View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Narayanathe Namo Namo


rāgaṃ: bēhāg (9 dhīra śaṅkarābharaṇaṃ janya)
ā: S G3 M1 P N3 D2 N3 S
ava: S N3 D2 P M1 G3 R2 S
tāḻaṃ: ādi

pallavi
nārāyaṇatē namō namō
bhava nārada sannuta namō namō ॥ (2.5)

charaṇaṃ 1
murahara bhavahara mukunda mādhava
garuḍa gamana paṅkajanābha । (2)
parama puruṣa bhavabandha vimōchana
nara mṛga śarīra namō namō ॥ (2.5)
nārāyaṇatē namō namō ...(1.5)

charaṇaṃ 2
jaladhi śayana ravichandra vilōchana
jalaruha bhavanuta charaṇayuga । (2)
balibandhana gōpa vadhū vallabha
nalinō daratē namō namō ॥ (2.5)
nārāyaṇatē namō namō ...(1.5)

charaṇaṃ 3
ādidēva sakalāgama pūjita
yādavakula mōhana rūpa । (2)
vēdōddhara śrī vēṅkaṭa nāyaka
nāda priyatē namō namō ॥ (2.5)
nārāyaṇatē namō namō ...(2.5)




Browse Related Categories: