̍chiṣō̠ anvanu̍ śu̠kraśō̍chiṣaḥ ।
28) śu̠kraśō̍chiṣa ā̠juhvā̍nasyā̠ juhvā̍nasya śu̠kraśō̍chiṣa-śśu̠kraśō̍chiṣa ā̠juhvā̍nasya ।
28) śu̠kraśō̍chiṣa̠ iti̍ śu̠kra - śō̠chi̠ṣa̠ḥ ।
29) ā̠juhvā̍nasya sa̠rpiṣa̍-ssa̠rpiṣa̍ ā̠juhvā̍nasyā̠ juhvā̍nasya sa̠rpiṣa̍ḥ ।
29) ā̠juhvā̍na̠syētyā̎ - juhvā̍nasya ।
30) sa̠rpiṣa̠ iti̍ sa̠rpiṣa̍ḥ ।
31) agnē̠ tva-ntva magnē 'gnē̠ tvam ।
32) tva-nnō̍ na̠ stva-ntva-nna̍ḥ ।
33) nō̠ anta̠mō 'nta̍mō nō nō̠ anta̍maḥ ।
34) anta̍ma̠ ityanta̍maḥ ।
35) u̠ta trā̠tā trā̠tō tōta trā̠tā ।
36) trā̠tā śi̠va-śśi̠va strā̠tā trā̠tā śi̠vaḥ ।
37) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
38) bha̠va̠ va̠rū̠thyō̍ varū̠thyō̍ bhava bhava varū̠thya̍ḥ ।
39) va̠rū̠thya̍ iti̍ varū̠thya̍ḥ ।
40) ta-ntvā̎ tvā̠ ta-nta-ntvā̎ ।
41) tvā̠ śō̠chi̠ṣṭha̠ śō̠chi̠ṣṭha̠ tvā̠ tvā̠ śō̠chi̠ṣṭha̠ ।
42) śō̠chi̠ṣṭha̠ dī̠di̠vō̠ dī̠di̠va̠-śśō̠chi̠ṣṭha̠ śō̠chi̠ṣṭha̠ dī̠di̠va̠ḥ ।
43) dī̠di̠va̠ iti̍ dīdivaḥ ।
44) su̠mnāya̍ nū̠na-nnū̠nagṃ su̠mnāya̍ su̠mnāya̍ nū̠nam ।
45) nū̠na mī̍maha īmahē nū̠na-nnū̠na mī̍mahē ।
46) ī̠ma̠hē̠ sakhi̍bhya̠-ssakhi̍bhya īmaha īmahē̠ sakhi̍bhyaḥ ।
47) sakhi̍bhya̠ iti̠ sakhi̍ - bhya̠ḥ ।
48) vasu̍ ra̠gni ra̠gni-rvasu̠-rvasu̍ ra̠gniḥ ।
49) a̠gni-rvasu̍śravā̠ vasu̍śravā a̠gni ra̠gni-rvasu̍śravāḥ ।
50) vasu̍śravā̠ iti̠ vasu̍ - śra̠vā̠ḥ ।
51) achChā̍ nakṣi na̠kṣya chChāchChā̍ nakṣi ।
52) na̠kṣi̠ dyu̠matta̍mō dyu̠matta̍mō nakṣi nakṣi dyu̠matta̍maḥ ।
53) dyu̠matta̍mō ra̠yigṃ ra̠yi-ndyu̠matta̍mō dyu̠matta̍mō ra̠yim ।
53) dyu̠matta̍ma̠ iti̍ dyu̠mat - ta̠ma̠ḥ ।
54) ra̠yi-ndā̍ dā ra̠yigṃ ra̠yi-ndā̎ḥ ।
55) dā̠ iti̍ dāḥ ।
॥ 17 ॥ (55/61)
॥ a. 4 ॥
1) i̠ndrā̠gnibhyā̎-ntvā tvēndrā̠ gnibhyā̍ mindrā̠gnibhyā̎-ntvā ।
1) i̠ndrā̠gnibhyā̠mitī̎mdrā̠gni - bhyā̠m ।
2) tvā̠ sa̠yujā̍ sa̠yujā̎ tvā tvā sa̠yujā̎ ।
3) sa̠yujā̍ yu̠jā yu̠jā sa̠yujā̍ sa̠yujā̍ yu̠jā ।
3) sa̠yujēti̍ sa - yujā̎ ।
4) yu̠jā yu̍najmi yunajmi yu̠jā yu̠jā yu̍najmi ।
5) yu̠na̠jmyā̠ ghā̠rābhyā̍ māghā̠rābhyā̎ṃ yunajmi yunajmyā ghā̠rābhyā̎m ।
6) ā̠ghā̠rābhyā̠-ntēja̍sā̠ tēja̍sā ''ghā̠rābhyā̍ māghā̠rābhyā̠-ntēja̍sā ।
6) ā̠ghā̠rābhyā̠mityā̎ - ghā̠rābhyā̎m ।
7) tēja̍sā̠ varcha̍sā̠ varcha̍sā̠ tēja̍sā̠ tēja̍sā̠ varcha̍sā ।
8) varcha̍ sō̠kthēbhi̍ ru̠kthēbhi̠-rvarcha̍sā̠ varcha̍ sō̠kthēbhi̍ḥ ।
9) u̠kthēbhi̠-sstōmē̍bhi̠-sstōmē̍bhi ru̠kthēbhi̍ ru̠kthēbhi̠-sstōmē̍bhiḥ ।
10) stōmē̍bhi̠ śChandō̍bhi̠ śChandō̍bhi̠-sstōmē̍bhi̠-sstōmē̍bhi̠ śChandō̍bhiḥ ।
11) Chandō̍bhī ra̠yyai ra̠yyai Chandō̍bhi̠ śChandō̍bhī ra̠yyai ।
11) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
12) ra̠yyai pōṣā̍ya̠ pōṣā̍ya ra̠yyai ra̠yyai pōṣā̍ya ।
13) pōṣā̍ya sajā̠tānāgṃ̍ sajā̠tānā̠-mpōṣā̍ya̠ pōṣā̍ya sajā̠tānā̎m ।
14) sa̠jā̠tānā̎-mmaddhyama̠sthēyā̍ya maddhyama̠sthēyā̍ya sajā̠tānāgṃ̍ sajā̠tānā̎-mmaddhyama̠sthēyā̍ya ।
14) sa̠jā̠tānā̠miti̍ sa - jā̠tānā̎m ।
15) ma̠ddhya̠ma̠sthēyā̍ya̠ mayā̠ mayā̍ maddhyama̠sthēyā̍ya maddhyama̠sthēyā̍ya̠ mayā̎ ।
15) ma̠ddhya̠ma̠sthēyā̠yēti̍ maddhyama - sthēyā̍ya ।
16) mayā̎ tvā tvā̠ mayā̠ mayā̎ tvā ।
17) tvā̠ sa̠yujā̍ sa̠yujā̎ tvā tvā sa̠yujā̎ ।
18) sa̠yujā̍ yu̠jā yu̠jā sa̠yujā̍ sa̠yujā̍ yu̠jā ।
18) sa̠yujēti̍ sa - yujā̎ ।
19) yu̠jā yu̍najmi yunajmi yu̠jā yu̠jā yu̍najmi ।
20) yu̠na̠j mya̠mbāmbā yu̍najmi yunajmya̠mbā ।
21) a̠mbā du̠lā du̠lā mbā mbā du̠lā ।
22) du̠lā ni̍ta̠tni-rni̍ta̠tni-rdu̠lā du̠lā ni̍ta̠tniḥ ।
23) ni̠ta̠tni ra̠bhraya̍ ntya̠bhraya̍ntī nita̠tni-rni̍ta̠tni ra̠bhraya̍ntī ।
23) ni̠ta̠tniriti̍ ni - ta̠tniḥ ।
24) a̠bhraya̍ntī mē̠ghaya̍ntī mē̠ghaya̍ ntya̠bhraya̍ ntya̠bhraya̍ntī mē̠ghaya̍ntī ।
25) mē̠ghaya̍ntī va̠r̠ṣaya̍ntī va̠r̠ṣaya̍ntī mē̠ghaya̍ntī mē̠ghaya̍ntī va̠r̠ṣaya̍ntī ।
26) va̠r̠ṣaya̍ntī chupu̠ṇīkā̍ chupu̠ṇīkā̍ va̠r̠ṣaya̍ntī va̠r̠ṣaya̍ntī chupu̠ṇīkā̎ ।
27) chu̠pu̠ṇīkā̠ nāma̠ nāma̍ chupu̠ṇīkā̍ chupu̠ṇīkā̠ nāma̍ ।
28) nāmā̎syasi̠ nāma̠ nāmā̍si ।
29) a̠si̠ pra̠jāpa̍tinā pra̠jāpa̍tinā 'syasi pra̠jāpa̍tinā ।
30) pra̠jāpa̍tinā tvā tvā pra̠jāpa̍tinā pra̠jāpa̍tinā tvā ।
30) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
31) tvā̠ viśvā̍bhi̠-rviśvā̍bhi stvā tvā̠ viśvā̍bhiḥ ।
32) viśvā̍bhi-rdhī̠bhi-rdhī̠bhi-rviśvā̍bhi̠-rviśvā̍bhi-rdhī̠bhiḥ ।
33) dhī̠bhi rupōpa̍ dhī̠bhi-rdhī̠bhi rupa̍ ।
34) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
35) da̠dhā̠mi̠ pṛ̠thi̠vī pṛ̍thi̠vī da̍dhāmi dadhāmi pṛthi̠vī ।
36) pṛ̠thi̠ vyu̍dapu̠ra mu̍dapu̠ra-mpṛ̍thi̠vī pṛ̍thi̠ vyu̍dapu̠ram ।
37) u̠da̠pu̠ra mannē̠-nānnē̍nō dapu̠ra mu̍dapu̠ra mannē̍na ।
37) u̠da̠pu̠ramityu̍da - pu̠ram ।
38) annē̍na vi̠ṣṭā vi̠ṣṭā 'nnē̠nā-nnē̍na vi̠ṣṭā ।
39) vi̠ṣṭā ma̍nu̠ṣyā̍ manu̠ṣyā̍ vi̠ṣṭā vi̠ṣṭā ma̍nu̠ṣyā̎ḥ ।
40) ma̠nu̠ṣyā̎ stē tē manu̠ṣyā̍ manu̠ṣyā̎ stē ।
41) tē̠ gō̠ptārō̍ gō̠ptāra̍ stē tē gō̠ptāra̍ḥ ।
42) gō̠ptārō̠ 'gni ra̠gni-rgō̠ptārō̍ gō̠ptārō̠ 'gniḥ ।
43) a̠gni-rviya̍ttō̠ viya̍ttō̠ 'gni ra̠gni-rviya̍ttaḥ ।
44) viya̍ttō 'syā masyā̠ṃ viya̍ttō̠ viya̍ttō 'syām ।
44) viya̍tta̠ iti̠ vi - ya̠tta̠ḥ ।
45) a̠syā̠-ntā-ntā ma̍syā masyā̠-ntām ।
46) tā ma̠ha ma̠ha-ntā-ntā ma̠ham ।
47) a̠ha-mpra prāha ma̠ha-mpra ।
48) pra pa̍dyē padyē̠ pra pra pa̍dyē ।
49) pa̠dyē̠ sā sā pa̍dyē padyē̠ sā ।
50) sā mē̍ mē̠ sā sā mē̎ ।
॥ 18 ॥ (50/61)
1) mē̠ śarma̠ śarma̍ mē mē̠ śarma̍ ।
2) śarma̍ cha cha̠ śarma̠ śarma̍ cha ।
3) cha̠ varma̠ varma̍ cha cha̠ varma̍ ।
4) varma̍ cha cha̠ varma̠ varma̍ cha ।
5) chā̠ stva̠stu̠ cha̠ chā̠stu̠ ।
6) a̠stva dhi̍dyau̠ radhi̍dyau rastva̠ stva dhi̍dyauḥ ।
7) adhi̍dyau ra̠ntari̍kṣa ma̠ntari̍kṣa̠ madhi̍dyau̠ radhi̍dyau ra̠ntari̍kṣam ।
7) adhi̍dyau̠rityadhi̍ - dyau̠ḥ ।
8) a̠ntari̍kṣa̠-mbrahma̍ṇā̠ brahma̍ṇā̠ 'ntari̍kṣa ma̠ntari̍kṣa̠-mbrahma̍ṇā ।
9) brahma̍ṇā vi̠ṣṭā vi̠ṣṭā brahma̍ṇā̠ brahma̍ṇā vi̠ṣṭā ।
10) vi̠ṣṭā ma̠rutō̍ ma̠rutō̍ vi̠ṣṭā vi̠ṣṭā ma̠ruta̍ḥ ।
11) ma̠ruta̍ stē tē ma̠rutō̍ ma̠ruta̍ stē ।
12) tē̠ gō̠ptārō̍ gō̠ptāra̍ stē tē gō̠ptāra̍ḥ ।
13) gō̠ptārō̍ vā̠yu-rvā̠yu-rgō̠ptārō̍ gō̠ptārō̍ vā̠yuḥ ।
14) vā̠yu-rviya̍ttō̠ viya̍ttō vā̠yu-rvā̠yu-rviya̍ttaḥ ।
15) viya̍ttō 'syā masyā̠ṃ viya̍ttō̠ viya̍ttō 'syām ।
15) viya̍tta̠ iti̠ vi - ya̠tta̠ḥ ।
16) a̠syā̠-ntā-ntā ma̍syā masyā̠-ntām ।
17) tā ma̠ha ma̠ha-ntā-ntā ma̠ham ।
18) a̠ha-mpra prāha ma̠ha-mpra ।
19) pra pa̍dyē padyē̠ pra pra pa̍dyē ।
20) pa̠dyē̠ sā sā pa̍dyē padyē̠ sā ।
21) sā mē̍ mē̠ sā sā mē̎ ।
22) mē̠ śarma̠ śarma̍ mē mē̠ śarma̍ ।
23) śarma̍ cha cha̠ śarma̠ śarma̍ cha ।
24) cha̠ varma̠ varma̍ cha cha̠ varma̍ ।
25) varma̍ cha cha̠ varma̠ varma̍ cha ।
26) chā̠ stva̠ stu̠ cha̠ chā̠ stu̠ ।
27) a̠stu̠ dyau-rdyau ra̍stva stu̠ dyauḥ ।
28) dyau rapa̍rāji̠tā 'pa̍rājitā̠ dyau-rdyau rapa̍rājitā ।
29) apa̍rājitā̠ 'mṛtē̍nā̠ mṛtē̠nā pa̍rāji̠tā 'pa̍rājitā̠ 'mṛtē̍na ।
29) apa̍rāji̠tētyapa̍rā - ji̠tā̠ ।
30) a̠mṛtē̍na vi̠ṣṭā vi̠ṣṭā 'mṛtē̍nā̠ mṛtē̍na vi̠ṣṭā ।
31) vi̠ṣṭā ''di̠tyā ā̍di̠tyā vi̠ṣṭā vi̠ṣṭā ''di̠tyāḥ ।
32) ā̠di̠tyā stē̍ ta ādi̠tyā ā̍di̠tyā stē̎ ।
33) tē̠ gō̠ptārō̍ gō̠ptāra̍ stē tē gō̠ptāra̍ḥ ।
34) gō̠ptāra̠-ssūrya̠-ssūryō̍ gō̠ptārō̍ gō̠ptāra̠-ssūrya̍ḥ ।
35) sūryō̠ viya̍ttō̠ viya̍tta̠-ssūrya̠-ssūryō̠ viya̍ttaḥ ।
36) viya̍ttō 'syā masyā̠ṃ viya̍ttō̠ viya̍ttō 'syām ।
36) viya̍tta̠ iti̠ vi - ya̠tta̠ḥ ।
37) a̠syā̠-ntā-ntā ma̍syā masyā̠-ntām ।
38) tā ma̠ha ma̠ha-ntā-ntā ma̠ham ।
39) a̠ha-mpra prāha ma̠ha-mpra ।
40) pra pa̍dyē padyē̠ pra pra pa̍dyē ।
41) pa̠dyē̠ sā sā pa̍dyē padyē̠ sā ।
42) sā mē̍ mē̠ sā sā mē̎ ।
43) mē̠ śarma̠ śarma̍ mē mē̠ śarma̍ ।
44) śarma̍ cha cha̠ śarma̠ śarma̍ cha ।
45) cha̠ varma̠ varma̍ cha cha̠ varma̍ ।
46) varma̍ cha cha̠ varma̠ varma̍ cha ।
47) chā̠ stva̠ stu̠ cha̠ chā̠stu̠ ।
48) a̠stvitya̍stu ।
॥ 19 ॥ (48/52)
॥ a. 5 ॥
1) bṛha̠spati̍ stvā tvā̠ bṛha̠spati̠-rbṛha̠spati̍ stvā ।
2) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
3) sā̠da̠ya̠tu̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā-ssā̍dayatu sādayatu pṛthi̠vyāḥ ।
4) pṛ̠thi̠vyāḥ pṛ̠ṣṭhē pṛ̠ṣṭhē pṛ̍thi̠vyāḥ pṛ̍thi̠vyāḥ pṛ̠ṣṭhē ।
5) pṛ̠ṣṭhē jyōti̍ṣmatī̠-ñjyōti̍ṣmatī-mpṛ̠ṣṭhē pṛ̠ṣṭhē jyōti̍ṣmatīm ।
6) jyōti̍ṣmatī̠ṃ viśva̍smai̠ viśva̍smai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠ṃ viśva̍smai ।
7) viśva̍smai prā̠ṇāya̍ prā̠ṇāya̠ viśva̍smai̠ viśva̍smai prā̠ṇāya̍ ।
8) prā̠ṇāyā̍ pā̠nāyā̍ pā̠nāya̍ prā̠ṇāya̍ prā̠ṇāyā̍ pā̠nāya̍ ।
8) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
9) a̠pā̠nāya̠ viśva̠ṃ viśva̍ mapā̠nāyā̍ pā̠nāya̠ viśva̎m ।
9) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
10) viśva̠-ñjyōti̠-rjyōti̠-rviśva̠ṃ viśva̠-ñjyōti̍ḥ ।
11) jyōti̍-ryachCha yachCha̠ jyōti̠-rjyōti̍-ryachCha ।
12) ya̠chChā̠gni ra̠gni-rya̍chCha yachChā̠gniḥ ।
13) a̠gni stē̍ tē̠ 'gni ra̠gni stē̎ ।
14) tē 'dhi̍pati̠ radhi̍pati stē̠ tē 'dhi̍patiḥ ।
15) adhi̍pati-rvi̠śvaka̍rmā vi̠śvaka̠rmā 'dhi̍pati̠ radhi̍pati-rvi̠śvaka̍rmā ।
15) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
16) vi̠śvaka̍rmā tvā tvā vi̠śvaka̍rmā vi̠śvaka̍rmā tvā ।
16) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
17) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
18) sā̠da̠ya̠ tva̠ntari̍kṣasyā̠ ntari̍kṣasya sādayatu sādaya tva̠ntari̍kṣasya ।
19) a̠ntari̍kṣasya pṛ̠ṣṭhē pṛ̠ṣṭhē a̠ntari̍kṣasyā̠ ntari̍kṣasya pṛ̠ṣṭhē ।
20) pṛ̠ṣṭhē jyōti̍ṣmatī̠-ñjyōti̍ṣmatī-mpṛ̠ṣṭhē pṛ̠ṣṭhē jyōti̍ṣmatīm ।
21) jyōti̍ṣmatī̠ṃ viśva̍smai̠ viśva̍smai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠ṃ viśva̍smai ।
22) viśva̍smai prā̠ṇāya̍ prā̠ṇāya̠ viśva̍smai̠ viśva̍smai prā̠ṇāya̍ ।
23) prā̠ṇāyā̍ pā̠nāyā̍ pā̠nāya̍ prā̠ṇāya̍ prā̠ṇāyā̍ pā̠nāya̍ ।
23) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
24) a̠pā̠nāya̠ viśva̠ṃ viśva̍ mapā̠nāyā̍ pā̠nāya̠ viśva̎m ।
24) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
25) viśva̠-ñjyōti̠-rjyōti̠-rviśva̠ṃ viśva̠-ñjyōti̍ḥ ।
26) jyōti̍-ryachCha yachCha̠ jyōti̠-rjyōti̍-ryachCha ।
27) ya̠chCha̠ vā̠yu-rvā̠yu-rya̍chCha yachCha vā̠yuḥ ।
28) vā̠yu stē̍ tē vā̠yu-rvā̠yu stē̎ ।
29) tē 'dhi̍pati̠ radhi̍pati stē̠ tē 'dhi̍patiḥ ।
30) adhi̍patiḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ radhi̍pati̠ radhi̍patiḥ pra̠jāpa̍tiḥ ।
30) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
31) pra̠jāpa̍ti stvā tvā pra̠jāpa̍tiḥ pra̠jāpa̍ti stvā ।
31) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
32) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
33) sā̠da̠ya̠tu̠ di̠vō di̠va-ssā̍dayatu sādayatu di̠vaḥ ।
34) di̠vaḥ pṛ̠ṣṭhē pṛ̠ṣṭhē di̠vō di̠vaḥ pṛ̠ṣṭhē ।
35) pṛ̠ṣṭhē jyōti̍ṣmatī̠-ñjyōti̍ṣmatī-mpṛ̠ṣṭhē pṛ̠ṣṭhē jyōti̍ṣmatīm ।
36) jyōti̍ṣmatī̠ṃ viśva̍smai̠ viśva̍smai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠ṃ viśva̍smai ।
37) viśva̍smai prā̠ṇāya̍ prā̠ṇāya̠ viśva̍smai̠ viśva̍smai prā̠ṇāya̍ ।
38) prā̠ṇāyā̍ pā̠nāyā̍ pā̠nāya̍ prā̠ṇāya̍ prā̠ṇāyā̍ pā̠nāya̍ ।
38) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
39) a̠pā̠nāya̠ viśva̠ṃ viśva̍ mapā̠nāyā̍ pā̠nāya̠ viśva̎m ।
39) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
40) viśva̠-ñjyōti̠-rjyōti̠-rviśva̠ṃ viśva̠-ñjyōti̍ḥ ।
41) jyōti̍-ryachCha yachCha̠ jyōti̠-rjyōti̍-ryachCha ।
42) ya̠chCha̠ pa̠ra̠mē̠ṣṭhī pa̍ramē̠ṣṭhī ya̍chCha yachCha paramē̠ṣṭhī ।
43) pa̠ra̠mē̠ṣṭhī tē̍ tē paramē̠ṣṭhī pa̍ramē̠ṣṭhī tē̎ ।
44) tē 'dhi̍pati̠ radhi̍pati stē̠ tē 'dhi̍patiḥ ।
45) adhi̍patiḥ purōvāta̠sani̍ḥ purōvāta̠sani̠ radhi̍pati̠ radhi̍patiḥ purōvāta̠sani̍ḥ ।
45) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
46) pu̠rō̠vā̠ta̠sani̍ rasyasi purōvāta̠sani̍ḥ purōvāta̠sani̍ rasi ।
46) pu̠rō̠vā̠ta̠sani̠riti̍ purōvāta - sani̍ḥ ।
47) a̠sya̠bhra̠sani̍ rabhra̠sani̍ rasya syabhra̠sani̍ḥ ।
48) a̠bhra̠sani̍ rasyasya bhra̠sani̍ rabhra̠sani̍ rasi ।
48) a̠bhra̠sani̠ritya̍bhra - sani̍ḥ ।
49) a̠si̠ vi̠dyu̠thsani̍-rvidyu̠thsani̍ rasyasi vidyu̠thsani̍ḥ ।
50) vi̠dyu̠thsani̍ rasyasi vidyu̠thsani̍-rvidyu̠thsani̍ rasi ।
50) vi̠dyu̠thsani̠riti̍ vidyut - sani̍ḥ ।
॥ 20 ॥ (50/64)
1) a̠si̠ sta̠na̠yi̠tnu̠sani̍-sstanayitnu̠sani̍ rasyasi stanayitnu̠sani̍ḥ ।
2) sta̠na̠yi̠tnu̠sani̍ rasyasi stanayitnu̠sani̍-sstanayitnu̠sani̍ rasi ।
2) sta̠na̠yi̠tnu̠sani̠riti̍ stanayitnu - sani̍ḥ ।
3) a̠si̠ vṛ̠ṣṭi̠sani̍-rvṛṣṭi̠sani̍ rasyasi vṛṣṭi̠sani̍ḥ ।
4) vṛ̠ṣṭi̠sani̍ rasyasi vṛṣṭi̠sani̍-rvṛṣṭi̠sani̍ rasi ।
4) vṛ̠ṣṭi̠sani̠riti̍ vṛṣṭi - sani̍ḥ ।
5) a̠sya̠ gnē ra̠gnē ra̍sya sya̠gnēḥ ।
6) a̠gnē-ryānī̠ yānya̠gnē ra̠gnē-ryānī̎ ।
7) yānya̍ syasi̠ yānī̠ yānya̍si ।
8) a̠si̠ dē̠vānā̎-ndē̠vānā̍ masyasi dē̠vānā̎m ।
9) dē̠vānā̍ magnē̠yānya̍ gnē̠yānī̍ dē̠vānā̎-ndē̠vānā̍ magnē̠yānī̎ ।
10) a̠gnē̠yānya̍ syasya gnē̠yānya̍ gnē̠yānya̍si ।
10) a̠gnē̠yānītya̍gnē - yānī̎ ।
11) a̠si̠ vā̠yō-rvā̠yō ra̍syasi vā̠yōḥ ।
12) vā̠yō-ryānī̠ yānī̍ vā̠yō-rvā̠yō-ryānī̎ ।
13) yānya̍syasi̠ yānī̠ yānya̍si ।
14) a̠si̠ dē̠vānā̎-ndē̠vānā̍ masyasi dē̠vānā̎m ।
15) dē̠vānā̎ṃ vāyō̠yānī̍ vāyō̠yānī̍ dē̠vānā̎-ndē̠vānā̎ṃ vāyō̠yānī̎ ।
16) vā̠yō̠yānya̍ syasi vāyō̠yānī̍ vāyō̠yānya̍si ।
16) vā̠yō̠yānīti̍ vāyō - yānī̎ ।
17) a̠sya̠ntari̍kṣasyā̠ ntari̍kṣasyā syasya̠ ntari̍kṣasya ।
18) a̠ntari̍kṣasya̠ yānī̠ yānya̠ntari̍kṣasyā̠ ntari̍kṣasya̠ yānī̎ ।
19) yānya̍syasi̠ yānī̠ yānya̍si ।
20) a̠si̠ dē̠vānā̎-ndē̠vānā̍ masyasi dē̠vānā̎m ।
21) dē̠vānā̍ mantarikṣa̠yānya̍ ntarikṣa̠yānī̍ dē̠vānā̎-ndē̠vānā̍ mantarikṣa̠yānī̎ ।
22) a̠nta̠ri̠kṣa̠yā nya̍syasya ntarikṣa̠yā nya̍ntarikṣa̠yā nya̍si ।
22) a̠nta̠ri̠kṣa̠yānītya̍ntarikṣa - yānī̎ ।
23) a̠sya̠ntari̍kṣa ma̠ntari̍kṣa masyasya̠ ntari̍kṣam ।
24) a̠ntari̍kṣa masyasya̠ ntari̍kṣa ma̠ntari̍kṣa masi ।
25) a̠sya̠ ntari̍kṣāyā̠ ntari̍kṣāyā syasya̠ ntari̍kṣāya ।
26) a̠ntari̍kṣāya tvā tvā̠ 'ntari̍kṣāyā̠ ntari̍kṣāya tvā ।
27) tvā̠ sa̠li̠lāya̍ sali̠lāya̍ tvā tvā sali̠lāya̍ ।
28) sa̠li̠lāya̍ tvā tvā sali̠lāya̍ sali̠lāya̍ tvā ।
29) tvā̠ sarṇī̍kāya̠ sarṇī̍kāya tvā tvā̠ sarṇī̍kāya ।
30) sarṇī̍kāya tvā tvā̠ sarṇī̍kāya̠ sarṇī̍kāya tvā ।
31) tvā̠ satī̍kāya̠ satī̍kāya tvā tvā̠ satī̍kāya ।
32) satī̍kāya tvā tvā̠ satī̍kāya̠ satī̍kāya tvā ।
32) satī̍kā̠yēti̠ sa - tī̠kā̠ya̠ ।
33) tvā̠ kētā̍ya̠ kētā̍ya tvā tvā̠ kētā̍ya ।
34) kētā̍ya tvā tvā̠ kētā̍ya̠ kētā̍ya tvā ।
35) tvā̠ prachē̍tasē̠ prachē̍tasē tvā tvā̠ prachē̍tasē ।
36) prachē̍tasē tvā tvā̠ prachē̍tasē̠ prachē̍tasē tvā ।
36) prachē̍tasa̠ iti̠ pra - chē̠ta̠sē̠ ।
37) tvā̠ viva̍svatē̠ viva̍svatē tvā tvā̠ viva̍svatē ।
38) viva̍svatē tvā tvā̠ viva̍svatē̠ viva̍svatē tvā ।
39) tvā̠ di̠vō di̠va stvā̎ tvā di̠vaḥ ।
40) di̠va stvā̎ tvā di̠vō di̠va stvā̎ ।
41) tvā̠ jyōti̍ṣē̠ jyōti̍ṣē tvā tvā̠ jyōti̍ṣē ।
42) jyōti̍ṣa ādi̠tyēbhya̍ ādi̠tyēbhyō̠ jyōti̍ṣē̠ jyōti̍ṣa ādi̠tyēbhya̍ḥ ।
43) ā̠di̠tyēbhya̍ stvā tvā ''di̠tyēbhya̍ ādi̠tyēbhya̍ stvā ।
44) tva̠ rcha ṛ̠chē tvā̎ tva̠ rchē ।
45) ṛ̠chē tvā̎ tva̠ rcha ṛ̠chē tvā̎ ।
46) tvā̠ ru̠chē ru̠chē tvā̎ tvā ru̠chē ।
47) ru̠chē tvā̎ tvā ru̠chē ru̠chē tvā̎ ।
48) tvā̠ dyu̠tē dyu̠tē tvā̎ tvā dyu̠tē ।
49) dyu̠tē tvā̎ tvā dyu̠tē dyu̠tē tvā̎ ।
50) tvā̠ bhā̠sē bhā̠sē tvā̎ tvā bhā̠sē ।
51) bhā̠sē tvā̎ tvā bhā̠sē bhā̠sē tvā̎ ।
52) tvā̠ jyōti̍ṣē̠ jyōti̍ṣē tvā tvā̠ jyōti̍ṣē ।
53) jyōti̍ṣē tvā tvā̠ jyōti̍ṣē̠ jyōti̍ṣē tvā ।
54) tvā̠ ya̠śō̠dāṃ ya̍śō̠dā-ntvā̎ tvā yaśō̠dām ।
55) ya̠śō̠dā-ntvā̎ tvā yaśō̠dāṃ ya̍śō̠dā-ntvā̎ ।
55) ya̠śō̠dāmiti̍ yaśaḥ - dām ।
56) tvā̠ yaśa̍si̠ yaśa̍si tvā tvā̠ yaśa̍si ।
57) yaśa̍si tējō̠dā-ntē̍jō̠dāṃ yaśa̍si̠ yaśa̍si tējō̠dām ।
58) tē̠jō̠dā-ntvā̎ tvā tējō̠dā-ntē̍jō̠dā-ntvā̎ ।
58) tē̠jō̠dāmiti̍ tējaḥ - dām ।
59) tvā̠ tēja̍si̠ tēja̍si tvā tvā̠ tēja̍si ।
60) tēja̍si payō̠dā-mpa̍yō̠dā-ntēja̍si̠ tēja̍si payō̠dām ।
61) pa̠yō̠dā-ntvā̎ tvā payō̠dā-mpa̍yō̠dā-ntvā̎ ।
61) pa̠yō̠dāmiti̍ payaḥ - dām ।
62) tvā̠ paya̍si̠ paya̍si tvā tvā̠ paya̍si ।
63) paya̍si varchō̠dāṃ va̍rchō̠dā-mpaya̍si̠ paya̍si varchō̠dām ।
64) va̠rchō̠dā-ntvā̎ tvā varchō̠dāṃ va̍rchō̠dā-ntvā̎ ।
64) va̠rchō̠dāmiti̍ varchaḥ - dām ।
65) tvā̠ varcha̍si̠ varcha̍si tvā tvā̠ varcha̍si ।
66) varcha̍si draviṇō̠dā-ndra̍viṇō̠dāṃ varcha̍si̠ varcha̍si draviṇō̠dām ।
67) dra̠vi̠ṇō̠dā-ntvā̎ tvā draviṇō̠dā-ndra̍viṇō̠dā-ntvā̎ ।
67) dra̠vi̠ṇō̠dāmiti̍ draviṇaḥ - dām ।
68) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
69) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
70) sā̠da̠yā̠mi̠ tēna̠ tēna̍ sādayāmi sādayāmi̠ tēna̍ ।
71) tēna rṣi̠ṇa rṣi̍ṇā̠ tēna̠ tēna rṣi̍ṇā ।
72) ṛṣi̍ṇā̠ tēna̠ tēna rṣi̠ṇa rṣi̍ṇā̠ tēna̍ ।
73) tēna̠ brahma̍ṇā̠ brahma̍ṇā̠ tēna̠ tēna̠ brahma̍ṇā ।
74) brahma̍ṇā̠ tayā̠ tayā̠ brahma̍ṇā̠ brahma̍ṇā̠ tayā̎ ।
75) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
76) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
77) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
78) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
79) sī̠dēti̍ sīda ।
॥ 21 ॥ (79/91)
॥ a. 6 ॥
1) bhu̠ya̠skṛ da̍syasi bhūya̠skṛ-dbhū̍ya̠skṛ da̍si ।
1) bhū̠ya̠skṛditi̍ bhūyaḥ - kṛt ।
2) a̠si̠ va̠ri̠va̠skṛ-dva̍riva̠skṛ da̍syasi variva̠skṛt ।
3) va̠ri̠va̠skṛ da̍syasi variva̠skṛ-dva̍riva̠skṛ da̍si ।
3) va̠ri̠va̠skṛditi̍ varivaḥ - kṛt ।
4) a̠si̠ prāchī̠ prāchya̍ syasi̠ prāchī̎ ।
5) prāchya̍ syasi̠ prāchī̠ prāchya̍si ।
6) a̠syū̠rdhvōrdhvā 'sya̍ syū̠rdhvā ।
7) ū̠rdhvā 'sya̍ syū̠rdhvōrdhvā 'si̍ ।
8) a̠sya̠ nta̠ri̠kṣa̠sa da̍ntarikṣa̠sa da̍syasya ntarikṣa̠sat ।
9) a̠nta̠ri̠kṣa̠sa da̍syasya ntarikṣa̠sa da̍ntarikṣa̠sa da̍si ।
9) a̠nta̠ri̠kṣa̠saditya̍ntarikṣa - sat ।
10) a̠sya̠ ntari̍kṣē̠ 'ntari̍kṣē 'syasya̠ ntari̍kṣē ।
11) a̠ntari̍kṣē sīda sīdā̠ ntari̍kṣē̠ 'ntari̍kṣē sīda ।
12) sī̠dā̠ phsu̠ṣada̍ phsu̠ṣa-thsī̍da sīdāphsu̠ṣat ।
13) a̠phsu̠ṣa da̍syasya phsu̠ṣa da̍phsu̠ṣa da̍si ।
13) a̠phsu̠ṣaditya̍phsu - sat ।
14) a̠si̠ śyē̠na̠sa chChyē̍na̠sa da̍syasi śyēna̠sat ।
15) śyē̠na̠sa da̍syasi śyēna̠sa chChyē̍na̠sa da̍si ।
15) śyē̠na̠saditi̍ śyēna - sat ।
16) a̠si̠ gṛ̠ddhra̠sa-dgṛ̍ddhra̠sa da̍syasi gṛddhra̠sat ।
17) gṛ̠ddhra̠sa da̍syasi gṛddhra̠sa-dgṛ̍ddhra̠sa da̍si ।
17) gṛ̠ddhra̠saditi̍ gṛddhra - sat ।
18) a̠si̠ su̠pa̠rṇa̠sa-thsu̍parṇa̠sa da̍syasi suparṇa̠sat ।
19) su̠pa̠rṇa̠sa da̍syasi suparṇa̠sa-thsu̍parṇa̠sa da̍si ।
19) su̠pa̠rṇa̠saditi̍ suparṇa - sat ।
20) a̠si̠ nā̠ka̠sa-nnā̍ka̠sa da̍syasi nāka̠sat ।
21) nā̠ka̠sa da̍syasi nāka̠sa-nnā̍ka̠sa da̍si ।
21) nā̠ka̠saditi̍ nāka - sat ।
22) a̠si̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā a̍syasi pṛthi̠vyāḥ ।
23) pṛ̠thi̠vyā stvā̎ tvā pṛthi̠vyāḥ pṛ̍thi̠vyā stvā̎ ।
24) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
25) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
26) sā̠da̠yā̠mya̠ ntari̍kṣasyā̠ ntari̍kṣasya sādayāmi sādayāmya̠ ntari̍kṣasya ।
27) a̠ntari̍kṣasya tvā tvā̠ 'ntari̍kṣasyā̠ ntari̍kṣasya tvā ।
28) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
29) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
30) sā̠da̠yā̠mi̠ di̠vō di̠va-ssā̍dayāmi sādayāmi di̠vaḥ ।
31) di̠va stvā̎ tvā di̠vō di̠va stvā̎ ।
32) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
33) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
34) sā̠da̠yā̠mi̠ di̠śā-ndi̠śāgṃ sā̍dayāmi sādayāmi di̠śām ।
35) di̠śā-ntvā̎ tvā di̠śā-ndi̠śā-ntvā̎ ।
36) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
37) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
38) sā̠da̠yā̠mi̠ dra̠vi̠ṇō̠dā-ndra̍viṇō̠dāgṃ sā̍dayāmi sādayāmi draviṇō̠dām ।
39) dra̠vi̠ṇō̠dā-ntvā̎ tvā draviṇō̠dā-ndra̍viṇō̠dā-ntvā̎ ।
39) dra̠vi̠ṇō̠dāmiti̍ draviṇaḥ - dām ।
40) tvā̠ dravi̍ṇē̠ dravi̍ṇē tvā tvā̠ dravi̍ṇē ।
41) dravi̍ṇē sādayāmi sādayāmi̠ dravi̍ṇē̠ dravi̍ṇē sādayāmi ।
42) sā̠da̠yā̠mi̠ prā̠ṇa-mprā̠ṇagṃ sā̍dayāmi sādayāmi prā̠ṇam ।
43) prā̠ṇa-mmē̍ mē prā̠ṇa-mprā̠ṇa-mmē̎ ।
43) prā̠ṇamiti̍ pra - a̠nam ।
44) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
45) pā̠hya̠ pā̠na ma̍pā̠na-mpā̍hi pāhya pā̠nam ।
46) a̠pā̠na-mmē̍ mē apā̠na ma̍pā̠na-mmē̎ ।
46) a̠pā̠namitya̍pa - a̠nam ।
47) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
48) pā̠hi̠ vyā̠naṃ vyā̠na-mpā̍hi pāhi vyā̠nam ।
49) vyā̠na-mmē̍ mē vyā̠naṃ vyā̠na-mmē̎ ।
49) vyā̠namiti̍ vi - a̠nam ।
50) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
॥ 22 ॥ (50/62)
1) pā̠hyā yu̠rāyu̍ḥ pāhi pā̠hyāyu̍ḥ ।
2) āyu̍-rmē ma̠ āyu̠ rāyu̍-rmē ।
3) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
4) pā̠hi̠ vi̠śvāyu̍-rvi̠śvāyu̍ḥ pāhi pāhi vi̠śvāyu̍ḥ ।
5) vi̠śvāyu̍-rmē mē vi̠śvāyu̍-rvi̠śvāyu̍-rmē ।
5) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
6) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
7) pā̠hi̠ sa̠rvāyu̍-ssa̠rvāyu̍ḥ pāhi pāhi sa̠rvāyu̍ḥ ।
8) sa̠rvāyu̍-rmē mē sa̠rvāyu̍-ssa̠rvāyu̍-rmē ।
8) sa̠rvāyu̠riti̍ sa̠rva - ā̠yu̠ḥ ।
9) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
10) pā̠hyagnē 'gnē̍ pāhi pā̠hyagnē̎ ।
11) agnē̠ ya-dyadagnē 'gnē̠ yat ।
12) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
13) tē̠ para̠-mpara̍-ntē tē̠ para̎m ।
14) para̠gṃ̠ hṛ-ddhṛ-tpara̠-mpara̠gṃ̠ hṛt ।
15) hṛ-nnāma̠ nāma̠ hṛ ddhṛ-nnāma̍ ।
16) nāma̠ tau tau nāma̠ nāma̠ tau ।
17) tā vā tau tā vā ।
18) ēhī̠ hyē hi̍ ।
19) i̠hi̠ sagṃ sa mi̍hīhi̠ sam ।
20) sagṃ ra̍bhāvahai rabhāvahai̠ sagṃ sagṃ ra̍bhāvahai ।
21) ra̠bhā̠va̠hai̠ pāñcha̍janyēṣu̠ pāñcha̍janyēṣu rabhāvahai rabhāvahai̠ pāñcha̍janyēṣu ।
22) pāñcha̍janyē̠ ṣvapyapi̠ pāñcha̍janyēṣu̠ pāñcha̍janyē̠ ṣvapi̍ ।
22) pāñcha̍janyē̠ṣviti̠ pāñcha̍ - ja̠nyē̠ṣu̠ ।
23) apyē̎ dhyē̠dhya pyapyē̍dhi ।
24) ē̠dhya̠gnē̠ 'gna̠ ē̠dhyē̠ dhya̠gnē̠ ।
25) a̠gnē̠ yāvā̠ yāvā̍ agnē 'gnē̠ yāvā̎ḥ ।
26) yāvā̠ ayā̍vā̠ ayā̍vā̠ yāvā̠ yāvā̠ ayā̍vāḥ ।
27) ayā̍vā̠ ēvā̠ ēvā̠ ayā̍vā̠ ayā̍vā̠ ēvā̎ḥ ।
28) ēvā̠ ūmā̠ ūmā̠ ēvā̠ ēvā̠ ūmā̎ḥ ।
29) ūmā̠-ssabda̠-ssabda̠ ūmā̠ ūmā̠-ssabda̍ḥ ।
30) sabda̠-ssaga̍ra̠-ssaga̍ra̠-ssabda̠-ssabda̠-ssaga̍raḥ ।
31) saga̍ra-ssu̠mēka̍-ssu̠mēka̠-ssaga̍ra̠-ssaga̍ra-ssu̠mēka̍ḥ ।
32) su̠mēka̠ iti̍ su - mēka̍ḥ ।
॥ 23 ॥ (32/35)
॥ a. 7 ॥
1) a̠gninā̍ viśvā̠ṣā-ḍvi̍śvā̠ṣā ḍa̠gninā̠ 'gninā̍ viśvā̠ṣāṭ ।
2) vi̠śvā̠ṣā-ṭthsūryē̍ṇa̠ sūryē̍ṇa viśvā̠ṣā-ḍvi̍śvā̠ṣā-ṭthsūryē̍ṇa ।
3) sūryē̍ṇa sva̠rā-ṭthsva̠rā-ṭthsūryē̍ṇa̠ sūryē̍ṇa sva̠rāṭ ।
4) sva̠rā-ṭkratvā̠ kratvā̎ sva̠rā-ṭthsva̠rā-ṭkratvā̎ ।
4) sva̠rāḍiti̍ sva - rāṭ ।
5) kratvā̠ śachī̠pati̠-śśachī̠pati̠ḥ kratvā̠ kratvā̠ śachī̠pati̍ḥ ।
6) śachī̠pati̍r-ṛṣa̠bhēṇa̍ rṣa̠bhēṇa̠ śachī̠pati̠-śśachī̠pati̍r-ṛṣa̠bhēṇa̍ ।
7) ṛ̠ṣa̠bhēṇa̠ tvaṣṭā̠ tvaṣṭa̍ rṣa̠bhēṇa̍ rṣa̠bhēṇa̠ tvaṣṭā̎ ।
8) tvaṣṭā̍ ya̠jñēna̍ ya̠jñēna̠ tvaṣṭā̠ tvaṣṭā̍ ya̠jñēna̍ ।
9) ya̠jñēna̍ ma̠ghavā̎-nma̠ghavān̍. ya̠jñēna̍ ya̠jñēna̍ ma̠ghavān̍ ।
10) ma̠ghavā̠-ndakṣi̍ṇayā̠ dakṣi̍ṇayā ma̠ghavā̎-nma̠ghavā̠-ndakṣi̍ṇayā ।
10) ma̠ghavā̠niti̍ ma̠gha - vā̠n ।
11) dakṣi̍ṇayā suva̠rga-ssu̍va̠rgō dakṣi̍ṇayā̠ dakṣi̍ṇayā suva̠rgaḥ ।
12) su̠va̠rgō ma̠nyunā̍ ma̠nyunā̍ suva̠rga-ssu̍va̠rgō ma̠nyunā̎ ।
12) su̠va̠rga iti̍ suvaḥ - gaḥ ।
13) ma̠nyunā̍ vṛtra̠hā vṛ̍tra̠hā ma̠nyunā̍ ma̠nyunā̍ vṛtra̠hā ।
14) vṛ̠tra̠hā sauhā̎rdyēna̠ sauhā̎rdyēna vṛtra̠hā vṛ̍tra̠hā sauhā̎rdyēna ।
14) vṛ̠tra̠hēti̍ vṛtra - hā ।
15) sauhā̎rdyēna tanū̠dhā sta̍nū̠dhā-ssauhā̎rdyēna̠ sauhā̎rdyēna tanū̠dhāḥ ।
16) ta̠nū̠dhā annē̠nānnē̍na tanū̠dhā sta̍nū̠dhā annē̍na ।
16) ta̠nū̠dhā iti̍ tanū - dhāḥ ।
17) annē̍na̠ gayō̠ gayō 'nnē̠nā nnē̍na̠ gaya̍ḥ ।
18) gaya̍ḥ pṛthi̠vyā pṛ̍thi̠vyā gayō̠ gaya̍ḥ pṛthi̠vyā ।
19) pṛ̠thi̠vyā 'sa̍nō dasanō-tpṛthi̠vyā pṛ̍thi̠vyā 'sa̍nōt ।
20) a̠sa̠nō̠ dṛ̠gbhir-ṛ̠gbhi ra̍sanō dasanō dṛ̠gbhiḥ ।
21) ṛ̠gbhi ra̍nnā̠dō̎ 'nnā̠da ṛ̠gbhir-ṛ̠gbhi ra̍nnā̠daḥ ।
21) ṛ̠gbhirityṛ̍k - bhiḥ ।
22) a̠nnā̠dō va̍ṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇā̎ nnā̠dō̎ 'nnā̠dō va̍ṣaṭkā̠rēṇa̍ ।
22) a̠nnā̠da itya̍nna - a̠daḥ ।
23) va̠ṣa̠ṭkā̠rēṇa̠ rdha ṛ̠ddhō va̍ṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ rdhaḥ ।
23) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
24) ṛ̠ddha-ssāmnā̠ sāmna̠ rdha ṛ̠ddha-ssāmnā̎ ।
25) sāmnā̍ tanū̠pā sta̍nū̠pā-ssāmnā̠ sāmnā̍ tanū̠pāḥ ।
26) ta̠nū̠pā vi̠rājā̍ vi̠rājā̍ tanū̠pā sta̍nū̠pā vi̠rājā̎ ।
26) ta̠nū̠pā iti̍ tanū - pāḥ ।
27) vi̠rājā̠ jyōti̍ṣmā̠n jyōti̍ṣmān. vi̠rājā̍ vi̠rājā̠ jyōti̍ṣmān ।
27) vi̠rājēti̍ vi - rājā̎ ।
28) jyōti̍ṣmā̠-nbrahma̍ṇā̠ brahma̍ṇā̠ jyōti̍ṣmā̠n jyōti̍ṣmā̠-nbrahma̍ṇā ।
29) brahma̍ṇā sōma̠pā-ssō̍ma̠pā brahma̍ṇā̠ brahma̍ṇā sōma̠pāḥ ।
30) sō̠ma̠pā gōbhi̠-rgōbhi̍-ssōma̠pā-ssō̍ma̠pā gōbhi̍ḥ ।
30) sō̠ma̠pā iti̍ sōma - pāḥ ।
31) gōbhi̍-rya̠jñaṃ ya̠jña-ṅgōbhi̠-rgōbhi̍-rya̠jñam ।
32) ya̠jña-ndā̍dhāra dādhāra ya̠jñaṃ ya̠jña-ndā̍dhāra ।
33) dā̠dhā̠ra̠ kṣa̠trēṇa̍ kṣa̠trēṇa̍ dādhāra dādhāra kṣa̠trēṇa̍ ।
34) kṣa̠trēṇa̍ manu̠ṣyā̎-nmanu̠ṣyā̎n kṣa̠trēṇa̍ kṣa̠trēṇa̍ manu̠ṣyān̍ ।
35) ma̠nu̠ṣyā̍ naśvē̠nāśvē̍na manu̠ṣyā̎-nmanu̠ṣyā̍ naśvē̍na ।
36) aśvē̍na cha̠ chāśvē̠nā śvē̍na cha ।
37) cha̠ rathē̍na̠ rathē̍na cha cha̠ rathē̍na ।
38) rathē̍na cha cha̠ rathē̍na̠ rathē̍na cha ।
39) cha̠ va̠jrī va̠jrī cha̍ cha va̠jrī ।
40) va̠jryṛ̍tubhi̍r-ṛ̠tubhi̍-rva̠jrī va̠jryṛ̍tubhi̍ḥ ।
41) ṛ̠tubhi̍ḥ pra̠bhuḥ pra̠bhur-ṛ̠tubhi̍r-ṛ̠tubhi̍ḥ pra̠bhuḥ ।
41) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
42) pra̠bhu-ssa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̍ pra̠bhuḥ pra̠bhu-ssa̍ṃvathsa̠rēṇa̍ ।
42) pra̠bhuriti̍ pra - bhuḥ ।
43) sa̠ṃva̠thsa̠rēṇa̍ pari̠bhūḥ pa̍ri̠bhū-ssa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̍ pari̠bhūḥ ।
43) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
44) pa̠ri̠bhū stapa̍sā̠ tapa̍sā pari̠bhūḥ pa̍ri̠bhū stapa̍sā ।
44) pa̠ri̠bhūriti̍ pari - bhūḥ ।
45) tapa̠sā 'nā̍dhṛ̠ṣṭō 'nā̍dhṛṣṭa̠ stapa̍sā̠ tapa̠sā 'nā̍dhṛṣṭaḥ ।
46) anā̍dhṛṣṭa̠-ssūrya̠-ssūryō 'nā̍dhṛ̠ṣṭō 'nā̍dhṛṣṭa̠-ssūrya̍ḥ ।
46) anā̍dhṛṣṭa̠ ityanā̎ - dhṛ̠ṣṭa̠ḥ ।
47) sūrya̠-ssa-nthsa-nthsūrya̠-ssūrya̠-ssann ।
48) sa-nta̠nūbhi̍ sta̠nūbhi̠-ssa-nthsa-nta̠nūbhi̍ḥ ।
49) ta̠nūbhi̠riti̍ ta̠nūbhi̍ḥ ।
॥ 24 ॥ (49/65)
॥ a. 8 ॥
1) pra̠jāpa̍ti̠-rmana̍sā̠ mana̍sā pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rmana̍sā ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) mana̠sā 'ndhō 'ndhō̠ mana̍sā̠ mana̠sā 'ndha̍ḥ ।
3) andhō 'chChē̠tō 'chChē̠tō 'ndhō 'ndhō 'chChē̍taḥ ।
4) achChē̍tō dhā̠tā dhā̠tā 'chChē̠tō 'chChē̍tō dhā̠tā ।
4) achChē̍ta̠ ityachCha̍ - i̠ta̠ḥ ।
5) dhā̠tā dī̠kṣāyā̎-ndī̠kṣāyā̎-ndhā̠tā dhā̠tā dī̠kṣāyā̎m ।
6) dī̠kṣāyāgṃ̍ savi̠tā sa̍vi̠tā dī̠kṣāyā̎-ndī̠kṣāyāgṃ̍ savi̠tā ।
7) sa̠vi̠tā bhṛ̠tyā-mbhṛ̠tyāgṃ sa̍vi̠tā sa̍vi̠tā bhṛ̠tyām ।
8) bhṛ̠tyā-mpū̠ṣā pū̠ṣā bhṛ̠tyā-mbhṛ̠tyā-mpū̠ṣā ।
9) pū̠ṣā sō̍ma̠kraya̍ṇyāgṃ sōma̠kraya̍ṇyā-mpū̠ṣā pū̠ṣā sō̍ma̠kraya̍ṇyām ।
10) sō̠ma̠kraya̍ṇyā̠ṃ varu̍ṇō̠ varu̍ṇa-ssōma̠kraya̍ṇyāgṃ sōma̠kraya̍ṇyā̠ṃ varu̍ṇaḥ ।
10) sō̠ma̠kraya̍ṇyā̠miti̍ sōma - kraya̍ṇyām ।
11) varu̍ṇa̠ upa̍naddha̠ upa̍naddhō̠ varu̍ṇō̠ varu̍ṇa̠ upa̍naddhaḥ ।
12) upa̍na̠ddhō 'su̠rō 'su̍ra̠ upa̍naddha̠ upa̍na̠ddhō 'su̍raḥ ।
12) upa̍naddha̠ ityupa̍ - na̠ddha̠ḥ ।
13) asu̍raḥ krī̠yamā̍ṇaḥ krī̠yamā̠ṇō 'su̠rō 'su̍raḥ krī̠yamā̍ṇaḥ ।
14) krī̠yamā̍ṇō mi̠trō mi̠traḥ krī̠yamā̍ṇaḥ krī̠yamā̍ṇō mi̠traḥ ।
15) mi̠traḥ krī̠taḥ krī̠tō mi̠trō mi̠traḥ krī̠taḥ ।
16) krī̠ta-śśi̍pivi̠ṣṭa-śśi̍pivi̠ṣṭaḥ krī̠taḥ krī̠ta-śśi̍pivi̠ṣṭaḥ ।
17) śi̠pi̠vi̠ṣṭa āsā̍dita̠ āsā̍dita-śśipivi̠ṣṭa-śśi̍pivi̠ṣṭa āsā̍ditaḥ ।
17) śi̠pi̠vi̠ṣṭa iti̍ śipi - vi̠ṣṭaḥ ।
18) āsā̍ditō na̠randhi̍ṣō na̠randhi̍ṣa̠ āsā̍dita̠ āsā̍ditō na̠randhi̍ṣaḥ ।
18) āsā̍dita̠ ityā - sā̠di̠ta̠ḥ ।
19) na̠randhi̍ṣaḥ prō̠hyamā̍ṇaḥ prō̠hyamā̍ṇō na̠randhi̍ṣō na̠randhi̍ṣaḥ prō̠hyamā̍ṇaḥ ।
20) prō̠hyamā̠ṇō 'dhi̍pati̠ radhi̍patiḥ prō̠hyamā̍ṇaḥ prō̠hyamā̠ṇō 'dhi̍patiḥ ।
20) prō̠hyamā̍ṇa̠ iti̍ pra - u̠hyamā̍naḥ ।
21) adhi̍pati̠ rāga̍ta̠ āga̠tō 'dhi̍pati̠ radhi̍pati̠ rāga̍taḥ ।
21) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
22) āga̍taḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ rāga̍ta̠ āga̍taḥ pra̠jāpa̍tiḥ ।
22) āga̍ta̠ ityā - ga̠ta̠ḥ ।
23) pra̠jāpa̍tiḥ praṇī̠yamā̍naḥ praṇī̠yamā̍naḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ praṇī̠yamā̍naḥ ।
23) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
24) pra̠ṇī̠yamā̍nō̠ 'gni ra̠gniḥ pra̍ṇī̠yamā̍naḥ praṇī̠yamā̍nō̠ 'gniḥ ।
24) pra̠ṇī̠yamā̍na̠ iti̍ pra - nī̠yamā̍naḥ ।
25) a̠gni rāgnī̎ddhra̠ āgnī̎ddhrē̠ 'gni ra̠gni rāgnī̎ddhrē ।
26) āgnī̎ddhrē̠ bṛha̠spati̠-rbṛha̠spati̠ rāgnī̎ddhra̠ āgnī̎ddhrē̠ bṛha̠spati̍ḥ ।
26) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
27) bṛha̠spati̠ rāgnī̎ddhrā̠ dāgnī̎ddhrā̠-dbṛha̠spati̠-rbṛha̠spati̠ rāgnī̎ddhrāt ।
28) āgnī̎ddhrā-tpraṇī̠yamā̍naḥ praṇī̠yamā̍na̠ āgnī̎ddhrā̠ dāgnī̎ddhrā-tpraṇī̠yamā̍naḥ ।
28) āgnī̎ddhrā̠dityāgni̍ - i̠ddhrā̠t ।
29) pra̠ṇī̠yamā̍na̠ indra̠ indra̍ḥ praṇī̠yamā̍naḥ praṇī̠yamā̍na̠ indra̍ḥ ।
29) pra̠ṇī̠yamā̍na̠ iti̍ pra - nī̠yamā̍naḥ ।
30) indrō̍ havi̠rdhānē̍ havi̠rdhāna̠ indra̠ indrō̍ havi̠rdhānē̎ ।
31) ha̠vi̠rdhānē 'di̍ti̠ radi̍tir-havi̠rdhānē̍ havi̠rdhānē 'di̍tiḥ ।
31) ha̠vi̠rdhāna̠ iti̍ haviḥ - dhānē̎ ।
32) adi̍ti̠ rāsā̍dita̠ āsā̍di̠tō 'di̍ti̠ radi̍ti̠ rāsā̍ditaḥ ।
33) āsā̍ditō̠ viṣṇu̠-rviṣṇu̠ rāsā̍dita̠ āsā̍ditō̠ viṣṇu̍ḥ ।
33) āsā̍dita̠ ityā - sā̠di̠ta̠ḥ ।
34) viṣṇu̍ rupāvahri̠yamā̍ṇa upāvahri̠yamā̍ṇō̠ viṣṇu̠-rviṣṇu̍ rupāvahri̠yamā̍ṇaḥ ।
35) u̠pā̠va̠hri̠yamā̠ṇō 'tha̠rvā 'tha̍-rvōpāvahri̠yamā̍ṇa upāvahri̠yamā̠ṇō 'tha̍rvā ।
35) u̠pā̠va̠hri̠yamā̍ṇa̠ ityu̍pa - a̠va̠hri̠yamā̍ṇaḥ ।
36) atha̠rvō pō̎tta̠ upō̠ttō 'tha̠rvā 'tha̠rvō pō̎ttaḥ ।
37) upō̎ttō ya̠mō ya̠ma upō̎tta̠ upō̎ttō ya̠maḥ ।
37) upō̎tta̠ ityupa̍ - u̠tta̠ḥ ।
38) ya̠mō̍ 'bhiṣu̍tō̠ 'bhiṣu̍tō ya̠mō ya̠mō̍ 'bhiṣu̍taḥ ।
39) a̠bhiṣu̍tō 'pūta̠pā a̍pūta̠pā a̠bhiṣu̍tō̠ 'bhiṣu̍tō 'pūta̠pāḥ ।
39) a̠bhiṣu̍ta̠ itya̠bhi - su̠ta̠ḥ ।
40) a̠pū̠ta̠pā ā̍dhū̠yamā̍na ādhū̠yamā̍nō 'pūta̠pā a̍pūta̠pā ā̍dhū̠yamā̍naḥ ।
40) a̠pū̠ta̠pā itya̍pūta - pāḥ ।
41) ā̠dhū̠yamā̍nō vā̠yu-rvā̠yu rā̍dhū̠yamā̍na ādhū̠yamā̍nō vā̠yuḥ ।
41) ā̠dhū̠yamā̍na̠ ityā̎ - dhū̠yamā̍naḥ ।
42) vā̠yuḥ pū̠yamā̍naḥ pū̠yamā̍nō vā̠yu-rvā̠yuḥ pū̠yamā̍naḥ ।
43) pū̠yamā̍nō mi̠trō mi̠traḥ pū̠yamā̍naḥ pū̠yamā̍nō mi̠traḥ ।
44) mi̠traḥ, kṣī̍ra̠śrīḥ, kṣī̍ra̠śrī-rmi̠trō mi̠traḥ, kṣī̍ra̠śrīḥ ।
45) kṣī̠ra̠śrī-rma̠nthī ma̠nthī kṣī̍ra̠śrīḥ, kṣī̍ra̠śrī-rma̠nthī ।
45) kṣī̠ra̠śrīriti̍ kṣīra - śrīḥ ।
46) ma̠nthī sa̍ktu̠śrī-ssa̍ktu̠śrī-rma̠nthī ma̠nthī sa̍ktu̠śrīḥ ।
47) sa̠ktu̠śrī-rvai̎śvadē̠vō vai̎śvadē̠va-ssa̍ktu̠śrī-ssa̍ktu̠śrī-rvai̎śvadē̠vaḥ ।
47) sa̠ktu̠śrīriti̍ saktu - śrīḥ ।
48) vai̠śva̠dē̠va unnī̍ta̠ unnī̍tō vaiśvadē̠vō vai̎śvadē̠va unnī̍taḥ ।
48) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
49) unnī̍tō ru̠drō ru̠dra unnī̍ta̠ unnī̍tō ru̠draḥ ।
49) unnī̍ta̠ ityut - nī̠ta̠ḥ ।
50) ru̠dra āhu̍ta̠ āhu̍tō ru̠drō ru̠dra āhu̍taḥ ।
51) āhu̍tō vā̠yu-rvā̠yu rāhu̍ta̠ āhu̍tō vā̠yuḥ ।
51) āhu̍ta̠ ityā - hu̠ta̠ḥ ।
52) vā̠yu rāvṛ̍tta̠ āvṛ̍ttō vā̠yu-rvā̠yu rāvṛ̍ttaḥ ।
53) āvṛ̍ttō nṛ̠chakṣā̍ nṛ̠chakṣā̠ āvṛ̍tta̠ āvṛ̍ttō nṛ̠chakṣā̎ḥ ।
53) āvṛ̍tta̠ ityā - vṛ̠tta̠ḥ ।
54) nṛ̠chakṣā̠ḥ prati̍khyāta̠ḥ prati̍khyātō nṛ̠chakṣā̍ nṛ̠chakṣā̠ḥ prati̍khyātaḥ ।
54) nṛ̠chakṣā̠ iti̍ nṛ - chakṣā̎ḥ ।
55) prati̍khyātō bha̠kṣō bha̠kṣaḥ prati̍khyāta̠ḥ prati̍khyātō bha̠kṣaḥ ।
55) prati̍khyāta̠ iti̠ prati̍ - khyā̠ta̠ḥ ।
56) bha̠kṣa āga̍ta̠ āga̍tō bha̠kṣō bha̠kṣa āga̍taḥ ।
57) āga̍taḥ pitṛ̠ṇā-mpi̍tṛ̠ṇā māga̍ta̠ āga̍taḥ pitṛ̠ṇām ।
57) āga̍ta̠ ityā - ga̠ta̠ḥ ।
58) pi̠tṛ̠ṇā-nnā̍rāśa̠gṃ̠sō nā̍rāśa̠gṃ̠saḥ pi̍tṛ̠ṇā-mpi̍tṛ̠ṇā-nnā̍rāśa̠gṃ̠saḥ ।
59) nā̠rā̠śa̠gṃ̠sō 'su̠ rasu̍-rnārāśa̠gṃ̠sō nā̍rāśa̠gṃ̠sō 'su̍ḥ ।
60) asu̠ rātta̠ āttō 'su̠ rasu̠ rātta̍ḥ ।
61) ātta̠-ssindhu̠-ssindhu̠ rātta̠ ātta̠-ssindhu̍ḥ ।
62) sindhu̍ ravabhṛ̠tha ma̍vabhṛ̠thagṃ sindhu̠-ssindhu̍ ravabhṛ̠tham ।
63) a̠va̠bhṛ̠tha ma̍vapra̠ya-nna̍vapra̠ya-nna̍vabhṛ̠tha ma̍vabhṛ̠tha ma̍vapra̠yann ।
63) a̠va̠bhṛ̠thamitya̍va - bhṛ̠tham ।
64) a̠va̠pra̠ya-nthsa̍mu̠dra-ssa̍mu̠drō̍ 'vapra̠ya-nna̍vapra̠ya-nthsa̍mu̠draḥ ।
64) a̠va̠pra̠yannitya̍va - pra̠yann ।
65) sa̠mu̠drō 'va̍ga̠tō 'va̍gata-ssamu̠dra-ssa̍mu̠drō 'va̍gataḥ ।
66) ava̍gata-ssali̠la-ssa̍li̠lō 'va̍ga̠tō 'va̍gata-ssali̠laḥ ।
66) ava̍gata̠ ityava̍ - ga̠ta̠ḥ ।
67) sa̠li̠laḥ praplu̍ta̠ḥ praplu̍ta-ssali̠la-ssa̍li̠laḥ praplu̍taḥ ।
68) praplu̍ta̠-ssuva̠-ssuva̠ḥ praplu̍ta̠ḥ praplu̍ta̠-ssuva̍ḥ ।
68) praplu̍ta̠ iti̠ pra - plu̠ta̠ḥ ।
69) suva̍ ru̠dṛcha̍ mu̠dṛcha̠gṃ̠ suva̠-ssuva̍ ru̠dṛcha̎m ।
70) u̠dṛcha̍-ṅga̠tō ga̠ta u̠dṛcha̍ mu̠dṛcha̍-ṅga̠taḥ ।
70) u̠dṛcha̠mityu̍t - ṛcha̎m ।
71) ga̠ta iti̍ ga̠taḥ ।
॥ 25 ॥ (71/106)
॥ a. 9 ॥
1) kṛtti̍kā̠ nakṣa̍tra̠-nnakṣa̍tra̠-ṅkṛtti̍kā̠ḥ kṛtti̍kā̠ nakṣa̍tram ।
2) nakṣa̍tra ma̠gni ra̠gni-rnakṣa̍tra̠-nnakṣa̍tra ma̠gniḥ ।
3) a̠gni-rdē̠vatā̍ dē̠vatā̠ 'gni ra̠gni-rdē̠vatā̎ ।
4) dē̠vatā̠ 'gnē ra̠gnē-rdē̠vatā̍ dē̠vatā̠ 'gnēḥ ।
5) a̠gnē ruchō̠ ruchō̠ 'gnē ra̠gnē rucha̍ḥ ।
6) rucha̍-sstha stha̠ ruchō̠ rucha̍-sstha ।
7) stha̠ pra̠jāpa̍tēḥ pra̠jāpa̍tē-sstha stha pra̠jāpa̍tēḥ ।
8) pra̠jāpa̍tē-rdhā̠tu-rdhā̠tuḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rdhā̠tuḥ ।
8) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
9) dhā̠tu-ssōma̍sya̠ sōma̍sya dhā̠tu-rdhā̠tu-ssōma̍sya ।
10) sōma̍sya̠ rcha ṛ̠chē sōma̍sya̠ sōma̍sya̠ rchē ।
11) ṛ̠chē tvā̎ tva̠ rcha ṛ̠chē tvā̎ ।
12) tvā̠ ru̠chē ru̠chē tvā̎ tvā ru̠chē ।
13) ru̠chē tvā̎ tvā ru̠chē ru̠chē tvā̎ ।
14) tvā̠ dyu̠tē dyu̠tē tvā̎ tvā dyu̠tē ।
15) dyu̠tē tvā̎ tvā dyu̠tē dyu̠tē tvā̎ ।
16) tvā̠ bhā̠sē bhā̠sē tvā̎ tvā bhā̠sē ।
17) bhā̠sē tvā̎ tvā bhā̠sē bhā̠sē tvā̎ ।
18) tvā̠ jyōti̍ṣē̠ jyōti̍ṣē tvā tvā̠ jyōti̍ṣē ।
19) jyōti̍ṣē tvā tvā̠ jyōti̍ṣē̠ jyōti̍ṣē tvā ।
20) tvā̠ rō̠hi̠ṇī rō̍hi̠ṇī tvā̎ tvā rōhi̠ṇī ।
21) rō̠hi̠ṇī nakṣa̍tra̠-nnakṣa̍tragṃ rōhi̠ṇī rō̍hi̠ṇī nakṣa̍tram ।
22) nakṣa̍tra-mpra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rnakṣa̍tra̠-nnakṣa̍tra-mpra̠jāpa̍tiḥ ।
23) pra̠jāpa̍ti-rdē̠vatā̍ dē̠vatā̎ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vatā̎ ।
23) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
24) dē̠vatā̍ mṛgaśī̠r̠ṣa-mmṛ̍gaśī̠r̠ṣa-ndē̠vatā̍ dē̠vatā̍ mṛgaśī̠r̠ṣam ।
25) mṛ̠ga̠śī̠r̠ṣa-nnakṣa̍tra̠-nnakṣa̍tra-mmṛgaśī̠r̠ṣa-mmṛ̍gaśī̠r̠ṣa-nnakṣa̍tram ।
25) mṛ̠ga̠śī̠r̠ṣamiti̍ mṛga - śī̠r̠ṣam ।
26) nakṣa̍tra̠gṃ̠ sōma̠-ssōmō̠ nakṣa̍tra̠-nnakṣa̍tra̠gṃ̠ sōma̍ḥ ।
27) sōmō̍ dē̠vatā̍ dē̠vatā̠ sōma̠-ssōmō̍ dē̠vatā̎ ।
28) dē̠vatā̠ ''rdrā ''rdrā dē̠vatā̍ dē̠vatā̠ ''rdrā ।
29) ā̠rdrā nakṣa̍tra̠-nnakṣa̍tra mā̠rdrā ''rdrā nakṣa̍tram ।
30) nakṣa̍tragṃ ru̠drō ru̠drō nakṣa̍tra̠-nnakṣa̍tragṃ ru̠draḥ ।
31) ru̠drō dē̠vatā̍ dē̠vatā̍ ru̠drō ru̠drō dē̠vatā̎ ।
32) dē̠vatā̠ puna̍rvasū̠ puna̍rvasū dē̠vatā̍ dē̠vatā̠ puna̍rvasū ।
33) puna̍rvasū̠ nakṣa̍tra̠-nnakṣa̍tra̠-mpuna̍rvasū̠ puna̍rvasū̠ nakṣa̍tram ।
33) puna̍rvasū̠ iti̠ puna̍ḥ - va̠sū̠ ।
34) nakṣa̍tra̠ madi̍ti̠ radi̍ti̠-rnakṣa̍tra̠-nnakṣa̍tra̠ madi̍tiḥ ।
35) adi̍ti-rdē̠vatā̍ dē̠vatā 'di̍ti̠ radi̍ti-rdē̠vatā̎ ।
36) dē̠vatā̍ ti̠ṣya̍ sti̠ṣyō̍ dē̠vatā̍ dē̠vatā̍ ti̠ṣya̍ḥ ।
37) ti̠ṣyō̍ nakṣa̍tra̠-nnakṣa̍tra-nti̠ṣya̍ sti̠ṣyō̍ nakṣa̍tram ।
38) nakṣa̍tra̠-mbṛha̠spati̠-rbṛha̠spati̠-rnakṣa̍tra̠-nnakṣa̍tra̠-mbṛha̠spati̍ḥ ।
39) bṛha̠spati̍-rdē̠vatā̍ dē̠vatā̠ bṛha̠spati̠-rbṛha̠spati̍-rdē̠vatā̎ ।
40) dē̠vatā̎ ''śrē̠ṣā ā̎śrē̠ṣā dē̠vatā̍ dē̠vatā̎ ''śrē̠ṣāḥ ।
41) ā̠śrē̠ṣā nakṣa̍tra̠-nnakṣa̍tra māśrē̠ṣā ā̎śrē̠ṣā nakṣa̍tram ।
41) ā̠śrē̠ṣā ityā̎ - śrē̠ṣāḥ ।
42) nakṣa̍tragṃ sa̠rpā-ssa̠rpā nakṣa̍tra̠-nnakṣa̍tragṃ sa̠rpāḥ ।
43) sa̠rpā dē̠vatā̍ dē̠vatā̍ sa̠rpā-ssa̠rpā dē̠vatā̎ ।
44) dē̠vatā̍ ma̠ghā ma̠ghā dē̠vatā̍ dē̠vatā̍ ma̠ghāḥ ।
45) ma̠ghā nakṣa̍tra̠-nnakṣa̍tra-mma̠ghā ma̠ghā nakṣa̍tram ।
46) nakṣa̍tra-mpi̠tara̍ḥ pi̠tarō̠ nakṣa̍tra̠-nnakṣa̍tra-mpi̠tara̍ḥ ।
47) pi̠tarō̍ dē̠vatā̍ dē̠vatā̍ pi̠tara̍ḥ pi̠tarō̍ dē̠vatā̎ ।
48) dē̠vatā̠ phalgu̍nī̠ phalgu̍nī dē̠vatā̍ dē̠vatā̠ phalgu̍nī ।
49) phalgu̍nī̠ nakṣa̍tra̠-nnakṣa̍tra̠-mphalgu̍nī̠ phalgu̍nī̠ nakṣa̍tram ।
49) phalgu̍nī̠ iti̠ phalgu̍nī ।
50) nakṣa̍tra marya̠mā 'rya̠mā nakṣa̍tra̠-nnakṣa̍tra marya̠mā ।
॥ 26 ॥ (50/56)
1) a̠rya̠mā dē̠vatā̍ dē̠vatā̎ 'rya̠mā 'rya̠mā dē̠vatā̎ ।
2) dē̠vatā̠ phalgu̍nī̠ phalgu̍nī dē̠vatā̍ dē̠vatā̠ phalgu̍nī ।
3) phalgu̍nī̠ nakṣa̍tra̠-nnakṣa̍tra̠-mphalgu̍nī̠ phalgu̍nī̠ nakṣa̍tram ।
3) phalgu̍nī̠ iti̠ phalgu̍nī ।
4) nakṣa̍tra̠-mbhagō̠ bhagō̠ nakṣa̍tra̠-nnakṣa̍tra̠-mbhaga̍ḥ ।
5) bhagō̍ dē̠vatā̍ dē̠vatā̠ bhagō̠ bhagō̍ dē̠vatā̎ ।
6) dē̠vatā̠ hastō̠ hastō̍ dē̠vatā̍ dē̠vatā̠ hasta̍ḥ ।
7) hastō̠ nakṣa̍tra̠-nnakṣa̍tra̠gṃ̠ hastō̠ hastō̠ nakṣa̍tram ।
8) nakṣa̍tragṃ savi̠tā sa̍vi̠tā nakṣa̍tra̠-nnakṣa̍tragṃ savi̠tā ।
9) sa̠vi̠tā dē̠vatā̍ dē̠vatā̍ savi̠tā sa̍vi̠tā dē̠vatā̎ ।
10) dē̠vatā̍ chi̠trā chi̠trā dē̠vatā̍ dē̠vatā̍ chi̠trā ।
11) chi̠trā nakṣa̍tra̠-nnakṣa̍tra-ñchi̠trā chi̠trā nakṣa̍tram ।
12) nakṣa̍tra̠ mindra̠ indrō̠ nakṣa̍tra̠-nnakṣa̍tra̠ mindra̍ḥ ।
13) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
14) dē̠vatā̎ svā̠tī svā̠tī dē̠vatā̍ dē̠vatā̎ svā̠tī ।
15) svā̠tī nakṣa̍tra̠-nnakṣa̍tragg svā̠tī svā̠tī nakṣa̍tram ।
16) nakṣa̍traṃ vā̠yu-rvā̠yu-rnakṣa̍tra̠-nnakṣa̍traṃ vā̠yuḥ ।
17) vā̠yu-rdē̠vatā̍ dē̠vatā̍ vā̠yu-rvā̠yu-rdē̠vatā̎ ।
18) dē̠vatā̠ viśā̍khē̠ viśā̍khē dē̠vatā̍ dē̠vatā̠ viśā̍khē ।
19) viśā̍khē̠ nakṣa̍tra̠-nnakṣa̍tra̠ṃ viśā̍khē̠ viśā̍khē̠ nakṣa̍tram ।
19) viśā̍khē̠ iti̠ vi - śā̠khē̠ ।
20) nakṣa̍tra mindrā̠gnī i̍ndrā̠gnī nakṣa̍tra̠-nnakṣa̍tra mindrā̠gnī ।
21) i̠ndrā̠gnī dē̠vatā̍ dē̠vatē̎mdrā̠gnī i̍ndrā̠gnī dē̠vatā̎ ।
21) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
22) dē̠vatā̍ 'nūrā̠dhā a̍nūrā̠dhā dē̠vatā̍ dē̠vatā̍ 'nūrā̠dhāḥ ।
23) a̠nū̠rā̠dhā nakṣa̍tra̠-nnakṣa̍tra manūrā̠dhā a̍nūrā̠dhā nakṣa̍tram ।
23) a̠nū̠rā̠dhā itya̍nu - rā̠dhāḥ ।
24) nakṣa̍tra-mmi̠trō mi̠trō nakṣa̍tra̠-nnakṣa̍tra-mmi̠traḥ ।
25) mi̠trō dē̠vatā̍ dē̠vatā̍ mi̠trō mi̠trō dē̠vatā̎ ।
26) dē̠vatā̍ rōhi̠ṇī rō̍hi̠ṇī dē̠vatā̍ dē̠vatā̍ rōhi̠ṇī ।
27) rō̠hi̠ṇī nakṣa̍tra̠-nnakṣa̍tragṃ rōhi̠ṇī rō̍hi̠ṇī nakṣa̍tram ।
28) nakṣa̍tra̠ mindra̠ indrō̠ nakṣa̍tra̠-nnakṣa̍tra̠ mindra̍ḥ ।
29) indrō̍ dē̠vatā̍ dē̠vatēndra̠ indrō̍ dē̠vatā̎ ।
30) dē̠vatā̍ vi̠chṛtau̍ vi̠chṛtau̍ dē̠vatā̍ dē̠vatā̍ vi̠chṛtau̎ ।
31) vi̠chṛtau̠ nakṣa̍tra̠-nnakṣa̍traṃ vi̠chṛtau̍ vi̠chṛtau̠ nakṣa̍tram ।
31) vi̠chṛtā̠viti̍ vi - chṛtau̎ ।
32) nakṣa̍tra-mpi̠tara̍ḥ pi̠tarō̠ nakṣa̍tra̠-nnakṣa̍tra-mpi̠tara̍ḥ ।
33) pi̠tarō̍ dē̠vatā̍ dē̠vatā̍ pi̠tara̍ḥ pi̠tarō̍ dē̠vatā̎ ।
34) dē̠vatā̍ 'ṣā̠ḍhā a̍ṣā̠ḍhā dē̠vatā̍ dē̠vatā̍ 'ṣā̠ḍhāḥ ।
35) a̠ṣā̠ḍhā nakṣa̍tra̠-nnakṣa̍tra maṣā̠ḍhā a̍ṣā̠ḍhā nakṣa̍tram ।
36) nakṣa̍tra̠ māpa̠ āpō̠ nakṣa̍tra̠-nnakṣa̍tra̠ māpa̍ḥ ।
37) āpō̍ dē̠vatā̍ dē̠vatā ''pa̠ āpō̍ dē̠vatā̎ ।
38) dē̠vatā̍ 'ṣā̠ḍhā a̍ṣā̠ḍhā dē̠vatā̍ dē̠vatā̍ 'ṣā̠ḍhāḥ ।
39) a̠ṣā̠ḍhā nakṣa̍tra̠-nnakṣa̍tra maṣā̠ḍhā a̍ṣā̠ḍhā nakṣa̍tram ।
40) nakṣa̍tra̠ṃ viśvē̠ viśvē̠ nakṣa̍tra̠-nnakṣa̍tra̠ṃ viśvē̎ ।
41) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
42) dē̠vā dē̠vatā̍ dē̠vatā̍ dē̠vā dē̠vā dē̠vatā̎ ।
43) dē̠vatā̎ śrō̠ṇā śrō̠ṇā dē̠vatā̍ dē̠vatā̎ śrō̠ṇā ।
44) śrō̠ṇā nakṣa̍tra̠-nnakṣa̍tragg śrō̠ṇā śrō̠ṇā nakṣa̍tram ।
45) nakṣa̍tra̠ṃ viṣṇu̠-rviṣṇu̠-rnakṣa̍tra̠-nnakṣa̍tra̠ṃ viṣṇu̍ḥ ।
46) viṣṇu̍-rdē̠vatā̍ dē̠vatā̠ viṣṇu̠-rviṣṇu̍-rdē̠vatā̎ ।
47) dē̠vatā̠ śravi̍ṣṭhā̠-śśravi̍ṣṭhā dē̠vatā̍ dē̠vatā̠ śravi̍ṣṭhāḥ ।
48) śravi̍ṣṭhā̠ nakṣa̍tra̠-nnakṣa̍tra̠gg̠ śravi̍ṣṭhā̠-śśravi̍ṣṭhā̠ nakṣa̍tram ।
49) nakṣa̍tra̠ṃ vasa̍vō̠ vasa̍vō̠ nakṣa̍tra̠-nnakṣa̍tra̠ṃ vasa̍vaḥ ।
50) vasa̍vō dē̠vatā̍ dē̠vatā̠ vasa̍vō̠ vasa̍vō dē̠vatā̎ ।
॥ 27 ॥ (50/55)
1) dē̠vatā̍ śa̠tabhi̍ṣakh Cha̠tabhi̍ṣag dē̠vatā̍ dē̠vatā̍ śa̠tabhi̍ṣak ।
2) śa̠tabhi̍ṣa̠-nnakṣa̍tra̠-nnakṣa̍tragṃ śa̠tabhi̍ṣakh Cha̠tabhi̍ṣa̠-nnakṣa̍tram ।
2) śa̠tabhi̍ṣa̠giti̍ śa̠ta - bhi̠ṣa̠k ।
3) nakṣa̍tra̠ mindra̠ indrō̠ nakṣa̍tra̠-nnakṣa̍tra̠ mindra̍ḥ ।
4) indrō̍ dē̠vatā̍ dē̠va tēndra̠ indrō̍ dē̠vatā̎ ।
5) dē̠vatā̎ prōṣṭhapa̠dāḥ prō̎ṣṭhapa̠dā dē̠vatā̍ dē̠vatā̎ prōṣṭhapa̠dāḥ ।
6) prō̠ṣṭha̠pa̠dā nakṣa̍tra̠-nnakṣa̍tra-mprōṣṭhapa̠dāḥ prō̎ṣṭhapa̠dā nakṣa̍tram ।
6) prō̠ṣṭha̠pa̠dā iti̍ prōṣṭha - pa̠dāḥ ।
7) nakṣa̍tra ma̠jō̍ 'jō nakṣa̍tra̠-nnakṣa̍tra ma̠jaḥ ।
8) a̠ja ēka̍pā̠ dēka̍pā da̠jō̍ 'ja ēka̍pāt ।
9) ēka̍pā-ddē̠vatā̍ dē̠vataika̍pā̠ dēka̍pā-ddē̠vatā̎ ।
9) ēka̍pā̠dityēka̍ - pā̠t ।
10) dē̠vatā̎ prōṣṭhapa̠dāḥ prō̎ṣṭhapa̠dā dē̠vatā̍ dē̠vatā̎ prōṣṭhapa̠dāḥ ।
11) prō̠ṣṭha̠pa̠dā nakṣa̍tra̠-nnakṣa̍tra-mprōṣṭhapa̠dāḥ prō̎ṣṭhapa̠dā nakṣa̍tram ।
11) prō̠ṣṭha̠pa̠dā iti̍ prōṣṭha - pa̠dāḥ ।
12) nakṣa̍tra̠ mahi̠ rahi̠-rnakṣa̍tra̠-nnakṣa̍tra̠ mahi̍ḥ ।
13) ahi̍-rbu̠ddhniyō̍ bu̠ddhniyō 'hi̠rahi̍-rbu̠ddhniya̍ḥ ।
14) bu̠ddhniyō̍ dē̠vatā̍ dē̠vatā̍ bu̠ddhniyō̍ bu̠ddhniyō̍ dē̠vatā̎ ।
15) dē̠vatā̍ rē̠vatī̍ rē̠vatī̍ dē̠vatā̍ dē̠vatā̍ rē̠vatī̎ ।
16) rē̠vatī̠ nakṣa̍tra̠-nnakṣa̍tragṃ rē̠vatī̍ rē̠vatī̠ nakṣa̍tram ।
17) nakṣa̍tra-mpū̠ṣā pū̠ṣā nakṣa̍tra̠-nnakṣa̍tra-mpū̠ṣā ।
18) pū̠ṣā dē̠vatā̍ dē̠vatā̍ pū̠ṣā pū̠ṣā dē̠vatā̎ ।
19) dē̠vatā̎ 'śva̠yujā̍ vaśva̠yujau̍ dē̠vatā̍ dē̠vatā̎ 'śva̠yujau̎ ।
20) a̠śva̠yujau̠ nakṣa̍tra̠-nnakṣa̍tra maśva̠yujā̍ vaśva̠yujau̠ nakṣa̍tram ।
20) a̠śva̠yujā̠vitya̍śva - yujau̎ ।
21) nakṣa̍tra ma̠śvinā̍ va̠śvinau̠ nakṣa̍tra̠-nnakṣa̍tra ma̠śvinau̎ ।
22) a̠śvinau̍ dē̠vatā̍ dē̠vatā̠ 'śvinā̍ va̠śvinau̍ dē̠vatā̎ ।
23) dē̠vatā̍ 'pa̠bhara̍ṇī rapa̠bhara̍ṇī-rdē̠vatā̍ dē̠vatā̍ 'pa̠bhara̍ṇīḥ ।
24) a̠pa̠bhara̍ṇī̠-rnakṣa̍tra̠-nnakṣa̍tra mapa̠bhara̍ṇī rapa̠bhara̍ṇī̠-rnakṣa̍tram ।
24) a̠pa̠bhara̍ṇī̠ritya̍pa - bhara̍ṇīḥ ।
25) nakṣa̍traṃ ya̠mō ya̠mō nakṣa̍tra̠-nnakṣa̍traṃ ya̠maḥ ।
26) ya̠mō dē̠vatā̍ dē̠vatā̍ ya̠mō ya̠mō dē̠vatā̎ ।
27) dē̠vatā̍ pū̠rṇā pū̠rṇā dē̠vatā̍ dē̠vatā̍ pū̠rṇā ।
28) pū̠rṇā pa̠śchā-tpa̠śchā-tpū̠rṇā pū̠rṇā pa̠śchāt ।
29) pa̠śchā-dya-dya-tpa̠śchā-tpa̠śchā-dyat ।
30) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
31) tē̠ dē̠vā dē̠vā stē̍ tē dē̠vāḥ ।
32) dē̠vā ada̍dhu̠ rada̍dhu-rdē̠vā dē̠vā ada̍dhuḥ ।
33) ada̍dhu̠rityada̍dhuḥ ।
॥ 28 ॥ (33/39)
॥ a. 10 ॥
1) madhu̍ścha cha̠ madhu̠-rmadhu̍ścha ।
2) cha̠ mādha̍vō̠ mādha̍vaścha cha̠ mādha̍vaḥ ।
3) mādha̍vaścha cha̠ mādha̍vō̠ mādha̍vaścha ।
4) cha̠ vāsa̍ntikau̠ vāsa̍ntikau cha cha̠ vāsa̍ntikau ।
5) vāsa̍ntikā vṛ̠tū ṛ̠tū vāsa̍ntikau̠ vāsa̍ntikā vṛ̠tū ।
6) ṛ̠tū śu̠kra-śśu̠kra ṛ̠tū ṛ̠tū śu̠kraḥ ।
6) ṛ̠tū ityṛ̠tū ।
7) śu̠kraścha̍ cha śu̠kra-śśu̠kraścha̍ ।
8) cha̠ śuchi̠-śśuchi̍ścha cha̠ śuchi̍ḥ ।
9) śuchi̍ścha cha̠ śuchi̠-śśuchi̍ścha ।
10) cha̠ graiṣmau̠ graiṣmau̍ cha cha̠ graiṣmau̎ ।
11) graiṣmā̍ vṛ̠tū ṛ̠tū graiṣmau̠ graiṣmā̍ vṛ̠tū ।
12) ṛ̠tū nabhō̠ nabha̍ ṛ̠tū ṛ̠tū nabha̍ḥ ।
12) ṛ̠tū ityṛ̠tū ।
13) nabha̍ścha cha̠ nabhō̠ nabha̍ścha ।
14) cha̠ na̠bha̠syō̍ nabha̠sya̍ścha cha nabha̠sya̍ḥ ।
15) na̠bha̠sya̍ścha cha nabha̠syō̍ nabha̠sya̍ścha ।
16) cha̠ vārṣi̍kau̠ vārṣi̍kau cha cha̠ vārṣi̍kau ।
17) vārṣi̍kā vṛ̠tū ṛ̠tū vārṣi̍kau̠ vārṣi̍kā vṛ̠tū ।
18) ṛ̠tū i̠ṣa i̠ṣa ṛ̠tū ṛ̠tū i̠ṣaḥ ।
18) ṛ̠tū ityṛ̠tū ।
19) i̠ṣaścha̍ chē̠ ṣa i̠ṣaścha̍ ।
20) chō̠rja ū̠rjaścha̍ chō̠rjaḥ ।
21) ū̠rjaścha̍ chō̠rja ū̠rjaścha̍ ।
22) cha̠ śā̠ra̠dau śā̍ra̠dau cha̍ cha śāra̠dau ।
23) śā̠ra̠dā vṛ̠tū ṛ̠tū śā̍ra̠dau śā̍ra̠dā vṛ̠tū ।
24) ṛ̠tū saha̠-ssaha̍ ṛ̠tū ṛ̠tū saha̍ḥ ।
24) ṛ̠tū ityṛ̠tū ।
24) (29)[ph29] 4.4.11.1(25)- saha̍ḥ । cha̠ ।
24) saha̍ścha cha̠ saha̠-ssaha̍ścha ।
26) cha̠ sa̠ha̠sya̍-ssaha̠sya̍ścha cha saha̠sya̍ḥ ।
27) sa̠ha̠sya̍ścha cha saha̠sya̍-ssaha̠sya̍ścha ।
28) cha̠ haima̍ntikau̠ haima̍ntikau cha cha̠ haima̍ntikau ।
29) haima̍ntikā vṛ̠tū ṛ̠tū haima̍ntikau̠ haima̍ntikā vṛ̠tū ।
30) ṛ̠tū tapa̠ stapa̍ ṛ̠tū ṛ̠tū tapa̍ḥ ।
30) ṛ̠tū ityṛ̠tū ।
30) (36)[ph29] 4.4.11.1(31)- tapa̍ḥ । cha̠ ।
30) tapa̍ścha cha̠ tapa̠ stapa̍ścha ।
32) cha̠ ta̠pa̠sya̍ stapa̠sya̍ ścha cha tapa̠sya̍ḥ ।
33) ta̠pa̠sya̍ścha cha tapa̠sya̍ stapa̠sya̍ścha ।
34) cha̠ śai̠śi̠rau śai̍śi̠rau cha̍ cha śaiśi̠rau ।
35) śai̠śi̠rā vṛ̠tū ṛ̠tū śai̍śi̠rau śai̍śi̠rā vṛ̠tū ।
36) ṛ̠tū a̠gnē ra̠gnēr-ṛ̠tū ṛ̠tū a̠gnēḥ ।
36) ṛ̠tū ityṛ̠tū ।
36) (43)[ph29] 4.4.11.1(37)- a̠gnēḥ । a̠nta̠sślē̠ṣaḥ ।
36) a̠gnē ra̍ntasślē̠ṣō̎ 'ntasślē̠ṣō̎ 'gnē ra̠gnē ra̍ntasślē̠ṣaḥ ।
38) a̠nta̠sślē̠ṣō̎ 'sya syantasślē̠ṣō̎ 'ntasślē̠ṣō̍ 'si ।
38) a̠nta̠sślē̠ṣa itya̍ntaḥ - ślē̠ṣaḥ ।
39) a̠si̠ kalpē̍tā̠-ṅkalpē̍tā masyasi̠ kalpē̍tām ।
40) kalpē̍tā̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī kalpē̍tā̠-ṅkalpē̍tā̠-ndyāvā̍pṛthi̠vī ।
41) dyāvā̍pṛthi̠vī kalpa̍ntā̠-ṅkalpa̍ntā̠-ndyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī kalpa̍ntām ।
41) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
42) kalpa̍ntā̠ māpa̠ āpa̠ḥ kalpa̍ntā̠-ṅkalpa̍ntā̠ māpa̍ḥ ।
43) āpa̠ ōṣa̍dhī̠ rōṣa̍dhī̠ rāpa̠ āpa̠ ōṣa̍dhīḥ ।
44) ōṣa̍dhī̠ḥ kalpa̍ntā̠-ṅkalpa̍ntā̠ mōṣa̍dhī̠ rōṣa̍dhī̠ḥ kalpa̍ntām ।
45) kalpa̍ntā ma̠gnayō̠ 'gnaya̠ḥ kalpa̍ntā̠-ṅkalpa̍ntā ma̠gnaya̍ḥ ।
46) a̠gnaya̠ḥ pṛtha̠-kpṛtha̍ ga̠gnayō̠ 'gnaya̠ḥ pṛtha̍k ।
47) pṛtha̠-mmama̠ mama̠ pṛtha̠-kpṛtha̠-mmama̍ ।
48) mama̠ jyaiṣṭhyā̍ya̠ jyaiṣṭhyā̍ya̠ mama̠ mama̠ jyaiṣṭhyā̍ya ।
49) jyaiṣṭhyā̍ya̠ savra̍tā̠-ssavra̍tā̠ jyaiṣṭhyā̍ya̠ jyaiṣṭhyā̍ya̠ savra̍tāḥ ।
50) savra̍tā̠ yē yē savra̍tā̠-ssavra̍tā̠ yē ।
50) savra̍tā̠ iti̠ sa - vra̠tā̠ḥ ।
॥ 29 ॥ (50/59)
1) yē̎ 'gnayō̠ 'gnayō̠ yē yē̎ 'gnaya̍ḥ ।
2) a̠gnaya̠-ssama̍nasa̠-ssama̍nasō̠ 'gnayō̠ 'gnaya̠-ssama̍nasaḥ ।
3) sama̍nasō 'nta̠rā 'nta̠rā sama̍nasa̠-ssama̍nasō 'nta̠rā ।
3) sama̍nasa̠ iti̠ sa - ma̠na̠sa̠ḥ ।
4) a̠nta̠rā dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̍nta̠rā 'nta̠rā dyāvā̍pṛthi̠vī ।
5) dyāvā̍pṛthi̠vī śai̍śi̠rau śai̍śi̠rau dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī śai̍śi̠rau ।
5) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
6) śai̠śi̠rā vṛ̠tū ṛ̠tū śai̍śi̠rau śai̍śi̠rā vṛ̠tū ।
7) ṛ̠tū a̠bhyā̎(1̠)bhyṛ̍tū ṛ̠tū a̠bhi ।
7) ṛ̠tū ityṛ̠tū ।
7) (11)[ph30] 4.4.11.2(8)- a̠bhi । kalpa̍mānāḥ । (ghś-4.4-31)
7) a̠bhi kalpa̍mānā̠ḥ kalpa̍mānā a̠bhya̍bhi kalpa̍mānāḥ ।
9) kalpa̍mānā̠ indra̠ mindra̠-ṅkalpa̍mānā̠ḥ kalpa̍mānā̠ indra̎m ।
10) indra̍ mivē̠ vēndra̠ mindra̍ miva ।
11) i̠va̠ dē̠vā dē̠vā i̍vēva dē̠vāḥ ।
12) dē̠vā a̠bhya̍bhi dē̠vā dē̠vā a̠bhi ।
13) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
14) saṃ vi̍śantu viśantu̠ sagṃ saṃ vi̍śantu ।
15) vi̠śa̠ntu̠ sa̠ṃya-thsa̠ṃya-dvi̍śantu viśantu sa̠ṃyat ।
16) sa̠ṃyach cha̍ cha sa̠ṃya-thsa̠ṃyach cha̍ ।
16) sa̠ṃyaditi̍ saṃ - yat ।
17) cha̠ prachē̍tā̠ḥ prachē̍tāścha cha̠ prachē̍tāḥ ।
18) prachē̍tāścha cha̠ prachē̍tā̠ḥ prachē̍tāścha ।
18) prachē̍tā̠ iti̠ pra - chē̠tā̠ḥ ।
19) chā̠gnē ra̠gnēścha̍ chā̠gnēḥ ।
20) a̠gnē-ssōma̍sya̠ sōma̍ syā̠gnē ra̠gnē-ssōma̍sya ।
21) sōma̍sya̠ sūrya̍sya̠ sūrya̍sya̠ sōma̍sya̠ sōma̍sya̠ sūrya̍sya ।
22) sūrya̍ syō̠grōgrā sūrya̍sya̠ sūrya̍ syō̠grā ।
23) u̠grā cha̍ chō̠ grōgrā cha̍ ।
24) cha̠ bhī̠mā bhī̠mā cha̍ cha bhī̠mā ।
25) bhī̠mā cha̍ cha bhī̠mā bhī̠mā cha̍ ।
26) cha̠ pi̠tṛ̠ṇā-mpi̍tṛ̠ṇā-ñcha̍ cha pitṛ̠ṇām ।
27) pi̠tṛ̠ṇāṃ ya̠masya̍ ya̠masya̍ pitṛ̠ṇā-mpi̍tṛ̠ṇāṃ ya̠masya̍ ।
28) ya̠masyēndra̠ syēndra̍sya ya̠masya̍ ya̠masyēndra̍sya ।
29) indra̍sya dhru̠vā dhru̠vēndra̠ syēndra̍sya dhru̠vā ।
30) dhru̠vā cha̍ cha dhru̠vā dhru̠vā cha̍ ।
31) cha̠ pṛ̠thi̠vī pṛ̍thi̠vī cha̍ cha pṛthi̠vī ।
32) pṛ̠thi̠vī cha̍ cha pṛthi̠vī pṛ̍thi̠vī cha̍ ।
33) cha̠ dē̠vasya̍ dē̠vasya̍ cha cha dē̠vasya̍ ।
34) dē̠vasya̍ savi̠tu-ssa̍vi̠tu-rdē̠vasya̍ dē̠vasya̍ savi̠tuḥ ।
35) sa̠vi̠tu-rma̠rutā̎-mma̠rutāgṃ̍ savi̠tu-ssa̍vi̠tu-rma̠rutā̎m ।
36) ma̠rutā̠ṃ varu̍ṇasya̠ varu̍ṇasya ma̠rutā̎-mma̠rutā̠ṃ varu̍ṇasya ।
37) varu̍ṇasya dha̠rtrī dha̠rtrī varu̍ṇasya̠ varu̍ṇasya dha̠rtrī ।
38) dha̠rtrī cha̍ cha dha̠rtrī dha̠rtrī cha̍ ।
39) cha̠ dhari̍trī̠ dhari̍trī cha cha̠ dhari̍trī ।
40) dhari̍trī cha cha̠ dhari̍trī̠ dhari̍trī cha ।
41) cha̠ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayōścha cha mi̠trāvaru̍ṇayōḥ ।
42) mi̠trāvaru̍ṇayō-rmi̠trasya̍ mi̠trasya̍ mi̠trāvaru̍ṇayō-rmi̠trāvaru̍ṇayō-rmi̠trasya̍ ।
42) mi̠trāvaru̍ṇayō̠riti̍ mi̠trā - varu̍ṇayōḥ ।
43) mi̠trasya̍ dhā̠tu-rdhā̠tu-rmi̠trasya̍ mi̠trasya̍ dhā̠tuḥ ।
44) dhā̠tuḥ prāchī̠ prāchī̍ dhā̠tu-rdhā̠tuḥ prāchī̎ ।
45) prāchī̍ cha cha̠ prāchī̠ prāchī̍ cha ।
46) cha̠ pra̠tīchī̎ pra̠tīchī̍ cha cha pra̠tīchī̎ ।
47) pra̠tīchī̍ cha cha pra̠tīchī̎ pra̠tīchī̍ cha ।
48) cha̠ vasū̍nā̠ṃ vasū̍nā-ñcha cha̠ vasū̍nām ।
49) vasū̍nāgṃ ru̠drāṇāgṃ̍ ru̠drāṇā̠ṃ vasū̍nā̠ṃ vasū̍nāgṃ ru̠drāṇā̎m ।
50) ru̠drāṇā̍ mādi̠tyānā̍ mādi̠tyānāgṃ̍ ru̠drāṇāgṃ̍ ru̠drāṇā̍ mādi̠tyānā̎m ।
॥ 30 ॥ (50/56)
1) ā̠di̠tyānā̠-ntē ta ā̍di̠tyānā̍ mādi̠tyānā̠-ntē ।
2) tē tē̍ tē̠ tē tē tē̎ ।
3) tē 'dhi̍pata̠yō 'dhi̍pataya stē̠ tē 'dhi̍patayaḥ ।
4) adhi̍pataya̠ stēbhya̠ stēbhyō 'dhi̍pata̠yō 'dhi̍pataya̠ stēbhya̍ḥ ।
4) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
5) tēbhyō̠ namō̠ nama̠ stēbhya̠ stēbhyō̠ nama̍ḥ ।
6) nama̠ stē tē namō̠ nama̠ stē ।
7) tē nō̍ na̠ stē tē na̍ḥ ।
8) nō̠ mṛ̠ḍa̠ya̠ntu̠ mṛ̠ḍa̠ya̠ntu̠ nō̠ nō̠ mṛ̠ḍa̠ya̠ntu̠ ।
9) mṛ̠ḍa̠ya̠ntu̠ tē tē mṛ̍ḍayantu mṛḍayantu̠ tē ।
10) tē yaṃ ya-ntē tē yam ।
11) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
12) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
13) yaścha̍ cha̠ yō yaścha̍ ।
14) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
15) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
16) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
17) taṃ vō̍ va̠ sta-ntaṃ va̍ḥ ।
18) vō̠ jambhē̠ jambhē̍ vō vō̠ jambhē̎ ।
19) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
20) da̠dhā̠mi̠ sa̠hasra̍sya sa̠hasra̍sya dadhāmi dadhāmi sa̠hasra̍sya ।
21) sa̠hasra̍sya pra̠mā pra̠mā sa̠hasra̍sya sa̠hasra̍sya pra̠mā ।
22) pra̠mā a̍syasi pra̠mā pra̠mā a̍si ।
22) pra̠mēti̍ pra - mā ।
23) a̠si̠ sa̠hasra̍sya sa̠hasra̍ syāsyasi sa̠hasra̍sya ।
24) sa̠hasra̍sya prati̠mā pra̍ti̠mā sa̠hasra̍sya sa̠hasra̍sya prati̠mā ।
25) pra̠ti̠mā a̍syasi prati̠mā pra̍ti̠mā a̍si ।
25) pra̠ti̠mēti̍ prati - mā ।
26) a̠si̠ sa̠hasra̍sya sa̠hasra̍ syāsyasi sa̠hasra̍sya ।
27) sa̠hasra̍sya vi̠mā vi̠mā sa̠hasra̍sya sa̠hasra̍sya vi̠mā ।
28) vi̠mā a̍syasi vi̠mā vi̠mā a̍si ।
28) vi̠mēti̍ vi - mā ।
29) a̠si̠ sa̠hasra̍sya sa̠hasra̍syāsyasi sa̠hasra̍sya ।
30) sa̠hasra̍ syō̠nmōnmā sa̠hasra̍sya sa̠hasra̍ syō̠nmā ।
31) u̠nmā a̍sya syu̠nmōnmā a̍si ।
31) u̠nmētyu̍t - mā ।
32) a̠si̠ sā̠ha̠sra-ssā̍ha̠srō̎ 'syasi sāha̠sraḥ ।
33) sā̠ha̠srō̎ 'syasi sāha̠sra-ssā̍ha̠srō̍ 'si ।
34) a̠si̠ sa̠hasrā̍ya sa̠hasrā̍yāsyasi sa̠hasrā̍ya ।
35) sa̠hasrā̍ya tvā tvā sa̠hasrā̍ya sa̠hasrā̍ya tvā ।
36) tvē̠mā i̠mā stvā̎ tvē̠māḥ ।
37) i̠mā mē̍ ma i̠mā i̠mā mē̎ ।
38) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ ।
39) a̠gna̠ iṣṭa̍kā̠ iṣṭa̍kā agnē 'gna̠ iṣṭa̍kāḥ ।
40) iṣṭa̍kā dhē̠navō̍ dhē̠nava̠ iṣṭa̍kā̠ iṣṭa̍kā dhē̠nava̍ḥ ।
41) dhē̠nava̍-ssantu santu dhē̠navō̍ dhē̠nava̍-ssantu ।
42) sa̠ntvē kaikā̍ santu sa̠ntvēkā̎ ।
43) ēkā̍ cha̠ chaikaikā̍ cha ।
44) cha̠ śa̠tagṃ śa̠ta-ñcha̍ cha śa̠tam ।
45) śa̠ta-ñcha̍ cha śa̠tagṃ śa̠ta-ñcha̍ ।
46) cha̠ sa̠hasragṃ̍ sa̠hasra̍-ñcha cha sa̠hasra̎m ।
47) sa̠hasra̍-ñcha cha sa̠hasragṃ̍ sa̠hasra̍-ñcha ।
48) chā̠yuta̍ ma̠yuta̍-ñcha chā̠yuta̎m ।
49) a̠yuta̍-ñcha chā̠yuta̍ ma̠yuta̍-ñcha ।
50) cha̠ ni̠yuta̍-nni̠yuta̍-ñcha cha ni̠yuta̎m ।
॥ 31 ॥ (50/55)
1) ni̠yuta̍-ñcha cha ni̠yuta̍-nni̠yuta̍-ñcha ।
1) ni̠yuta̠miti̍ ni - yuta̎m ।
2) cha̠ pra̠yuta̍-mpra̠yuta̍-ñcha cha pra̠yuta̎m ।
3) pra̠yuta̍-ñcha cha pra̠yuta̍-mpra̠yuta̍-ñcha ।
3) pra̠yuta̠miti̍ pra - yuta̎m ।
4) chārbu̍da̠ marbu̍da-ñcha̠ chārbu̍dam ।
5) arbu̍da-ñcha̠ chārbu̍da̠ marbu̍da-ñcha ।
6) cha̠ nya̍rbuda̠-nnya̍rbuda-ñcha cha̠ nya̍rbudam ।
7) nya̍rbuda-ñcha cha̠ nya̍rbuda̠-nnya̍rbuda-ñcha ।
7) nya̍rbuda̠miti̠ ni - a̠rbu̠da̠m ।
8) cha̠ sa̠mu̠dra-ssa̍mu̠draścha̍ cha samu̠draḥ ।
9) sa̠mu̠draścha̍ cha samu̠dra-ssa̍mu̠draścha̍ ।
10) cha̠ maddhya̠-mmaddhya̍-ñcha cha̠ maddhya̎m ।
11) maddhya̍-ñcha cha̠ maddhya̠-mmaddhya̍-ñcha ।
12) chāntō 'nta̍ścha̠ chānta̍ḥ ।
13) anta̍ścha̠ chāntō 'nta̍ścha ।
14) cha̠ pa̠rā̠rdhaḥ pa̍rā̠rdhaścha̍ cha parā̠rdhaḥ ।
15) pa̠rā̠rdhaścha̍ cha parā̠rdhaḥ pa̍rā̠rdhaścha̍ ।
15) pa̠rā̠rdha iti̍ para - a̠rdhaḥ ।
16) chē̠mā i̠māścha̍ chē̠māḥ ।
17) i̠mā mē̍ ma i̠mā i̠mā mē̎ ।
18) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ ।
19) a̠gna̠ iṣṭa̍kā̠ iṣṭa̍kā agnē 'gna̠ iṣṭa̍kāḥ ।
20) iṣṭa̍kā dhē̠navō̍ dhē̠nava̠ iṣṭa̍kā̠ iṣṭa̍kā dhē̠nava̍ḥ ।
21) dhē̠nava̍-ssantu santu dhē̠navō̍ dhē̠nava̍-ssantu ।
22) sa̠ntu̠ ṣa̠ṣṭi ṣṣa̠ṣṭi-ssa̍ntu santu ṣa̠ṣṭiḥ ।
23) ṣa̠ṣṭi-ssa̠hasragṃ̍ sa̠hasragṃ̍ ṣa̠ṣṭi ṣṣa̠ṣṭi-ssa̠hasra̎m ।
24) sa̠hasra̍ ma̠yuta̍ ma̠yutagṃ̍ sa̠hasragṃ̍ sa̠hasra̍ ma̠yuta̎m ।
25) a̠yuta̠ makṣī̍yamāṇā̠ akṣī̍yamāṇā a̠yuta̍ ma̠yuta̠ makṣī̍yamāṇāḥ ।
26) akṣī̍yamāṇā ṛta̠sthā ṛ̍ta̠sthā akṣī̍yamāṇā̠ akṣī̍yamāṇā ṛta̠sthāḥ ।
27) ṛ̠ta̠sthā-sstha̍ stha rta̠sthā ṛ̍ta̠sthā-sstha̍ ।
27) ṛ̠ta̠sthā ityṛ̍ta - sthāḥ ।
28) stha̠ rtā̠vṛdha̍ ṛtā̠vṛdha̍-sstha stha rtā̠vṛdha̍ḥ ।
29) ṛ̠tā̠vṛdhō̍ ghṛta̠śchutō̍ ghṛta̠śchuta̍ ṛtā̠vṛdha̍ ṛtā̠vṛdhō̍ ghṛta̠śchuta̍ḥ ।
29) ṛ̠tā̠vṛdha̠ ityṛ̍ta - vṛdha̍ḥ ।
30) ghṛ̠ta̠śchutō̍ madhu̠śchutō̍ madhu̠śchutō̍ ghṛta̠śchutō̍ ghṛta̠śchutō̍ madhu̠śchuta̍ḥ ।
30) ghṛ̠ta̠śchuta̠ iti̍ ghṛta - śchuta̍ḥ ।
31) ma̠dhu̠śchuta̠ ūrja̍svatī̠ rūrja̍svatī-rmadhu̠śchutō̍ madhu̠śchuta̠ ūrja̍svatīḥ ।
31) ma̠dhu̠śchuta̠ iti̍ madhu - śchuta̍ḥ ।
32) ūrja̍svatī-ssvadhā̠vinī̎-ssvadhā̠vinī̠ rūrja̍svatī̠ rūrja̍svatī-ssvadhā̠vinī̎ḥ ।
33) sva̠dhā̠vinī̠ stā stā-ssva̍dhā̠vinī̎-ssvadhā̠vinī̠ stāḥ ।
33) sva̠dhā̠vinī̠riti̍ svadhā - vinī̎ḥ ।
34) tā mē̍ mē̠ tā stā mē̎ ।
35) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ ।
36) a̠gna̠ iṣṭa̍kā̠ iṣṭa̍kā agnē 'gna̠ iṣṭa̍kāḥ ।
37) iṣṭa̍kā dhē̠navō̍ dhē̠nava̠ iṣṭa̍kā̠ iṣṭa̍kā dhē̠nava̍ḥ ।
38) dhē̠nava̍-ssantu santu dhē̠navō̍ dhē̠nava̍-ssantu ।
39) sa̠ntu̠ vi̠rājō̍ vi̠rāja̍-ssantu santu vi̠rāja̍ḥ ।
40) vi̠rājō̠ nāma̠ nāma̍ vi̠rājō̍ vi̠rājō̠ nāma̍ ।
40) vi̠rāja̠ iti̍ vi - rāja̍ḥ ।
41) nāma̍ kāma̠dughā̎ḥ kāma̠dughā̠ nāma̠ nāma̍ kāma̠dughā̎ḥ ।
42) kā̠ma̠dughā̍ a̠mutrā̠ mutra̍ kāma̠dughā̎ḥ kāma̠dughā̍ a̠mutra̍ ।
42) kā̠ma̠dughā̠ iti̍ kāma - dughā̎ḥ ।
43) a̠mutrā̠ muṣmi̍-nna̠muṣmi̍-nna̠mutrā̠ mutrā̠ muṣminn̍ ।
44) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
45) lō̠ka iti̍ lō̠kē ।
॥ 32 ॥ (45/56)
॥ a. 11 ॥
1) sa̠mi-ddi̠śā-ndi̠śāgṃ sa̠mi-thsa̠mi-ddi̠śām ।
1) sa̠miditi̍ sam - it ।
2) di̠śā mā̠śayā̠ ''śayā̍ di̠śā-ndi̠śā mā̠śayā̎ ।
3) ā̠śayā̍ nō na ā̠śayā̠ ''śayā̍ naḥ ।
4) na̠-ssu̠va̠rvi-thsu̍va̠rvi-nnō̍ na-ssuva̠rvit ।
5) su̠va̠rvi-nmadhō̠-rmadhō̎-ssuva̠rvi-thsu̍va̠rvi-nmadhō̎ḥ ।
5) su̠va̠rviditi̍ suvaḥ - vit ।
6) madhō̠ ratō̠ atō̠ madhō̠-rmadhō̠ rata̍ḥ ।
7) atō̠ mādha̍vō̠ mādha̍vō̠ atō̠ atō̠ mādha̍vaḥ ।
8) mādha̍vaḥ pātu pātu̠ mādha̍vō̠ mādha̍vaḥ pātu ।
9) pā̠tva̠smā na̠smā-npā̍tu pātva̠smān ।
10) a̠smānitya̠smān ।
11) a̠gni-rdē̠vō dē̠vō a̠gni ra̠gni-rdē̠vaḥ ।
12) dē̠vō du̠ṣṭarī̍tu-rdu̠ṣṭarī̍tu-rdē̠vō dē̠vō du̠ṣṭarī̍tuḥ ।
13) du̠ṣṭarī̍tu̠ radā̎bhyō̠ adā̎bhyō du̠ṣṭarī̍tu-rdu̠ṣṭarī̍tu̠ radā̎bhyaḥ ।
14) adā̎bhya i̠da mi̠da madā̎bhyō̠ adā̎bhya i̠dam ।
15) i̠da-ṅkṣa̠tra-ṅkṣa̠tra mi̠da mi̠da-ṅkṣa̠tram ।
16) kṣa̠tragṃ ra̍kṣatu rakṣatu kṣa̠tra-ṅkṣa̠tragṃ ra̍kṣatu ।
17) ra̠kṣa̠tu̠ pātu̠ pātu̍ rakṣatu rakṣatu̠ pātu̍ ।
18) pātva̠smā na̠smā-npātu̠ pātva̠smān ।
19) a̠smānitya̠smān ।
20) ra̠tha̠nta̠ragṃ sāma̍bhi̠-ssāma̍bhī rathanta̠ragṃ ra̍thanta̠ragṃ sāma̍bhiḥ ।
20) ra̠tha̠nta̠ramiti̍ rathaṃ - ta̠ram ।
21) sāma̍bhiḥ pātu pātu̠ sāma̍bhi̠-ssāma̍bhiḥ pātu ।
21) sāma̍bhi̠riti̠ sāma̍ - bhi̠ḥ ।
22) pā̠tva̠smā na̠smā-npā̍tu pātva̠smān ।
23) a̠smā-ngā̍ya̠trī gā̍ya̠trya̍smā na̠smā-ngā̍ya̠trī ।
24) gā̠ya̠trī Chanda̍sā̠-ñChanda̍sā-ṅgāya̠trī gā̍ya̠trī Chanda̍sām ।
25) Chanda̍sāṃ vi̠śvarū̍pā vi̠śvarū̍pā̠ Chanda̍sā̠-ñChanda̍sāṃ vi̠śvarū̍pā ।
26) vi̠śvarū̠pēti̍ vi̠śva - rū̠pā̠ ।
27) tri̠vṛ-nnō̍ na stri̠vṛ-ttri̠vṛ-nna̍ḥ ।
27) tri̠vṛditi̍ tri - vṛt ।
28) nō̠ vi̠ṣṭhayā̍ vi̠ṣṭhayā̍ nō nō vi̠ṣṭhayā̎ ।
29) vi̠ṣṭhayā̠ stōma̠-sstōmō̍ vi̠ṣṭhayā̍ vi̠ṣṭhayā̠ stōma̍ḥ ।
29) vi̠ṣṭhayēti̍ vi - sthayā̎ ।
30) stōmō̠ ahnā̠ mahnā̠g̠ stōma̠-sstōmō̠ ahnā̎m ।
31) ahnāgṃ̍ samu̠dra-ssa̍mu̠drō ahnā̠ mahnāgṃ̍ samu̠draḥ ।
32) sa̠mu̠drō vātō̠ vāta̍-ssamu̠dra-ssa̍mu̠drō vāta̍ḥ ।
33) vāta̍ i̠da mi̠daṃ vātō̠ vāta̍ i̠dam ।
34) i̠da mōja̠ ōja̍ i̠da mi̠da mōja̍ḥ ।
35) ōja̍ḥ pipartu pipa̠rtvōja̠ ōja̍ḥ pipartu ।
36) pi̠pa̠rtviti̍ pipartu ।
37) u̠grā di̠śā-ndi̠śā mu̠grōgrā di̠śām ।
38) di̠śā ma̠bhibhū̍ti ra̠bhibhū̍ti-rdi̠śā-ndi̠śā ma̠bhibhū̍tiḥ ।
39) a̠bhibhū̍ti-rvayō̠dhā va̍yō̠dhā a̠bhibhū̍ti ra̠bhibhū̍ti-rvayō̠dhāḥ ।
39) a̠bhibhū̍ti̠ritya̠bhi - bhū̠ti̠ḥ ।
40) va̠yō̠dhā-śśuchi̠-śśuchi̍-rvayō̠dhā va̍yō̠dhā-śśuchi̍ḥ ।
40) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
41) śuchi̍-śśu̠krē śu̠krē śuchi̠-śśuchi̍-śśu̠krē ।
42) śu̠krē aha̠ nyaha̍ni śu̠krē śu̠krē aha̍ni ।
43) aha̍ nyōja̠sīnau̍ ja̠sīnā 'ha̠ nyaha̍ nyōja̠sīnā̎ ।
44) ō̠ja̠sīnētyō̍ja̠sīnā̎ ।
45) indrādhi̍pati̠ radhi̍pati̠ rindrēndrā dhi̍patiḥ ।
46) adhi̍patiḥ pipṛtā-tpipṛtā̠ dadhi̍pati̠ radhi̍patiḥ pipṛtāt ।
46) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
47) pi̠pṛ̠tā̠ datō̠ ata̍ḥ pipṛtā-tpipṛtā̠ data̍ḥ ।
48) atō̍ nō nō̠ atō̠ atō̍ naḥ ।
49) nō̠ mahi̠ mahi̍ nō nō̠ mahi̍ ।
50) mahi̍ kṣa̠tra-ṅkṣa̠tra-mmahi̠ mahi̍ kṣa̠tram ।
॥ 33 ॥ (50/59)
1) kṣa̠traṃ vi̠śvatō̍ vi̠śvata̍ḥ, kṣa̠tra-ṅkṣa̠traṃ vi̠śvata̍ḥ ।
2) vi̠śvatō̍ dhāraya dhāraya vi̠śvatō̍ vi̠śvatō̍ dhāraya ।
3) dhā̠ra̠yē̠ da mi̠da-ndhā̍raya dhārayē̠ dam ।
4) i̠damitī̠dam ।
5) bṛ̠ha-thsāma̠ sāma̍ bṛ̠ha-dbṛ̠ha-thsāma̍ ।
6) sāma̍ kṣatra̠bhṛ-tkṣa̍tra̠bhṛ-thsāma̠ sāma̍ kṣatra̠bhṛt ।
7) kṣa̠tra̠bhṛ-dvṛ̠ddhavṛ̍ṣṇiyaṃ vṛ̠ddhavṛ̍ṣṇiya-ṅkṣatra̠bhṛ-tkṣa̍tra̠bhṛ-dvṛ̠ddhavṛ̍ṣṇiyam ।
7) kṣa̠tra̠bhṛditi̍ kṣatra - bhṛt ।
8) vṛ̠ddhavṛ̍ṣṇiya-ntri̠ṣṭubhā̎ tri̠ṣṭubhā̍ vṛ̠ddhavṛ̍ṣṇiyaṃ vṛ̠ddhavṛ̍ṣṇiya-ntri̠ṣṭubhā̎ ।
8) vṛ̠ddhavṛ̍ṣṇiya̠miti̍ vṛ̠ddha - vṛ̠ṣṇi̠ya̠m ।
9) tri̠ṣṭu bhauja̠ ōja̍ stri̠ṣṭubhā̎ tri̠ṣṭu bhauja̍ḥ ।
10) ōja̍-śśubhi̠tagṃ śu̍bhi̠ta mōja̠ ōja̍-śśubhi̠tam ।
11) śu̠bhi̠ta mu̠gravī̍ra mu̠gravī̍ragṃ śubhi̠tagṃ śu̍bhi̠ta mu̠gravī̍ram ।
12) u̠gravī̍ra̠mityu̠gra - vī̠ra̠m ।
13) indra̠ stōmē̍na̠ stōmē̠ nēndrē ndra̠ stōmē̍na ।
14) stōmē̍na pañchada̠śēna̍ pañchada̠śēna̠ stōmē̍na̠ stōmē̍na pañchada̠śēna̍ ।
15) pa̠ñcha̠da̠śēna̠ maddhya̠-mmaddhya̍-mpañchada̠śēna̍ pañchada̠śēna̠ maddhya̎m ।
15) pa̠ñcha̠da̠śēnēti̍ pañcha - da̠śēna̍ ।
16) maddhya̍ mi̠da mi̠da-mmaddhya̠-mmaddhya̍ mi̠dam ।
17) i̠daṃ vātē̍na̠ vātē̍nē̠ da mi̠daṃ vātē̍na ।
18) vātē̍na̠ saga̍rēṇa̠ saga̍rēṇa̠ vātē̍na̠ vātē̍na̠ saga̍rēṇa ।
19) saga̍rēṇa rakṣa rakṣa̠ saga̍rēṇa̠ saga̍rēṇa rakṣa ।
20) ra̠kṣēti̍ rakṣa ।
21) prāchī̍ di̠śā-ndi̠śā-mprāchī̠ prāchī̍ di̠śām ।
22) di̠śāgṃ sa̠haya̍śā-ssa̠haya̍śā di̠śā-ndi̠śāgṃ sa̠haya̍śāḥ ।
23) sa̠haya̍śā̠ yaśa̍svatī̠ yaśa̍svatī sa̠haya̍śā-ssa̠haya̍śā̠ yaśa̍svatī ।
23) sa̠haya̍śā̠ iti̍ sa̠ha - ya̠śā̠ḥ ।
24) yaśa̍svatī̠ viśvē̠ viśvē̠ yaśa̍svatī̠ yaśa̍svatī̠ viśvē̎ ।
25) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
26) dē̠vā̠ḥ prā̠vṛṣā̎ prā̠vṛṣā̍ dēvā dēvāḥ prā̠vṛṣā̎ ।
27) prā̠vṛṣā 'hnā̠ mahnā̎-mprā̠vṛṣā̎ prā̠vṛṣā 'hnā̎m ।
28) ahnā̠gṃ̠ suva̍rvatī̠ suva̍rva̠ tyahnā̠ mahnā̠gṃ̠ suva̍rvatī ।
29) suva̍rva̠tīti̠ suva̍ḥ - va̠tī̠ ।
30) i̠da-ṅkṣa̠tra-ṅkṣa̠tra mi̠da mi̠da-ṅkṣa̠tram ।
31) kṣa̠tra-ndu̠ṣṭara̍-ndu̠ṣṭara̍-ṅkṣa̠tra-ṅkṣa̠tra-ndu̠ṣṭara̎m ।
32) du̠ṣṭara̍ mastvastu du̠ṣṭara̍-ndu̠ṣṭara̍ mastu ।
33) a̠stvōja̠ ōjō̍ astva̠ stvōja̍ḥ ।
34) ōjō 'nā̍dhṛṣṭa̠ manā̍dhṛṣṭa̠ mōja̠ ōjō 'nā̍dhṛṣṭam ।
35) anā̍dhṛṣṭagṃ saha̠sriyagṃ̍ saha̠sriya̠ manā̍dhṛṣṭa̠ manā̍dhṛṣṭagṃ saha̠sriya̎m ।
35) anā̍dhṛṣṭa̠mityanā̎ - dhṛ̠ṣṭa̠m ।
36) sa̠ha̠sriya̠gṃ̠ saha̍sva̠-thsaha̍sva-thsaha̠sriyagṃ̍ saha̠sriya̠gṃ̠ saha̍svat ।
37) saha̍sva̠diti̠ saha̍svat ।
38) vai̠rū̠pē sāma̠-nthsāma̍n. vairū̠pē vai̍rū̠pē sāmann̍ ।
39) sāma̍-nni̠hēha sāma̠-nthsāma̍-nni̠ha ।
40) i̠ha ta-ttadi̠ hēha tat ।
41) tachCha̍kēma śakēma̠ ta-ttachCha̍kēma ।
42) śa̠kē̠ma̠ jaga̍tyā̠ jaga̍tyā śakēma śakēma̠ jaga̍tyā ।
43) jaga̍tyaina mēna̠-ñjaga̍tyā̠ jaga̍tyainam ।
44) ē̠na̠ṃ vi̠kṣu vi̠kṣvē̍na mēnaṃ vi̠kṣu ।
45) vi̠kṣvā vi̠kṣu vi̠kṣvā ।
46) ā vē̍śayāmō vēśayāma̠ ā vē̍śayāmaḥ ।
47) vē̠śa̠yā̠ma̠ iti̍ vēśayāmaḥ ।
48) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
49) dē̠vā̠-ssa̠pta̠da̠śēna̍ saptada̠śēna̍ dēvā dēvā-ssaptada̠śēna̍ ।
50) sa̠pta̠da̠śēna̠ varchō̠ varcha̍-ssaptada̠śēna̍ saptada̠śēna̠ varcha̍ḥ ।
50) sa̠pta̠da̠śēnēti̍ sapta - da̠śēna̍ ।
॥ 34 ॥ (50/56)
1) varcha̍ i̠da mi̠daṃ varchō̠ varcha̍ i̠dam ।
2) i̠da-ṅkṣa̠tra-ṅkṣa̠tra mi̠da mi̠da-ṅkṣa̠tram ।
3) kṣa̠tragṃ sa̍li̠lavā̍tagṃ sali̠lavā̍ta-ṅkṣa̠tra-ṅkṣa̠tragṃ sa̍li̠lavā̍tam ।
4) sa̠li̠lavā̍ta mu̠gra mu̠gragṃ sa̍li̠lavā̍tagṃ sali̠lavā̍ta mu̠gram ।
4) sa̠li̠lavā̍ta̠miti̍ sali̠la - vā̠ta̠m ।
5) u̠gramityu̠gram ।
6) dha̠rtrī di̠śā-ndi̠śā-ndha̠rtrī dha̠rtrī di̠śām ।
7) di̠śā-ṅkṣa̠tra-ṅkṣa̠tra-ndi̠śā-ndi̠śā-ṅkṣa̠tram ।
8) kṣa̠tra mi̠da mi̠da-ṅkṣa̠tra-ṅkṣa̠tra mi̠dam ।
9) i̠da-ndā̍dhāra dādhārē̠da mi̠da-ndā̍dhāra ।
10) dā̠dhā̠ rō̠pa̠sthō pa̠sthā dā̍dhāra dādhā rōpa̠sthā ।
11) u̠pa̠sthā ''śā̍nā̠ māśā̍nā mupa̠sthō pa̠sthā ''śā̍nām ।
11) u̠pa̠sthētyu̍pa - sthā ।
12) āśā̍nā-mmi̠trava̍-nmi̠trava̠ dāśā̍nā̠ māśā̍nā-mmi̠trava̍t ।
13) mi̠trava̍ dastvastu mi̠trava̍-nmi̠trava̍ dastu ।
13) mi̠trava̠diti̍ mi̠tra - va̠t ।
14) a̠stvōja̠ ōjō̍ astva̠ stvōja̍ḥ ।
15) ōja̠ ityōja̍ḥ ।
16) mitrā̍varuṇā śa̠radā̍ śa̠radā̠ mitrā̍varuṇā̠ mitrā̍varuṇā śa̠radā̎ ।
16) mitrā̍varu̠ṇēti̠ mitrā̎ - va̠ru̠ṇā̠ ।
17) śa̠radā 'hnā̠ mahnāgṃ̍ śa̠radā̍ śa̠radā 'hnā̎m ।
18) ahnā̎-ñchikitnū chikitnū̠ ahnā̠ mahnā̎-ñchikitnū ।
19) chi̠ki̠tnū̠ a̠smā a̠smai chi̍kitnū chikitnū a̠smai ।
19) chi̠ki̠tnū̠ iti̍ chikitnū ।
20) a̠smai rā̠ṣṭrāya̍ rā̠ṣṭrā yā̠smā a̠smai rā̠ṣṭrāya̍ ।
21) rā̠ṣṭrāya̠ mahi̠ mahi̍ rā̠ṣṭrāya̍ rā̠ṣṭrāya̠ mahi̍ ।
22) mahi̠ śarma̠ śarma̠ mahi̠ mahi̠ śarma̍ ।
23) śarma̍ yachChataṃ yachChata̠gṃ̠ śarma̠ śarma̍ yachChatam ।
24) ya̠chCha̠ta̠miti̍ yachChatam ।
25) vai̠rā̠jē sāma̠-nthsāma̍n. vairā̠jē vai̍rā̠jē sāmann̍ ।
26) sāma̠-nnadhyadhi̠ sāma̠-nthsāma̠-nnadhi̍ ।
27) adhi̍ mē mē̠ adhyadhi̍ mē ।
28) mē̠ ma̠nī̠ṣā ma̍nī̠ṣā mē̍ mē manī̠ṣā ।
29) ma̠nī̠ṣā 'nu̠ṣṭubhā̍ 'nu̠ṣṭubhā̍ manī̠ṣā ma̍nī̠ṣā 'nu̠ṣṭubhā̎ ।
30) a̠nu̠ṣṭubhā̠ sambhṛ̍ta̠gṃ̠ sambhṛ̍ta manu̠ṣṭubhā̍ 'nu̠ṣṭubhā̠ sambhṛ̍tam ।
30) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
31) sambhṛ̍taṃ vī̠rya̍ṃ vī̠ryagṃ̍ sambhṛ̍ta̠gṃ̠ sambhṛ̍taṃ vī̠rya̎m ।
31) sambhṛ̍ta̠miti̠ saṃ - bhṛ̠ta̠m ।
32) vī̠ryagṃ̍ saha̠-ssahō̍ vī̠rya̍ṃ vī̠ryagṃ̍ saha̍ḥ ।
33) saha̠ iti̠ saha̍ḥ ।
34) i̠da-ṅkṣa̠tra-ṅkṣa̠tra mi̠da mi̠da-ṅkṣa̠tram ।
35) kṣa̠tra-mmi̠trava̍-nmi̠trava̍-tkṣa̠tra-ṅkṣa̠tra-mmi̠trava̍t ।
36) mi̠trava̍ dā̠rdradā̎n vā̠rdradā̍nu mi̠trava̍-nmi̠trava̍ dā̠rdradā̍nu ।
36) mi̠trava̠diti̍ mi̠tra - va̠t ।
37) ā̠rdradā̍nu̠ mitrā̍varuṇā̠ mitrā̍varuṇā̠ ''rdradā̎n vā̠rdradā̍nu̠ mitrā̍varuṇā ।
37) ā̠rdradā̠nvityā̠rdra - dā̠nu̠ ।
38) mitrā̍varuṇā̠ rakṣa̍ta̠gṃ̠ rakṣa̍ta̠-mmitrā̍varuṇā̠ mitrā̍varuṇā̠ rakṣa̍tam ।
38) mitrā̍varu̠ṇēti̠ mitrā̎ - va̠ru̠ṇā̠ ।
39) rakṣa̍ta̠ mādhi̍patyai̠ rādhi̍patyai̠ rakṣa̍ta̠gṃ̠ rakṣa̍ta̠ mādhi̍patyaiḥ ।
40) ādhi̍patyai̠rityādhi̍ - pa̠tyai̠ḥ ।
41) sa̠mrā-ḍdi̠śā-ndi̠śāgṃ sa̠mrā-ṭthsa̠mrā-ḍdi̠śām ।
41) sa̠mrāḍiti̍ sam - rāṭ ।
42) di̠śāgṃ sa̠hasā̎mnī sa̠hasā̎mnī di̠śā-ndi̠śāgṃ sa̠hasā̎mnī ।
43) sa̠hasā̎mnī̠ saha̍svatī̠ saha̍svatī sa̠hasā̎mnī sa̠hasā̎mnī̠ saha̍svatī ।
43) sa̠hasā̠mnīti̍ sa̠ha - sā̠mnī̠ ।
44) saha̍sva tyṛ̠tur-ṛ̠tu-ssaha̍svatī̠ saha̍sva tyṛ̠tuḥ ।
45) ṛ̠tur-hē̍ma̠ntō hē̍ma̠nta ṛ̠tur-ṛ̠tur-hē̍ma̠ntaḥ ।
46) hē̠ma̠ntō vi̠ṣṭhayā̍ vi̠ṣṭhayā̍ hēma̠ntō hē̍ma̠ntō vi̠ṣṭhayā̎ ।
47) vi̠ṣṭhayā̍ nō nō vi̠ṣṭhayā̍ vi̠ṣṭhayā̍ naḥ ।
47) vi̠ṣṭhayēti̍ vi - sthayā̎ ।
48) na̠ḥ pi̠pa̠rtu̠ pi̠pa̠rtu̠ nō̠ na̠ḥ pi̠pa̠rtu̠ ।
49) pi̠pa̠rtviti̍ pipartu ।
50) a̠va̠syuvā̍tā bṛha̠tī-rbṛ̍ha̠tī ra̍va̠syuvā̍tā ava̠syuvā̍tā bṛha̠tīḥ ।
50) a̠va̠syuvā̍tā̠ itya̍va̠syu - vā̠tā̠ḥ ।
॥ 35 ॥ (50/64)
1) bṛ̠ha̠tī-rnu nu bṛ̍ha̠tī-rbṛ̍ha̠tī-rnu ।
2) nu śakva̍rī̠-śśakva̍rī̠-rnu nu śakva̍rīḥ ।
3) śakva̍rī ri̠ma mi̠magṃ śakva̍rī̠-śśakva̍rī ri̠mam ।
4) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
5) ya̠jña ma̍va-ntvavantu ya̠jñaṃ ya̠jña ma̍vantu ।
6) a̠va̠ntu̠ nō̠ nō̠ 'va̠ntva̠ va̠ntu̠ na̠ḥ ।
7) nō̠ ghṛ̠tāchī̎-rghṛ̠tāchī̎-rnō nō ghṛ̠tāchī̎ḥ ।
8) ghṛ̠tāchī̠riti̍ ghṛ̠tāchī̎ḥ ।
9) suva̍rvatī su̠dughā̍ su̠dughā̠ suva̍rvatī̠ suva̍rvatī su̠dughā̎ ।
9) suva̍rva̠tīti̠ suva̍ḥ - va̠tī̠ ।
10) su̠dughā̍ nō na-ssu̠dughā̍ su̠dughā̍ naḥ ।
10) su̠dughēti̍ su - dughā̎ ।
11) na̠ḥ paya̍svatī̠ paya̍svatī nō na̠ḥ paya̍svatī ।
12) paya̍svatī di̠śā-ndi̠śā-mpaya̍svatī̠ paya̍svatī di̠śām ।
13) di̠śā-ndē̠vī dē̠vī di̠śā-ndi̠śā-ndē̠vī ।
14) dē̠vya̍va tvavatu dē̠vī dē̠vya̍vatu ।
15) a̠va̠tu̠ nō̠ nō̠ 'va̠ tva̠va̠tu̠ na̠ḥ ।
16) nō̠ ghṛ̠tāchī̍ ghṛ̠tāchī̍ nō nō ghṛ̠tāchī̎ ।
17) ghṛ̠tāchī̠riti̍ ghṛ̠tāchī̎ḥ ।
18) tva-ṅgō̠pā gō̠pā stva-ntva-ṅgō̠pāḥ ।
19) gō̠pāḥ pu̍raē̠tā pu̍raē̠tā gō̠pā gō̠pāḥ pu̍raē̠tā ।
19) gō̠pā iti̍ gō - pāḥ ।
20) pu̠ra̠ē̠tōtōta pu̍raē̠tā pu̍raē̠tōta ।
20) pu̠ra̠ē̠tēti̍ puraḥ - ē̠tā ।
21) u̠ta pa̠śchā-tpa̠śchā du̠tōta pa̠śchāt ।
22) pa̠śchā-dbṛha̍spatē̠ bṛha̍spatē pa̠śchā-tpa̠śchā-dbṛha̍spatē ।
23) bṛha̍spatē̠ yāmyā̠ṃ yāmyā̠-mbṛha̍spatē̠ bṛha̍spatē̠ yāmyā̎m ।
24) yāmyā̎ṃ yuṅgdhi yuṅgdhi̠ yāmyā̠ṃ yāmyā̎ṃ yuṅgdhi ।
25) yu̠ṅgdhi̠ vācha̠ṃ vācha̍ṃ yuṅgdhi yuṅgdhi̠ vācha̎m ।
26) vācha̠miti̠ vācha̎m ।
27) ū̠rdhvā di̠śā-ndi̠śā mū̠rdhvōrdhvā di̠śām ।
28) di̠śāgṃ rantī̠ ranti̍-rdi̠śā-ndi̠śāgṃ ranti̍ḥ ।
29) ranti̠ rāśā ''śā̠ rantī̠ ranti̠ rāśā̎ ।
30) āśauṣa̍dhīnā̠ mōṣa̍dhīnā̠ māśā ''śauṣa̍dhīnām ।
31) ōṣa̍dhīnāgṃ saṃvathsa̠rēṇa̍ saṃvathsa̠rēṇau ṣa̍dhīnā̠ mōṣa̍dhīnāgṃ saṃvathsa̠rēṇa̍ ।
32) sa̠ṃva̠thsa̠rēṇa̍ savi̠tā sa̍vi̠tā sa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̍ savi̠tā ।
32) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
33) sa̠vi̠tā nō̍ na-ssavi̠tā sa̍vi̠tā na̍ḥ ।
34) nō̠ ahnā̠ mahnā̎-nnō nō̠ ahnā̎m ।
35) ahnā̠mityahnā̎m ।
36) rē̠va-thsāma̠ sāma̍ rē̠va-drē̠va-thsāma̍ ।
37) sāmā ti̍chChandā̠ ati̍chChandā̠-ssāma̠ sāmā ti̍chChandāḥ ।
38) ati̍chChandā u vu̠ vati̍chChandā̠ ati̍chChandā u ।
38) ati̍̍chChandā̠ ityati̍ - Cha̠ndā̠ḥ ।
39) u̠ Chanda̠ śChanda̍ u vu̠ Chanda̍ḥ ।
40) Chandō 'jā̍taśatru̠ rajā̍taśatru̠ śChanda̠ śChandō 'jā̍taśatruḥ ।
41) ajā̍taśatru-ssyō̠nā syō̠nā 'jā̍taśatru̠ rajā̍taśatru-ssyō̠nā ।
41) ajā̍taśatru̠rityajā̍ta - śa̠tru̠ḥ ।
42) syō̠nā nō̍ na-ssyō̠nā syō̠nā na̍ḥ ।
43) nō̠ a̠stva̠stu̠ nō̠ nō̠ a̠stu̠ ।
44) a̠stvitya̍stu ।
45) stōma̍trayastrigṃśē̠ bhuva̍nasya̠ bhuva̍nasya̠ stōma̍trayastrigṃśē̠ stōma̍trayastrigṃśē̠ bhuva̍nasya ।
45) stōma̍trayastrigṃśa̠ iti̠ stōma̍ - tra̠ya̠stri̠gṃ̠śē̠ ।
46) bhuva̍nasya patni patni̠ bhuva̍nasya̠ bhuva̍nasya patni ।
47) pa̠tni̠ viva̍svadvātē̠ viva̍svadvātē patni patni̠ viva̍svadvātē ।
48) viva̍svadvātē a̠bhya̍bhi viva̍svadvātē̠ viva̍svadvātē a̠bhi ।
48) viva̍svadvāta̠ iti̠ viva̍svat - vā̠tē̠ ।
49) a̠bhi nō̍ nō a̠bhya̍bhi na̍ḥ ।
50) nō̠ gṛ̠ṇā̠hi̠ gṛ̠ṇā̠hi̠ nō̠ nō̠ gṛ̠ṇā̠hi̠ ।
॥ 36 ॥ (50/59)
1) gṛ̠ṇā̠hīti̍ gṛṇāhi ।
2) ghṛ̠tava̍tī savita-ssavita-rghṛ̠tava̍tī ghṛ̠tava̍tī savitaḥ ।
2) ghṛ̠tava̠tīti̍ ghṛ̠ta - va̠tī̠ ।
3) sa̠vi̠ta̠ rādhi̍patyai̠ rādhi̍patyai-ssavita-ssavita̠ rādhi̍patyaiḥ ।
4) ādhi̍patyai̠ḥ paya̍svatī̠ paya̍sva̠ tyādhi̍patyai̠ rādhi̍patyai̠ḥ paya̍svatī ।
4) ādhi̍patyai̠rityādhi̍ - pa̠tyai̠ḥ ।
5) paya̍svatī̠ rantī̠ ranti̠ḥ paya̍svatī̠ paya̍svatī̠ ranti̍ḥ ।
6) ranti̠ rāśā ''śā̠ rantī̠ ranti̠ rāśā̎ ।
7) āśā̍ nō na̠ āśā ''śā̍ naḥ ।
8) nō̠ a̠stva̠stu̠ nō̠ nō̠ a̠stu̠ ।
9) a̠stvitya̍stu ।
10) dhru̠vā di̠śā-ndi̠śā-ndhru̠vā dhru̠vā di̠śām ।
11) di̠śāṃ viṣṇu̍patnī̠ viṣṇu̍patnī di̠śā-ndi̠śāṃ viṣṇu̍patnī ।
12) viṣṇu̍pa̠t nyaghō̠rā 'ghō̍rā̠ viṣṇu̍patnī̠ viṣṇu̍pa̠t nyaghō̍rā ।
12) viṣṇu̍pa̠tnīti̠ viṣṇu̍ - pa̠tnī̠ ।
13) aghō̍rā̠ 'syāsyā ghō̠rā 'ghō̍rā̠ 'sya ।
14) a̠syēśā̠ nēśā̍nā̠ 'syā syēśā̍nā ।
15) īśā̍nā̠ saha̍sa̠-ssaha̍sa̠ īśā̠nē śā̍nā̠ saha̍saḥ ।
16) saha̍sō̠ yā yā saha̍sa̠-ssaha̍sō̠ yā ।
17) yā ma̠nōtā̍ ma̠nōtā̠ yā yā ma̠nōtā̎ ।
18) ma̠nōtēti̍ ma̠nōtā̎ ।
19) bṛha̠spati̍-rmāta̠riśvā̍ māta̠riśvā̠ bṛha̠spati̠-rbṛha̠spati̍-rmāta̠riśvā̎ ।
20) mā̠ta̠riśvō̠tōta mā̍ta̠riśvā̍ māta̠riśvō̠ta ।
21) u̠ta vā̠yu-rvā̠yu ru̠tōta vā̠yuḥ ।
22) vā̠yu-ssa̍ndhuvā̠nā-ssa̍ndhuvā̠nā vā̠yu-rvā̠yu-ssa̍ndhuvā̠nāḥ ।
23) sa̠ndhu̠vā̠nā vātā̠ vātā̎-ssandhuvā̠nā-ssa̍ndhuvā̠nā vātā̎ḥ ।
23) sa̠ndhu̠vā̠nā iti̍ sam - dhu̠vā̠nāḥ ।
24) vātā̍ a̠bhya̍bhi vātā̠ vātā̍ a̠bhi ।
25) a̠bhi nō̍ nō a̠bhya̍bhi na̍ḥ ।
26) nō̠ gṛ̠ṇa̠ntu̠ gṛ̠ṇa̠ntu̠ nō̠ nō̠ gṛ̠ṇa̠ntu̠ ।
27) gṛ̠ṇa̠ntviti̍ gṛṇantu ।
28) vi̠ṣṭa̠mbhō di̠vō di̠vō vi̍ṣṭa̠mbhō vi̍ṣṭa̠mbhō di̠vaḥ ।
28) vi̠ṣṭa̠mbha iti̍ vi - sta̠mbhaḥ ।
29) di̠vō dha̠ruṇō̍ dha̠ruṇō̍ di̠vō di̠vō dha̠ruṇa̍ḥ ।
30) dha̠ruṇa̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā dha̠ruṇō̍ dha̠ruṇa̍ḥ pṛthi̠vyāḥ ।
31) pṛ̠thi̠vyā a̠syāsya pṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠sya ।
32) a̠syēśā̠ nēśā̍nā̠ 'syāsyē śā̍nā ।
33) īśā̍nā̠ jaga̍tō̠ jaga̍ta̠ īśā̠nē śā̍nā̠ jaga̍taḥ ।
34) jaga̍tō̠ viṣṇu̍patnī̠ viṣṇu̍patnī̠ jaga̍tō̠ jaga̍tō̠ viṣṇu̍patnī ।
35) viṣṇu̍pa̠tnīti̠ viṣṇu̍ - pa̠tnī̠ ।
36) vi̠śvavya̍chā i̠ṣaya̍ntī̠ ṣaya̍ntī vi̠śvavya̍chā vi̠śvavya̍chā i̠ṣaya̍ntī ।
36) vi̠śvavya̍chā̠ iti̍ vi̠śva - vya̠chā̠ḥ ।
37) i̠ṣaya̍ntī̠ subhū̍ti̠-ssubhū̍ti ri̠ṣaya̍ntī̠ ṣaya̍ntī̠ subhū̍tiḥ ।
38) subhū̍ti-śśi̠vā śi̠vā subhū̍ti̠-ssubhū̍ti-śśi̠vā ।
38) subhū̍ti̠riti̠ su - bhū̠ti̠ḥ ।
39) śi̠vā nō̍ na-śśi̠vā śi̠vā na̍ḥ ।
40) nō̠ a̠stva̠stu̠ nō̠ nō̠ a̠stu̠ ।
41) a̠stva di̍ti̠ radi̍ti rastva̠ stvadi̍tiḥ ।
42) adi̍ti ru̠pastha̍ u̠pasthē̠ adi̍ti̠ radi̍ti ru̠pasthē̎ ।
43) u̠pastha̠ ityu̠pa - sthē̠ ।
44) vai̠śvā̠na̠rō nō̍ nō vaiśvāna̠rō vai̎śvāna̠rō na̍ḥ ।
45) na̠ ū̠tyōtyā nō̍ na ū̠tyā ।
46) ū̠tyā pṛ̠ṣṭaḥ pṛ̠ṣṭa ū̠tyōtyā pṛ̠ṣṭaḥ ।
47) pṛ̠ṣṭō di̠vi di̠vi pṛ̠ṣṭaḥ pṛ̠ṣṭō di̠vi ।
48) di̠vyan vanu̍ di̠vi di̠vyanu̍ ।
49) anu̍ nō nō̠ anvanu̍ naḥ ।
50) nō̠ 'dyādya nō̍ nō̠ 'dya ।
51) a̠dyā nu̍mati̠ ranu̍mati ra̠dyādyā nu̍matiḥ ।
52) anu̍mati̠ ranvanva nu̍mati̠ ranu̍mati̠ ranu̍ ।
52) anu̍mati̠rityanu̍ - ma̠ti̠ḥ ।
53) anvi didan vanvit ।
54) ida̍numatē 'numata̠ idi da̍numatē ।
55) a̠nu̠ma̠tē̠ tva-ntva ma̍numatē 'numatē̠ tvam ।
55) a̠nu̠ma̠ta̠ itya̍nu - ma̠tē̠ ।
56) tva-ṅkayā̠ kayā̠ tva-ntva-ṅkayā̎ ।
57) kayā̍ nō na̠ḥ kayā̠ kayā̍ naḥ ।
58) na̠ śchi̠tra śchi̠trō nō̍ naśchi̠traḥ ।
59) chi̠tra ā chi̠tra śchi̠tra ā ।
60) ā bhu̍va-dbhuva̠dā bhu̍vat ।
61) bhu̠va̠-tkaḥ kō bhu̍va-dbhuva̠-tkaḥ ।
62) kō a̠dyādya kaḥ kō a̠dya ।
63) a̠dya yu̍ṅktē yuṅktē a̠dyādya yu̍ṅktē ।
64) yu̠ṅkta̠ iti̍ yuṅktē ।
॥ 37 ॥ (64, 73)
॥ a. 12 ॥