View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Bhavayami Gopalabalam


rāgaṃ: yamunā kalyāṇi (65 mēchakalyāṇi janya)
ā: S R2 G3 P M2 P D2 S
ava: S D2 P M2 P G3 R2 S
tāḻaṃ: khaṇḍa chāpu

pallavi
bhāvayāmi gōpālabālaṃ
mana-ssēvitaṃ tatpadaṃ chintayēhaṃ sadā ॥

charaṇaṃ 1
kaṭi ghaṭita mēkhalā khachitamaṇi ghaṇṭikā-
paṭala ninadēna vibhrājamānaṃ ।
kuṭila pada ghaṭita saṅkula śiñjitēnataṃ
chaṭula naṭanā samujjvala vilāsaṃ ॥
bhāvayāmi gōpālabālaṃ (pa )
mana-ssēvitaṃ tatpadaṃ chintayēhaṃ sadā ॥ (pa )

charaṇaṃ 2
niratakara kalita navanītaṃ brahmādi
sura nikara bhāvanā śōbhita padaṃ ।
tiruvēṅkaṭāchala sthitaṃ anupamaṃ hariṃ
parama puruṣaṃ gōpālabālaṃ ॥
bhāvayāmi gōpālabālaṃ (pa )
mana-ssēvitaṃ tatpadaṃ chintayēhaṃ sadā ॥ (pa )




Browse Related Categories: