View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Srinivasa Gadyam

śrīmadakhilamahīmaṇḍalamaṇḍanadharaṇīdhara maṇḍalākhaṇḍalasya,
vānikhilasurāsuravandita varāhakṣētra vibhūṣaṇasya,
śēṣāchala garuḍāchala siṃhāchala vṛṣabhāchala nārāyaṇāchalāñjanāchalādi śikharimālākulasya,
nāthamukha bōdhanidhivīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśailapūrṇa
guṇavaśaṃvada paramapuruṣakṛpāpūra vibhramadatuṅgaśṛṅga galadgaganagaṅgāsamāliṅgitasya,
sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa
nirantara vijṛmbhita bhaktirasa nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya,
kalikardama malamardana kalitōdyama vilasadyama niyamādima munigaṇaniṣēvyamāṇa
pratyakṣībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya,
murārisēvaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauṣṭhava
kumāratākṛti kumāratāraka samāpanōdaya danūnapātaka mahāpadāmaya vihāpanōdita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya,
dharaṇitala gatasakala hatakalila śubhasalila gatabahuḻa vividhamala hatichatura
ruchiratara vilōkanamātra vidaḻita vividha mahāpātaka svāmipuṣkariṇī samētasya,
bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣōdbhaṭa janapātaka vinipātaka
ruchināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana
bharabharita nijadurita hatinirata janasatata nirastanirargaḻa pēpīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya,
ēvamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya,
śrīmatō vēṅkaṭāchalasya śikharaśēkharamahākalpaśākhī,
kharvībhavadati garvīkṛta gurumērvīśagiri mukhōrvīdhara kuladarvīkara dayitōrvīdhara śikharōrvī
satata sadūrvīkṛti charaṇaghana garvacharvaṇanipuṇa tanukiraṇamasṛṇita giriśikhara śēkharatarunikara timiraḥ,
vāṇīpatiśarvāṇī dayitēndrāṇiśvara mukha nāṇīyōrasavēṇī
nibhaśubhavāṇī nutamahimāṇī ya stana kōṇī bhavadakhila bhuvanabhavanōdaraḥ,
vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri daralalāmāchChakanaka
dāmāyita nijarāmālaya navakisalayamaya tōraṇamālāyita vanamālādharaḥ,
kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta
dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāra mayōrdhvapuṇḍra rēkhādvayaruchiraḥ,
suvikasvara daḻabhāsvara kamalōdara gatamēdura navakēsara tatibhāsura
paripiñjara kanakāmbara kalitādara lalitōdara tadālamba jambharipu maṇistambha
gambhīrimadambhastambha samujjṛmbhamāṇa pīvarōruyugaḻa tadālamba pṛthula
kadalī mukula madaharaṇajaṅghāla jaṅghāyugaḻaḥ,
navyadala bhavyamala pītamala śōṇimalasanmṛdula satkisalayāśrujalakāri bala śōṇatala
padakamala nijāśraya balabandīkṛta śaradindumaṇḍalī
vibhramadādabhra śubhra punarbhavādhiṣṭhitāṅguḻīgāḍha nipīḍita padmāvanaḥ,
jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya kalpakaśākhā
vibhramadāyi mṛṇāḻalatāyita samujjvalatara kanakavalaya vēllitaikatara bāhudaṇḍayugaḻaḥ,
yugapadudita kōṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñchajanya
samuttuṅgita śṛṅgāpara bāhuyugaḻaḥ,
abhinavaśāṇa samuttējita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa
navīna paritapta kārtasvara kavachita mahanīya pṛthula sālagrāma paramparā gumbhita
nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakṣaḥsthalaḥ,
gaṅgājhara tuṅgākṛti bhaṅgāvaḻi bhaṅgāvaha saudhāvaḻi bādhāvaha dhārā
nibha hārāvaḻi dūrāhata gēhāntara mōhāvaha mahima masṛṇita mahātimiraḥ,
piṅgākṛti bhṛṅgāra nibhāṅgāra daḻāṅgāmala niṣkāsita duṣkāryagha
niṣkāvaḻi dīpaprabha nīpachChavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ,
navadaḻita daḻavalita mṛdulalita kamalatati madavihati chaturatara
pṛthulatara sarasatara kanakasaramaya ruchirakaṇṭhikā kamanīyakaṇṭhaḥ,
vātāśanādhipati śayana kamana paricharaṇa ratisamētākhila phaṇadhara
tati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja jātātiśayaḥ,
ravikōṭī paripāṭī dharakōṭī ravarāṭī kitavīṭī rasadhāṭī
dharamaṇigaṇakiraṇa visaraṇa satatavidhuta timiramōha gārbhagēhaḥ,
aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala pichaṇḍilaḥ,
āryadhuryānantārya pavitra khanitrapāta pātrīkṛta
nijachubuka gatavraṇakiṇa vibhūṣaṇa vahanasūchita śritajana vatsalatātiśayaḥ,
maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḻī paṭahāvaḻī mṛdumaddalādi mṛdaṅga dundubhi
ḍhakkikāmukha hṛdya vādyaka madhuramaṅgaḻa nādamēdura
nāṭārabhi bhūpāḻa bilahari māyāmāḻava gauḻa asāvērī sāvērī śuddhasāvērī dēvagāndhārī
dhanyāsī bēgaḍa hindustānī kāpī tōḍi nāṭakuruñjī śrīrāga
sahana aṭhāṇa sāraṅgī darbāru pantuvarāḻī varāḻī kaḻyāṇī bhūrikaḻyāṇī yamunākaḻyāṇī
huśēnī jañjhōṭhī kaumārī kannaḍa kharaharapriyā
kalahaṃsa nādanāmakriyā mukhārī tōḍī punnāgavarāḻī kāmbhōjī bhairavī
yadukulakāmbhōjī ānandabhairavī śaṅkarābharaṇa mōhana rēguptī saurāṣṭrī nīlāmbarī guṇakriyā
mēghagarjanī haṃsadhvani śōkavarāḻī madhyamāvatī jēñjuruṭī suraṭī dvijāvantī malayāmbarī
kāpīparaśu dhanāsirī dēśikatōḍī āhirī vasantagauḻī santu kēdāragauḻa
kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vāchaspatī dānavatī mānarūpī sēnāpatī
hanumattōḍī dhēnukā nāṭakapriyā kōkilapriyā rūpavatī gāyakapriyā
vakuḻābharaṇa chakravāka sūryakānta hāṭakāmbarī
jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhōdī dhīraśaṅkarābharaṇa nāgānandinī yāgapriyādi
visṛmara sarasa gānaruchira santata santanyamāna nityōtsava pakṣōtsava māsōtsava
saṃvatsarōtsavādi vividhōtsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ,
satata padmālayā padapadmarēṇu sañchitavakṣastala paṭavāsaḥ,
śrīśrīnivāsaḥ suprasannō vijayatāṃ.
śrī​​alarmēlmaṅgā nāyikāsamētaḥ śrīśrīnivāsa svāmī suprītaḥ suprasannō varadō bhūtvā, pavana pāṭalī pālāśa bilva punnāga chūta kadaḻī chandana champaka mañjuḻa mandāra hiñjulādi tilaka mātuluṅga nārikēḻa krauñchāśōka mādhūkāmalaka hinduka nāgakētaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḻa kharjūra sāla kōvidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vichuḻaṅkāśvattha yakṣa vasudha varmādha mantriṇī tintriṇī bōdha nyagrōdha ghaṭavaṭala jambūmatallī vīratachullī vasati vāsatī jīvanī pōṣaṇī pramukha nikhila sandōha tamāla mālā mahita virājamāna chaṣaka mayūra haṃsa bhāradvāja kōkila chakravāka kapōta garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya vaiśya śūdra nānājātyudbhava dēvatā nirmāṇa māṇikya vajra vaiḍhūrya gōmēdhika puṣyarāga padmarāgēndra nīla pravāḻamauktika sphaṭika hēma ratnakhachita dhagaddhagāyamāna ratha gaja turaga padāti sēnā samūha bhērī maddaḻa muravaka jhallarī śaṅkha kāhaḻa nṛtyagīta tāḻavādya kumbhavādya pañchamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīchauṇḍōvādya timilakavitāḻavādya takkarāgravādya ghaṇṭātāḍana brahmatāḻa samatāḻa koṭṭarītāḻa ḍhakkarītāḻa ekkāḻa dhārāvādya paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānēkavidhavādya vāpīkūpataṭākādi gaṅgāyamunā rēvāvaruṇā
śōṇanadīśōbhanadī suvarṇamukhī vēgavatī vētravatī kṣīranadī bāhunadī garuḍanadī kāvērī tāmraparṇī pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahōbhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa vēdaśāstrētihāsa purāṇa sakalavidyāghōṣa bhānukōṭiprakāśa chandrakōṭi samāna nityakaḻyāṇa paramparōttarōttarābhivṛddhirbhūyāditi bhavantō mahāntōznugṛhṇantu, brahmaṇyō rājā dhārmikōzstu, dēśōyaṃ nirupadravōzstu, sarvē sādhujanāssukhinō vilasantu, samastasanmaṅgaḻāni santu, uttarōttarābhivṛddhirastu, sakalakaḻyāṇa samṛddhirastu ॥

hariḥ ōm ॥




Browse Related Categories: