View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Viduva Viduvaninka


rāgaṃ: sūryakāntaṃ

viḍuvaviḍuvaniṅka viṣṇuḍa nīpādamulu
kaḍagi saṃsāravārthi kaḍumuñchukonina ॥

paramātma nīvendō parākaiyunnānu
paraga nannindriyālu parachinānu ।
dharaṇipai chelarēgi tanuvu vēsarinānu
duritālu naluvaṅkaँ doḍiki tīsinanu ॥

puṭṭugu liṭṭe rānī bhuvi lēka mānanī
vaṭṭi mudimaina rānī vayasē rānī ।
chuṭṭukonnabandhamulu chūḍanī vīḍanī
neṭṭukonnayantarātma nīku nākubōdu ॥

yīdēhamē yayina ika nokaṭainānu
kādu gūḍadani mukti kaḍakēginā ।
śrīdēvuḍavaina śrīvēṅkaṭēśa nīku
sōdiñchi nīśaraṇamē chochchiti nēnikanu ॥




Browse Related Categories: