View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Mangaambudhi Hanumantaa


rāgaṃ: sāmanta
ā: S R2 G3 M1 P D3 N3 S
ava: S N3 D3 N3 D3 P M1 G3 R2 S

rāgaṃ:dharmavati

tāḻaṃ: ādi
ā: S R2 G2 M2 P D2 N3 S
ava: S N3 D2 P M2 G2 R2 S

pallavi
maṅgāmbudhi hanumantā nī śaraṇa ।
maṅgaviñchitimi hanumantā ॥ (2.5)

charaṇaṃ 1
bālārka bimbamu phalamani pa ṭṭina
ālari chētala hanumantā । (2)
tūlani brahmādulachē varamulu
ōli chēkoninā hanumantā ॥ (2)
maṅgāmbudhi hanumantā nī śaraṇa..(pa..)

charaṇaṃ 2
jaladhi dāṭa nī satvamu kapulaku
alari telipitivi hanumantā ।
ilayu nākasamu nēkamugā, naṭu
balimi perigitivi bhaḻi hanumantā ॥

charaṇaṃ 3
pātāḻamu lōpali mairāvaṇu
ātala jampina hanumantā ।
chētulu mōḍchuka śrī vēṅkaṭapati
nī tala gōlichē hita hanumantā ॥
maṅgāmbudhi hanumantā nī śaraṇa ।
maṅgaviñchitimi hanumantā ॥ (2.5)




Browse Related Categories: