rāgaṃ: nādanāmakriyā
ā: S R1 G3 M1 P D1 N3
ava: N3 D1 P M1 G3 R1 S N3
tāḻaṃ: ādi
pallavi
brahma mokaṭē, para brahma mokaṭē,
tandanāna ahi, tandanāna pure
tandanāna bhaḻā, tandanāna ॥ (2.5)`
charaṇaṃ 1
kanduvagu hīnādhikamu lindu lēvu
andariki śrīharē antarātma । (2)
indulō jantukula mantā okaṭē
andarikī śrīharē antarātma ॥ (2)
tandanāna ahi, tandanāna pure
tandanāna bhaḻā, tandanāna ॥
charaṇaṃ 2
niṇḍāra rāju nidriñchu nidrayunokaṭē
aṇḍanē baṇṭu nidra - adiyu nokaṭē । (2)
meṇḍaina brāhmaṇuḍu meṭṭu bhūmiyokaṭē
chaṇḍāluḍuṇḍēṭi saribhūmi yokaṭē ॥ (2)
tandanāna ahi, tandanāna pure
tandanāna bhaḻā, tandanāna
charaṇaṃ 3
anugu dēvatalakunu ala kāma sukha mokaṭē
ghana kīṭa paśuvulaku kāma sukha mokaṭē ।
dina mahōrātramulu - tegi dhanāḍhyuna kokaṭēraṇam
vonara nirupēdakunu okkaṭē aviyu ॥
charaṇaṃ 4
korali śiṣṭānnamulu tunu nāka lokaṭē
tirugu duṣṭānnamulu tinu nāka lokaṭē ।
paraga durgandhamulapai vāyu vokaṭē
varasa parimaḻamupai vāyu vokaṭē ॥
charaṇam5
kaḍagi ēnugu mīda kāyu eṇḍokaṭē
puḍami śunakamu mīda bolayu neṇḍokaṭē । (2)
kaḍu puṇyulanu - pāpa karmulanu sari gāva
jaḍiyu śrī vēṅkaṭēśvaru nāma mokaṭē ॥ (2)
tandanāna ahi, tandanāna pure
tandanāna bhaḻā, tandanāna
brahma mokaṭē, para brahma mokaṭē,
tandanāna ahi, tandanāna pure
tandanāna bhaḻā, tandanāna