View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Deva Devam Bhaje


rāgaṃ: haṃsadhvani / dhannāsi
22 kharaharapriya janya
ā: S G2 M1 P N2 P S
ava: S N2 P M1 G2 S
tāḻaṃ: ādi

pallavi
dēva dēvaṃ bhajē divyaprabhāvaṃ ।
rāvaṇāsuravairi raṇapuṅgavaṃ ॥ (2.5)

charaṇaṃ 1
rājavaraśēkharaṃ ravikulasudhākaraṃ (2)
ājānubāhu nīlābhrakāyaṃ । (2)
rājāri kōdaṇḍa rāja dīkṣāguruṃ (2)
rājīvalōchanaṃ rāmachandraṃ ॥ (2)
dēva dēvaṃ bhajē divyaprabhāvaṃ .. (2.5) (pa)

charaṇaṃ 2
nīlajīmūta sannibhaśarīraṃ ghana (2)
viśālavakṣaṃ vimala jalajanābhaṃ । (2)
tālāhinagaharaṃ dharmasaṃsthāpanaṃ (2)
bhūlalanādhipaṃ bhōgiśayanaṃ ॥ (2)
dēva dēvaṃ bhajē divyaprabhāvaṃ .. (2.5) (pa)

charaṇaṃ 3
paṅkajāsanavinuta paramanārāyaṇaṃ (2)
śaṅkarārjita janaka chāpadaḻanaṃ । (2)
laṅkā viśōṣaṇaṃ lālitavibhīṣaṇaṃ (2)
veṅkaṭēśaṃ sādhu vibudha vinutaṃ ॥(2)
dēva dēvaṃ bhajē divyaprabhāvaṃ .. (2.5) (pa)




Browse Related Categories: