View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Raamudu Lokaabhiraamudu


rāgaṃ: rāmakriyā
ā: S G3 M1 P D1 N3 S
ava: S N3 P D1 P M1 G3 R1 S

rāgaṃ: mukhāri
ā: S R2 M1 P N2 D2 S
ava: S N2 D1 P M1 G2 R2 S
tāḻaṃ: ādi

pallavi
rāmuḍu lōkābhi rāmuḍu ।
vēmāru mokkuchu sēvincharō janulu ॥ (2.4)

charaṇaṃ 1
cheluvupu rūpamunu jitakāmuḍu
malasi birutina samara bhīmuḍu ॥ (2)
polupaina sākētapura dhāmuḍu (2)
ilalō prajalakella hita dhāmuḍu ॥ (2)
rāmuḍu lōkābhirāmuḍu ..(pa..)

charaṇaṃ 2
ghana kāntula nīla mēgha śyāmuḍu
aniśamu sutula sahasra nāmuḍu ॥ (2)
kanupaṭṭu kapi nāyaka stōmuḍu (2)
tanunenchitē dēvatā sārvabhaumuḍu ॥ (2)
rāmuḍu lōkābhirāmuḍu..(pa..)

charaṇaṃ 3
sirula minchina tulasī dhāmuḍu
karuṇānidhiyaina bhakta prēmuḍu ॥ (2)
urutara mahimala nuddhāmuḍu (2)
arimeme śRi vēnkaṭagiri grāmuḍu ॥ (2)

rāmuḍu lōkābhirāmuḍu trailōkya
dhāmuḍu raṇaraṅga bhīmuḍu vāḍē ॥ (2.5)




Browse Related Categories: