View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 4.7 Agnavishnoo Sajoshasemaa Vardhantu - Krishna Yajurveda Taittiriya Samhita

1) agnā̍viṣṇū sa̠jōṣa̍sā sa̠jōṣa̠sā 'gnā̍viṣṇū̠ agnā̍viṣṇū sa̠jōṣa̍sā ।
1) agnā̍viṣṇū̠ ityagnā̎ - vi̠ṣṇū̠ ।
2) sa̠jōṣa̍sē̠mā i̠mā-ssa̠jōṣa̍sā sa̠jōṣa̍sē̠māḥ ।
2) sa̠jōṣa̠sēti̍ sa - jōṣa̍sā ।
3) i̠mā va̍rdhantu vardha ntvi̠mā i̠mā va̍rdhantu ।
4) va̠rdha̠ntu̠ vā̠ṃ vā̠ṃ va̠rdha̠ntu̠ va̠rdha̠ntu̠ vā̠m ।
5) vā̠-ṅgirō̠ girō̍ vāṃ vā̠-ṅgira̍ḥ ।
6) gira̠ iti̠ gira̍ḥ ।
7) dyu̠mnai-rvājē̍bhi̠-rvājē̍bhi-rdyu̠mnai-rdyu̠mnai-rvājē̍bhiḥ ।
8) vājē̍bhi̠rā vājē̍bhi̠-rvājē̍bhi̠rā ।
9) ā ga̍ta-ṅgata̠ mā ga̍tam ।
10) ga̠ta̠miti̍ gatam ।
11) vāja̍ścha cha̠ vājō̠ vāja̍ścha ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ pra̠sa̠vaḥ pra̍sa̠vō mē̍ mē prasa̠vaḥ ।
14) pra̠sa̠vaścha̍ cha prasa̠vaḥ pra̍sa̠vaścha̍ ।
14) pra̠sa̠va iti̍ pra - sa̠vaḥ ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē̠ praya̍ti̠ḥ praya̍ti-rmē mē̠ praya̍tiḥ ।
17) praya̍tiścha cha̠ praya̍ti̠ḥ praya̍tiścha ।
17) praya̍ti̠riti̠ pra - ya̠ti̠ḥ ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ prasi̍ti̠ḥ prasi̍ti-rmē mē̠ prasi̍tiḥ ।
20) prasi̍tiścha cha̠ prasi̍ti̠ḥ prasi̍tiścha ।
20) prasi̍ti̠riti̠ pra - si̠ti̠ḥ ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē̠ dhī̠ti-rdhī̠ti-rmē̍ mē dhī̠tiḥ ।
23) dhī̠tiścha̍ cha dhī̠ti-rdhī̠tiścha̍ ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē̠ kratu̠ḥ kratu̍-rmē mē̠ kratu̍ḥ ।
26) kratu̍ścha cha̠ kratu̠ḥ kratu̍ścha ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ svara̠-ssvarō̍ mē mē̠ svara̍ḥ ।
29) svara̍ścha cha̠ svara̠-ssvara̍ścha ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ ślōka̠-śślōkō̍ mē mē̠ ślōka̍ḥ ।
32) ślōka̍ścha cha̠ ślōka̠-śślōka̍ścha ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) mē̠ śrā̠va-śśrā̠vō mē̍ mē śrā̠vaḥ ।
35) śrā̠vaścha̍ cha śrā̠va-śśrā̠vaścha̍ ।
36) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
37) mē̠ śruti̠-śśruti̍-rmē mē̠ śruti̍ḥ ।
38) śruti̍ścha cha̠ śruti̠-śśruti̍ścha ।
39) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
40) mē̠ jyōti̠-rjyōti̍-rmē mē̠ jyōti̍ḥ ।
41) jyōti̍ścha cha̠ jyōti̠-rjyōti̍ścha ।
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
43) mē̠ suva̠-ssuva̍-rmē mē̠ suva̍ḥ ।
44) suva̍ścha cha̠ suva̠-ssuva̍ścha ।
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
46) mē̠ prā̠ṇaḥ prā̠ṇō mē̍ mē prā̠ṇaḥ ।
47) prā̠ṇaścha̍ cha prā̠ṇaḥ prā̠ṇaścha̍ ।
47) prā̠ṇa iti̍ pra - a̠naḥ ।
48) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
49) mē̠ 'pā̠nō̍ 'pā̠nō mē̍ mē 'pā̠naḥ ।
50) a̠pā̠naścha̍ chāpā̠nō̍ 'pā̠naścha̍ ।
50) a̠pā̠na itya̍pa - a̠naḥ ।
॥ 1 ॥ (50/57)

1) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
2) mē̠ vyā̠nō vyā̠nō mē̍ mē vyā̠naḥ ।
3) vyā̠naścha̍ cha vyā̠nō vyā̠naścha̍ ।
3) vyā̠na iti̍ vi - a̠naḥ ।
4) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
5) mē 'su̠ rasu̍-rmē̠ mē 'su̍ḥ ।
6) asu̍ścha̠ chāsu̠ rasu̍ścha ।
7) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
8) mē̠ chi̠tta-ñchi̠tta-mmē̍ mē chi̠ttam ।
9) chi̠tta-ñcha̍ cha chi̠tta-ñchi̠tta-ñcha̍ ।
10) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
11) ma̠ ādhī̍ta̠ mādhī̍ta-mmē ma̠ ādhī̍tam ।
12) ādhī̍ta-ñcha̠ chādhī̍ta̠ mādhī̍ta-ñcha ।
12) ādhī̍ta̠mityā - dhī̠ta̠m ।
13) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
14) mē̠ vāg vā-mmē̍ mē̠ vāk ।
15) vākcha̍ cha̠ vāg vākcha̍ ।
16) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
17) mē̠ manō̠ manō̍ mē mē̠ mana̍ḥ ।
18) mana̍ścha cha̠ manō̠ mana̍ścha ।
19) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
20) mē̠ chakṣu̠ śchakṣu̍-rmē mē̠ chakṣu̍ḥ ।
21) chakṣu̍ścha cha̠ chakṣu̠ śchakṣu̍ścha ।
22) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
23) mē̠ śrōtra̠(gg̠) śrōtra̍-mmē mē̠ śrōtra̎m ।
24) śrōtra̍-ñcha cha̠ śrōtra̠(gg̠) śrōtra̍-ñcha ।
25) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
26) mē̠ dakṣō̠ dakṣō̍ mē mē̠ dakṣa̍ḥ ।
27) dakṣa̍ścha cha̠ dakṣō̠ dakṣa̍ścha ।
28) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
29) mē̠ bala̠-mbala̍-mmē mē̠ bala̎m ।
30) bala̍-ñcha cha̠ bala̠-mbala̍-ñcha ।
31) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
32) ma̠ ōja̠ ōjō̍ mē ma̠ ōja̍ḥ ।
33) ōja̍ścha̠ chauja̠ ōja̍ścha ।
34) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
35) mē̠ saha̠-ssahō̍ mē mē̠ saha̍ḥ ।
36) saha̍ścha cha̠ saha̠-ssaha̍ścha ।
37) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
38) ma̠ āyu̠ rāyu̍-rmē ma̠ āyu̍ḥ ।
39) āyu̍ścha̠ chāyu̠ rāyu̍ścha ।
40) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
41) mē̠ ja̠rā ja̠rā mē̍ mē ja̠rā ।
42) ja̠rā cha̍ cha ja̠rā ja̠rā cha̍ ।
43) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
44) ma̠ ā̠tmā ''tmā mē̍ ma ā̠tmā ।
45) ā̠tmā cha̍ chā̠tmā ''tmā cha̍ ।
46) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
47) mē̠ ta̠nū sta̠nū-rmē̍ mē ta̠nūḥ ।
48) ta̠nūścha̍ cha ta̠nū sta̠nūścha̍ ।
49) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
50) mē̠ śarma̠ śarma̍ mē mē̠ śarma̍ ।
51) śarma̍ cha cha̠ śarma̠ śarma̍ cha ।
52) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
53) mē̠ varma̠ varma̍ mē mē̠ varma̍ ।
54) varma̍ cha cha̠ varma̠ varma̍ cha ।
55) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
56) mē 'ṅgā̠ nyaṅgā̍ni mē̠ mē 'ṅgā̍ni ।
57) aṅgā̍ni cha̠ chāṅgā̠ nyaṅgā̍ni cha ।
58) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
59) mē̠ 'sthā nya̠sthāni̍ mē mē̠ 'sthāni̍ ।
60) a̠sthāni̍ cha chā̠sthā nya̠sthāni̍ cha ।
61) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
62) mē̠ parū(gm̍)ṣi̠ parū(gm̍)ṣi mē mē̠ parū(gm̍)ṣi ।
63) parū(gm̍)ṣi cha cha̠ parū(gm̍)ṣi̠ parū(gm̍)ṣi cha ।
64) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
65) mē̠ śarī̍rāṇi̠ śarī̍rāṇi mē mē̠ śarī̍rāṇi ।
66) śarī̍rāṇi cha cha̠ śarī̍rāṇi̠ śarī̍rāṇi cha ।
67) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
68) ma̠ iti̍ mē ।
॥ 2 ॥ (68/70)
॥ a. 1 ॥

1) jyaiṣṭhya̍-ñcha cha̠ jyaiṣṭhya̠-ñjyaiṣṭhya̍-ñcha ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) ma̠ ādhi̍patya̠ mādhi̍patya-mmē ma̠ ādhi̍patyam ।
4) ādhi̍patya-ñcha̠ chādhi̍patya̠ mādhi̍patya-ñcha ।
4) ādhi̍patya̠mityādhi̍ - pa̠tya̠m ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ ma̠nyu-rma̠nyu-rmē̍ mē ma̠nyuḥ ।
7) ma̠nyuścha̍ cha ma̠nyu-rma̠nyuścha̍ ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ bhāmō̠ bhāmō̍ mē mē̠ bhāma̍ḥ ।
10) bhāma̍ścha cha̠ bhāmō̠ bhāma̍ścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē 'mō 'mō̍ mē̠ mē 'ma̍ḥ ।
13) ama̍ścha̠ chāmō 'ma̍ścha ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē 'mbhō 'mbhō̍ mē̠ mē 'mbha̍ḥ ।
16) ambha̍ścha̠ chāmbhō 'mbha̍ścha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ jē̠mā jē̠mā mē̍ mē jē̠mā ।
19) jē̠mā cha̍ cha jē̠mā jē̠mā cha̍ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ ma̠hi̠mā ma̍hi̠mā mē̍ mē mahi̠mā ।
22) ma̠hi̠mā cha̍ cha mahi̠mā ma̍hi̠mā cha̍ ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ va̠ri̠mā va̍ri̠mā mē̍ mē vari̠mā ।
25) va̠ri̠mā cha̍ cha vari̠mā va̍ri̠mā cha̍ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ pra̠thi̠mā pra̍thi̠mā mē̍ mē prathi̠mā ।
28) pra̠thi̠mā cha̍ cha prathi̠mā pra̍thi̠mā cha̍ ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ va̠r​ṣmā va̠r​ṣmā mē̍ mē va̠r​ṣmā ।
31) va̠r​ṣmā cha̍ cha va̠r​ṣmā va̠r​ṣmā cha̍ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ drā̠ghu̠yā drā̍ghu̠yā mē̍ mē drāghu̠yā ।
34) drā̠ghu̠yā cha̍ cha drāghu̠yā drā̍ghu̠yā cha̍ ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ vṛ̠ddhaṃ vṛ̠ddha-mmē̍ mē vṛ̠ddham ।
37) vṛ̠ddha-ñcha̍ cha vṛ̠ddhaṃ vṛ̠ddha-ñcha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ vṛddhi̠-rvṛddhi̍-rmē mē̠ vṛddhi̍ḥ ।
40) vṛddhi̍ścha cha̠ vṛddhi̠-rvṛddhi̍ścha ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ sa̠tyagṃ sa̠tya-mmē̍ mē sa̠tyam ।
43) sa̠tya-ñcha̍ cha sa̠tyagṃ sa̠tya-ñcha̍ ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ śra̠ddhā śra̠ddhā mē̍ mē śra̠ddhā ।
46) śra̠ddhā cha̍ cha śra̠ddhā śra̠ddhā cha̍ ।
46) śra̠ddhēti̍ śrat - dhā ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ jaga̠j jaga̍-nmē mē̠ jaga̍t ।
49) jaga̍ch cha cha̠ jaga̠j jaga̍ch cha ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 3 ॥ (50/52)

1) mē̠ dhana̠-ndhana̍-mmē mē̠ dhana̎m ।
2) dhana̍-ñcha cha̠ dhana̠-ndhana̍-ñcha ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ vaśō̠ vaśō̍ mē mē̠ vaśa̍ḥ ।
5) vaśa̍ścha cha̠ vaśō̠ vaśa̍ścha ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ tviṣi̠ stviṣi̍-rmē mē̠ tviṣi̍ḥ ।
8) tviṣi̍ścha cha̠ tviṣi̠ stviṣi̍ścha ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ krī̠ḍā krī̠ḍā mē̍ mē krī̠ḍā ।
11) krī̠ḍā cha̍ cha krī̠ḍā krī̠ḍā cha̍ ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ mōdō̠ mōdō̍ mē mē̠ mōda̍ḥ ।
14) mōda̍ścha cha̠ mōdō̠ mōda̍ścha ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē̠ jā̠ta-ñjā̠ta-mmē̍ mē jā̠tam ।
17) jā̠ta-ñcha̍ cha jā̠ta-ñjā̠ta-ñcha̍ ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ ja̠ni̠ṣyamā̍ṇa-ñjani̠ṣyamā̍ṇa-mmē mē jani̠ṣyamā̍ṇam ।
20) ja̠ni̠ṣyamā̍ṇa-ñcha cha jani̠ṣyamā̍ṇa-ñjani̠ṣyamā̍ṇa-ñcha ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē̠ sū̠ktagṃ sū̠kta-mmē̍ mē sū̠ktam ।
23) sū̠kta-ñcha̍ cha sū̠ktagṃ sū̠kta-ñcha̍ ।
23) sū̠ktamiti̍ su - u̠ktam ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē̠ su̠kṛ̠tagṃ su̍kṛ̠ta-mmē̍ mē sukṛ̠tam ।
26) su̠kṛ̠ta-ñcha̍ cha sukṛ̠tagṃ su̍kṛ̠ta-ñcha̍ ।
26) su̠kṛ̠tamiti̍ su - kṛ̠tam ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ vi̠ttaṃ vi̠tta-mmē̍ mē vi̠ttam ।
29) vi̠tta-ñcha̍ cha vi̠ttaṃ vi̠tta-ñcha̍ ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ vēdya̠ṃ vēdya̍-mmē mē̠ vēdya̎m ।
32) vēdya̍-ñcha cha̠ vēdya̠ṃ vēdya̍-ñcha ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) mē̠ bhū̠ta-mbhū̠ta-mmē̍ mē bhū̠tam ।
35) bhū̠ta-ñcha̍ cha bhū̠ta-mbhū̠ta-ñcha̍ ।
36) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
37) mē̠ bha̠vi̠ṣya-dbha̍vi̠ṣya-nmē̍ mē bhavi̠ṣyat ।
38) bha̠vi̠ṣyach cha̍ cha bhavi̠ṣya-dbha̍vi̠ṣyach cha̍ ।
39) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
40) mē̠ su̠gagṃ su̠ga-mmē̍ mē su̠gam ।
41) su̠ga-ñcha̍ cha su̠gagṃ su̠ga-ñcha̍ ।
41) su̠gamiti̍ su - gam ।
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
43) mē̠ su̠patha(gm̍) su̠patha̍-mmē mē su̠patha̎m ।
44) su̠patha̍-ñcha cha su̠patha(gm̍) su̠patha̍-ñcha ।
44) su̠patha̠miti̍ su - patha̎m ।
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
46) ma̠ ṛ̠ddha mṛ̠ddha-mmē̍ ma ṛ̠ddham ।
47) ṛ̠ddha-ñcha̍ cha̠ r​ddha mṛ̠ddha-ñcha̍ ।
48) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
49) ma̠ ṛddhi̠r̠ ṛddhi̍-rmē ma̠ ṛddhi̍ḥ ।
50) ṛddhi̍ścha̠ char​ddhi̠r̠ ṛddhi̍ścha ।
51) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
52) mē̠ klṛ̠pta-ṅklṛ̠pta-mmē̍ mē klṛ̠ptam ।
53) klṛ̠pta-ñcha̍ cha klṛ̠pta-ṅklṛ̠pta-ñcha̍ ।
54) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
55) mē̠ klṛpti̠ḥ klṛpti̍-rmē mē̠ klṛpti̍ḥ ।
56) klṛpti̍ścha cha̠ klṛpti̠ḥ klṛpti̍ścha ।
57) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
58) mē̠ ma̠ti-rma̠ti-rmē̍ mē ma̠tiḥ ।
59) ma̠tiścha̍ cha ma̠ti-rma̠tiścha̍ ।
60) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
61) mē̠ su̠ma̠ti-ssu̍ma̠ti-rmē̍ mē suma̠tiḥ ।
62) su̠ma̠tiścha̍ cha suma̠ti-ssu̍ma̠tiścha̍ ।
62) su̠ma̠tiriti̍ su - ma̠tiḥ ।
63) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
64) ma̠ iti̍ mē ।
॥ 4 ॥ (64/69)
॥ a. 2 ॥

1) śa-ñcha̍ cha̠ śagṃ śa-ñcha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ mayō̠ mayō̍ mē mē̠ maya̍ḥ ।
4) maya̍ścha cha̠ mayō̠ maya̍ścha ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ pri̠ya-mpri̠ya-mmē̍ mē pri̠yam ।
7) pri̠ya-ñcha̍ cha pri̠ya-mpri̠ya-ñcha̍ ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ 'nu̠kā̠mō̍ 'nukā̠mō mē̍ mē 'nukā̠maḥ ।
10) a̠nu̠kā̠maścha̍ chānukā̠mō̍ 'nukā̠maścha̍ ।
10) a̠nu̠kā̠ma itya̍nu - kā̠maḥ ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ kāma̠ḥ kāmō̍ mē mē̠ kāma̍ḥ ।
13) kāma̍ścha cha̠ kāma̠ḥ kāma̍ścha ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ sau̠ma̠na̠sa-ssau̍mana̠sō mē̍ mē saumana̠saḥ ।
16) sau̠ma̠na̠saścha̍ cha saumana̠sa-ssau̍mana̠saścha̍ ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ bha̠dra-mbha̠dra-mmē̍ mē bha̠dram ।
19) bha̠dra-ñcha̍ cha bha̠dra-mbha̠dra-ñcha̍ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ śrēya̠-śśrēyō̍ mē mē̠ śrēya̍ḥ ।
22) śrēya̍ścha cha̠ śrēya̠-śśrēya̍ścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ vasyō̠ vasyō̍ mē mē̠ vasya̍ḥ ।
25) vasya̍ścha cha̠ vasyō̠ vasya̍ścha ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ yaśō̠ yaśō̍ mē mē̠ yaśa̍ḥ ।
28) yaśa̍ścha cha̠ yaśō̠ yaśa̍ścha ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ bhagō̠ bhagō̍ mē mē̠ bhaga̍ḥ ।
31) bhaga̍ścha cha̠ bhagō̠ bhaga̍ścha ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ dravi̍ṇa̠-ndravi̍ṇa-mmē mē̠ dravi̍ṇam ।
34) dravi̍ṇa-ñcha cha̠ dravi̍ṇa̠-ndravi̍ṇa-ñcha ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ ya̠ntā ya̠ntā mē̍ mē ya̠ntā ।
37) ya̠ntā cha̍ cha ya̠ntā ya̠ntā cha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ dha̠rtā dha̠rtā mē̍ mē dha̠rtā ।
40) dha̠rtā cha̍ cha dha̠rtā dha̠rtā cha̍ ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ kṣēma̠ḥ, kṣēmō̍ mē mē̠ kṣēma̍ḥ ।
43) kṣēma̍ścha cha̠ kṣēma̠ḥ, kṣēma̍ścha ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ dhṛti̠-rdhṛti̍-rmē mē̠ dhṛti̍ḥ ।
46) dhṛti̍ścha cha̠ dhṛti̠-rdhṛti̍ścha ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ viśva̠ṃ viśva̍-mmē mē̠ viśva̎m ।
49) viśva̍-ñcha cha̠ viśva̠ṃ viśva̍-ñcha ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 5 ॥ (50/51)

1) mē̠ mahō̠ mahō̍ mē mē̠ maha̍ḥ ।
2) maha̍ścha cha̠ mahō̠ maha̍ścha ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ sa̠ṃvi-thsa̠ṃvi-nmē̍ mē sa̠ṃvit ।
5) sa̠ṃvich cha̍ cha sa̠ṃvi-thsa̠ṃvich cha̍ ।
5) sa̠ṃviditi̍ sam - vit ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ jñātra̠-ñjñātra̍-mmē mē̠ jñātra̎m ।
8) jñātra̍-ñcha cha̠ jñātra̠-ñjñātra̍-ñcha ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ sū-ssū-rmē̍ mē̠ sūḥ ।
11) sūścha̍ cha̠ sū-ssūścha̍ ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ pra̠sūḥ pra̠sū-rmē̍ mē pra̠sūḥ ।
14) pra̠sūścha̍ cha pra̠sūḥ pra̠sūścha̍ ।
14) pra̠sūriti̍ pra - sūḥ ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē̠ sīra̠(gm̠) sīra̍-mmē mē̠ sīra̎m ।
17) sīra̍-ñcha cha̠ sīra̠(gm̠) sīra̍-ñcha ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ la̠yō la̠yō mē̍ mē la̠yaḥ ।
20) la̠yaścha̍ cha la̠yō la̠yaścha̍ ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) ma̠ ṛ̠ta mṛ̠ta-mmē̍ ma ṛ̠tam ।
23) ṛ̠ta-ñcha̍ cha̠ r​ta mṛ̠ta-ñcha̍ ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē̠ 'mṛta̍ ma̠mṛta̍-mmē mē̠ 'mṛta̎m ।
26) a̠mṛta̍-ñcha chā̠mṛta̍ ma̠mṛta̍-ñcha ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ 'ya̠kṣma ma̍ya̠kṣma-mmē̍ mē 'ya̠kṣmam ।
29) a̠ya̠kṣma-ñcha̍ chāya̠kṣma ma̍ya̠kṣma-ñcha̍ ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē 'nā̍maya̠ danā̍maya-nmē̠ mē 'nā̍mayat ।
32) anā̍mayach cha̠ chānā̍maya̠ danā̍mayach cha ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) mē̠ jī̠vātu̍-rjī̠vātu̍-rmē mē jī̠vātu̍ḥ ।
35) jī̠vātu̍ścha cha jī̠vātu̍-rjī̠vātu̍ścha ।
36) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
37) mē̠ dī̠rghā̠yu̠tva-ndī̎rghāyu̠tva-mmē̍ mē dīrghāyu̠tvam ।
38) dī̠rghā̠yu̠tva-ñcha̍ cha dīrghāyu̠tva-ndī̎rghāyu̠tva-ñcha̍ ।
38) dī̠rghā̠yu̠tvamiti̍ dīrghāyu - tvam ।
39) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
40) mē̠ 'na̠mi̠tra ma̍nami̠tra-mmē̍ mē 'nami̠tram ।
41) a̠na̠mi̠tra-ñcha̍ chānami̠tra ma̍nami̠tra-ñcha̍ ।
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
43) mē 'bha̍ya̠ mabha̍ya-mmē̠ mē 'bha̍yam ।
44) abha̍ya-ñcha̠ chābha̍ya̠ mabha̍ya-ñcha ।
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
46) mē̠ su̠gagṃ su̠ga-mmē̍ mē su̠gam ।
47) su̠ga-ñcha̍ cha su̠gagṃ su̠ga-ñcha̍ ।
47) su̠gamiti̍ su - gam ।
48) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
49) mē̠ śaya̍na̠(gm̠) śaya̍na-mmē mē̠ śaya̍nam ।
50) śaya̍na-ñcha cha̠ śaya̍na̠(gm̠) śaya̍na-ñcha ।
51) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
52) mē̠ sū̠ṣā sū̠ṣā mē̍ mē sū̠ṣā ।
53) sū̠ṣā cha̍ cha sū̠ṣā sū̠ṣā cha̍ ।
53) sū̠ṣēti̍ su - u̠ṣā ।
54) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
55) mē̠ su̠dina(gm̍) su̠dina̍-mmē mē su̠dina̎m ।
56) su̠dina̍-ñcha cha su̠dina(gm̍) su̠dina̍-ñcha ।
56) su̠dina̠miti̍ su - dina̎m ।
57) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
58) ma̠ iti̍ mē ।
॥ 6 ॥ (58/64)
॥ a. 3 ॥

1) ūrkcha̠ chōrgūrkcha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ sū̠nṛtā̍ sū̠nṛtā̍ mē mē sū̠nṛtā̎ ।
4) sū̠nṛtā̍ cha cha sū̠nṛtā̍ sū̠nṛtā̍ cha ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ paya̠ḥ payō̍ mē mē̠ paya̍ḥ ।
7) paya̍ścha cha̠ paya̠ḥ paya̍ścha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ rasō̠ rasō̍ mē mē̠ rasa̍ḥ ।
10) rasa̍ścha cha̠ rasō̠ rasa̍ścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ ghṛ̠ta-ṅghṛ̠ta-mmē̍ mē ghṛ̠tam ।
13) ghṛ̠ta-ñcha̍ cha ghṛ̠ta-ṅghṛ̠ta-ñcha̍ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ madhu̠ madhu̍ mē mē̠ madhu̍ ।
16) madhu̍ cha cha̠ madhu̠ madhu̍ cha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ sagdhi̠-ssagdhi̍-rmē mē̠ sagdhi̍ḥ ।
19) sagdhi̍ścha cha̠ sagdhi̠-ssagdhi̍ścha ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ sapī̍ti̠-ssapī̍ti-rmē mē̠ sapī̍tiḥ ।
22) sapī̍tiścha cha̠ sapī̍ti̠-ssapī̍tiścha ।
22) sapī̍ti̠riti̠ sa - pī̠ti̠ḥ ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ kṛ̠ṣiḥ kṛ̠ṣi-rmē̍ mē kṛ̠ṣiḥ ।
25) kṛ̠ṣiścha̍ cha kṛ̠ṣiḥ kṛ̠ṣiścha̍ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ vṛṣṭi̠-rvṛṣṭi̍-rmē mē̠ vṛṣṭi̍ḥ ।
28) vṛṣṭi̍ścha cha̠ vṛṣṭi̠-rvṛṣṭi̍ścha ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ jaitra̠-ñjaitra̍-mmē mē̠ jaitra̎m ।
31) jaitra̍-ñcha cha̠ jaitra̠-ñjaitra̍-ñcha ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) ma̠ audbhi̍dya̠ maudbhi̍dya-mmē ma̠ audbhi̍dyam ।
34) audbhi̍dya-ñcha̠ chaudbhi̍dya̠ maudbhi̍dya-ñcha ।
34) audbhi̍dya̠mityaut - bhi̠dya̠m ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ ra̠yī ra̠yi-rmē̍ mē ra̠yiḥ ।
37) ra̠yiścha̍ cha ra̠yī ra̠yiścha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ rāyō̠ rāyō̍ mē mē̠ rāya̍ḥ ।
40) rāya̍ścha cha̠ rāyō̠ rāya̍ścha ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ pu̠ṣṭa-mpu̠ṣṭa-mmē̍ mē pu̠ṣṭam ।
43) pu̠ṣṭa-ñcha̍ cha pu̠ṣṭa-mpu̠ṣṭa-ñcha̍ ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ puṣṭi̠ḥ puṣṭi̍-rmē mē̠ puṣṭi̍ḥ ।
46) puṣṭi̍ścha cha̠ puṣṭi̠ḥ puṣṭi̍ścha ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ vi̠bhu vi̠bhu mē̍ mē vi̠bhu ।
49) vi̠bhu cha̍ cha vi̠bhu vi̠bhu cha̍ ।
49) vi̠bhviti̍ vi - bhu ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 7 ॥ (50/53)

1) mē̠ pra̠bhu pra̠bhu mē̍ mē pra̠bhu ।
2) pra̠bhu cha̍ cha pra̠bhu pra̠bhu cha̍ ।
2) pra̠bhviti̍ pra - bhu ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ ba̠hu ba̠hu mē̍ mē ba̠hu ।
5) ba̠hu cha̍ cha ba̠hu ba̠hu cha̍ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ bhūyō̠ bhūyō̍ mē mē̠ bhūya̍ḥ ।
8) bhūya̍ścha cha̠ bhūyō̠ bhūya̍ścha ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ pū̠rṇa-mpū̠rṇa-mmē̍ mē pū̠rṇam ।
11) pū̠rṇa-ñcha̍ cha pū̠rṇa-mpū̠rṇa-ñcha̍ ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ pū̠rṇata̍ra-mpū̠rṇata̍ra-mmē mē pū̠rṇata̍ram ।
14) pū̠rṇata̍ra-ñcha cha pū̠rṇata̍ra-mpū̠rṇata̍ra-ñcha ।
14) pū̠rṇata̍ra̠miti̍ pū̠rṇa - ta̠ra̠m ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē 'kṣi̍ti̠ rakṣi̍ti-rmē̠ mē 'kṣi̍tiḥ ।
17) akṣi̍tiścha̠ chākṣi̍ti̠ rakṣi̍tiścha ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ kūya̍vā̠ḥ kūya̍vā mē mē̠ kūya̍vāḥ ।
20) kūya̍vāścha cha̠ kūya̍vā̠ḥ kūya̍vāścha ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē 'nna̠ manna̍-mmē̠ mē 'nna̎m ।
23) anna̍-ñcha̠ chānna̠ manna̍-ñcha ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē 'kṣu̠ dakṣu̍-nmē̠ mē 'kṣu̍t ।
26) akṣu̍ch cha̠ chākṣu̠ dakṣu̍ch cha ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ vrī̠hayō̎ vrī̠hayō̍ mē mē vrī̠haya̍ḥ ।
29) vrī̠haya̍ścha cha vrī̠hayō̎ vrī̠haya̍ścha ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ yavā̠ yavā̍ mē mē̠ yavā̎ḥ ।
32) yavā̎ścha cha̠ yavā̠ yavā̎ścha ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) mē̠ māṣā̠ māṣā̍ mē mē̠ māṣā̎ḥ ।
35) māṣā̎ścha cha̠ māṣā̠ māṣā̎ścha ।
36) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
37) mē̠ tilā̠ stilā̍ mē mē̠ tilā̎ḥ ।
38) tilā̎ścha cha̠ tilā̠ stilā̎ścha ।
39) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
40) mē̠ mu̠d​gā mu̠d​gā mē̍ mē mu̠d​gāḥ ।
41) mu̠d​gāścha̍ cha mu̠d​gā mu̠d​gāścha̍ ।
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
43) mē̠ kha̠lvā̎ḥ kha̠lvā̍ mē mē kha̠lvā̎ḥ ।
44) kha̠lvā̎ścha cha kha̠lvā̎ḥ kha̠lvā̎ścha ।
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
46) mē̠ gō̠dhūmā̍ gō̠dhūmā̍ mē mē gō̠dhūmā̎ḥ ।
47) gō̠dhūmā̎ścha cha gō̠dhūmā̍ gō̠dhūmā̎ścha ।
48) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
49) mē̠ ma̠surā̍ ma̠surā̍ mē mē ma̠surā̎ḥ ।
50) ma̠surā̎ścha cha ma̠surā̍ ma̠surā̎ścha ।
51) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
52) mē̠ pri̠yaṅga̍vaḥ pri̠yaṅga̍vō mē mē pri̠yaṅga̍vaḥ ।
53) pri̠yaṅga̍vaścha cha pri̠yaṅga̍vaḥ pri̠yaṅga̍vaścha ।
54) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
55) mē 'ṇa̠vō 'ṇa̍vō mē̠ mē 'ṇa̍vaḥ ।
56) aṇa̍vaścha̠ chāṇa̠vō 'ṇa̍vaścha ।
57) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
58) mē̠ śyā̠mākā̎-śśyā̠mākā̍ mē mē śyā̠mākā̎ḥ ।
59) śyā̠mākā̎ścha cha śyā̠mākā̎-śśyā̠mākā̎ścha ।
60) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
61) mē̠ nī̠vārā̍ nī̠vārā̍ mē mē nī̠vārā̎ḥ ।
62) nī̠vārā̎ścha cha nī̠vārā̍ nī̠vārā̎ścha ।
63) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
64) ma̠ iti̍ mē ।
॥ 8 ॥ (64/66)
॥ a. 4 ॥

1) aśmā̍ cha̠ chāśmā 'śmā̍ cha ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ mṛtti̍kā̠ mṛtti̍kā mē mē̠ mṛtti̍kā ।
4) mṛtti̍kā cha cha̠ mṛtti̍kā̠ mṛtti̍kā cha ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ gi̠rayō̍ gi̠rayō̍ mē mē gi̠raya̍ḥ ।
7) gi̠raya̍ścha cha gi̠rayō̍ gi̠raya̍ścha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ parva̍tā̠ḥ parva̍tā mē mē̠ parva̍tāḥ ।
10) parva̍tāścha cha̠ parva̍tā̠ḥ parva̍tāścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ sika̍tā̠-ssika̍tā mē mē̠ sika̍tāḥ ।
13) sika̍tāścha cha̠ sika̍tā̠-ssika̍tāścha ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ vana̠spata̍yō̠ vana̠spata̍yō mē mē̠ vana̠spata̍yaḥ ।
16) vana̠spata̍yaścha cha̠ vana̠spata̍yō̠ vana̠spata̍yaścha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ hira̍ṇya̠(gm̠) hira̍ṇya-mmē mē̠ hira̍ṇyam ।
19) hira̍ṇya-ñcha cha̠ hira̍ṇya̠(gm̠) hira̍ṇya-ñcha ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē 'yō 'yō̍ mē̠ mē 'ya̍ḥ ।
22) aya̍ścha̠ chāyō 'ya̍ścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ sīsa̠(gm̠) sīsa̍-mmē mē̠ sīsa̎m ।
25) sīsa̍-ñcha cha̠ sīsa̠(gm̠) sīsa̍-ñcha ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ trapu̠ trapu̍ mē mē̠ trapu̍ ।
28) trapu̍ś cha cha̠ trapu̠ trapu̍ś cha ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ śyā̠magg​ śyā̠ma-mmē̍ mē śyā̠mam ।
31) śyā̠ma-ñcha̍ cha śyā̠magg​ śyā̠ma-ñcha̍ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ lō̠ham ँlō̠ha-mmē̍ mē lō̠ham ।
34) lō̠ha-ñcha̍ cha lō̠ham ँlō̠ha-ñcha̍ ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ 'gni ra̠gni-rmē̍ mē̠ 'gniḥ ।
37) a̠gniścha̍ chā̠gni ra̠gniścha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) ma̠ āpa̠ āpō̍ mē ma̠ āpa̍ḥ ।
40) āpa̍ścha̠ chāpa̠ āpa̍ścha ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ vī̠rudhō̍ vī̠rudhō̍ mē mē vī̠rudha̍ḥ ।
43) vī̠rudha̍ścha cha vī̠rudhō̍ vī̠rudha̍ścha ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) ma̠ ōṣa̍dhaya̠ ōṣa̍dhayō mē ma̠ ōṣa̍dhayaḥ ।
46) ōṣa̍dhayaścha̠ chauṣa̍dhaya̠ ōṣa̍dhayaścha ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ kṛ̠ṣṭa̠pa̠chya-ṅkṛ̍ṣṭapa̠chya-mmē̍ mē kṛṣṭapa̠chyam ।
49) kṛ̠ṣṭa̠pa̠chya-ñcha̍ cha kṛṣṭapa̠chya-ṅkṛ̍ṣṭapa̠chya-ñcha̍ ।
49) kṛ̠ṣṭa̠pa̠chyamiti̍ kṛṣṭa - pa̠chyam ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 9 ॥ (50/51)

1) mē̠ 'kṛ̠ṣṭa̠pa̠chya ma̍kṛṣṭapa̠chya-mmē̍ mē 'kṛṣṭapa̠chyam ।
2) a̠kṛ̠ṣṭa̠pa̠chya-ñcha̍ chākṛṣṭapa̠chya ma̍kṛṣṭapa̠chya-ñcha̍ ।
2) a̠kṛ̠ṣṭa̠pa̠chyamitya̍kṛṣṭa - pa̠chyam ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ grā̠myā grā̠myā mē̍ mē grā̠myāḥ ।
5) grā̠myāścha̍ cha grā̠myā grā̠myāścha̍ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ pa̠śava̍ḥ pa̠śavō̍ mē mē pa̠śava̍ḥ ।
8) pa̠śava̍ āra̠ṇyā ā̍ra̠ṇyāḥ pa̠śava̍ḥ pa̠śava̍ āra̠ṇyāḥ ।
9) ā̠ra̠ṇyāścha̍ chāra̠ṇyā ā̍ra̠ṇyāścha̍ ।
10) cha̠ ya̠jñēna̍ ya̠jñēna̍ cha cha ya̠jñēna̍ ।
11) ya̠jñēna̍ kalpantā-ṅkalpantāṃ ya̠jñēna̍ ya̠jñēna̍ kalpantām ।
12) ka̠lpa̠ntā̠ṃ vi̠ttaṃ vi̠tta-ṅka̍lpantā-ṅkalpantāṃ vi̠ttam ।
13) vi̠tta-ñcha̍ cha vi̠ttaṃ vi̠tta-ñcha̍ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ vitti̠-rvitti̍-rmē mē̠ vitti̍ḥ ।
16) vitti̍ścha cha̠ vitti̠-rvitti̍ścha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ bhū̠ta-mbhū̠ta-mmē̍ mē bhū̠tam ।
19) bhū̠ta-ñcha̍ cha bhū̠ta-mbhū̠ta-ñcha̍ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ bhūti̠-rbhūti̍-rmē mē̠ bhūti̍ḥ ।
22) bhūti̍ścha cha̠ bhūti̠-rbhūti̍ścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ vasu̠ vasu̍ mē mē̠ vasu̍ ।
25) vasu̍ cha cha̠ vasu̠ vasu̍ cha ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ va̠sa̠ti-rva̍sa̠ti-rmē̍ mē vasa̠tiḥ ।
28) va̠sa̠tiścha̍ cha vasa̠ti-rva̍sa̠tiścha̍ ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ karma̠ karma̍ mē mē̠ karma̍ ।
31) karma̍ cha cha̠ karma̠ karma̍ cha ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ śakti̠-śśakti̍-rmē mē̠ śakti̍ḥ ।
34) śakti̍ścha cha̠ śakti̠-śśakti̍ścha ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē 'rthō 'rthō̍ mē̠ mē 'rtha̍ḥ ।
37) artha̍ścha̠ chārthō 'rtha̍ścha ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) ma̠ ēma̠ ēmō̍ mē ma̠ ēma̍ḥ ।
40) ēma̍ścha̠ chaima̠ ēma̍ścha ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) ma̠ iti̠ riti̍-rmē ma̠ iti̍ḥ ।
43) iti̍ścha̠ chēti̠ riti̍ścha ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ gati̠-rgati̍-rmē mē̠ gati̍ḥ ।
46) gati̍ścha cha̠ gati̠-rgati̍ścha ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) ma̠ iti̍ mē ।
॥ 10 ॥ (48/49)
॥ a. 5 ॥

1) a̠gniścha̍ chā̠gni ra̠gniścha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
4) indra̍ścha̠ chēndra̠ indra̍ścha ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ sōma̠-ssōmō̍ mē mē̠ sōma̍ḥ ।
7) sōma̍ścha cha̠ sōma̠-ssōma̍ścha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
10) indra̍ścha̠ chēndra̠ indra̍ścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ sa̠vi̠tā sa̍vi̠tā mē̍ mē savi̠tā ।
13) sa̠vi̠tā cha̍ cha savi̠tā sa̍vi̠tā cha̍ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
16) indra̍ścha̠ chēndra̠ indra̍ścha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ sara̍svatī̠ sara̍svatī mē mē̠ sara̍svatī ।
19) sara̍svatī cha cha̠ sara̍svatī̠ sara̍svatī cha ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
22) indra̍ścha̠ chēndra̠ indra̍ścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ pū̠ṣā pū̠ṣā mē̍ mē pū̠ṣā ।
25) pū̠ṣā cha̍ cha pū̠ṣā pū̠ṣā cha̍ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
28) indra̍ścha̠ chēndra̠ indra̍ścha ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ bṛha̠spati̠-rbṛha̠spati̍-rmē mē̠ bṛha̠spati̍ḥ ।
31) bṛha̠spati̍ścha cha̠ bṛha̠spati̠-rbṛha̠spati̍ścha ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
34) indra̍ścha̠ chēndra̠ indra̍ścha ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ mi̠trō mi̠trō mē̍ mē mi̠traḥ ।
37) mi̠traścha̍ cha mi̠trō mi̠traścha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
40) indra̍ścha̠ chēndra̠ indra̍ścha ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ varu̍ṇō̠ varu̍ṇō mē mē̠ varu̍ṇaḥ ।
43) varu̍ṇaścha cha̠ varu̍ṇō̠ varu̍ṇaścha ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
46) indra̍ścha̠ chē ndra̠ indra̍ścha ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ tvaṣṭā̠ tvaṣṭā̍ mē mē̠ tvaṣṭā̎ ।
49) tvaṣṭā̍ cha cha̠ tvaṣṭā̠ tvaṣṭā̍ cha ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 11 ॥ (50/50)

1) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
2) indra̍ścha̠ chēndra̠ indra̍ścha ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ dhā̠tā dhā̠tā mē̍ mē dhā̠tā ।
5) dhā̠tā cha̍ cha dhā̠tā dhā̠tā cha̍ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
8) indra̍ścha̠ chēndra̠ indra̍ścha ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ viṣṇu̠-rviṣṇu̍-rmē mē̠ viṣṇu̍ḥ ।
11) viṣṇu̍ścha cha̠ viṣṇu̠-rviṣṇu̍ścha ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
14) indra̍ścha̠ chēndra̠ indra̍ścha ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē̠ 'śvinā̍ va̠śvinau̍ mē mē̠ 'śvinau̎ ।
17) a̠śvinau̍ cha chā̠śvinā̍ va̠śvinau̍ cha ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
20) indra̍ścha̠ chēndra̠ indra̍ścha ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē̠ ma̠rutō̍ ma̠rutō̍ mē mē ma̠ruta̍ḥ ।
23) ma̠ruta̍ścha cha ma̠rutō̍ ma̠ruta̍ścha ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
26) indra̍ścha̠ chēndra̠ indra̍ścha ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ viśvē̠ viśvē̍ mē mē̠ viśvē̎ ।
29) viśvē̍ cha cha̠ viśvē̠ viśvē̍ cha ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ dē̠vā dē̠vā mē̍ mē dē̠vāḥ ।
32) dē̠vā indra̠ indrō̍ dē̠vā dē̠vā indra̍ḥ ।
33) indra̍ścha̠ chēndra̠ indra̍ścha ।
34) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
35) mē̠ pṛ̠thi̠vī pṛ̍thi̠vī mē̍ mē pṛthi̠vī ।
36) pṛ̠thi̠vī cha̍ cha pṛthi̠vī pṛ̍thi̠vī cha̍ ।
37) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
38) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
39) indra̍ścha̠ chēndra̠ indra̍ścha ।
40) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
41) mē̠ 'ntari̍kṣa ma̠ntari̍kṣa-mmē mē̠ 'ntari̍kṣam ।
42) a̠ntari̍kṣa-ñcha chā̠ntari̍kṣa ma̠ntari̍kṣa-ñcha ।
43) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
44) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
45) indra̍ścha̠ chēndra̠ indra̍ścha ।
46) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
47) mē̠ dyau-rdyau-rmē̍ mē̠ dyauḥ ।
48) dyauścha̍ cha̠ dyau-rdyauścha̍ ।
49) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
50) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
51) indra̍ścha̠ chēndra̠ indra̍ścha ।
52) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
53) mē̠ diśō̠ diśō̍ mē mē̠ diśa̍ḥ ।
54) diśa̍ścha cha̠ diśō̠ diśa̍ścha ।
55) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
56) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
57) indra̍ścha̠ chē ndra̠ indra̍ścha ।
58) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
59) mē̠ mū̠rdhā mū̠rdhā mē̍ mē mū̠rdhā ।
60) mū̠rdhā cha̍ cha mū̠rdhā mū̠rdhā cha̍ ।
61) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
62) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
63) indra̍ścha̠ chēndra̠ indra̍ścha ।
64) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
65) mē̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rmē mē pra̠jāpa̍tiḥ ।
66) pra̠jāpa̍tiścha cha pra̠jāpa̍tiḥ pra̠jāpa̍tiścha ।
66) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
67) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
68) ma̠ indra̠ indrō̍ mē ma̠ indra̍ḥ ।
69) indra̍ścha̠ chēndra̠ indra̍ścha ।
70) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
71) ma̠ iti̍ mē ।
॥ 12 ॥ (71/72)
॥ a. 6 ॥

1) a̠(gm̠)śuścha̍ chā̠(gm̠)śu ra̠(gm̠)śuścha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ ra̠śmī ra̠śmi-rmē̍ mē ra̠śmiḥ ।
4) ra̠śmiścha̍ cha ra̠śmī ra̠śmiścha̍ ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē 'dā̠bhyō 'dā̎bhyō mē̠ mē 'dā̎bhyaḥ ।
7) adā̎bhyaścha̠ chādā̠bhyō 'dā̎bhyaścha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē 'dhi̍pati̠ radhi̍pati-rmē̠ mē 'dhi̍patiḥ ।
10) adhi̍patiścha̠ chādhi̍pati̠ radhi̍patiścha ।
10) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) ma̠ u̠pā̠(gm̠)śu ru̍pā̠(gm̠)śu-rmē̍ ma upā̠(gm̠)śuḥ ।
13) u̠pā̠(gm̠)śuścha̍ chōpā̠(gm̠)śu ru̍pā̠(gm̠)śuścha̍ ।
13) u̠pā̠(gm̠)śurityu̍pa - a̠(gm̠)śuḥ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ 'nta̠ryā̠mō̎ 'ntaryā̠mō mē̍ mē 'ntaryā̠maḥ ।
16) a̠nta̠ryā̠maścha̍ chāntaryā̠mō̎ 'ntaryā̠maścha̍ ।
16) a̠nta̠ryā̠ma itya̍ntaḥ - yā̠maḥ ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) ma̠ ai̠ndra̠vā̠ya̠va ai̎mdravāya̠vō mē̍ ma aindravāya̠vaḥ ।
19) ai̠ndra̠vā̠ya̠vaścha̍ chaindravāya̠va ai̎mdravāya̠vaścha̍ ।
19) ai̠ndra̠vā̠ya̠va ityai̎mdra - vā̠ya̠vaḥ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ mai̠trā̠va̠ru̠ṇō mai̎trāvaru̠ṇō mē̍ mē maitrāvaru̠ṇaḥ ।
22) mai̠trā̠va̠ru̠ṇaścha̍ cha maitrāvaru̠ṇō mai̎trāvaru̠ṇaścha̍ ।
22) mai̠trā̠va̠ru̠ṇa iti̍ maitrā - va̠ru̠ṇaḥ ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) ma̠ ā̠śvi̠na ā̎śvi̠nō mē̍ ma āśvi̠naḥ ।
25) ā̠śvi̠naścha̍ chāśvi̠na ā̎śvi̠naścha̍ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ pra̠ti̠pra̠sthāna̍ḥ pratipra̠sthānō̍ mē mē pratipra̠sthāna̍ḥ ।
28) pra̠ti̠pra̠sthāna̍ścha cha pratipra̠sthāna̍ḥ pratipra̠sthāna̍ścha ।
28) pra̠ti̠pra̠sthāna̠ iti̍ prati - pra̠sthāna̍ḥ ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ śu̠kra-śśu̠krō mē̍ mē śu̠kraḥ ।
31) śu̠kraścha̍ cha śu̠kra-śśu̠kraścha̍ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ ma̠nthī ma̠nthī mē̍ mē ma̠nthī ।
34) ma̠nthī cha̍ cha ma̠nthī ma̠nthī cha̍ ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) ma̠ ā̠gra̠ya̠ṇa ā̎graya̠ṇō mē̍ ma āgraya̠ṇaḥ ।
37) ā̠gra̠ya̠ṇaścha̍ chāgraya̠ṇa ā̎graya̠ṇaścha̍ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ vai̠śva̠dē̠vō vai̎śvadē̠vō mē̍ mē vaiśvadē̠vaḥ ।
40) vai̠śva̠dē̠vaścha̍ cha vaiśvadē̠vō vai̎śvadē̠vaścha̍ ।
40) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ dhru̠vō dhru̠vō mē̍ mē dhru̠vaḥ ।
43) dhru̠vaścha̍ cha dhru̠vō dhru̠vaścha̍ ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ vai̠śvā̠na̠rō vai̎śvāna̠rō mē̍ mē vaiśvāna̠raḥ ।
46) vai̠śvā̠na̠raścha̍ cha vaiśvāna̠rō vai̎śvāna̠raścha̍ ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) ma̠ ṛ̠tu̠gra̠hā ṛ̍tugra̠hā mē̍ ma ṛtugra̠hāḥ ।
49) ṛ̠tu̠gra̠hāścha̍ cha r​tugra̠hā ṛ̍tugra̠hāścha̍ ।
49) ṛ̠tu̠gra̠hā ityṛ̍tu - gra̠hāḥ ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 13 ॥ (50/58)

1) mē̠ 'ti̠grā̠hyā̍ atigrā̠hyā̍ mē mē 'tigrā̠hyā̎ḥ ।
2) a̠ti̠grā̠hyā̎ścha chātigrā̠hyā̍ atigrā̠hyā̎ścha ।
2) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) ma̠ ai̠ndrā̠gna ai̎mdrā̠gnō mē̍ ma aindrā̠gnaḥ ।
5) ai̠ndrā̠gnaścha̍ chaindrā̠gna ai̎mdrā̠gnaścha̍ ।
5) ai̠ndrā̠gna ityai̎mdra - a̠gnaḥ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ vai̠śva̠dē̠vō vai̎śvadē̠vō mē̍ mē vaiśvadē̠vaḥ ।
8) vai̠śva̠dē̠vaścha̍ cha vaiśvadē̠vō vai̎śvadē̠vaścha̍ ।
8) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ ma̠ru̠tva̠tīyā̍ marutva̠tīyā̍ mē mē marutva̠tīyā̎ḥ ।
11) ma̠ru̠tva̠tīyā̎ścha cha marutva̠tīyā̍ marutva̠tīyā̎ścha ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ mā̠hē̠ndrō mā̍hē̠ndrō mē̍ mē māhē̠ndraḥ ।
14) mā̠hē̠ndraścha̍ cha māhē̠ndrō mā̍hē̠ndraścha̍ ।
14) mā̠hē̠ndra iti̍ māhā - i̠ndraḥ ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) ma̠ ā̠di̠tya ā̍di̠tyō mē̍ ma ādi̠tyaḥ ।
17) ā̠di̠tyaścha̍ chādi̠tya ā̍di̠tyaścha̍ ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ sā̠vi̠tra-ssā̍vi̠trō mē̍ mē sāvi̠traḥ ।
20) sā̠vi̠traścha̍ cha sāvi̠tra-ssā̍vi̠traścha̍ ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē̠ sā̠ra̠sva̠ta-ssā̍rasva̠tō mē̍ mē sārasva̠taḥ ।
23) sā̠ra̠sva̠taścha̍ cha sārasva̠ta-ssā̍rasva̠taścha̍ ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē̠ pau̠ṣṇaḥ pau̠ṣṇō mē̍ mē pau̠ṣṇaḥ ।
26) pau̠ṣṇaścha̍ cha pau̠ṣṇaḥ pau̠ṣṇaścha̍ ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ pā̠tnī̠va̠taḥ pā̎tnīva̠tō mē̍ mē pātnīva̠taḥ ।
29) pā̠tnī̠va̠taścha̍ cha pātnīva̠taḥ pā̎tnīva̠taścha̍ ।
29) pā̠tnī̠va̠ta iti̍ pātnī - va̠taḥ ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ hā̠ri̠yō̠ja̠nō hā̍riyōja̠nō mē̍ mē hāriyōja̠naḥ ।
32) hā̠ri̠yō̠ja̠naścha̍ cha hāriyōja̠nō hā̍riyōja̠naścha̍ ।
32) hā̠ri̠yō̠ja̠na iti̍ hāri - yō̠ja̠naḥ ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) ma̠ iti̍ mē ।
॥ 14 ॥ (34/40)
॥ a. 7 ॥

1) i̠ddhmaścha̍ chē̠ddhma i̠ddhmaścha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ ba̠r̠hi-rba̠r̠hi-rmē̍ mē ba̠r̠hiḥ ।
4) ba̠r̠hiścha̍ cha ba̠r̠hi-rba̠r̠hiścha̍ ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ vēdi̠-rvēdi̍-rmē mē̠ vēdi̍ḥ ।
7) vēdi̍ścha cha̠ vēdi̠-rvēdi̍ścha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ dhiṣṇi̍yā̠ dhiṣṇi̍yā mē mē̠ dhiṣṇi̍yāḥ ।
10) dhiṣṇi̍yāścha cha̠ dhiṣṇi̍yā̠ dhiṣṇi̍yāścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ srucha̠-ssruchō̍ mē mē̠ srucha̍ḥ ।
13) srucha̍ścha cha̠ srucha̠-ssrucha̍ścha ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ cha̠ma̠sā ścha̍ma̠sā mē̍ mē chama̠sāḥ ।
16) cha̠ma̠sāścha̍ cha chama̠sā ścha̍ma̠sāścha̍ ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ grāvā̍ṇō̠ grāvā̍ṇō mē mē̠ grāvā̍ṇaḥ ।
19) grāvā̍ṇaścha cha̠ grāvā̍ṇō̠ grāvā̍ṇaścha ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ svara̍va̠-ssvara̍vō mē mē̠ svara̍vaḥ ।
22) svara̍vaścha cha̠ svara̍va̠-ssvara̍vaścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) ma̠ u̠pa̠ra̠vā u̍para̠vā mē̍ ma upara̠vāḥ ।
25) u̠pa̠ra̠vāścha̍ chōpara̠vā u̍para̠vāścha̍ ।
25) u̠pa̠ra̠vā ityu̍pa - ra̠vāḥ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ 'dhi̠ṣava̍ṇē adhi̠ṣava̍ṇē mē mē 'dhi̠ṣava̍ṇē ।
28) a̠dhi̠ṣava̍ṇē cha chādhi̠ṣava̍ṇē adhi̠ṣava̍ṇē cha ।
28) a̠dhi̠ṣava̍ṇē̠ itya̍dhi - sava̍nē ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ drō̠ṇa̠ka̠la̠śō drō̍ṇakala̠śō mē̍ mē drōṇakala̠śaḥ ।
31) drō̠ṇa̠ka̠la̠śaścha̍ cha drōṇakala̠śō drō̍ṇakala̠śaścha̍ ।
31) drō̠ṇa̠ka̠la̠śa iti̍ drōṇa - ka̠la̠śaḥ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ vā̠ya̠vyā̍ni vāya̠vyā̍ni mē mē vāya̠vyā̍ni ।
34) vā̠ya̠vyā̍ni cha cha vāya̠vyā̍ni vāya̠vyā̍ni cha ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ pū̠ta̠bhṛ-tpū̍ta̠bhṛ-nmē̍ mē pūta̠bhṛt ।
37) pū̠ta̠bhṛch cha̍ cha pūta̠bhṛ-tpū̍ta̠bhṛch cha̍ ।
37) pū̠ta̠bhṛditi̍ pūta - bhṛt ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) ma̠ ā̠dha̠va̠nīya̍ ādhava̠nīyō̍ mē ma ādhava̠nīya̍ḥ ।
40) ā̠dha̠va̠nīya̍ścha chādhava̠nīya̍ ādhava̠nīya̍ścha ।
40) ā̠dha̠va̠nīya̠ityā̎ - dha̠va̠nīya̍ḥ ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) ma̠ āgnī̎ddhra̠ māgnī̎ddhra-mmē ma̠ āgnī̎ddhram ।
43) āgnī̎ddhra-ñcha̠ chāgnī̎ddhra̠ māgnī̎ddhra-ñcha ।
43) āgnī̎ddhra̠mityāgni̍ - i̠ddhra̠m ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ ha̠vi̠rdhāna(gm̍) havi̠rdhāna̍-mmē mē havi̠rdhāna̎m ।
46) ha̠vi̠rdhāna̍-ñcha cha havi̠rdhāna(gm̍) havi̠rdhāna̍-ñcha ।
46) ha̠vi̠rdhāna̠miti̍ haviḥ - dhāna̎m ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ gṛ̠hā gṛ̠hā mē̍ mē gṛ̠hāḥ ।
49) gṛ̠hāścha̍ cha gṛ̠hā gṛ̠hāścha̍ ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
51) mē̠ sada̠-ssadō̍ mē mē̠ sada̍ḥ ।
52) sada̍ścha cha̠ sada̠-ssada̍ścha ।
53) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
54) mē̠ pu̠rō̠ḍāśā̎ḥ purō̠ḍāśā̍ mē mē purō̠ḍāśā̎ḥ ।
55) pu̠rō̠ḍāśā̎ścha cha purō̠ḍāśā̎ḥ purō̠ḍāśā̎ścha ।
56) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
57) mē̠ pa̠cha̠tāḥ pa̍cha̠tā mē̍ mē pacha̠tāḥ ।
58) pa̠cha̠tāścha̍ cha pacha̠tāḥ pa̍cha̠tāścha̍ ।
59) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
60) mē̠ 'va̠bhṛ̠thō̍ 'vabhṛ̠thō mē̍ mē 'vabhṛ̠thaḥ ।
61) a̠va̠bhṛ̠thaścha̍ chāvabhṛ̠thō̍ 'vabhṛ̠thaścha̍ ।
61) a̠va̠bhṛ̠tha itya̍va - bhṛ̠thaḥ ।
62) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
63) mē̠ sva̠gā̠kā̠ra-ssva̍gākā̠rō mē̍ mē svagākā̠raḥ ।
64) sva̠gā̠kā̠raścha̍ cha svagākā̠ra-ssva̍gākā̠raścha̍ ।
64) sva̠gā̠kā̠ra iti̍ svagā - kā̠raḥ ।
65) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
66) ma̠ iti̍ mē ।
॥ 15 ॥ (66/75)
॥ a. 8 ॥

1) a̠gniścha̍ chā̠gni ra̠gniścha̍ ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ gha̠rmō gha̠rmō mē̍ mē gha̠rmaḥ ।
4) gha̠rmaścha̍ cha gha̠rmō gha̠rmaścha̍ ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ 'rkō̎ 'rkō mē̍ mē̠ 'rkaḥ ।
7) a̠rkaścha̍ chā̠rkō̎ 'rkaścha̍ ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ sūrya̠-ssūryō̍ mē mē̠ sūrya̍ḥ ।
10) sūrya̍ścha cha̠ sūrya̠-ssūrya̍ścha ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ prā̠ṇaḥ prā̠ṇō mē̍ mē prā̠ṇaḥ ।
13) prā̠ṇaścha̍ cha prā̠ṇaḥ prā̠ṇaścha̍ ।
13) prā̠ṇa iti̍ pra - a̠naḥ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ 'śva̠mē̠dhō̎ 'śvamē̠dhō mē̍ mē 'śvamē̠dhaḥ ।
16) a̠śva̠mē̠dhaścha̍ chāśvamē̠dhō̎ 'śvamē̠dhaścha̍ ।
16) a̠śva̠mē̠dha itya̍śva - mē̠dhaḥ ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ pṛ̠thi̠vī pṛ̍thi̠vī mē̍ mē pṛthi̠vī ।
19) pṛ̠thi̠vī cha̍ cha pṛthi̠vī pṛ̍thi̠vī cha̍ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē 'di̍ti̠ radi̍ti-rmē̠ mē 'di̍tiḥ ।
22) adi̍tiścha̠ chādi̍ti̠ radi̍tiścha ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ diti̠-rditi̍-rmē mē̠ diti̍ḥ ।
25) diti̍ścha cha̠ diti̠-rditi̍ścha ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ dyau-rdyau-rmē̍ mē̠ dyauḥ ।
28) dyauścha̍ cha̠ dyau-rdyauścha̍ ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ śakva̍rī̠-śśakva̍rī-rmē mē̠ śakva̍rīḥ ।
31) śakva̍rī ra̠ṅgula̍yō̠ 'ṅgula̍ya̠-śśakva̍rī̠-śśakva̍rī ra̠ṅgula̍yaḥ ।
32) a̠ṅgula̍yō̠ diśō̠ diśō̠ 'ṅgula̍yō̠ 'ṅgula̍yō̠ diśa̍ḥ ।
33) diśa̍ścha cha̠ diśō̠ diśa̍ścha ।
34) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
35) mē̠ ya̠jñēna̍ ya̠jñēna̍ mē mē ya̠jñēna̍ ।
36) ya̠jñēna̍ kalpantā-ṅkalpantāṃ ya̠jñēna̍ ya̠jñēna̍ kalpantām ।
37) ka̠lpa̠ntā̠ mṛ gṛk ka̍lpantā-ṅkalpantā̠ mṛk ।
38) ṛkcha̠ char​ gṛkcha̍ ।
39) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
40) mē̠ sāma̠ sāma̍ mē mē̠ sāma̍ ।
41) sāma̍ cha cha̠ sāma̠ sāma̍ cha ।
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
43) mē̠ stōma̠-sstōmō̍ mē mē̠ stōma̍ḥ ।
44) stōma̍ścha cha̠ stōma̠-sstōma̍ścha ।
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
46) mē̠ yaju̠-ryaju̍-rmē mē̠ yaju̍ḥ ।
47) yaju̍ścha cha̠ yaju̠-ryaju̍ścha ।
48) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
49) mē̠ dī̠kṣā dī̠kṣā mē̍ mē dī̠kṣā ।
50) dī̠kṣā cha̍ cha dī̠kṣā dī̠kṣā cha̍ ।
51) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
52) mē̠ tapa̠ stapō̍ mē mē̠ tapa̍ḥ ।
53) tapa̍ścha cha̠ tapa̠ stapa̍ścha ।
54) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
55) ma̠ ṛ̠tur-ṛ̠tu-rmē̍ ma ṛ̠tuḥ ।
56) ṛ̠tuścha̍ cha̠ r​tur-ṛ̠tuścha̍ ।
57) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
58) mē̠ vra̠taṃ vra̠ta-mmē̍ mē vra̠tam ।
59) vra̠ta-ñcha̍ cha vra̠taṃ vra̠ta-ñcha̍ ।
60) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
61) mē̠ 'hō̠rā̠trayō̍ rahōrā̠trayō̎-rmē mē 'hōrā̠trayō̎ḥ ।
62) a̠hō̠rā̠trayō̎-rvṛ̠ṣṭyā vṛ̠ṣṭyā 'hō̍rā̠trayō̍rahō rā̠trayō̎-rvṛ̠ṣṭyā ।
62) a̠hō̠rā̠trayō̠ritya̍haḥ - rā̠trayō̎ḥ ।
63) vṛ̠ṣṭyā bṛ̍hadrathanta̠rē bṛ̍hadrathanta̠rē vṛ̠ṣṭyā vṛ̠ṣṭyā bṛ̍hadrathanta̠rē ।
64) bṛ̠ha̠dra̠tha̠nta̠rē cha̍ cha bṛhadrathanta̠rē bṛ̍hadrathanta̠rē cha̍ ।
64) bṛ̠ha̠dra̠tha̠nta̠rē iti̍ bṛhat - ra̠tha̠nta̠rē ।
65) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
66) mē̠ ya̠jñēna̍ ya̠jñēna̍ mē mē ya̠jñēna̍ ।
67) ya̠jñēna̍ kalpētā-ṅkalpētāṃ ya̠jñēna̍ ya̠jñēna̍ kalpētām ।
68) ka̠lpē̠tā̠miti̍ kalpētām ।
॥ 16 ॥ (68/72)
॥ a. 9 ॥

1) garbhā̎ścha cha̠ garbhā̠ garbhā̎ścha ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ va̠thsā va̠thsā mē̍ mē va̠thsāḥ ।
4) va̠thsāścha̍ cha va̠thsā va̠thsāścha̍ ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ tryavi̠ stryavi̍-rmē mē̠ tryavi̍ḥ ।
7) tryavi̍ścha cha̠ tryavi̠ stryavi̍ścha ।
7) tryavi̠riti̍ tri - avi̍ḥ ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ trya̠vī trya̠vī mē̍ mē trya̠vī ।
10) trya̠vī cha̍ cha trya̠vī trya̠vī cha̍ ।
10) trya̠vīti̍ tri - a̠vī ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ di̠tya̠vā-ḍdi̍tya̠vāṇ mē̍ mē ditya̠vāṭ ।
13) di̠tya̠vāṭ cha̍ cha ditya̠vā-ḍdi̍tya̠vāṭ cha̍ ।
13) di̠tya̠vāḍiti̍ ditya - vāṭ ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) mē̠ di̠tyau̠hī di̍tyau̠hī mē̍ mē dityau̠hī ।
16) di̠tyau̠hī cha̍ cha dityau̠hī di̍tyau̠hī cha̍ ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ pañchā̍vi̠ḥ pañchā̍vi-rmē mē̠ pañchā̍viḥ ।
19) pañchā̍viścha cha̠ pañchā̍vi̠ḥ pañchā̍viścha ।
19) pañchā̍vi̠riti̠ pañcha̍ - a̠vi̠ḥ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ pa̠ñchā̠vī pa̍ñchā̠vī mē̍ mē pañchā̠vī ।
22) pa̠ñchā̠vī cha̍ cha pañchā̠vī pa̍ñchā̠vī cha̍ ।
22) pa̠ñchā̠vīti̍ pañcha - a̠vī ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ tri̠va̠thsa stri̍va̠thsō mē̍ mē triva̠thsaḥ ।
25) tri̠va̠thsaścha̍ cha triva̠thsa stri̍va̠thsaścha̍ ।
25) tri̠va̠thsa iti̍ tri - va̠thsaḥ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ tri̠va̠thsā tri̍va̠thsā mē̍ mē triva̠thsā ।
28) tri̠va̠thsā cha̍ cha triva̠thsā tri̍va̠thsā cha̍ ।
28) tri̠va̠thsēti̍ tri - va̠thsā ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) mē̠ tu̠rya̠vā-ṭtu̍rya̠vāṇ mē̍ mē turya̠vāṭ ।
31) tu̠rya̠vāṭ cha̍ cha turya̠vā-ṭtu̍rya̠vāṭ cha̍ ।
31) tu̠rya̠vāḍiti̍ turya - vāṭ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ tu̠ryau̠hī tu̍ryau̠hī mē̍ mē turyau̠hī ।
34) tu̠ryau̠hī cha̍ cha turyau̠hī tu̍ryau̠hī cha̍ ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ pa̠ṣṭha̠vā-tpa̍ṣṭha̠vā-nmē̍ mē paṣṭha̠vāt ।
37) pa̠ṣṭha̠vāch cha̍ cha paṣṭha̠vā-tpa̍ṣṭha̠vāch cha̍ ।
37) pa̠ṣṭha̠vāditi̍ paṣṭha - vāt ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ pa̠ṣṭhau̠hī pa̍ṣṭhau̠hī mē̍ mē paṣṭhau̠hī ।
40) pa̠ṣṭhau̠hī cha̍ cha paṣṭhau̠hī pa̍ṣṭhau̠hī cha̍ ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) ma̠ u̠kṣōkṣā mē̍ ma u̠kṣā ।
43) u̠kṣā cha̍ chō̠kṣōkṣā cha̍ ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) mē̠ va̠śā va̠śā mē̍ mē va̠śā ।
46) va̠śā cha̍ cha va̠śā va̠śā cha̍ ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) ma̠ ṛ̠ṣa̠bha ṛ̍ṣa̠bhō mē̍ ma ṛṣa̠bhaḥ ।
49) ṛ̠ṣa̠bhaścha̍ char​ṣa̠bha ṛ̍ṣa̠bhaścha̍ ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 17 ॥ (50/59)

1) mē̠ vē̠ha-dvē̠ha-nmē̍ mē vē̠hat ।
2) vē̠hach cha̍ cha vē̠ha-dvē̠hach cha̍ ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ 'na̠ḍvā na̍na̠ḍvā-nmē̍ mē 'na̠ḍvān ।
5) a̠na̠ḍvān cha̍ chāna̠ḍvā na̍na̠ḍvān cha̍ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ dhē̠nu-rdhē̠nu-rmē̍ mē dhē̠nuḥ ।
8) dhē̠nuścha̍ cha dhē̠nu-rdhē̠nuścha̍ ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) ma̠ āyu̠ rāyu̍-rmē ma̠ āyu̍ḥ ।
11) āyu̍-rya̠jñēna̍ ya̠jñē nāyu̠ rāyu̍-rya̠jñēna̍ ।
12) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
13) ka̠lpa̠tā̠-mprā̠ṇaḥ prā̠ṇaḥ ka̍lpatā-ṅkalpatā-mprā̠ṇaḥ ।
14) prā̠ṇō ya̠jñēna̍ ya̠jñēna̍ prā̠ṇaḥ prā̠ṇō ya̠jñēna̍ ।
14) prā̠ṇa iti̍ pra - a̠naḥ ।
15) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
16) ka̠lpa̠tā̠ ma̠pā̠nō a̍pā̠naḥ ka̍lpatā-ṅkalpatā mapā̠naḥ ।
17) a̠pā̠nō ya̠jñēna̍ ya̠jñēnā̍ pā̠nō a̍pā̠nō ya̠jñēna̍ ।
17) a̠pā̠na itya̍pa - a̠naḥ ।
18) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
19) ka̠lpa̠tā̠ṃ vyā̠nō vyā̠naḥ ka̍lpatā-ṅkalpatāṃ vyā̠naḥ ।
20) vyā̠nō ya̠jñēna̍ ya̠jñēna̍ vyā̠nō vyā̠nō ya̠jñēna̍ ।
20) vyā̠na iti̍ vi - a̠naḥ ।
21) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
22) ka̠lpa̠tā̠-ñchakṣu̠ śchakṣu̍ḥ kalpatā-ṅkalpatā̠-ñchakṣu̍ḥ ।
23) chakṣu̍-rya̠jñēna̍ ya̠jñēna̠ chakṣu̠ śchakṣu̍-rya̠jñēna̍ ।
24) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
25) ka̠lpa̠tā̠(gg̠) śrōtra̠(gg̠) śrōtra̍-ṅkalpatā-ṅkalpatā̠(gg̠) śrōtra̎m ।
26) śrōtra̍ṃ ya̠jñēna̍ ya̠jñēna̠ śrōtra̠(gg̠) śrōtra̍ṃ ya̠jñēna̍ ।
27) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
28) ka̠lpa̠tā̠-mmanō̠ mana̍ḥ kalpatā-ṅkalpatā̠-mmana̍ḥ ।
29) manō̍ ya̠jñēna̍ ya̠jñēna̠ manō̠ manō̍ ya̠jñēna̍ ।
30) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
31) ka̠lpa̠tā̠ṃ vāg vāk ka̍lpatā-ṅkalpatā̠ṃ vāk ।
32) vāg ya̠jñēna̍ ya̠jñēna̠ vāg vāg ya̠jñēna̍ ।
33) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
34) ka̠lpa̠tā̠ mā̠tmā ''tmā ka̍lpatā-ṅkalpatā mā̠tmā ।
35) ā̠tmā ya̠jñēna̍ ya̠jñēnā̠tmā ''tmā ya̠jñēna̍ ।
36) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
37) ka̠lpa̠tā̠ṃ ya̠jñō ya̠jñaḥ ka̍lpatā-ṅkalpatāṃ ya̠jñaḥ ।
38) ya̠jñō ya̠jñēna̍ ya̠jñēna̍ ya̠jñō ya̠jñō ya̠jñēna̍ ।
39) ya̠jñēna̍ kalpatā-ṅkalpatāṃ ya̠jñēna̍ ya̠jñēna̍ kalpatām ।
40) ka̠lpa̠tā̠miti̍ kalpatām ।
॥ 18 ॥ (40/43)
॥ a. 10 ॥

1) ēkā̍ cha̠ chaikaikā̍ cha ।
2) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
3) mē̠ ti̠sra sti̠srō mē̍ mē ti̠sraḥ ।
4) ti̠sraścha̍ cha ti̠sra sti̠sraścha̍ ।
5) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
6) mē̠ pañcha̠ pañcha̍ mē mē̠ pañcha̍ ।
7) pañcha̍ cha cha̠ pañcha̠ pañcha̍ cha ।
8) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
9) mē̠ sa̠pta sa̠pta mē̍ mē sa̠pta ।
10) sa̠pta cha̍ cha sa̠pta sa̠pta cha̍ ।
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
12) mē̠ nava̠ nava̍ mē mē̠ nava̍ ।
13) nava̍ cha cha̠ nava̠ nava̍ cha ।
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
15) ma̠ ēkā̍da̠ śaikā̍daśa mē ma̠ ēkā̍daśa ।
16) ēkā̍daśa cha̠ chaikā̍da̠ śaikā̍daśa cha ।
17) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
18) mē̠ trayō̍daśa̠ trayō̍daśa mē mē̠ trayō̍daśa ।
19) trayō̍daśa cha cha̠ trayō̍daśa̠ trayō̍daśa cha ।
19) trayō̍da̠śēti̠ traya̍ḥ - da̠śa̠ ।
20) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
21) mē̠ pañcha̍daśa̠ pañcha̍daśa mē mē̠ pañcha̍daśa ।
22) pañcha̍daśa cha cha̠ pañcha̍daśa̠ pañcha̍daśa cha ।
22) pañcha̍da̠śēti̠ pañcha̍ - da̠śa̠ ।
23) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
24) mē̠ sa̠ptada̍śa sa̠ptada̍śa mē mē sa̠ptada̍śa ।
25) sa̠ptada̍śa cha cha sa̠ptada̍śa sa̠ptada̍śa cha ।
25) sa̠ptada̠śēti̍ sa̠pta - da̠śa̠ ।
26) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
27) mē̠ nava̍daśa̠ nava̍daśa mē mē̠ nava̍daśa ।
28) nava̍daśa cha cha̠ nava̍daśa̠ nava̍daśa cha ।
28) nava̍da̠śēti̠ nava̍ - da̠śa̠ ।
29) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
30) ma̠ ēka̍vigṃśati̠ rēka̍vigṃśati-rmē ma̠ ēka̍vigṃśatiḥ ।
31) ēka̍vigṃśatiścha̠ chaika̍vigṃśati̠ rēka̍vigṃśatiścha ।
31) ēka̍vigṃśati̠rityēka̍ - vi̠(gm̠)śa̠ti̠ḥ ।
32) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
33) mē̠ trayō̍vigṃśati̠ strayō̍vigṃśati-rmē mē̠ trayō̍vigṃśatiḥ ।
34) trayō̍vigṃśatiścha cha̠ trayō̍vigṃśati̠ strayō̍vigṃśatiścha ।
34) trayō̍vigṃśati̠riti̠ traya̍ḥ - vi̠(gm̠)śa̠ti̠ḥ ।
35) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
36) mē̠ pañcha̍vigṃśati̠ḥ pañcha̍vigṃśati-rmē mē̠ pañcha̍vigṃśatiḥ ।
37) pañcha̍vigṃśatiścha cha̠ pañcha̍vigṃśati̠ḥ pañcha̍vigṃśatiścha ।
37) pañcha̍vigṃśati̠riti̠ pañcha̍ - vi̠(gm̠)śa̠ti̠ḥ ।
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
39) mē̠ sa̠ptavi(gm̍)śati-ssa̠ptavi(gm̍)śati-rmē mē sa̠ptavi(gm̍)śatiḥ ।
40) sa̠ptavi(gm̍)śatiścha cha sa̠ptavi(gm̍)śati-ssa̠ptavi(gm̍)śatiścha ।
40) sa̠ptavi(gm̍)śati̠riti̍ sa̠pta - vi̠(gm̠)śa̠ti̠ḥ ।
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
42) mē̠ nava̍vigṃśati̠-rnava̍vigṃśati-rmē mē̠ nava̍vigṃśatiḥ ।
43) nava̍vigṃśatiścha cha̠ nava̍vigṃśati̠-rnava̍vigṃśatiścha ।
43) nava̍vigṃśati̠riti̠ nava̍ - vi̠(gm̠)śa̠ti̠ḥ ।
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
45) ma̠ ēka̍trigṃśa̠ dēka̍trigṃśa-nmē ma̠ ēka̍trigṃśat ।
46) ēka̍trigṃśach cha̠ chaika̍trigṃśa̠ dēka̍trigṃśach cha ।
46) ēka̍trigṃśa̠dityēka̍ - tri̠(gm̠)śa̠t ।
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
48) mē̠ traya̍strigṃśa̠-ttraya̍strigṃśa-nmē mē̠ traya̍strigṃśat ।
49) traya̍strigṃśach cha cha̠ traya̍strigṃśa̠-ttraya̍strigṃśach cha ।
49) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠(gm̠)śa̠t ।
50) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
॥ 19 ॥ (50/61)

1) mē̠ chata̍sra̠ śchata̍srō mē mē̠ chata̍sraḥ ।
2) chata̍sraścha cha̠ chata̍sra̠ śchata̍sraścha ।
3) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
4) mē̠ 'ṣṭā va̠ṣṭau mē̍ mē̠ 'ṣṭau ।
5) a̠ṣṭau cha̍ chā̠ṣṭā va̠ṣṭau cha̍ ।
6) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
7) mē̠ dvāda̍śa̠ dvāda̍śa mē mē̠ dvāda̍śa ।
8) dvāda̍śa cha cha̠ dvāda̍śa̠ dvāda̍śa cha ।
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
10) mē̠ ṣōḍa̍śa̠ ṣōḍa̍śa mē mē̠ ṣōḍa̍śa ।
11) ṣōḍa̍śa cha cha̠ ṣōḍa̍śa̠ ṣōḍa̍śa cha ।
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
13) mē̠ vi̠(gm̠)śa̠ti-rvi(gm̍)śa̠ti-rmē̍ mē vigṃśa̠tiḥ ।
14) vi̠(gm̠)śa̠tiścha̍ cha vigṃśa̠ti-rvi(gm̍)śa̠tiścha̍ ।
15) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
16) mē̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśati-rmē mē̠ chatu̍rvigṃśatiḥ ।
17) chatu̍rvigṃśatiścha cha̠ chatu̍rvigṃśati̠ śchatu̍rvigṃśatiścha ।
17) chatu̍rvigṃśati̠riti̠ chatu̍ḥ - vi̠(gm̠)śa̠ti̠ḥ ।
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
19) mē̠ 'ṣṭāvi(gm̍)śati ra̠ṣṭāvi(gm̍)śati-rmē mē̠ 'ṣṭāvi(gm̍)śatiḥ ।
20) a̠ṣṭāvi(gm̍)śatiścha chā̠ṣṭāvi(gm̍)śati ra̠ṣṭāvi(gm̍)śatiścha ।
20) a̠ṣṭāvi(gm̍)śati̠ritya̠ṣṭā - vi̠(gm̠)śa̠ti̠ḥ ।
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
22) mē̠ dvātri(gm̍)śa̠-ddvātri(gm̍)śa-nmē mē̠ dvātri(gm̍)śat ।
23) dvātri(gm̍)śach cha cha̠ dvātri(gm̍)śa̠-ddvātri(gm̍)śach cha ।
24) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
25) mē̠ ṣaṭtri(gm̍)śa̠-thṣaṭtri(gm̍)śa-nmē mē̠ ṣaṭtri(gm̍)śat ।
26) ṣaṭtri(gm̍)śach cha cha̠ ṣaṭtri(gm̍)śa̠-thṣaṭtri(gm̍)śach cha ।
26) ṣaṭtri(gm̍)śa̠diti̠ ṣaṭ - tri̠(gm̠)śa̠t ।
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
28) mē̠ cha̠tvā̠ri̠(gm̠)śach cha̍tvāri̠(gm̠)śa-nmē̍ mē chatvāri̠(gm̠)śat ।
29) cha̠tvā̠ri̠(gm̠)śach cha̍ cha chatvāri̠(gm̠)śach cha̍tvāri̠(gm̠)śach cha̍ ।
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
31) mē̠ chatu̍śchatvārigṃśa̠ch chatu̍śchatvārigṃśa-nmē mē̠ chatu̍śchatvārigṃśat ।
32) chatu̍śchatvārigṃśach cha cha̠ chatu̍śchatvārigṃśa̠ch chatu̍śchatvārigṃśach cha ।
32) chatu̍śchatvārigṃśa̠diti̠ chatu̍ḥ - cha̠tvā̠ri̠(gm̠)śa̠t ।
33) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
34) mē̠ 'ṣṭācha̍tvārigṃśa da̠ṣṭācha̍tvārigṃśa-nmē mē̠ 'ṣṭācha̍tvārigṃśat ।
35) a̠ṣṭācha̍tvārigṃśach cha chā̠ṣṭācha̍tvārigṃśa da̠ṣṭācha̍tvārigṃśach cha ।
35) a̠ṣṭācha̍tvārigṃśa̠ditya̠ṣṭā - cha̠tvā̠ri̠(gm̠)śa̠t ।
36) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ ।
37) mē̠ vājō̠ vājō̍ mē mē̠ vāja̍ḥ ।
38) vāja̍ścha cha̠ vājō̠ vāja̍ścha ।
39) cha̠ pra̠sa̠vaḥ pra̍sa̠vaścha̍ cha prasa̠vaḥ ।
40) pra̠sa̠vaścha̍ cha prasa̠vaḥ pra̍sa̠vaścha̍ ।
40) pra̠sa̠va iti̍ pra - sa̠vaḥ ।
41) chā̠pi̠jō a̍pi̠jaścha̍ chāpi̠jaḥ ।
42) a̠pi̠jaścha̍ chāpi̠jō a̍pi̠jaścha̍ ।
42) a̠pi̠ja itya̍pi - jaḥ ।
43) cha̠ kratu̠ḥ kratu̍ścha cha̠ kratu̍ḥ ।
44) kratu̍ścha cha̠ kratu̠ḥ kratu̍ścha ।
45) cha̠ suva̠-ssuva̍ścha cha̠ suva̍ḥ ।
46) suva̍ścha cha̠ suva̠-ssuva̍ścha ।
47) cha̠ mū̠rdhā mū̠rdhā cha̍ cha mū̠rdhā ।
48) mū̠rdhā cha̍ cha mū̠rdhā mū̠rdhā cha̍ ।
49) cha̠ vyaśñi̍yō̠ vyaśñi̍yaścha cha̠ vyaśñi̍yaḥ ।
50) vyaśñi̍yaścha cha̠ vyaśñi̍yō̠ vyaśñi̍yaścha ।
50) vyaśñi̍ya̠ iti̍ vi - aśñi̍yaḥ ।
51) chā̠ntyā̠ya̠na ā̎mtyāya̠naścha̍ chāntyāya̠naḥ ।
52) ā̠ntyā̠ya̠naścha̍ chāntyāya̠na ā̎mtyāya̠naścha̍ ।
53) chāntyō̠ antya̍ścha̠ chāntya̍ḥ ।
54) antya̍ścha̠ chāntyō̠ antya̍ścha ।
55) cha̠ bhau̠va̠nō bhau̍va̠naścha̍ cha bhauva̠naḥ ।
56) bhau̠va̠naścha̍ cha bhauva̠nō bhau̍va̠naścha̍ ।
57) cha̠ bhuva̍nō̠ bhuva̍naścha cha̠ bhuva̍naḥ ।
58) bhuva̍naścha cha̠ bhuva̍nō̠ bhuva̍naścha ।
59) chādhi̍pati̠ radhi̍patiścha̠ chādhi̍patiḥ ।
60) adhi̍patiścha̠ chādhi̍pati̠ radhi̍patiścha ।
60) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
61) chēti̍ cha ।
॥ 20 ॥ (61/70)
॥ a. 11 ॥

1) vājō̍ nō nō̠ vājō̠ vājō̍ naḥ ।
2) na̠-ssa̠pta sa̠pta nō̍ na-ssa̠pta ।
3) sa̠pta pra̠diśa̍ḥ pra̠diśa̍-ssa̠pta sa̠pta pra̠diśa̍ḥ ।
4) pra̠diśa̠ śchata̍sra̠ śchata̍sraḥ pra̠diśa̍ḥ pra̠diśa̠ śchata̍sraḥ ।
4) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
5) chata̍srō vā vā̠ chata̍sra̠ śchata̍srō vā ।
6) vā̠ pa̠rā̠vata̍ḥ parā̠vatō̍ vā vā parā̠vata̍ḥ ।
7) pa̠rā̠vata̠ iti̍ parā - vata̍ḥ ।
8) vājō̍ nō nō̠ vājō̠ vājō̍ naḥ ।
9) nō̠ viśvai̠-rviśvai̎-rnō nō̠ viśvai̎ḥ ।
10) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
11) dē̠vai-rdhana̍sātau̠ dhana̍sātau dē̠vai-rdē̠vai-rdhana̍sātau ।
12) dhana̍sātā vi̠hēha dhana̍sātau̠ dhana̍sātā vi̠ha ।
12) dhana̍sātā̠viti̠ dhana̍ - sā̠tau̠ ।
13) i̠hā va̍tva vatvi̠ hēhā va̍tu ।
14) a̠va̠tvitya̍vatu ।
15) viśvē̍ a̠dyādya viśvē̠ viśvē̍ a̠dya ।
16) a̠dya ma̠rutō̍ ma̠rutō̍ a̠dyādya ma̠ruta̍ḥ ।
17) ma̠rutō̠ viśvē̠ viśvē̍ ma̠rutō̍ ma̠rutō̠ viśvē̎ ।
18) viśva̍ ū̠tyū̍tī viśvē̠ viśva̍ ū̠tī ।
19) ū̠tī viśvē̠ viśva̍ ū̠tyū̍tī viśvē̎ ।
20) viśvē̍ bhavantu bhavantu̠ viśvē̠ viśvē̍ bhavantu ।
21) bha̠va̠ ntva̠gnayō̍ a̠gnayō̍ bhavantu bhava ntva̠gnaya̍ḥ ।
22) a̠gnaya̠-ssami̍ddhā̠-ssami̍ddhā a̠gnayō̍ a̠gnaya̠-ssami̍ddhāḥ ।
23) sami̍ddhā̠ iti̠ saṃ - i̠ddhā̠ḥ ।
24) viśvē̍ nō nō̠ viśvē̠ viśvē̍ naḥ ।
25) nō̠ dē̠vā dē̠vā nō̍ nō dē̠vāḥ ।
26) dē̠vā ava̠sā 'va̍sā dē̠vā dē̠vā ava̍sā ।
27) ava̠sā ''va̠sā 'va̠sā ।
28) ā ga̍mantu gama̠ntvā ga̍mantu ।
29) ga̠ma̠ntu̠ viśva̠ṃ viśva̍-ṅgamantu gamantu̠ viśva̎m ।
30) viśva̍ mastvastu̠ viśva̠ṃ viśva̍ mastu ।
31) a̠stu̠ dravi̍ṇa̠-ndravi̍ṇa mastvastu̠ dravi̍ṇam ।
32) dravi̍ṇa̠ṃ vājō̠ vājō̠ dravi̍ṇa̠-ndravi̍ṇa̠ṃ vāja̍ḥ ।
33) vājō̍ a̠smē a̠smē vājō̠ vājō̍ a̠smē ।
34) a̠smē itya̠smē ।
35) vāja̍sya prasa̠va-mpra̍sa̠vaṃ vāja̍sya̠ vāja̍sya prasa̠vam ।
36) pra̠sa̠va-ndē̍vā dēvāḥ prasa̠va-mpra̍sa̠va-ndē̍vāḥ ।
36) pra̠sa̠vamiti̍ pra - sa̠vam ।
37) dē̠vā̠ rathai̠-rrathai̎-rdēvā dēvā̠ rathai̎ḥ ।
38) rathai̎-ryāta yāta̠ rathai̠-rrathai̎-ryāta ।
39) yā̠tā̠ hi̠ra̠ṇyayair̍. hira̠ṇyayai̎-ryāta yātā hira̠ṇyayai̎ḥ ।
40) hi̠ra̠ṇyayai̠riti̍ hira̠ṇyayai̎ḥ ।
41) a̠gni rindra̠ indrō̍ a̠gni ra̠gni rindra̍ḥ ।
42) indrō̠ bṛha̠spati̠-rbṛha̠spati̠ rindra̠ indrō̠ bṛha̠spati̍ḥ ।
43) bṛha̠spati̍-rma̠rutō̍ ma̠rutō̠ bṛha̠spati̠-rbṛha̠spati̍-rma̠ruta̍ḥ ।
44) ma̠ruta̠-ssōma̍pītayē̠ sōma̍pītayē ma̠rutō̍ ma̠ruta̠-ssōma̍pītayē ।
45) sōma̍pītaya̠ iti̠ sōma̍ - pī̠ta̠yē̠ ।
46) vājē̍vājē 'vatāvata̠ vājē̍vājē̠ vājē̍vājē 'vata ।
46) vājē̍vāja̠ iti̠ vājē̎ - vā̠jē̠ ।
47) a̠va̠ta̠ vā̠ji̠nō̠ vā̠ji̠nō̠ 'va̠tā̠ va̠ta̠ vā̠ji̠na̠ḥ ।
48) vā̠ji̠nō̠ nō̠ nō̠ vā̠ji̠nō̠ vā̠ji̠nō̠ na̠ḥ ।
49) nō̠ dhanē̍ṣu̠ dhanē̍ṣu nō nō̠ dhanē̍ṣu ।
50) dhanē̍ṣu viprā viprā̠ dhanē̍ṣu̠ dhanē̍ṣu viprāḥ ।
॥ 21 ॥ (50/54)

1) vi̠prā̠ a̠mṛ̠tā̠ a̠mṛ̠tā̠ vi̠prā̠ vi̠prā̠ a̠mṛ̠tā̠ḥ ।
2) a̠mṛ̠tā̠ ṛ̠ta̠jñā̠ ṛ̠ta̠jñā̠ a̠mṛ̠tā̠ a̠mṛ̠tā̠ ṛ̠ta̠jñā̠ḥ ।
3) ṛ̠ta̠jñā̠ ityṛ̍ta - jñā̠ḥ ।
4) a̠sya maddhvō̠ maddhvō̍ a̠syāsya maddhva̍ḥ ।
5) maddhva̍ḥ pibata pibata̠ maddhvō̠ maddhva̍ḥ pibata ।
6) pi̠ba̠ta̠ mā̠daya̍ddhva-mmā̠daya̍ddhva-mpibata pibata mā̠daya̍ddhvam ।
7) mā̠daya̍ddhva-ntṛ̠ptā stṛ̠ptā mā̠daya̍ddhva-mmā̠daya̍ddhva-ntṛ̠ptāḥ ।
8) tṛ̠ptā yā̍ta yāta tṛ̠ptā stṛ̠ptā yā̍ta ।
9) yā̠ta̠ pa̠thibhi̍ḥ pa̠thibhi̍-ryāta yāta pa̠thibhi̍ḥ ।
10) pa̠thibhi̍-rdēva̠yānai̎-rdēva̠yānai̎ḥ pa̠thibhi̍ḥ pa̠thibhi̍-rdēva̠yānai̎ḥ ।
10) pa̠thibhi̠riti̍ pa̠thi - bhi̠ḥ ।
11) dē̠va̠yānai̠riti̍ dēva - yānai̎ḥ ।
12) vāja̍ḥ pu̠rastā̎-tpu̠rastā̠-dvājō̠ vāja̍ḥ pu̠rastā̎t ।
13) pu̠rastā̍ du̠tōta pu̠rastā̎-tpu̠rastā̍ du̠ta ।
14) u̠ta ma̍ddhya̠tō ma̍ddhya̠ta u̠tōta ma̍ddhya̠taḥ ।
15) ma̠ddhya̠tō nō̍ nō maddhya̠tō ma̍ddhya̠tō na̍ḥ ।
16) nō̠ vājō̠ vājō̍ nō nō̠ vāja̍ḥ ।
17) vājō̍ dē̠vā-ndē̠vān. vājō̠ vājō̍ dē̠vān ।
18) dē̠vāgṃ ṛ̠tubhi̍r-ṛ̠tubhi̍-rdē̠vā-ndē̠vāgṃ ṛ̠tubhi̍ḥ ।
19) ṛ̠tubhi̍ḥ kalpayāti kalpayā tyṛ̠tubhi̍r-ṛ̠tubhi̍ḥ kalpayāti ।
19) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ ।
20) ka̠lpa̠yā̠tīti̍ kalpayāti ।
21) vāja̍sya̠ hi hi vāja̍sya̠ vāja̍sya̠ hi ।
22) hi pra̍sa̠vaḥ pra̍sa̠vō hi hi pra̍sa̠vaḥ ।
23) pra̠sa̠vō nanna̍mīti̠ nanna̍mīti prasa̠vaḥ pra̍sa̠vō nanna̍mīti ।
23) pra̠sa̠va iti̍ pra - sa̠vaḥ ।
24) nanna̍mīti̠ viśvā̠ viśvā̠ nanna̍mīti̠ nanna̍mīti̠ viśvā̎ḥ ।
25) viśvā̠ āśā̠ āśā̠ viśvā̠ viśvā̠ āśā̎ḥ ।
26) āśā̠ vāja̍pati̠-rvāja̍pati̠ rāśā̠ āśā̠ vāja̍patiḥ ।
27) vāja̍pati-rbhavēya-mbhavēya̠ṃ vāja̍pati̠-rvāja̍pati-rbhavēyam ।
27) vāja̍pati̠riti̠ vāja̍ - pa̠ti̠ḥ ।
28) bha̠vē̠ya̠miti̍ bhavēyam ।
29) paya̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyā-mpaya̠ḥ paya̍ḥ pṛthi̠vyām ।
30) pṛ̠thi̠vyā-mpaya̠ḥ paya̍ḥ pṛthi̠vyā-mpṛ̍thi̠vyā-mpaya̍ḥ ।
31) paya̠ ōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ paya̠ḥ paya̠ ōṣa̍dhīṣu ।
32) ōṣa̍dhīṣu̠ paya̠ḥ paya̠ ōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ paya̍ḥ ।
33) payō̍ di̠vi di̠vi paya̠ḥ payō̍ di̠vi ।
34) di̠vya̍ntari̍kṣē a̠ntari̍kṣē di̠vi di̠vya̍ntari̍kṣē ।
35) a̠ntari̍kṣē̠ paya̠ḥ payō̍ a̠ntari̍kṣē a̠ntari̍kṣē̠ paya̍ḥ ।
36) payō̍ dhā-ndhā̠-mpaya̠ḥ payō̍ dhām ।
37) dhā̠miti̍ dhām ।
38) paya̍svatīḥ pra̠diśa̍ḥ pra̠diśa̠ḥ paya̍svatī̠ḥ paya̍svatīḥ pra̠diśa̍ḥ ।
39) pra̠diśa̍-ssantu santu pra̠diśa̍ḥ pra̠diśa̍-ssantu ।
39) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
40) sa̠ntu̠ mahya̠-mmahya(gm̍) santu santu̠ mahya̎m ।
41) mahya̠miti̠ mahya̎m ।
42) sa-mmā̍ mā̠ sagṃ sa-mmā̎ ।
43) mā̠ sṛ̠jā̠mi̠ sṛ̠jā̠mi̠ mā̠ mā̠ sṛ̠jā̠mi̠ ।
44) sṛ̠jā̠mi̠ paya̍sā̠ paya̍sā sṛjāmi sṛjāmi̠ paya̍sā ।
45) paya̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ paya̍sā̠ paya̍sā ghṛ̠tēna̍ ।
46) ghṛ̠tēna̠ sagṃ sa-ṅghṛ̠tēna̍ ghṛ̠tēna̠ sam ।
47) sa-mmā̍ mā̠ sagṃ sa-mmā̎ ।
48) mā̠ sṛ̠jā̠mi̠ sṛ̠jā̠mi̠ mā̠ mā̠ sṛ̠jā̠mi̠ ।
49) sṛ̠jā̠ mya̠pō a̠pa-ssṛ̍jāmi sṛjā mya̠paḥ ।
50) a̠pa ōṣa̍dhībhi̠ rōṣa̍dhībhi ra̠pō a̠pa ōṣa̍dhībhiḥ ।
॥ 22 ॥ (50/55)

1) ōṣa̍dhībhi̠rityōṣa̍dhi - bhi̠ḥ ।
2) sō̍ 'ha ma̠hagṃ sa sō̍ 'ham ।
3) a̠haṃ vāja̠ṃ vāja̍ ma̠ha ma̠haṃ vāja̎m ।
4) vāja(gm̍) sanēyagṃ sanēya̠ṃ vāja̠ṃ vāja(gm̍) sanēyam ।
5) sa̠nē̠ya̠ ma̠gnē̠ a̠gnē̠ sa̠nē̠ya̠(gm̠) sa̠nē̠ya̠ ma̠gnē̠ ।
6) a̠gna̠ itya̍gnē ।
7) naktō̠ṣāsā̠ sama̍nasā̠ sama̍nasā̠ naktō̠ṣāsā̠ naktō̠ṣāsā̠ sama̍nasā ।
8) sama̍nasā̠ virū̍pē̠ virū̍pē̠ sama̍nasā̠ sama̍nasā̠ virū̍pē ।
8) sama̍na̠sēti̠ sa - ma̠na̠sā̠ ।
9) virū̍pē dhā̠payē̍tē dhā̠payē̍tē̠ virū̍pē̠ virū̍pē dhā̠payē̍tē ।
9) virū̍pē̠ iti̠ vi - rū̠pē̠ ।
10) dhā̠payē̍tē̠ śiśu̠(gm̠) śiśu̍-ndhā̠payē̍tē dhā̠payē̍tē̠ śiśu̎m ।
10) dhā̠payē̍tē̠ iti̍ dhā̠payē̍tē ।
11) śiśu̠ mēka̠ mēka̠(gm̠) śiśu̠(gm̠) śiśu̠ mēka̎m ।
12) ēka(gm̍) samī̠chī sa̍mī̠chī ēka̠ mēka(gm̍) samī̠chī ।
13) sa̠mī̠chī iti̍ samī̠chī ।
14) dyāvā̠ kṣāma̠ kṣāma̠ dyāvā̠ dyāvā̠ kṣāma̍ ।
15) kṣāmā̍ ru̠kmō ru̠kmaḥ, kṣāma̠ kṣāmā̍ ru̠kmaḥ ।
16) ru̠kmō a̠nta ra̠ntā ru̠kmō ru̠kmō a̠ntaḥ ।
17) a̠nta-rvi vya̍nta ra̠nta-rvi ।
18) vi bhā̍ti bhāti̠ vi vi bhā̍ti ।
19) bhā̠ti̠ dē̠vā dē̠vā bhā̍ti bhāti dē̠vāḥ ।
20) dē̠vā a̠gni ma̠gni-ndē̠vā dē̠vā a̠gnim ।
21) a̠gni-ndhā̍raya-ndhāraya-nna̠gni ma̠gni-ndhā̍rayann ।
22) dhā̠ra̠ya̠-ndra̠vi̠ṇō̠dā dra̍viṇō̠dā dhā̍raya-ndhāraya-ndraviṇō̠dāḥ ।
23) dra̠vi̠ṇō̠dā iti̍ draviṇaḥ - dāḥ ।
24) sa̠mu̠drō̎ 'syasi samu̠dra-ssa̍mu̠drō̍ 'si ।
25) a̠si̠ nabha̍svā̠-nnabha̍svā nasyasi̠ nabha̍svān ।
26) nabha̍svā nā̠rdradā̍nu rā̠rdradā̍nu̠-rnabha̍svā̠-nnabha̍svā nā̠rdradā̍nuḥ ।
27) ā̠rdradā̍nu-śśa̠mbhū-śśa̠mbhū rā̠rdradā̍nu rā̠rdradā̍nu-śśa̠mbhūḥ ।
27) ā̠rdradā̍nu̠rityā̠rdra - dā̠nu̠ḥ ।
28) śa̠mbhū-rma̍yō̠bhū-rma̍yō̠bhū-śśa̠mbhū-śśa̠mbhū-rma̍yō̠bhūḥ ।
28) śa̠mbhūriti̍ śaṃ - bhūḥ ।
29) ma̠yō̠bhū ra̠bhya̍bhi ma̍yō̠bhū-rma̍yō̠bhū ra̠bhi ।
29) ma̠yō̠bhūriti̍ mayaḥ - bhūḥ ।
30) a̠bhi mā̍ mā̠ 'bhya̍bhi mā̎ ।
31) mā̠ vā̠hi̠ vā̠hi̠ mā̠ mā̠ vā̠hi̠ ।
32) vā̠hi̠ svāhā̠ svāhā̍ vāhi vāhi̠ svāhā̎ ।
33) svāhā̍ māru̠tō mā̍ru̠ta-ssvāhā̠ svāhā̍ māru̠taḥ ।
34) mā̠ru̠tō̎ 'syasi māru̠tō mā̍ru̠tō̍ 'si ।
35) a̠si̠ ma̠rutā̎-mma̠rutā̍ masyasi ma̠rutā̎m ।
36) ma̠rutā̎-ṅga̠ṇō ga̠ṇō ma̠rutā̎-mma̠rutā̎-ṅga̠ṇaḥ ।
37) ga̠ṇa-śśa̠mbhū-śśa̠mbhū-rga̠ṇō ga̠ṇa-śśa̠mbhūḥ ।
38) śa̠mbhū-rma̍yō̠bhū-rma̍yō̠bhū-śśa̠mbhū-śśa̠mbhū-rma̍yō̠bhūḥ ।
38) śa̠mbhūriti̍ śaṃ - bhūḥ ।
39) ma̠yō̠bhū ra̠bhya̍bhi ma̍yō̠bhū-rma̍yō̠bhū ra̠bhi ।
39) ma̠yō̠bhūriti̍ mayaḥ - bhūḥ ।
40) a̠bhi mā̍ mā̠ 'bhya̍bhi mā̎ ।
41) mā̠ vā̠hi̠ vā̠hi̠ mā̠ mā̠ vā̠hi̠ ।
42) vā̠hi̠ svāhā̠ svāhā̍ vāhi vāhi̠ svāhā̎ ।
43) svāhā̍ 'va̠syu ra̍va̠syu-ssvāhā̠ svāhā̍ 'va̠syuḥ ।
44) a̠va̠syu ra̍sya syava̠syu ra̍va̠syu ra̍si ।
45) a̠si̠ duva̍svā̠-nduva̍svā nasyasi̠ duva̍svān ।
46) duva̍svā ñCha̠mbhū-śśa̠mbhū-rduva̍svā̠-nduva̍svā ñCha̠mbhūḥ ।
47) śa̠mbhū-rma̍yō̠bhū-rma̍yō̠bhū-śśa̠mbhū-śśa̠mbhū-rma̍yō̠bhūḥ ।
47) śa̠mbhūriti̍ śaṃ - bhūḥ ।
48) ma̠yō̠bhū ra̠bhya̍bhi ma̍yō̠bhū-rma̍yō̠bhū ra̠bhi ।
48) ma̠yō̠bhūriti̍ mayaḥ - bhūḥ ।
49) a̠bhi mā̍ mā̠ 'bhya̍bhi mā̎ ।
50) mā̠ vā̠hi̠ vā̠hi̠ mā̠ mā̠ vā̠hi̠ ।
51) vā̠hi̠ svāhā̠ svāhā̍ vāhi vāhi̠ svāhā̎ ।
52) svāhēti̠ svāhā̎ ।
॥ 23 ॥ (52/62)
॥ a. 12 ॥

1) a̠gniṃ yu̍najmi yunaj mya̠gni ma̠gniṃ yu̍najmi ।
2) yu̠na̠jmi̠ śava̍sā̠ śava̍sā yunajmi yunajmi̠ śava̍sā ।
3) śava̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ śava̍sā̠ śava̍sā ghṛ̠tēna̍ ।
4) ghṛ̠tēna̍ di̠vya-ndi̠vya-ṅghṛ̠tēna̍ ghṛ̠tēna̍ di̠vyam ।
5) di̠vyagṃ su̍pa̠rṇagṃ su̍pa̠rṇa-ndi̠vya-ndi̠vyagṃ su̍pa̠rṇam ।
6) su̠pa̠rṇaṃ vaya̍sā̠ vaya̍sā supa̠rṇagṃ su̍pa̠rṇaṃ vaya̍sā ।
6) su̠pa̠rṇamiti̍ su - pa̠rṇam ।
7) vaya̍sā bṛ̠hanta̍-mbṛ̠hanta̠ṃ vaya̍sā̠ vaya̍sā bṛ̠hanta̎m ।
8) bṛ̠hanta̠miti̍ bṛ̠hanta̎m ।
9) tēna̍ va̠yaṃ va̠ya-ntēna̠ tēna̍ va̠yam ।
10) va̠ya-mpa̍tēma patēma va̠yaṃ va̠ya-mpa̍tēma ।
11) pa̠tē̠ma̠ bra̠ddhnasya̍ bra̠ddhnasya̍ patēma patēma bra̠ddhnasya̍ ।
12) bra̠ddhnasya̍ vi̠ṣṭapa̍ṃ vi̠ṣṭapa̍-mbra̠ddhnasya̍ bra̠ddhnasya̍ vi̠ṣṭapa̎m ।
13) vi̠ṣṭapa̠(gm̠) suva̠-ssuva̍-rvi̠ṣṭapa̍ṃ vi̠ṣṭapa̠(gm̠) suva̍ḥ ।
14) suvō̠ ruhā̍ṇā̠ ruhā̍ṇā̠-ssuva̠-ssuvō̠ ruhā̍ṇāḥ ।
15) ruhā̍ṇā̠ adhyadhi̠ ruhā̍ṇā̠ ruhā̍ṇā̠ adhi̍ ।
16) adhi̠ nākē̠ nākē̠ adhyadhi̠ nākē̎ ।
17) nāka̍ utta̠ma u̍tta̠mē nākē̠ nāka̍ utta̠mē ।
18) u̠tta̠ma ityu̍t - ta̠mē ।
19) i̠mau tē̍ ta i̠mā vi̠mau tē̎ ।
20) tē̠ pa̠kṣau pa̠kṣau tē̍ tē pa̠kṣau ।
21) pa̠kṣā va̠jarā̍ va̠jarau̍ pa̠kṣau pa̠kṣā va̠jarau̎ ।
22) a̠jarau̍ pata̠triṇa̍ḥ pata̠triṇō̍ a̠jarā̍ va̠jarau̍ pata̠triṇa̍ḥ ।
23) pa̠ta̠triṇō̠ yābhyā̠ṃ yābhyā̎-mpata̠triṇa̍ḥ pata̠triṇō̠ yābhyā̎m ।
24) yābhyā̠(gm̠) rakṣā(gm̍)si̠ rakṣā(gm̍)si̠ yābhyā̠ṃ yābhyā̠(gm̠) rakṣā(gm̍)si ।
25) rakṣā(gg̍) syapa̠hagg​ sya̍pa̠hagṃsi̠ rakṣā(gm̍)si̠ rakṣā(gg̍) syapa̠hagṃsi̍ ।
26) a̠pa̠hagg​ sya̍gnē agnē apa̠hagg​ sya̍pa̠hagg​ sya̍gnē ।
26) a̠pa̠hagṃsītya̍pa - hagṃsi̍ ।
27) a̠gna̠ itya̍gnē ।
28) tābhyā̎-mpatēma patēma̠ tābhyā̠-ntābhyā̎-mpatēma ।
29) pa̠tē̠ma̠ su̠kṛtā(gm̍) su̠kṛtā̎-mpatēma patēma su̠kṛtā̎m ।
30) su̠kṛtā̍ mu vu su̠kṛtā(gm̍) su̠kṛtā̍ mu ।
30) su̠kṛtā̠miti̍ su - kṛtā̎m ।
31) u̠ lō̠kam ँlō̠ka mu̍ vu lō̠kam ।
32) lō̠kaṃ yatra̠ yatra̍ lō̠kam ँlō̠kaṃ yatra̍ ।
33) yatra r​ṣa̍ya̠ ṛṣa̍yō̠ yatra̠ yatra r​ṣa̍yaḥ ।
34) ṛṣa̍yaḥ prathama̠jāḥ pra̍thama̠jā ṛṣa̍ya̠ ṛṣa̍yaḥ prathama̠jāḥ ।
35) pra̠tha̠ma̠jā yē yē pra̍thama̠jāḥ pra̍thama̠jā yē ।
35) pra̠tha̠ma̠jā iti̍ prathama - jāḥ ।
36) yē pu̍rā̠ṇāḥ pu̍rā̠ṇā yē yē pu̍rā̠ṇāḥ ।
37) pu̠rā̠ṇā iti̍ purā̠ṇāḥ ।
38) chida̍syasi̠ chich chida̍si ।
39) a̠si̠ sa̠mu̠drayō̍ni-ssamu̠drayō̍ni rasyasi samu̠drayō̍niḥ ।
40) sa̠mu̠drayō̍ni̠ rindu̠ rindu̍-ssamu̠drayō̍ni-ssamu̠drayō̍ni̠ rindu̍ḥ ।
40) sa̠mu̠drayō̍ni̠riti̍samu̠dra - yō̠ni̠ḥ ।
41) indu̠-rdakṣō̠ dakṣa̠ indu̠ rindu̠-rdakṣa̍ḥ ।
42) dakṣa̍-śśyē̠na-śśyē̠nō dakṣō̠ dakṣa̍-śśyē̠naḥ ।
43) śyē̠na ṛ̠tāva̠ r​tāvā̎ śyē̠na-śśyē̠na ṛ̠tāvā̎ ।
44) ṛ̠tāvētyṛ̠ta - vā̠ ।
45) hira̍ṇyapakṣa-śśaku̠na-śśa̍ku̠nō hira̍ṇyapakṣō̠ hira̍ṇyapakṣa-śśaku̠naḥ ।
45) hira̍ṇyapakṣa̠ iti̠ hira̍ṇya - pa̠kṣa̠ḥ ।
46) śa̠ku̠nō bhu̍ra̠ṇyu-rbhu̍ra̠ṇyu-śśa̍ku̠na-śśa̍ku̠nō bhu̍ra̠ṇyuḥ ।
47) bhu̠ra̠ṇyu-rma̠hā-nma̠hā-nbhu̍ra̠ṇyu-rbhu̍ra̠ṇyu-rma̠hān ।
48) ma̠hā-nthsa̠dhasthē̍ sa̠dhasthē̍ ma̠hā-nma̠hā-nthsa̠dhasthē̎ ।
49) sa̠dhasthē̎ dhru̠vō dhru̠va-ssa̠dhasthē̍ sa̠dhasthē̎ dhru̠vaḥ ।
49) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
50) dhru̠va ā dhru̠vō dhru̠va ā ।
॥ 24 ॥ (50/57)

1) ā niṣa̍ttō̠ niṣa̍tta̠ ā niṣa̍ttaḥ ।
2) niṣa̍tta̠ iti̠ ni - sa̠tta̠ḥ ।
3) nama̍ stē tē̠ namō̠ nama̍ stē ।
4) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
5) a̠stu̠ mā mā 'stva̍stu̠ mā ।
6) mā mā̍ mā̠ mā mā mā̎ ।
7) mā̠ hi̠(gm̠)sī̠r̠ hi̠(gm̠)sī̠-rmā̠ mā̠ hi̠(gm̠)sī̠ḥ ।
8) hi̠(gm̠)sī̠-rviśva̍sya̠ viśva̍sya higṃsīr-higṃsī̠-rviśva̍sya ।
9) viśva̍sya mū̠rdha-nmū̠rdhan. viśva̍sya̠ viśva̍sya mū̠rdhann ।
10) mū̠rdha-nnadhyadhi̍ mū̠rdha-nmū̠rdha-nnadhi̍ ।
11) adhi̍ tiṣṭhasi tiṣṭha̠ syadhyadhi̍ tiṣṭhasi ।
12) ti̠ṣṭha̠si̠ śri̠ta-śśri̠ta sti̍ṣṭhasi tiṣṭhasi śri̠taḥ ।
13) śri̠ta iti̍ śri̠taḥ ।
14) sa̠mu̠drē tē̍ tē samu̠drē sa̍mu̠drē tē̎ ।
15) tē̠ hṛda̍ya̠(gm̠) hṛda̍ya-ntē tē̠ hṛda̍yam ।
16) hṛda̍ya ma̠nta ra̠ntar-hṛda̍ya̠(gm̠) hṛda̍ya ma̠ntaḥ ।
17) a̠nta rāyu̠ rāyu̍ ra̠nta ra̠nta rāyu̍ḥ ।
18) āyu̠-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī āyu̠ rāyu̠-rdyāvā̍pṛthi̠vī ।
19) dyāvā̍pṛthi̠vī bhuva̍nēṣu̠ bhuva̍nēṣu̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī bhuva̍nēṣu ।
19) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
20) bhuva̍nē̠ ṣvarpi̍tē̠ arpi̍tē̠ bhuva̍nēṣu̠ bhuva̍nē̠ ṣvarpi̍tē ।
21) arpi̍tē̠ ityarpi̍tē ।
22) u̠dnō da̍tta dattō̠dna u̠dnō da̍tta ।
23) da̠ttō̠da̠dhi mu̍da̠dhi-nda̍tta dattōda̠dhim ।
24) u̠da̠dhi-mbhi̍nta bhintōda̠dhi mu̍da̠dhi-mbhi̍nta ।
24) u̠da̠dhimityu̍da - dhim ।
25) bhi̠nta̠ di̠vō di̠vō bhi̍nta bhinta di̠vaḥ ।
26) di̠vaḥ pa̠rjanyā̎-tpa̠rjanyā̎-ddi̠vō di̠vaḥ pa̠rjanyā̎t ।
27) pa̠rjanyā̍ da̠ntari̍kṣā da̠ntari̍kṣā-tpa̠rjanyā̎-tpa̠rjanyā̍ da̠ntari̍kṣāt ।
28) a̠ntari̍kṣā-tpṛthi̠vyāḥ pṛ̍thi̠vyā a̠ntari̍kṣā da̠ntari̍kṣā-tpṛthi̠vyāḥ ।
29) pṛ̠thi̠vyā stata̠ stata̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā stata̍ḥ ।
30) tatō̍ nō na̠ stata̠ statō̍ naḥ ।
31) nō̠ vṛṣṭyā̠ vṛṣṭyā̍ nō nō̠ vṛṣṭyā̎ ।
32) vṛṣṭyā̍ 'vatā vata̠ vṛṣṭyā̠ vṛṣṭyā̍ 'vata ।
33) a̠va̠tētya̍vata ।
34) di̠vō mū̠rdhā mū̠rdhā di̠vō di̠vō mū̠rdhā ।
35) mū̠rdhā 'sya̍si mū̠rdhā mū̠rdhā 'si̍ ।
36) a̠si̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyā a̍syasi pṛthi̠vyāḥ ।
37) pṛ̠thi̠vyā nābhi̠-rnābhi̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā nābhi̍ḥ ।
38) nābhi̠ rūrgūr-nnābhi̠-rnābhi̠ rūrk ।
39) ūrga̠pā ma̠pā mūrgūrga̠pām ।
40) a̠pā mōṣa̍dhīnā̠ mōṣa̍dhīnā ma̠pā ma̠pā mōṣa̍dhīnām ।
41) ōṣa̍dhīnā̠mityōṣa̍dhīnām ।
42) vi̠śvāyu̠-śśarma̠ śarma̍ vi̠śvāyu̍-rvi̠śvāyu̠-śśarma̍ ।
42) vi̠śvāyu̠riti̍ vi̠śva - ā̠yu̠ḥ ।
43) śarma̍ sa̠prathā̎-ssa̠prathā̠-śśarma̠ śarma̍ sa̠prathā̎ḥ ।
44) sa̠prathā̠ namō̠ nama̍-ssa̠prathā̎-ssa̠prathā̠ nama̍ḥ ।
44) sa̠prathā̠ iti̍ sa - prathā̎ḥ ।
45) nama̍ spa̠thē pa̠thē namō̠ nama̍ spa̠thē ।
46) pa̠tha iti̍ pa̠thē ।
47) yēna r​ṣa̍ya̠ ṛṣa̍yō̠ yēna̠ yēna r​ṣa̍yaḥ ।
48) ṛṣa̍ya̠ stapa̍sā̠ tapa̠sar​ṣa̍ya̠ ṛṣa̍ya̠ stapa̍sā ।
49) tapa̍sā sa̠tragṃ sa̠tra-ntapa̍sā̠ tapa̍sā sa̠tram ।
50) sa̠tra māsa̠tā sa̍ta sa̠tragṃ sa̠tra māsa̍ta ।
॥ 25 ॥ (50/54)

1) āsa̠tē ndhā̍nā̠ indhā̍nā̠ āsa̠tā sa̠tē ndhā̍nāḥ ।
2) indhā̍nā a̠gni ma̠gni mindhā̍nā̠ indhā̍nā a̠gnim ।
3) a̠gnigṃ suva̠-ssuva̍ ra̠gni ma̠gnigṃ suva̍ḥ ।
4) suva̍ rā̠bhara̍nta ā̠bhara̍nta̠-ssuva̠-ssuva̍ rā̠bhara̍ntaḥ ।
5) ā̠bhara̍nta̠ ityā̎ - bhara̍ntaḥ ।
6) tasmi̍-nna̠ha ma̠ha-ntasmi̠gg̠ stasmi̍-nna̠ham ।
7) a̠ha-nni nya̍ha ma̠ha-nni ।
8) ni da̍dhē dadhē̠ ni ni da̍dhē ।
9) da̠dhē̠ nākē̠ nākē̍ dadhē dadhē̠ nākē̎ ।
10) nākē̍ a̠gni ma̠gni-nnākē̠ nākē̍ a̠gnim ।
11) a̠gni mē̠ta mē̠ta ma̠gni ma̠gni mē̠tam ।
12) ē̠taṃ yaṃ ya mē̠ta mē̠taṃ yam ।
13) ya mā̠hu rā̠hu-ryaṃ ya mā̠huḥ ।
14) ā̠hu-rmana̍vō̠ mana̍va ā̠hu rā̠hu-rmana̍vaḥ ।
15) mana̍va-sstī̠rṇaba̍r​hiṣagg​ stī̠rṇaba̍r​hiṣa̠-mmana̍vō̠ mana̍va-sstī̠rṇaba̍r​hiṣam ।
16) stī̠rṇaba̍r​hiṣa̠miti̍ stī̠rṇa - ba̠r̠hi̠ṣa̠m ।
17) ta-mpatnī̍bhi̠ḥ patnī̍bhi̠ sta-nta-mpatnī̍bhiḥ ।
18) patnī̍bhi̠ ranvanu̠ patnī̍bhi̠ḥ patnī̍bhi̠ ranu̍ ।
19) anu̍ gachChēma gachChē̠mā nvanu̍ gachChēma ।
20) ga̠chChē̠ma̠ dē̠vā̠ dē̠vā̠ ga̠chChē̠ma̠ ga̠chChē̠ma̠ dē̠vā̠ḥ ।
21) dē̠vā̠ḥ pu̠traiḥ pu̠trai-rdē̍vā dēvāḥ pu̠traiḥ ।
22) pu̠trai-rbhrātṛ̍bhi̠-rbhrātṛ̍bhiḥ pu̠traiḥ pu̠trai-rbhrātṛ̍bhiḥ ।
23) bhrātṛ̍bhi ru̠tōta bhrātṛ̍bhi̠-rbhrātṛ̍bhi ru̠ta ।
23) bhrātṛ̍bhi̠riti̠ bhrātṛ̍ - bhi̠ḥ ।
24) u̠ta vā̍ vō̠tōta vā̎ ।
25) vā̠ hira̍ṇyai̠r̠ hira̍ṇyai-rvā vā̠ hira̍ṇyaiḥ ।
26) hira̍ṇyai̠ riti̠ hira̍ṇyaiḥ ।
27) nāka̍-ṅgṛhṇā̠nā gṛ̍hṇā̠nā nāka̠-nnāka̍-ṅgṛhṇā̠nāḥ ।
28) gṛ̠hṇā̠nā-ssu̍kṛ̠tasya̍ sukṛ̠tasya̍ gṛhṇā̠nā gṛ̍hṇā̠nā-ssu̍kṛ̠tasya̍ ।
29) su̠kṛ̠tasya̍ lō̠kē lō̠kē su̍kṛ̠tasya̍ sukṛ̠tasya̍ lō̠kē ।
29) su̠kṛ̠tasyēti̍ su - kṛ̠tasya̍ ।
30) lō̠kē tṛ̠tīyē̍ tṛ̠tīyē̍ lō̠kē lō̠kē tṛ̠tīyē̎ ।
31) tṛ̠tīyē̍ pṛ̠ṣṭhē pṛ̠ṣṭhē tṛ̠tīyē̍ tṛ̠tīyē̍ pṛ̠ṣṭhē ।
32) pṛ̠ṣṭhē adhyadhi̍ pṛ̠ṣṭhē pṛ̠ṣṭhē adhi̍ ।
33) adhi̍ rōcha̠nē rō̍cha̠nē 'dhyadhi̍ rōcha̠nē ।
34) rō̠cha̠nē di̠vō di̠vō rō̍cha̠nē rō̍cha̠nē di̠vaḥ ।
35) di̠va iti̍ di̠vaḥ ।
36) ā vā̠chō vā̠cha ā vā̠chaḥ ।
37) vā̠chō maddhya̠-mmaddhya̍ṃ vā̠chō vā̠chō maddhya̎m ।
38) maddhya̍ maruha daruha̠-nmaddhya̠-mmaddhya̍ maruhat ।
39) a̠ru̠ha̠-dbhu̠ra̠ṇyu-rbhu̍ra̠ṇyu ra̍ruha daruha-dbhura̠ṇyuḥ ।
40) bhu̠ra̠ṇyu ra̠ya ma̠ya-mbhu̍ra̠ṇyu-rbhu̍ra̠ṇyu ra̠yam ।
41) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
42) a̠gni-ssatpa̍ti̠-ssatpa̍ti ra̠gni ra̠gni-ssatpa̍tiḥ ।
43) satpa̍ti̠ śchēki̍tāna̠ śchēki̍tāna̠-ssatpa̍ti̠-ssatpa̍ti̠ śchēki̍tānaḥ ।
43) satpa̍ti̠riti̠ sat - pa̠ti̠ḥ ।
44) chēki̍tāna̠ iti̠ chēki̍tānaḥ ।
45) pṛ̠ṣṭhē pṛ̍thi̠vyāḥ pṛ̍thi̠vyāḥ pṛ̠ṣṭhē pṛ̠ṣṭhē pṛ̍thi̠vyāḥ ।
46) pṛ̠thi̠vyā nihi̍tō̠ nihi̍taḥ pṛthi̠vyāḥ pṛ̍thi̠vyā nihi̍taḥ ।
47) nihi̍tō̠ davi̍dyuta̠-ddavi̍dyuta̠-nnihi̍tō̠ nihi̍tō̠ davi̍dyutat ।
47) nihi̍ta̠ iti̠ ni - hi̠ta̠ḥ ।
48) davi̍dyuta dadhaspa̠da ma̍dhaspa̠da-ndavi̍dyuta̠-ddavi̍dyuta dadhaspa̠dam ।
49) a̠dha̠spa̠da-ṅkṛ̍ṇutē kṛṇutē adhaspa̠da ma̍dhaspa̠da-ṅkṛ̍ṇutē ।
49) a̠dha̠spa̠damitya̍dhaḥ - pa̠dam ।
50) kṛ̠ṇu̠tē̠ yē yē kṛ̍ṇutē kṛṇutē̠ yē ।
॥ 26 ॥ (50/55)

1) yē pṛ̍ta̠nyava̍ḥ pṛta̠nyavō̠ yē yē pṛ̍ta̠nyava̍ḥ ।
2) pṛ̠ta̠nyava̠ iti̍ pṛta̠nyava̍ḥ ।
3) a̠ya ma̠gni ra̠gni ra̠ya ma̠ya ma̠gniḥ ।
4) a̠gni-rvī̠rata̍mō vī̠rata̍mō̠ 'gni ra̠gni-rvī̠rata̍maḥ ।
5) vī̠rata̍mō vayō̠dhā va̍yō̠dhā vī̠rata̍mō vī̠rata̍mō vayō̠dhāḥ ।
5) vī̠rata̍ma̠ iti̍ vī̠ra - ta̠ma̠ḥ ।
6) va̠yō̠dhā-ssa̍ha̠sriya̍-ssaha̠sriyō̍ vayō̠dhā va̍yō̠dhā-ssa̍ha̠sriya̍ḥ ।
6) va̠yō̠dhā iti̍ vayaḥ - dhāḥ ।
7) sa̠ha̠sriyō̍ dīpyatā-ndīpyatāgṃ saha̠sriya̍-ssaha̠sriyō̍ dīpyatām ।
8) dī̠pya̠tā̠ mapra̍yuchCha̠-nnapra̍yuchCha-ndīpyatā-ndīpyatā̠ mapra̍yuchChann ।
9) apra̍yuchCha̠nnityapra̍ - yu̠chCha̠nn ।
10) vi̠bhrāja̍māna-ssari̠rasya̍ sari̠rasya̍ vi̠bhrāja̍mānō vi̠bhrāja̍māna-ssari̠rasya̍ ।
10) vi̠bhrāja̍māna̠ iti̍ vi - bhrāja̍mānaḥ ।
11) sa̠ri̠rasya̠ maddhyē̠ maddhyē̍ sari̠rasya̍ sari̠rasya̠ maddhyē̎ ।
12) maddhya̠ upōpa̠ maddhyē̠ maddhya̠ upa̍ ।
13) upa̠ pra prōpōpa̠ pra ।
14) pra yā̍ta yāta̠ pra pra yā̍ta ।
15) yā̠ta̠ di̠vyāni̍ di̠vyāni̍ yāta yāta di̠vyāni̍ ।
16) di̠vyāni̠ dhāma̠ dhāma̍ di̠vyāni̍ di̠vyāni̠ dhāma̍ ।
17) dhāmēti̠ dhāma̍ ।
18) sa-mpra pra sagṃ sa-mpra ।
19) pra chya̍vaddhva-ñchyavaddhva̠-mpra pra chya̍vaddhvam ।
20) chya̠va̠ddhva̠ manvanu̍ chyavaddhva-ñchyavaddhva̠ manu̍ ।
21) anu̠ sagṃ sa manvanu̠ sam ।
22) sa-mpra pra sagṃ sa-mpra ।
23) pra yā̍ta yāta̠ pra pra yā̍ta ।
24) yā̠tāgnē 'gnē̍ yāta yā̠tāgnē̎ ।
25) agnē̍ pa̠thaḥ pa̠thō 'gnē 'gnē̍ pa̠thaḥ ।
26) pa̠thō dē̍va̠yānā̎-ndēva̠yānā̎-npa̠thaḥ pa̠thō dē̍va̠yānān̍ ।
27) dē̠va̠yānā̎n kṛṇuddhva-ṅkṛṇuddhva-ndēva̠yānā̎-ndēva̠yānā̎n kṛṇuddhvam ।
27) dē̠va̠yānā̠niti̍ dēva - yānān̍ ।
28) kṛ̠ṇu̠ddhva̠miti̍ kṛṇuddhvam ।
29) a̠smi-nthsa̠dhasthē̍ sa̠dhasthē̍ a̠smi-nna̠smi-nthsa̠dhasthē̎ ।
30) sa̠dhasthē̠ adhyadhi̍ sa̠dhasthē̍ sa̠dhasthē̠ adhi̍ ।
30) sa̠dhastha̠ iti̍ sa̠dha - sthē̠ ।
31) adh yutta̍rasmi̠-nnutta̍rasmi̠-nnadhyadh yutta̍rasminn ।
32) utta̍rasmi̠n̠. viśvē̠ viśva̠ utta̍rasmi̠-nnutta̍rasmi̠n̠. viśvē̎ ।
32) utta̍rasmi̠nnityut - ta̠ra̠smi̠n ।
33) viśvē̍ dēvā dēvā̠ viśvē̠ viśvē̍ dēvāḥ ।
34) dē̠vā̠ yaja̍mānō̠ yaja̍mānō dēvā dēvā̠ yaja̍mānaḥ ।
35) yaja̍mānaścha cha̠ yaja̍mānō̠ yaja̍mānaścha ।
36) cha̠ sī̠da̠ta̠ sī̠da̠ta̠ cha̠ cha̠ sī̠da̠ta̠ ।
37) sī̠da̠tēti̍ sīdata ।
38) yēnā̍ sa̠hasra(gm̍) sa̠hasra̠ṃ yēna̠ yēnā̍ sa̠hasra̎m ।
39) sa̠hasra̠ṃ vaha̍si̠ vaha̍si sa̠hasra(gm̍) sa̠hasra̠ṃ vaha̍si ।
40) vaha̍si̠ yēna̠ yēna̠ vaha̍si̠ vaha̍si̠ yēna̍ ।
41) yēnā̎gnē agnē̠ yēna̠ yēnā̎gnē ।
42) a̠gnē̠ sa̠rva̠vē̠da̠sagṃ sa̍rvavēda̠sa ma̍gnē agnē sarvavēda̠sam ।
43) sa̠rva̠vē̠da̠samiti̍ sarva - vē̠da̠sam ।
44) tēnē̠ mami̠ma-ntēna̠ tēnē̠mam ।
45) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
46) ya̠jña-nnō̍ nō ya̠jñaṃ ya̠jña-nna̍ḥ ।
47) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ ।
48) va̠ha̠ dē̠va̠yānō̍ dēva̠yānō̍ vaha vaha dēva̠yāna̍ḥ ।
49) dē̠va̠yānō̠ yō yō dē̍va̠yānō̍ dēva̠yānō̠ yaḥ ।
49) dē̠va̠yāna̠ iti̍ dēva - yāna̍ḥ ।
50) ya u̍tta̠ma u̍tta̠mō yō ya u̍tta̠maḥ ।
॥ 27 ॥ (50/57)

1) u̠tta̠ma ityu̍t - ta̠maḥ ।
2) u-dbu̍ddhyasva buddhya̠svō du-dbu̍ddhyasva ।
3) bu̠ddhya̠svā̠gnē̠ a̠gnē̠ bu̠ddhya̠sva̠ bu̠ddhya̠svā̠gnē̠ ।
4) a̠gnē̠ prati̠ pratya̍gnē agnē̠ prati̍ ।
5) prati̍ jāgṛhi jāgṛhi̠ prati̠ prati̍ jāgṛhi ।
6) jā̠gṛ̠hyē̠na̠ mē̠na̠-ñjā̠gṛ̠hi̠ jā̠gṛ̠hyē̠na̠m ।
7) ē̠na̠ mi̠ṣṭā̠pū̠rtē i̍ṣṭāpū̠rtē ē̍na mēna miṣṭāpū̠rtē ।
8) i̠ṣṭā̠pū̠rtē sagṃ sa mi̍ṣṭāpū̠rtē i̍ṣṭāpū̠rtē sam ।
8) i̠ṣṭā̠pū̠rtē itī̎ṣṭā - pū̠rtē ।
9) sagṃ sṛ̍jēthāgṃ sṛjēthā̠(gm̠) sagṃ sagṃ sṛ̍jēthām ।
10) sṛ̠jē̠thā̠ ma̠ya ma̠yagṃ sṛ̍jēthāgṃ sṛjēthā ma̠yam ।
11) a̠ya-ñcha̍ chā̠ya ma̠ya-ñcha̍ ।
12) chēti̍ cha ।
13) puna̍ḥ kṛ̠ṇvan kṛ̠ṇva-npuna̠ḥ puna̍ḥ kṛ̠ṇvann ।
14) kṛ̠ṇvagg​ tvā̎ tvā kṛ̠ṇvan kṛ̠ṇvagg​ tvā̎ ।
15) tvā̠ pi̠tara̍-mpi̠tara̍-ntvā tvā pi̠tara̎m ।
16) pi̠tara̠ṃ yuvā̍na̠ṃ yuvā̍na-mpi̠tara̍-mpi̠tara̠ṃ yuvā̍nam ।
17) yuvā̍na ma̠nvātā(gm̍)sī da̠nvātā(gm̍)sī̠-dyuvā̍na̠ṃ yuvā̍na ma̠nvātā(gm̍)sīt ।
18) a̠nvātā(gm̍)sī̠-ttvayi̠ tvayya̠nvātā(gm̍)sī da̠nvātā(gm̍)sī̠-ttvayi̍ ।
18) a̠nvātā(gm̍)sī̠ditya̍nu - ātā(gm̍)sīt ।
19) tvayi̠ tantu̠-ntantu̠-ntvayi̠ tvayi̠ tantu̎m ।
20) tantu̍ mē̠ta mē̠ta-ntantu̠-ntantu̍ mē̠tam ।
21) ē̠tamityē̠tam ।
22) a̠ya-ntē̍ tē̠ 'ya ma̠ya-ntē̎ ।
23) tē̠ yōni̠-ryōni̍ stē tē̠ yōni̍ḥ ।
24) yōni̍r-ṛ̠tviya̍ ṛ̠tviyō̠ yōni̠-ryōni̍r-ṛ̠tviya̍ḥ ।
25) ṛ̠tviyō̠ yatō̠ yata̍ ṛ̠tviya̍ ṛ̠tviyō̠ yata̍ḥ ।
26) yatō̍ jā̠tō jā̠tō yatō̠ yatō̍ jā̠taḥ ।
27) jā̠tō arō̍chathā̠ arō̍chathā jā̠tō jā̠tō arō̍chathāḥ ।
28) arō̍chathā̠ ityarō̍chathāḥ ।
29) ta-ñjā̠nan jā̠na-nta-nta-ñjā̠nann ।
30) jā̠na-nna̍gnē agnē jā̠nan jā̠na-nna̍gnē ।
31) a̠gna̠ ā 'gnē̍ agna̠ ā ।
32) ā rō̍ha rō̠hā rō̍ha ।
33) rō̠hāthātha̍ rōha rō̠hātha̍ ।
34) athā̍ nō nō̠ athāthā̍ naḥ ।
35) nō̠ va̠rdha̠ya̠ va̠rdha̠ya̠ nō̠ nō̠ va̠rdha̠ya̠ ।
36) va̠rdha̠yā̠ ra̠yigṃ ra̠yiṃ va̍rdhaya vardhayā ra̠yim ।
37) ra̠yimiti̍ ra̠yim ।
॥ 28 ॥ (37/39)
॥ a. 13 ॥

1) mamā̎gnē agnē̠ mama̠ mamā̎gnē ।
2) a̠gnē̠ varchō̠ varchō̍ agnē agnē̠ varcha̍ḥ ।
3) varchō̍ viha̠vēṣu̍ viha̠vēṣu̠ varchō̠ varchō̍ viha̠vēṣu̍ ।
4) vi̠ha̠vē ṣva̍stvastu viha̠vēṣu̍ viha̠vē ṣva̍stu ।
4) vi̠ha̠vēṣviti̍ vi - ha̠vēṣu̍ ।
5) a̠stu̠ va̠yaṃ va̠ya ma̍stvastu va̠yam ।
6) va̠ya-ntvā̎ tvā va̠yaṃ va̠ya-ntvā̎ ।
7) tvēndhā̍nā̠ indhā̍nā stvā̠ tvēndhā̍nāḥ ।
8) indhā̍nā sta̠nuva̍-nta̠nuva̠ mindhā̍nā̠ indhā̍nā sta̠nuva̎m ।
9) ta̠nuva̍-mpuṣēma puṣēma ta̠nuva̍-nta̠nuva̍-mpuṣēma ।
10) pu̠ṣē̠mēti̍ puṣēma ।
11) mahya̍-nnamantā-nnamantā̠-mmahya̠-mmahya̍-nnamantām ।
12) na̠ma̠ntā̠-mpra̠diśa̍ḥ pra̠diśō̍ namantā-nnamantā-mpra̠diśa̍ḥ ।
13) pra̠diśa̠ śchata̍sra̠ śchata̍sraḥ pra̠diśa̍ḥ pra̠diśa̠ śchata̍sraḥ ।
13) pra̠diśa̠ iti̍ pra - diśa̍ḥ ।
14) chata̍sra̠ stvayā̠ tvayā̠ chata̍sra̠ śchata̍sra̠ stvayā̎ ।
15) tvayā 'ddhya̍kṣē̠ṇā ddhya̍kṣēṇa̠ tvayā̠ tvayā 'ddhya̍kṣēṇa ।
16) addhya̍kṣēṇa̠ pṛta̍nā̠ḥ pṛta̍nā̠ addhya̍kṣē̠ṇā ddhya̍kṣēṇa̠ pṛta̍nāḥ ।
16) addhya̍kṣē̠ṇētyadhi̍ - a̠kṣē̠ṇa̠ ।
17) pṛta̍nā jayēma jayēma̠ pṛta̍nā̠ḥ pṛta̍nā jayēma ।
18) ja̠yē̠mēti̍ jayēma ।
19) mama̍ dē̠vā dē̠vā mama̠ mama̍ dē̠vāḥ ।
20) dē̠vā vi̍ha̠vē vi̍ha̠vē dē̠vā dē̠vā vi̍ha̠vē ।
21) vi̠ha̠vē sa̍ntu santu viha̠vē vi̍ha̠vē sa̍ntu ।
21) vi̠ha̠va iti̍ vi - ha̠vē ।
22) sa̠ntu̠ sarvē̠ sarvē̍ santu santu̠ sarvē̎ ।
23) sarva̠ indrā̍vanta̠ indrā̍vanta̠-ssarvē̠ sarva̠ indrā̍vantaḥ ।
24) indrā̍vantō ma̠rutō̍ ma̠ruta̠ indrā̍vanta̠ indrā̍vantō ma̠ruta̍ḥ ।
24) indrā̍vanta̠ itīndra̍ - va̠nta̠ḥ ।
25) ma̠rutō̠ viṣṇu̠-rviṣṇu̍-rma̠rutō̍ ma̠rutō̠ viṣṇu̍ḥ ।
26) viṣṇu̍ ra̠gni ra̠gni-rviṣṇu̠-rviṣṇu̍ ra̠gniḥ ।
27) a̠gniritya̠gniḥ ।
28) mamā̠ntari̍kṣa ma̠ntari̍kṣa̠-mmama̠ mamā̠ntari̍kṣam ।
29) a̠ntari̍kṣa mu̠rū̎(1̠)rva̍ntari̍kṣa ma̠ntari̍kṣa mu̠ru ।
30) u̠ru gō̠pa-ṅgō̠pa mu̠rū̍ru gō̠pam ।
31) gō̠pa ma̍stvastu gō̠pa-ṅgō̠pa ma̍stu ।
32) a̠stu̠ mahya̠-mmahya̍ mastvastu̠ mahya̎m ।
33) mahya̠ṃ vātō̠ vātō̠ mahya̠-mmahya̠ṃ vāta̍ḥ ।
34) vāta̍ḥ pavatā-mpavatā̠ṃ vātō̠ vāta̍ḥ pavatām ।
35) pa̠va̠tā̠-ṅkāmē̠ kāmē̍ pavatā-mpavatā̠-ṅkāmē̎ ।
36) kāmē̍ a̠smi-nna̠smin kāmē̠ kāmē̍ a̠sminn ।
37) a̠sminnitya̠sminn ।
38) mayi̍ dē̠vā dē̠vā mayi̠ mayi̍ dē̠vāḥ ।
39) dē̠vā dravi̍ṇa̠-ndravi̍ṇa-ndē̠vā dē̠vā dravi̍ṇam ।
40) dravi̍ṇa̠ mā dravi̍ṇa̠-ndravi̍ṇa̠ mā ।
41) ā ya̍jantāṃ yajantā̠ mā ya̍jantām ।
42) ya̠ja̠ntā̠-mmayi̠ mayi̍ yajantāṃ yajantā̠-mmayi̍ ।
43) mayyā̠śī rā̠śī-rmayi̠ mayyā̠śīḥ ।
44) ā̠śī ra̍stva stvā̠śī rā̠śī ra̍stu ।
44) ā̠śīrityā̎ - śīḥ ।
45) a̠stu̠ mayi̠ mayya̍ stvastu̠ mayi̍ ।
46) mayi̍ dē̠vahū̍ti-rdē̠vahū̍ti̠-rmayi̠ mayi̍ dē̠vahū̍tiḥ ।
47) dē̠vahū̍ti̠riti̍ dē̠va - hū̠ti̠ḥ ।
48) daivyā̠ hōtā̍rā̠ hōtā̍rā̠ daivyā̠ daivyā̠ hōtā̍rā ।
49) hōtā̍rā vaniṣanta vaniṣanta̠ hōtā̍rā̠ hōtā̍rā vaniṣanta ।
50) va̠ni̠ṣa̠nta̠ pūrvē̠ pūrvē̍ vaniṣanta vaniṣanta̠ pūrvē̎ ।
॥ 29 ॥ (50/56)

1) pūrvē 'ri̍ṣṭā̠ ari̍ṣṭā̠ḥ pūrvē̠ pūrvē 'ri̍ṣṭāḥ ।
2) ari̍ṣṭā-ssyāma syā̠mā ri̍ṣṭā̠ ari̍ṣṭā-ssyāma ।
3) syā̠ma̠ ta̠nuvā̍ ta̠nuvā̎ syāma syāma ta̠nuvā̎ ।
4) ta̠nuvā̍ su̠vīrā̎-ssu̠vīrā̎ sta̠nuvā̍ ta̠nuvā̍ su̠vīrā̎ḥ ।
5) su̠vīrā̠ iti̍ su - vīrā̎ḥ ।
6) mahya̍ṃ yajantu yajantu̠ mahya̠-mmahya̍ṃ yajantu ।
7) ya̠ja̠ntu̠ mama̠ mama̍ yajantu yajantu̠ mama̍ ।
8) mama̠ yāni̠ yāni̠ mama̠ mama̠ yāni̍ ।
9) yāni̍ ha̠vyā ha̠vyā yāni̠ yāni̍ ha̠vyā ।
10) ha̠vyā ''kū̍ti̠ rākū̍tir-ha̠vyā ha̠vyā ''kū̍tiḥ ।
11) ākū̍ti-ssa̠tyā sa̠tyā ''kū̍ti̠ rākū̍ti-ssa̠tyā ।
11) ākū̍ti̠rityā - kū̠ti̠ḥ ।
12) sa̠tyā mana̍sō̠ mana̍sa-ssa̠tyā sa̠tyā mana̍saḥ ।
13) mana̍sō mē mē̠ mana̍sō̠ mana̍sō mē ।
14) mē̠ a̠stva̠stu̠ mē̠ mē̠ a̠stu̠ ।
15) a̠stvitya̍stu ।
16) ēnō̠ mā maina̠ ēnō̠ mā ।
17) mā ni ni mā mā ni ।
18) ni gā̎-ṅgā̠-nni ni gā̎m ।
19) gā̠-ṅka̠ta̠ma-tka̍ta̠ma-dgā̎-ṅgā-ṅkata̠mat ।
20) ka̠ta̠mach cha̠na cha̠na ka̍ta̠ma-tka̍ta̠mach cha̠na ।
21) cha̠nāha ma̠ha-ñcha̠na cha̠nāham ।
22) a̠haṃ viśvē̠ viśvē̠ 'ha ma̠haṃ viśvē̎ ।
23) viśvē̍ dēvāsō dēvāsō̠ viśvē̠ viśvē̍ dēvāsaḥ ।
24) dē̠vā̠sō̠ adhyadhi̍ dēvāsō dēvāsō̠ adhi̍ ।
25) adhi̍ vōchata vōcha̠tā dhyadhi̍ vōchata ।
26) vō̠cha̠tā̠ mē̠ mē̠ vō̠cha̠ta̠ vō̠cha̠tā̠ mē̠ ।
27) ma̠ iti̍ mē ।
28) dēvī̎ ṣṣaḍurvī ṣṣaḍurvī̠-rdēvī̠-rdēvī̎ ṣṣaḍurvīḥ ।
29) ṣa̠ḍu̠rvī̠ ru̠rū̍ru ṣa̍ḍurvī ṣṣaḍurvī ru̠ru ।
29) ṣa̠ḍu̠rvī̠riti̍ ṣaṭ - u̠rvī̠ḥ ।
30) u̠ru ṇō̍ na u̠rū̍ru ṇa̍ḥ ।
31) na̠ḥ kṛ̠ṇō̠ta̠ kṛ̠ṇō̠ta̠ nō̠ na̠ḥ kṛ̠ṇō̠ta̠ ।
32) kṛ̠ṇō̠ta̠ viśvē̠ viśvē̍ kṛṇōta kṛṇōta̠ viśvē̎ ।
33) viśvē̍ dēvāsō dēvāsō̠ viśvē̠ viśvē̍ dēvāsaḥ ।
34) dē̠vā̠sa̠ i̠hē ha dē̍vāsō dēvāsa i̠ha ।
35) i̠ha vī̍rayaddhvaṃ vīrayaddhva mi̠hē ha vī̍rayaddhvam ।
36) vī̠ra̠ya̠ddhva̠miti̍ vīrayaddhvam ।
37) mā hā̎smahi hāsmahi̠ mā mā hā̎smahi ।
38) hā̠sma̠hi̠ pra̠jayā̎ pra̠jayā̍ hāsmahi hāsmahi pra̠jayā̎ ।
39) pra̠jayā̠ mā mā pra̠jayā̎ pra̠jayā̠ mā ।
39) pra̠jayēti̍ pra - jayā̎ ।
40) mā ta̠nūbhi̍ sta̠nūbhi̠-rmā mā ta̠nūbhi̍ḥ ।
41) ta̠nūbhi̠-rmā mā ta̠nūbhi̍ sta̠nūbhi̠-rmā ।
42) mā ra̍dhāma radhāma̠ mā mā ra̍dhāma ।
43) ra̠dhā̠ma̠ dvi̠ṣa̠tē dvi̍ṣa̠tē ra̍dhāma radhāma dviṣa̠tē ।
44) dvi̠ṣa̠tē sō̍ma sōma dviṣa̠tē dvi̍ṣa̠tē sō̍ma ।
45) sō̠ma̠ rā̠ja̠-nrā̠ja̠-nthsō̠ma̠ sō̠ma̠ rā̠ja̠nn ।
46) rā̠ja̠nniti̍ rājann ।
47) a̠gni-rma̠nyu-mma̠nyu ma̠gni ra̠gni-rma̠nyum ।
48) ma̠nyu-mpra̍tinu̠da-npra̍tinu̠da-nma̠nyu-mma̠nyu-mpra̍tinu̠dann ।
49) pra̠ti̠nu̠da-npu̠rastā̎-tpu̠rastā̎-tpratinu̠da-npra̍tinu̠da-npu̠rastā̎t ।
49) pra̠ti̠nu̠danniti̍ prati - nu̠dann ।
50) pu̠rastā̠ dada̍bdhō̠ ada̍bdhaḥ pu̠rastā̎-tpu̠rastā̠ dada̍bdhaḥ ।
॥ 30 ॥ (50/54)

1) ada̍bdhō gō̠pā gō̠pā ada̍bdhō̠ ada̍bdhō gō̠pāḥ ।
2) gō̠pāḥ pari̠ pari̍ gō̠pā gō̠pāḥ pari̍ ।
2) gō̠pā iti̍ gō - pāḥ ।
3) pari̍ pāhi pāhi̠ pari̠ pari̍ pāhi ।
4) pā̠hi̠ nō̠ na̠ḥ pā̠hi̠ pā̠hi̠ na̠ḥ ।
5) na̠ stva-ntva-nnō̍ na̠stvam ।
6) tvamiti̠ tvam ।
7) pra̠tyañchō̍ yantu yantu pra̠tyañcha̍ḥ pra̠tyañchō̍ yantu ।
8) ya̠ntu̠ ni̠gutō̍ ni̠gutō̍ yantu yantu ni̠guta̍ḥ ।
9) ni̠guta̠ḥ puna̠ḥ puna̍-rni̠gutō̍ ni̠guta̠ḥ puna̍ḥ ।
9) ni̠guta̠ iti̍ ni - guta̍ḥ ।
10) puna̠ stē tē puna̠ḥ puna̠ stē ।
11) tē̍ 'mā 'mā tē tē̍ 'mā ।
12) a̠maiṣā̍ mēṣā ma̠mā 'maiṣā̎m ।
13) ē̠ṣā̠-ñchi̠tta-ñchi̠tta mē̍ṣā mēṣā-ñchi̠ttam ।
14) chi̠tta-mpra̠budhā̎ pra̠budhā̍ chi̠tta-ñchi̠tta-mpra̠budhā̎ ।
15) pra̠budhā̠ vi vi pra̠budhā̎ pra̠budhā̠ vi ।
15) pra̠budhēti̍ pra - budhā̎ ।
16) vi nē̍śa-nnēśa̠-dvi vi nē̍śat ।
17) nē̠śa̠diti̍ nēśat ।
18) dhā̠tā dhā̍tṛ̠ṇā-ndhā̍tṛ̠ṇā-ndhā̠tā dhā̠tā dhā̍tṛ̠ṇām ।
19) dhā̠tṛ̠ṇā-mbhuva̍nasya̠ bhuva̍nasya dhātṛ̠ṇā-ndhā̍tṛ̠ṇā-mbhuva̍nasya ।
20) bhuva̍nasya̠ yō yō bhuva̍nasya̠ bhuva̍nasya̠ yaḥ ।
21) ya spati̠ṣ pati̠-ryō ya spati̍ḥ ।
22) pati̍-rdē̠va-ndē̠va-mpati̠ṣ pati̍-rdē̠vam ।
23) dē̠vagṃ sa̍vi̠tāra(gm̍) savi̠tāra̍-ndē̠va-ndē̠vagṃ sa̍vi̠tāra̎m ।
24) sa̠vi̠tāra̍ mabhimāti̠ṣāha̍ mabhimāti̠ṣāha(gm̍) savi̠tāra(gm̍) savi̠tāra̍ mabhimāti̠ṣāha̎m ।
25) a̠bhi̠mā̠ti̠ṣāha̠mitya̍bhimāti - sāha̎m ।
26) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
27) ya̠jña ma̠śvinā̠ 'śvinā̍ ya̠jñaṃ ya̠jña ma̠śvinā̎ ।
28) a̠śvi nō̠bhōbhā 'śvinā̠ 'śvinō̠bhā ।
29) u̠bhā bṛha̠spati̠-rbṛha̠spati̍ ru̠bhōbhā bṛha̠spati̍ḥ ।
30) bṛha̠spati̍-rdē̠vā dē̠vā bṛha̠spati̠-rbṛha̠spati̍-rdē̠vāḥ ।
31) dē̠vāḥ pā̎mtu pāntu dē̠vā dē̠vāḥ pā̎mtu ।
32) pā̠ntu̠ yaja̍māna̠ṃ yaja̍māna-mpāntu pāntu̠ yaja̍mānam ।
33) yaja̍māna-nnya̠rthā-nnya̠rthā-dyaja̍māna̠ṃ yaja̍māna-nnya̠rthāt ।
34) nya̠rthāditi̍ ni - a̠rthāt ।
35) u̠ru̠vyachā̍ nō na uru̠vyachā̍ uru̠vyachā̍ naḥ ।
35) u̠ru̠vyachā̠ityu̍ru - vyachā̎ḥ ।
36) nō̠ ma̠hi̠ṣō ma̍hi̠ṣō nō̍ nō mahi̠ṣaḥ ।
37) ma̠hi̠ṣa-śśarma̠ śarma̍ mahi̠ṣō ma̍hi̠ṣa-śśarma̍ ।
38) śarma̍ yagṃsa-dyagṃsa̠chCharma̠ śarma̍ yagṃsat ।
39) ya̠(gm̠)sa̠ da̠smi-nna̠smin. ya(gm̍)sa-dyagṃsa da̠sminn ।
40) a̠smin. havē̠ havē̍ a̠smi-nna̠smin. havē̎ ।
41) havē̍ puruhū̠taḥ pu̍ruhū̠tō havē̠ havē̍ puruhū̠taḥ ।
42) pu̠ru̠hū̠taḥ pu̍ru̠kṣu pu̍ru̠kṣu pu̍ruhū̠taḥ pu̍ruhū̠taḥ pu̍ru̠kṣu ।
42) pu̠ru̠hū̠ta iti̍ puru - hū̠taḥ ।
43) pu̠ru̠kṣviti̍ puru̠kṣu ।
44) sa nō̍ na̠-ssa sa na̍ḥ ।
45) na̠ḥ pra̠jāyai̎ pra̠jāyai̍ nō naḥ pra̠jāyai̎ ।
46) pra̠jāyai̍ haryaśva haryaśva pra̠jāyai̎ pra̠jāyai̍ haryaśva ।
46) pra̠jāyā̠ iti̍ pra - jāyai̎ ।
47) ha̠rya̠śva̠ mṛ̠ḍa̠ya̠ mṛ̠ḍa̠ya̠ ha̠rya̠śva̠ ha̠rya̠śva̠ mṛ̠ḍa̠ya̠ ।
47) ha̠rya̠śvēti̍ hari - a̠śva̠ ।
48) mṛ̠ḍa̠ yēndrēndra̍ mṛḍaya mṛḍa̠yēndra̍ ।
49) indra̠ mā mēndrēndra̠ mā ।
50) mā nō̍ nō̠ mā mā na̍ḥ ।
॥ 31 ॥ (50/57)

1) nō̠ rī̠ri̠ṣō̠ rī̠ri̠ṣō̠ nō̠ nō̠ rī̠ri̠ṣa̠ḥ ।
2) rī̠ri̠ṣō̠ mā mā rī̍riṣō rīriṣō̠ mā ।
3) mā parā̠ parā̠ mā mā parā̎ ।
4) parā̍ dā dā̠ḥ parā̠ parā̍ dāḥ ।
5) dā̠ iti̍ dāḥ ।
6) yē nō̍ nō̠ yē yē na̍ḥ ।
7) na̠-ssa̠patnā̎-ssa̠patnā̍ nō na-ssa̠patnā̎ḥ ।
8) sa̠patnā̠ apāpa̍ sa̠patnā̎-ssa̠patnā̠ apa̍ ।
9) apa̠ tē tē apāpa̠ tē ।
10) tē bha̍vantu bhavantu̠ tē tē bha̍vantu ।
11) bha̠va̠ ntvi̠ndrā̠gnibhyā̍ mindrā̠gnibhyā̎-mbhavantu bhava ntvindrā̠gnibhyā̎m ।
12) i̠ndrā̠gnibhyā̠ mavā vē̎mdrā̠gnibhyā̍ mindrā̠gnibhyā̠ mava̍ ।
12) i̠ndrā̠gnibhyā̠mitī̎mdrā̠gni - bhyā̠m ।
13) ava̍ bādhāmahē bādhāma̠hē 'vāva̍ bādhāmahē ।
14) bā̠dhā̠ma̠hē̠ tāg​ tā-nbā̍dhāmahē bādhāmahē̠ tān ।
15) tāniti̠ tān ।
16) vasa̍vō ru̠drā ru̠drā vasa̍vō̠ vasa̍vō ru̠drāḥ ।
17) ru̠drā ā̍di̠tyā ā̍di̠tyā ru̠drā ru̠drā ā̍di̠tyāḥ ।
18) ā̠di̠tyā u̍pari̠spṛśa̍ mupari̠spṛśa̍ mādi̠tyā ā̍di̠tyā u̍pari̠spṛśa̎m ।
19) u̠pa̠ri̠spṛśa̍-mmā mōpari̠spṛśa̍ mupari̠spṛśa̍-mmā ।
19) u̠pa̠ri̠spṛśa̠mityu̍pari - spṛśa̎m ।
20) mō̠gra mu̠gra-mmā̍ mō̠gram ।
21) u̠gra-ñchēttā̍ra̠-ñchēttā̍ra mu̠gra mu̠gra-ñchēttā̍ram ।
22) chēttā̍ra madhirā̠ja ma̍dhirā̠ja-ñchēttā̍ra̠-ñchēttā̍ra madhirā̠jam ।
23) a̠dhi̠rā̠ja ma̍kra-nnakra-nnadhirā̠ja ma̍dhirā̠ja ma̍krann ।
23) a̠dhi̠rā̠jamitya̍dhi - rā̠jam ।
24) a̠kra̠nnitya̍krann ।
25) a̠rvāñcha̠ mindra̠ mindra̍ ma̠rvāñcha̍ ma̠rvāñcha̠ mindra̎m ।
26) indra̍ ma̠mutō̍ a̠muta̠ indra̠ mindra̍ ma̠muta̍ḥ ।
27) a̠mutō̍ havāmahē havāmahē a̠mutō̍ a̠mutō̍ havāmahē ।
28) ha̠vā̠ma̠hē̠ yō yō ha̍vāmahē havāmahē̠ yaḥ ।
29) yō gō̠ji-dgō̠ji-dyō yō gō̠jit ।
30) gō̠ji-ddha̍na̠ji-ddha̍na̠ji-dgō̠ji-dgō̠ji-ddha̍na̠jit ।
30) gō̠jiditi̍ gō - jit ।
31) dha̠na̠ji da̍śva̠ji da̍śva̠ji-ddha̍na̠ji-ddha̍na̠ji da̍śva̠jit ।
31) dha̠na̠jiditi̍ dhana - jit ।
32) a̠śva̠ji-dyō yō a̍śva̠ji da̍śva̠ji-dyaḥ ।
32) a̠śva̠jiditya̍śva - jit ।
33) ya iti̠ yaḥ ।
34) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
35) nō̠ ya̠jñaṃ ya̠jña-nnō̍ nō ya̠jñam ।
36) ya̠jñaṃ vi̍ha̠vē vi̍ha̠vē ya̠jñaṃ ya̠jñaṃ vi̍ha̠vē ।
37) vi̠ha̠vē ju̍ṣasva juṣasva viha̠vē vi̍ha̠vē ju̍ṣasva ।
37) vi̠ha̠va iti̍ vi - ha̠vē ।
38) ju̠ṣa̠svā̠ syāsya ju̍ṣasva juṣasvā̠sya ।
39) a̠sya ku̍rmaḥ kurmō a̠syāsya ku̍rmaḥ ।
40) ku̠rmō̠ ha̠ri̠vō̠ ha̠ri̠va̠ḥ ku̠rma̠ḥ ku̠rmō̠ ha̠ri̠va̠ḥ ।
41) ha̠ri̠vō̠ mē̠dina̍-mmē̠dina(gm̍) harivō harivō mē̠dina̎m ।
41) ha̠ri̠va̠ iti̍ hari - va̠ḥ ।
42) mē̠dina̍-ntvā tvā mē̠dina̍-mmē̠dina̍-ntvā ।
43) tvēti̍ tvā ।
॥ 32 ॥ (43/51)
॥ a. 14 ॥

1) a̠gnē-rma̍nvē manvē a̠gnē ra̠gnē-rma̍nvē ।
2) ma̠nvē̠ pra̠tha̠masya̍ pratha̠masya̍ manvē manvē pratha̠masya̍ ।
3) pra̠tha̠masya̠ prachē̍tasa̠ḥ prachē̍tasaḥ pratha̠masya̍ pratha̠masya̠ prachē̍tasaḥ ।
4) prachē̍tasō̠ yaṃ ya-mprachē̍tasa̠ḥ prachē̍tasō̠ yam ।
4) prachē̍tasa̠ iti̠ pra - chē̠ta̠sa̠ḥ ।
5) ya-mpāñcha̍janya̠-mpāñcha̍janya̠ṃ yaṃ ya-mpāñcha̍janyam ।
6) pāñcha̍janya-mba̠havō̍ ba̠hava̠ḥ pāñcha̍janya̠-mpāñcha̍janya-mba̠hava̍ḥ ।
6) pāñcha̍janya̠miti̠ pāñcha̍ - ja̠nya̠m ।
7) ba̠hava̍-ssami̠ndhatē̍ sami̠ndhatē̍ ba̠havō̍ ba̠hava̍-ssami̠ndhatē̎ ।
8) sa̠mi̠ndhata̠ iti̍ sam - i̠ndhatē̎ ।
9) viśva̍syāṃ vi̠śi vi̠śi viśva̍syā̠ṃ viśva̍syāṃ vi̠śi ।
10) vi̠śi pra̍viviśi̠vāgṃsa̍-mpraviviśi̠vāgṃsa̍ṃ vi̠śi vi̠śi pra̍viviśi̠vāgṃsa̎m ।
11) pra̠vi̠vi̠śi̠vāgṃsa̍ mīmaha īmahē praviviśi̠vāgṃsa̍-mpraviviśi̠vāgṃsa̍ mīmahē ।
11) pra̠vi̠vi̠śi̠vāgṃsa̠miti̍ pra - vi̠vi̠śi̠vāgṃsa̎m ।
12) ī̠ma̠hē̠ sa sa ī̍maha īmahē̠ saḥ ।
13) sa nō̍ na̠-ssa sa na̍ḥ ।
14) nō̠ mu̠ñcha̠tu̠ mu̠ñcha̠tu̠ nō̠ nō̠ mu̠ñcha̠tu̠ ।
15) mu̠ñcha̠ tvagṃha̍sō̠ agṃha̍sō muñchatu muñcha̠ tvagṃha̍saḥ ।
16) agṃha̍sa̠ ityagṃha̍saḥ ।
17) yasyē̠da mi̠daṃ yasya̠ yasyē̠dam ।
18) i̠da-mprā̠ṇa-tprā̠ṇa di̠da mi̠da-mprā̠ṇat ।
19) prā̠ṇa-nni̍mi̠ṣa-nni̍mi̠ṣa-tprā̠ṇa-tprā̠ṇa-nni̍mi̠ṣat ।
19) prā̠ṇaditi̍ pra - a̠nat ।
20) ni̠mi̠ṣa-dya-dya-nni̍mi̠ṣa-nni̍mi̠ṣa-dyat ।
20) ni̠mi̠ṣaditi̍ ni - mi̠ṣat ।
21) yadēja̠ tyēja̍ti̠ ya-dyadēja̍ti ।
22) ēja̍ti̠ yasya̠ yasyaija̠ tyēja̍ti̠ yasya̍ ।
23) yasya̍ jā̠ta-ñjā̠taṃ yasya̠ yasya̍ jā̠tam ।
24) jā̠ta-ñjana̍māna̠-ñjana̍māna-ñjā̠ta-ñjā̠ta-ñjana̍mānam ।
25) jana̍māna-ñcha cha̠ jana̍māna̠-ñjana̍māna-ñcha ।
26) cha̠ kēva̍la̠-ṅkēva̍la-ñcha cha̠ kēva̍lam ।
27) kēva̍la̠miti̠ kēva̍lam ।
28) stau mya̠gni ma̠gnigg​ staumi̠ stau mya̠gnim ।
29) a̠gni-nnā̍thi̠tō nā̍thi̠tō a̠gni ma̠gni-nnā̍thi̠taḥ ।
30) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
31) jō̠ha̠vī̠mi̠ sa sa jō̍havīmi jōhavīmi̠ saḥ ।
32) sa nō̍ na̠-ssa sa na̍ḥ ।
33) nō̠ mu̠ñcha̠tu̠ mu̠ñcha̠tu̠ nō̠ nō̠ mu̠ñcha̠tu̠ ।
34) mu̠ñcha̠ tvagṃha̍sō̠ agṃha̍sō muñchatu muñcha̠ tvagṃha̍saḥ ।
35) agṃha̍sa̠ ityagṃha̍saḥ ।
36) indra̍sya manyē manya̠ indra̠ syēndra̍sya manyē ।
37) ma̠nyē̠ pra̠tha̠masya̍ pratha̠masya̍ manyē manyē pratha̠masya̍ ।
38) pra̠tha̠masya̠ prachē̍tasa̠ḥ prachē̍tasaḥ pratha̠masya̍ pratha̠masya̠ prachē̍tasaḥ ।
39) prachē̍tasō vṛtra̠ghnō vṛ̍tra̠ghnaḥ prachē̍tasa̠ḥ prachē̍tasō vṛtra̠ghnaḥ ।
39) prachē̍tasa̠ iti̠ pra - chē̠ta̠sa̠ḥ ।
40) vṛ̠tra̠ghna-sstōmā̠-sstōmā̍ vṛtra̠ghnō vṛ̍tra̠ghna-sstōmā̎ḥ ।
40) vṛ̠tra̠ghna iti̍ vṛtra - ghnaḥ ।
41) stōmā̠ upōpa̠ stōmā̠-sstōmā̠ upa̍ ।
42) upa̠ mā-mmā mupōpa̠ mām ।
43) mā mu̠pāgu̍ ru̠pāgu̠-rmā-mmā mu̠pāgu̍ḥ ।
44) u̠pāgu̠rityu̍pa - āgu̍ḥ ।
45) yō dā̠śuṣō̍ dā̠śuṣō̠ yō yō dā̠śuṣa̍ḥ ।
46) dā̠śuṣa̍-ssu̠kṛta̍-ssu̠kṛtō̍ dā̠śuṣō̍ dā̠śuṣa̍-ssu̠kṛta̍ḥ ।
47) su̠kṛtō̠ hava̠(gm̠) hava(gm̍) su̠kṛta̍-ssu̠kṛtō̠ hava̎m ।
47) su̠kṛta̠ iti̍ su - kṛta̍ḥ ।
48) hava̠ mupōpa̠ hava̠(gm̠) hava̠ mupa̍ ।
49) upa̠ gantā̠ gantōpōpa̠ gantā̎ ।
50) gantā̠ sa sa gantā̠ gantā̠ saḥ ।
॥ 33 ॥ (50/58)

1) sa nō̍ na̠-ssa sa na̍ḥ ।
2) nō̠ mu̠ñcha̠tu̠ mu̠ñcha̠tu̠ nō̠ nō̠ mu̠ñcha̠tu̠ ।
3) mu̠ñcha̠ tvagṃha̍sō̠ agṃha̍sō muñchatu muñcha̠ tvagṃha̍saḥ ।
4) agṃha̍sa̠ ityagṃha̍saḥ ।
5) ya-ssa̍ṅgrā̠magṃ sa̍ṅgrā̠maṃ yō ya-ssa̍ṅgrā̠mam ।
6) sa̠ṅgrā̠ma-nnaya̍ti̠ naya̍ti saṅgrā̠magṃ sa̍ṅgrā̠ma-nnaya̍ti ।
6) sa̠ṅgrā̠mamiti̍ sam - grā̠mam ।
7) naya̍ti̠ sagṃ sa-nnaya̍ti̠ naya̍ti̠ sam ।
8) saṃ va̠śī va̠śī sagṃ saṃ va̠śī ।
9) va̠śī yu̠dhē yu̠dhē va̠śī va̠śī yu̠dhē ।
10) yu̠dhē yō yō yu̠dhē yu̠dhē yaḥ ।
11) yaḥ pu̠ṣṭāni̍ pu̠ṣṭāni̠ yō yaḥ pu̠ṣṭāni̍ ।
12) pu̠ṣṭāni̍ sagṃsṛ̠jati̍ sagṃsṛ̠jati̍ pu̠ṣṭāni̍ pu̠ṣṭāni̍ sagṃsṛ̠jati̍ ।
13) sa̠(gm̠)sṛ̠jati̍ tra̠yāṇi̍ tra̠yāṇi̍ sagṃsṛ̠jati̍ sagṃsṛ̠jati̍ tra̠yāṇi̍ ।
13) sa̠(gm̠)sṛ̠jatīti̍ saṃ - sṛ̠jati̍ ।
14) tra̠yāṇīti̍ tra̠yāṇi̍ ।
15) staumīndra̠ mindra̠(gg̠) staumi̠ staumīndra̎m ।
16) indra̍-nnāthi̠tō nā̍thi̠ta indra̠ mindra̍-nnāthi̠taḥ ।
17) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
18) jō̠ha̠vī̠mi̠ sa sa jō̍havīmi jōhavīmi̠ saḥ ।
19) sa nō̍ na̠-ssa sa na̍ḥ ।
20) nō̠ mu̠ñcha̠tu̠ mu̠ñcha̠tu̠ nō̠ nō̠ mu̠ñcha̠tu̠ ।
21) mu̠ñcha̠tvagṃha̍sō̠ agṃha̍sō muñchatu muñcha̠tvagṃha̍saḥ ।
22) agṃha̍sa̠ ityagṃha̍saḥ ।
23) ma̠nvē vā̎ṃ vā-mma̠nvē ma̠nvē vā̎m ।
24) vā̠-mmi̠trā̠va̠ru̠ṇā̠ mi̠trā̠va̠ru̠ṇā̠ vā̠ṃ vā̠-mmi̠trā̠va̠ru̠ṇā̠ ।
25) mi̠trā̠va̠ru̠ṇā̠ tasya̠ tasya̍ mitrāvaruṇā mitrāvaruṇā̠ tasya̍ ।
25) mi̠trā̠va̠ru̠ṇēti̍ mitrā - va̠ru̠ṇā̠ ।
26) tasya̍ vittaṃ vitta̠-ntasya̠ tasya̍ vittam ।
27) vi̠tta̠(gm̠) satyau̍jasā̠ satyau̍jasā vittaṃ vitta̠(gm̠) satyau̍jasā ।
28) satyau̍jasā dṛgṃhaṇā dṛgṃhaṇā̠ satyau̍jasā̠ satyau̍jasā dṛgṃhaṇā ।
28) satyau̍ja̠sēti̠ satya̍ - ō̠ja̠sā̠ ।
29) dṛ̠(gm̠)ha̠ṇā̠ yaṃ ya-ndṛ(gm̍)haṇā dṛgṃhaṇā̠ yam ।
30) ya-nnu̠dēthē̍ nu̠dēthē̠ yaṃ ya-nnu̠dēthē̎ ।
31) nu̠dēthē̠ iti̍ nu̠dēthē̎ ।
32) yā rājā̍na̠(gm̠) rājā̍na̠ṃ yā yā rājā̍nam ।
33) rājā̍nagṃ sa̠ratha(gm̍) sa̠ratha̠(gm̠) rājā̍na̠(gm̠) rājā̍nagṃ sa̠ratha̎m ।
34) sa̠ratha̍ṃ yā̠thō yā̠tha-ssa̠ratha(gm̍) sa̠ratha̍ṃ yā̠thaḥ ।
34) sa̠ratha̠miti̍ sa - ratha̎m ।
35) yā̠tha u̍grōgrā yā̠thō yā̠tha u̍grā ।
36) u̠grā̠ tā tōgrō̎grā̠ tā ।
37) tā nō̍ na̠ stā tā na̍ḥ ।
38) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
39) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
40) āga̍sa̠ ityāga̍saḥ ।
41) yō vā̎ṃ vā̠ṃ yō yō vā̎m ।
42) vā̠(gm̠) rathō̠ rathō̍ vāṃ vā̠(gm̠) ratha̍ḥ ।
43) ratha̍ ṛ̠jura̍śmir-ṛ̠jura̍śmī̠ rathō̠ ratha̍ ṛ̠jura̍śmiḥ ।
44) ṛ̠jura̍śmi-ssa̠tyadha̍rmā sa̠tyadha̍rma̠ r​jura̍śmir-ṛ̠jura̍śmi-ssa̠tyadha̍rmā ।
44) ṛ̠jura̍śmi̠rityṛ̠ju - ra̠śmi̠ḥ ।
45) sa̠tyadha̍rmā̠ mithu̠ mithu̍ sa̠tyadha̍rmā sa̠tyadha̍rmā̠ mithu̍ ।
45) sa̠tyadha̠rmēti̍ sa̠tya - dha̠rmā̠ ।
46) mithu̠ś chara̍nta̠-ñchara̍nta̠-mmithu̠ mithu̠ś chara̍ntam ।
47) chara̍nta mupa̠yāt yu̍pa̠yāti̠ chara̍nta̠-ñchara̍nta mupa̠yāti̍ ।
48) u̠pa̠yāti̍ dū̠ṣaya̍-ndū̠ṣaya̍-nnupa̠yāt yu̍pa̠yāti̍ dū̠ṣayann̍ ।
48) u̠pa̠yātītyu̍pa - yāti̍ ।
49) dū̠ṣaya̠nniti̍ dū̠ṣayann̍ ।
50) staumi̍ mi̠trāvaru̍ṇā mi̠trāvaru̍ṇā̠ staumi̠ staumi̍ mi̠trāvaru̍ṇā ।
॥ 34 ॥ (50/58)

1) mi̠trāvaru̍ṇā nāthi̠tō nā̍thi̠tō mi̠trāvaru̍ṇā mi̠trāvaru̍ṇā nāthi̠taḥ ।
1) mi̠trāvaru̠ṇēti̍ mi̠trā - varu̍ṇā ।
2) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
3) jō̠ha̠vī̠mi̠ tau tau jō̍havīmi jōhavīmi̠ tau ।
4) tau nō̍ na̠ stau tau na̍ḥ ।
5) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
6) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
7) āga̍sa̠ ityāga̍saḥ ।
8) vā̠yō-ssa̍vi̠tu-ssa̍vi̠tu-rvā̠yō-rvā̠yō-ssa̍vi̠tuḥ ।
9) sa̠vi̠tu-rvi̠dathā̍ni vi̠dathā̍ni savi̠tu-ssa̍vi̠tu-rvi̠dathā̍ni ।
10) vi̠dathā̍ni manmahē manmahē vi̠dathā̍ni vi̠dathā̍ni manmahē ।
11) ma̠nma̠hē̠ yau yau ma̍nmahē manmahē̠ yau ।
12) yā vā̎tma̠n vadā̎tma̠n va-dyau yā vā̎tma̠nvat ।
13) ā̠tma̠nva-dbi̍bhṛ̠tō bi̍bhṛ̠ta ā̎tma̠n vadā̎tma̠nva-dbi̍bhṛ̠taḥ ।
13) ā̠tma̠nvadityā̎tmann - vat ।
14) bi̠bhṛ̠tō yau yau bi̍bhṛ̠tō bi̍bhṛ̠tō yau ।
15) yau cha̍ cha̠ yau yau cha̍ ।
16) cha̠ rakṣa̍tō̠ rakṣa̍taścha cha̠ rakṣa̍taḥ ।
17) rakṣa̍ta̠ iti̠ rakṣa̍taḥ ।
18) yau viśva̍sya̠ viśva̍sya̠ yau yau viśva̍sya ।
19) viśva̍sya pari̠bhū pa̍ri̠bhū viśva̍sya̠ viśva̍sya pari̠bhū ।
20) pa̠ri̠bhū ba̍bhū̠vatu̍-rbabhū̠vatu̍ḥ pari̠bhū pa̍ri̠bhū ba̍bhū̠vatu̍ḥ ।
20) pa̠ri̠bhū iti̍ pari - bhūḥ ।
21) ba̠bhū̠vatu̠ stau tau ba̍bhū̠vatu̍-rbabhū̠vatu̠ stau ।
22) tau nō̍ na̠ stau tau na̍ḥ ।
23) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
24) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
25) āga̍sa̠ ityāga̍saḥ ।
26) upa̠ śrēṣṭhā̠-śśrēṣṭhā̠ upōpa̠ śrēṣṭhā̎ḥ ।
27) śrēṣṭhā̍ nō na̠-śśrēṣṭhā̠-śśrēṣṭhā̍ naḥ ।
28) na̠ ā̠śiṣa̍ ā̠śiṣō̍ nō na ā̠śiṣa̍ḥ ।
29) ā̠śiṣō̍ dē̠vayō̎-rdē̠vayō̍ rā̠śiṣa̍ ā̠śiṣō̍ dē̠vayō̎ḥ ।
29) ā̠śiṣa̠ityā̎ - śiṣa̍ḥ ।
30) dē̠vayō̠-rdharmē̠ dharmē̍ dē̠vayō̎-rdē̠vayō̠-rdharmē̎ ।
31) dharmē̍ asthira-nnasthira̠-ndharmē̠ dharmē̍ asthirann ।
32) a̠sthi̠ra̠nnitya̍sthirann ।
33) staumi̍ vā̠yuṃ vā̠yugg​ staumi̠ staumi̍ vā̠yum ।
34) vā̠yugṃ sa̍vi̠tāra(gm̍) savi̠tāra̍ṃ vā̠yuṃ vā̠yugṃ sa̍vi̠tāra̎m ।
35) sa̠vi̠tāra̍-nnāthi̠tō nā̍thi̠ta-ssa̍vi̠tāra(gm̍) savi̠tāra̍-nnāthi̠taḥ ।
36) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
37) jō̠ha̠vī̠mi̠ tau tau jō̍havīmi jōhavīmi̠ tau ।
38) tau nō̍ na̠ stau tau na̍ḥ ।
39) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
40) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
41) āga̍sa̠ ityāga̍saḥ ।
42) ra̠thīta̍mau rathī̠nāgṃ ra̍thī̠nāgṃ ra̠thīta̍mau ra̠thīta̍mau rathī̠nām ।
42) ra̠thīta̍mā̠viti̍ ra̠thi - ta̠mau̠ ।
43) ra̠thī̠nā ma̍hvē ahvē rathī̠nāgṃ ra̍thī̠nā ma̍hvē ।
44) a̠hva̠ ū̠taya̍ ū̠tayē̍ ahvē ahva ū̠tayē̎ ।
45) ū̠tayē̠ śubha̠gṃ̠ śubha̍ mū̠taya̍ ū̠tayē̠ śubha̎m ।
46) śubha̠-ṅgami̍ṣṭhau̠ gami̍ṣṭhau̠ śubha̠gṃ̠ śubha̠-ṅgami̍ṣṭhau ।
47) gami̍ṣṭhau su̠yamē̍bhi-ssu̠yamē̍bhi̠-rgami̍ṣṭhau̠ gami̍ṣṭhau su̠yamē̍bhiḥ ।
48) su̠yamē̍bhi̠ raśvai̠ raśvai̎-ssu̠yamē̍bhi-ssu̠yamē̍bhi̠ raśvai̎ḥ ।
48) su̠yamē̍bhi̠riti̍ su - yamē̍bhiḥ ।
49) aśvai̠rityaśvai̎ḥ ।
50) yayō̎-rvāṃ vā̠ṃ yayō̠-ryayō̎-rvām ।
॥ 35 ॥ (50/56)

1) vā̠-ndē̠vau̠ dē̠vau̠ vā̠ṃ vā̠-ndē̠vau̠ ।
2) dē̠vau̠ dē̠vēṣu̍ dē̠vēṣu̍ dēvau dēvau dē̠vēṣu̍ ।
3) dē̠vē ṣvani̍śita̠ mani̍śita-ndē̠vēṣu̍ dē̠vē ṣvani̍śitam ।
4) ani̍śita̠ mōja̠ ōjō 'ni̍śita̠ mani̍śita̠ mōja̍ḥ ।
4) ani̍śita̠mityani̍ - śi̠ta̠m ।
5) ōja̠ stau tā vōja̠ ōja̠ stau ।
6) tau nō̍ na̠ stau tau na̍ḥ ।
7) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
8) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
9) āga̍sa̠ ityāga̍saḥ ।
10) yadayā̍ta̠ mayā̍ta̠ṃ ya-dyadayā̍tam ।
11) ayā̍taṃ vaha̠tuṃ va̍ha̠tu mayā̍ta̠ mayā̍taṃ vaha̠tum ।
12) va̠ha̠tugṃ sū̠ryāyā̎-ssū̠ryāyā̍ vaha̠tuṃ va̍ha̠tugṃ sū̠ryāyā̎ḥ ।
13) sū̠ryāyā̎ stricha̠krēṇa̍ tricha̠krēṇa̍ sū̠ryāyā̎-ssū̠ryāyā̎ stricha̠krēṇa̍ ।
14) tri̠cha̠krēṇa̍ sa̠(gm̠)sada(gm̍) sa̠(gm̠)sada̍-ntricha̠krēṇa̍ tricha̠krēṇa̍ sa̠(gm̠)sada̎m ।
14) tri̠cha̠krēṇēti̍ tri - cha̠krēṇa̍ ।
15) sa̠(gm̠)sada̍ mi̠chChamā̍nā vi̠chChamā̍nau sa̠(gm̠)sada(gm̍) sa̠(gm̠)sada̍ mi̠chChamā̍nau ।
15) sa̠(gm̠)sada̠miti̍ sam - sada̎m ।
16) i̠chChamā̍nā̠vitī̠chChamā̍nau ।
17) staumi̍ dē̠vau dē̠vau staumi̠ staumi̍ dē̠vau ।
18) dē̠vā va̠śvinā̍ va̠śvinau̍ dē̠vau dē̠vā va̠śvinau̎ ।
19) a̠śvinau̍ nāthi̠tō nā̍thi̠tō a̠śvinā̍ va̠śvinau̍ nāthi̠taḥ ।
20) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
21) jō̠ha̠vī̠mi̠ tau tau jō̍havīmi jōhavīmi̠ tau ।
22) tau nō̍ na̠ stau tau na̍ḥ ।
23) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
24) mu̠ñcha̠ta̠ māga̍sa̠ āga̍sō muñchata-mmuñchata̠ māga̍saḥ ।
25) āga̍sa̠ ityāga̍saḥ ।
26) ma̠rutā̎-mmanvē manvē ma̠rutā̎-mma̠rutā̎-mmanvē ।
27) ma̠nvē̠ adhyadhi̍ manvē manvē̠ adhi̍ ।
28) adhi̍ nō nō̠ adhyadhi̍ naḥ ।
29) nō̠ bru̠va̠ntu̠ bru̠va̠ntu̠ nō̠ nō̠ bru̠va̠ntu̠ ।
30) bru̠va̠ntu̠ pra pra bru̍vantu bruvantu̠ pra ।
31) prēmā mi̠mā-mpra prēmām ।
32) i̠māṃ vācha̠ṃ vācha̍ mi̠mā mi̠māṃ vācha̎m ।
33) vācha̠ṃ viśvā̠ṃ viśvā̠ṃ vācha̠ṃ vācha̠ṃ viśvā̎m ।
34) viśvā̍ mava ntvavantu̠ viśvā̠ṃ viśvā̍ mavantu ।
35) a̠va̠ntu̠ viśvē̠ viśvē̍ 'vantvavantu̠ viśvē̎ ।
36) viśva̠ iti̠ viśvē̎ ।
37) ā̠śūn. hu̍vē huva ā̠śū nā̠śūn. hu̍vē ।
38) hu̠vē̠ su̠yamā̎-nthsu̠yamān̍. huvē huvē su̠yamān̍ ।
39) su̠yamā̍ nū̠taya̍ ū̠tayē̍ su̠yamā̎-nthsu̠yamā̍ nū̠tayē̎ ।
39) su̠yamā̠niti̍ su - yamān̍ ।
40) ū̠tayē̠ tē ta ū̠taya̍ ū̠tayē̠ tē ।
41) tē nō̍ na̠ stē tē na̍ḥ ।
42) nō̠ mu̠ñcha̠ntu̠ mu̠ñcha̠ntu̠ nō̠ nō̠ mu̠ñcha̠ntu̠ ।
43) mu̠ñcha̠ ntvēna̍sa̠ ēna̍sō muñchantu muñcha̠ ntvēna̍saḥ ।
44) ēna̍sa̠ ityēna̍saḥ ।
45) ti̠gma māyu̍dha̠ māyu̍dha-nti̠gma-nti̠gma māyu̍dham ।
46) āyu̍dhaṃ vīḍi̠taṃ vī̍ḍi̠ta māyu̍dha̠ māyu̍dhaṃ vīḍi̠tam ।
47) vī̠ḍi̠tagṃ saha̍sva̠-thsaha̍sva-dvīḍi̠taṃ vī̍ḍi̠tagṃ saha̍svat ।
48) saha̍sva-ddi̠vya-ndi̠vyagṃ saha̍sva̠-thsaha̍sva-ddi̠vyam ।
49) di̠vyagṃ śardha̠-śśardhō̍ di̠vya-ndi̠vyagṃ śardha̍ḥ ।
50) śardha̠ḥ pṛta̍nāsu̠ pṛta̍nāsu̠ śardha̠-śśardha̠ḥ pṛta̍nāsu ।
॥ 36 ॥ (50/54)

1) pṛta̍nāsu ji̠ṣṇu ji̠ṣṇu pṛta̍nāsu̠ pṛta̍nāsu ji̠ṣṇu ।
2) ji̠ṣṇviti̍ ji̠ṣṇu ।
3) staumi̍ dē̠vā-ndē̠vā-nthstaumi̠ staumi̍ dē̠vān ।
4) dē̠vā-nma̠rutō̍ ma̠rutō̍ dē̠vā-ndē̠vā-nma̠ruta̍ḥ ।
5) ma̠rutō̍ nāthi̠tō nā̍thi̠tō ma̠rutō̍ ma̠rutō̍ nāthi̠taḥ ।
6) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
7) jō̠ha̠vī̠mi̠ tē tē jō̍havīmi jōhavīmi̠ tē ।
8) tē nō̍ na̠ stē tē na̍ḥ ।
9) nō̠ mu̠ñcha̠ntu̠ mu̠ñcha̠ntu̠ nō̠ nō̠ mu̠ñcha̠ntu̠ ।
10) mu̠ñcha̠ ntvēna̍sa̠ ēna̍sō muñchantu muñcha̠ ntvēna̍saḥ ।
11) ēna̍sa̠ ityēna̍saḥ ।
12) dē̠vānā̎-mmanvē manvē dē̠vānā̎-ndē̠vānā̎-mmanvē ।
13) ma̠nvē̠ adhyadhi̍ manvē manvē̠ adhi̍ ।
14) adhi̍ nō nō̠ adhyadhi̍ naḥ ।
15) nō̠ bru̠va̠ntu̠ bru̠va̠ntu̠ nō̠ nō̠ bru̠va̠ntu̠ ।
16) bru̠va̠ntu̠ pra pra bru̍vantu bruvantu̠ pra ।
17) prēmā mi̠mā-mpra prēmām ।
18) i̠māṃ vācha̠ṃ vācha̍ mi̠mā mi̠māṃ vācha̎m ।
19) vācha̠ṃ viśvā̠ṃ viśvā̠ṃ vācha̠ṃ vācha̠ṃ viśvā̎m ।
20) viśvā̍ mava ntvavantu̠ viśvā̠ṃ viśvā̍ mavantu ।
21) a̠va̠ntu̠ viśvē̠ viśvē̍ 'va-ntvavantu̠ viśvē̎ ।
22) viśva̠ iti̠ viśvē̎ ।
23) ā̠śūn. hu̍vē huva ā̠śū nā̠śūn. hu̍vē ।
24) hu̠vē̠ su̠yamā̎-nthsu̠yamān̍. huvē huvē su̠yamān̍ ।
25) su̠yamā̍ nū̠taya̍ ū̠tayē̍ su̠yamā̎-nthsu̠yamā̍ nū̠tayē̎ ।
25) su̠yamā̠niti̍ su - yamān̍ ।
26) ū̠tayē̠ tē ta ū̠taya̍ ū̠tayē̠ tē ।
27) tē nō̍ na̠ stē tē na̍ḥ ।
28) nō̠ mu̠ñcha̠ntu̠ mu̠ñcha̠ntu̠ nō̠ nō̠ mu̠ñcha̠ntu̠ ।
29) mu̠ñcha̠ ntvēna̍sa̠ ēna̍sō muñchantu muñcha̠ ntvēna̍saḥ ।
30) ēna̍sa̠ ityēna̍saḥ ।
31) yadi̠da mi̠daṃ ya-dyadi̠dam ।
32) i̠da-mmā̍ mē̠da mi̠da-mmā̎ ।
33) mā̠ 'bhi̠śōcha̍ tyabhi̠śōcha̍ti mā mā 'bhi̠śōcha̍ti ।
34) a̠bhi̠śōcha̍ti̠ pauru̍ṣēyēṇa̠ pauru̍ṣēyēṇā bhi̠śōcha̍tya bhi̠śōcha̍ti̠ pauru̍ṣēyēṇa ।
34) a̠bhi̠śōcha̠tītya̍bhi - śōcha̍ti ।
35) pauru̍ṣēyēṇa̠ daivyē̍na̠ daivyē̍na̠ pauru̍ṣēyēṇa̠ pauru̍ṣēyēṇa̠ daivyē̍na ।
36) daivyē̠nēti̠ daivyē̍na ।
37) staumi̠ viśvā̠n̠. viśvā̠-nthstaumi̠ staumi̠ viśvān̍ ।
38) viśvā̎-ndē̠vā-ndē̠vān. viśvā̠n̠. viśvā̎-ndē̠vān ।
39) dē̠vā-nnā̍thi̠tō nā̍thi̠tō dē̠vā-ndē̠vā-nnā̍thi̠taḥ ।
40) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
41) jō̠ha̠vī̠mi̠ tē tē jō̍havīmi jōhavīmi̠ tē ।
42) tē nō̍ na̠ stē tē na̍ḥ ।
43) nō̠ mu̠ñcha̠ntu̠ mu̠ñcha̠ntu̠ nō̠ nō̠ mu̠ñcha̠ntu̠ ।
44) mu̠ñcha̠ ntvēna̍sa̠ ēna̍sō muñchantu muñcha̠ ntvēna̍saḥ ।
45) ēna̍sa̠ ityēna̍saḥ ।
46) anu̍ nō nō̠ anvanu̍ naḥ ।
47) nō̠ 'dyādya nō̍ nō̠ 'dya ।
48) a̠dyā nu̍mati̠ ranu̍mati ra̠dyādyā nu̍matiḥ ।
49) anu̍mati̠ ranvan vanu̍mati̠ ranu̍mati̠ ranu̍ ।
49) anu̍mati̠riyanu̍ - ma̠ti̠ḥ ।
50) anvidi dan van vit ।
॥ 37 ॥ (50/53)

1) ida̍numatē 'numata̠ idi da̍numatē ।
2) a̠nu̠ma̠tē̠ tva-ntva ma̍numatē 'numatē̠ tvam ।
2) a̠nu̠ma̠ta̠ itya̍nu - ma̠tē̠ ।
3) tvaṃ vai̎śvāna̠rō vai̎śvāna̠ra stva-ntvaṃ vai̎śvāna̠raḥ ।
4) vai̠śvā̠na̠rō nō̍ nō vaiśvāna̠rō vai̎śvāna̠rō na̍ḥ ।
5) na̠ ū̠tyōtyā nō̍ na ū̠tyā ।
6) ū̠tyā pṛ̠ṣṭaḥ pṛ̠ṣṭa ū̠tyōtyā pṛ̠ṣṭaḥ ।
7) pṛ̠ṣṭō di̠vi di̠vi pṛ̠ṣṭaḥ pṛ̠ṣṭō di̠vi ।
8) di̠vīti̍ di̠vi ।
9) yē apra̍thētā̠ mapra̍thētā̠ṃ yē yē apra̍thētām ।
9) yē iti̠ yē ।
10) apra̍thētā̠ mami̍tēbhi̠ rami̍tēbhi̠ rapra̍thētā̠ mapra̍thētā̠ mami̍tēbhiḥ ।
11) ami̍tēbhi̠ rōjō̍bhi̠ rōjō̍bhi̠ rami̍tēbhi̠ rami̍tēbhi̠ rōjō̍bhiḥ ।
12) ōjō̍bhi̠-ryē yē ōjō̍bhi̠ rōjō̍bhi̠-ryē ।
12) ōjō̍bhi̠rityōja̍ḥ - bhi̠ḥ ।
13) yē pra̍ti̠ṣṭhē pra̍ti̠ṣṭhē yē yē pra̍ti̠ṣṭhē ।
13) yē iti̠ yē ।
14) pra̠ti̠ṣṭhē abha̍vatā̠ mabha̍vatā-mprati̠ṣṭhē pra̍ti̠ṣṭhē abha̍vatām ।
14) pra̠ti̠ṣṭhē iti̍ prati - sthē ।
15) abha̍vatā̠ṃ vasū̍nā̠ṃ vasū̍nā̠ mabha̍vatā̠ mabha̍vatā̠ṃ vasū̍nām ।
16) vasū̍nā̠miti̠ vasū̍nām ।
17) staumi̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī staumi̠ staumi̠ dyāvā̍pṛthi̠vī ।
18) dyāvā̍pṛthi̠vī nā̍thi̠tō nā̍thi̠tō dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī nā̍thi̠taḥ ।
18) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
19) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
20) jō̠ha̠vī̠mi̠ tē tē jō̍havīmi jōhavīmi̠ tē ।
21) tē nō̍ na̠ stē tē na̍ḥ ।
21) tē iti̠ tē ।
22) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
23) mu̠ñcha̠ta̠ magṃha̍sō̠ agṃha̍sō muñchata-mmuñchata̠ magṃha̍saḥ ।
24) agṃha̍sa̠ ityagṃha̍saḥ ।
25) urvī̍ rōdasī rōdasī̠ urvī̠ urvī̍ rōdasī ।
25) urvī̠ ityurvī̎ ।
26) rō̠da̠sī̠ vari̍vō̠ vari̍vō rōdasī rōdasī̠ vari̍vaḥ ।
26) rō̠da̠sī̠ iti̍ rōdasī ।
27) vari̍vaḥ kṛṇōta-ṅkṛṇōta̠ṃ vari̍vō̠ vari̍vaḥ kṛṇōtam ।
28) kṛ̠ṇō̠ta̠-ṅkṣētra̍sya̠ kṣētra̍sya kṛṇōta-ṅkṛṇōta̠-ṅkṣētra̍sya ।
29) kṣētra̍sya patnī patnī̠ kṣētra̍sya̠ kṣētra̍sya patnī ।
30) pa̠tnī̠ adhyadhi̍ patnī patnī̠ adhi̍ ।
30) pa̠tnī̠ iti̍ patnī ।
31) adhi̍ nō nō̠ adhyadhi̍ naḥ ।
32) nō̠ brū̠yā̠ta̠-mbrū̠yā̠ta̠-nnō̠ nō̠ brū̠yā̠ta̠m ।
33) brū̠yā̠ta̠miti̍ brūyātam ।
34) staumi̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī staumi̠ staumi̠ dyāvā̍pṛthi̠vī ।
35) dyāvā̍pṛthi̠vī nā̍thi̠tō nā̍thi̠tō dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī nā̍thi̠taḥ ।
35) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
36) nā̠thi̠tō jō̍havīmi jōhavīmi nāthi̠tō nā̍thi̠tō jō̍havīmi ।
37) jō̠ha̠vī̠mi̠ tē tē jō̍havīmi jōhavīmi̠ tē ।
38) tē nō̍ na̠ stē tē na̍ḥ ।
38) tē iti̠ tē ।
39) nō̠ mu̠ñcha̠ta̠-mmu̠ñcha̠ta̠-nnō̠ nō̠ mu̠ñcha̠ta̠m ।
40) mu̠ñcha̠ta̠ magṃha̍sō̠ agṃha̍sō muñchata-mmuñchata̠ magṃha̍saḥ ।
41) agṃha̍sa̠ ityagṃha̍saḥ ।
42) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
43) tē̠ va̠yaṃ va̠ya-ntē̍ tē va̠yam ।
44) va̠ya-mpu̍ruṣa̠trā pu̍ruṣa̠trā va̠yaṃ va̠ya-mpu̍ruṣa̠trā ।
45) pu̠ru̠ṣa̠trā ya̍viṣṭha yaviṣṭha puruṣa̠trā pu̍ruṣa̠trā ya̍viṣṭha ।
45) pu̠ru̠ṣa̠trēti̍ puruṣa - trā ।
46) ya̠vi̠ṣṭhāvi̍dvā̠(gm̠)sō 'vi̍dvāgṃsō yaviṣṭha yavi̠ṣṭhāvi̍dvāgṃsaḥ ।
47) avi̍dvāgṃsa śchakṛ̠ma cha̍kṛ̠māvi̍dvā̠(gm̠)sō 'vi̍dvāgṃsa śchakṛ̠ma ।
48) cha̠kṛ̠mā ka-tkach cha̍kṛ̠ma cha̍kṛ̠mā kat ।
49) kach cha̠na cha̠na ka-tkach cha̠na ।
50) cha̠nāga̠ āga̍ ścha̠na cha̠nāga̍ḥ ।
॥ 38 ॥ (50/63)

1) āga̠ ityāga̍ḥ ।
2) kṛ̠dhī su su kṛ̠dhi kṛ̠dhī su ।
3) sva̍smāgṃ a̠smā-nthsu sva̍smān ।
4) a̠smāgṃ adi̍tē̠ radi̍tē ra̠smāgṃ a̠smāgṃ adi̍tēḥ ।
5) adi̍tē̠ ranā̍gā̠ anā̍gā̠ adi̍tē̠ radi̍tē̠ ranā̍gāḥ ।
6) anā̍gā̠ vi vyanā̍gā̠ anā̍gā̠ vi ।
7) vyēnā̠(gg̠) syēnā(gm̍)si̠ vi vyēnā(gm̍)si ।
8) ēnā(gm̍)si śiśratha-śśiśratha̠ ēnā̠(gg̠) syēnā(gm̍)si śiśrathaḥ ।
9) śi̠śra̠thō̠ viṣva̠g viṣva̍k Chiśratha-śśiśrathō̠ viṣva̍k ।
10) viṣva̍gagnē agnē̠ viṣva̠g viṣva̍gagnē ।
11) a̠gna̠ itya̍gnē ।
12) yathā̍ ha ha̠ yathā̠ yathā̍ ha ।
13) ha̠ ta-tta ddha̍ ha̠ tat ।
14) ta-dva̍savō vasava̠ sta-tta-dva̍savaḥ ।
15) va̠sa̠vō̠ gau̠rya̍-ṅgau̠rya̍ṃ vasavō vasavō gau̠rya̎m ।
16) gau̠rya̍-ñchich chi-dgau̠rya̍-ṅgau̠rya̍-ñchit ।
17) chi̠-tpa̠di pa̠di chi̍ch chi-tpa̠di ।
18) pa̠di ṣi̠tāgṃ si̠tā-mpa̠di pa̠di ṣi̠tām ।
19) si̠tā mamu̍ñcha̠tā mu̍ñchata si̠tāgṃ si̠tā mamu̍ñchata ।
20) amu̍ñchatā yajatrā yajatrā̠ amu̍ñcha̠tā mu̍ñchatā yajatrāḥ ।
21) ya̠ja̠trā̠ iti̍ yajatrāḥ ।
22) ē̠vā tva-ntva mē̠vaivā tvam ।
23) tva ma̠sma da̠sma-ttva-ntva ma̠smat ।
24) a̠sma-tpra prāsma da̠sma-tpra ।
25) pra mu̍ñcha muñcha̠ pra pra mu̍ñcha ।
26) mu̠ñchā̠ vi vi mu̍ñcha muñchā̠ vi ।
27) vyagṃhō 'gṃhō̠ vi vyagṃha̍ḥ ।
28) agṃha̠ḥ pra prāgṃhō 'gṃha̠ḥ pra ।
29) prātā̎ryatāri̠ pra prātā̍ri ।
30) a̠tā̠ rya̠gnē̠ a̠gnē̠ a̠tā̠ rya̠tā̠ rya̠gnē̠ ।
31) a̠gnē̠ pra̠ta̠rā-mpra̍ta̠rā ma̍gnē agnē prata̠rām ।
32) pra̠ta̠rā-nnō̍ naḥ prata̠rā-mpra̍ta̠rā-nna̍ḥ ।
32) pra̠ta̠rāmiti̍ pra - ta̠rām ।
33) na̠ āyu̠ rāyu̍-rnō na̠ āyu̍ḥ ।
34) āyu̠rityāyu̍ḥ ।
॥ 39 ॥ (34, 35)

॥ a. 15 ॥




Browse Related Categories: