View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Tirumala Giri Raaya


rāgam: pāḍi / pahāḍi (29 dhīra śankarābharaṇaṃ janya)/mōhana
ā: S R2 G3 P D2 S
ava: S D2 P G3 R2 S
tāḻaṃ: ādi

pallavi
tirumalagirirāya dēvarāhuttarāya ।
suratabinnāṇarāya suguṇakōnēṭirāya ॥

charaṇaṃ 1
sirulasiṅgārarāya cheluvaputimmarāya ।
sarasavaibhavarāya sakalavinōdarāya । (2)
varavasantamularāya vanitalaviṭarāya । (2)
gurutaina tēgarāya koṇḍalakōnēṭirāya ॥ (2)
tirumalagirirāya dēvarāhuttarāya..(pa..)

charaṇaṃ 2
golletalavuddaṇḍarāya gōpālakṛṣṇarāya ।
challuvedajāṇarāya challabarimaḻarāya । (2)
chellubaḍidharmarāya chepparānivalarāya । (2)
kollalaina bhōgarāya koṇḍalakōnēṭirāya ॥ (2)
tirumalagirirāya dēvarāhuttarāya..(pa..)

charaṇaṃ 3
sāmasaṅgītarāya sarvamōhanarāya ।
dhāmavaikuṇṭharāya daityavibhāḻarāya । (2)
kāmiñchi ninnu gōritē garuṇiñchitivi nannu । (2)
śrīmantuḍa nīku jaya śrīvēṅkaṭarāya ॥ (2)
tirumalagirirāya dēvarāhuttarāya ।
suratabinnāṇarāya suguṇakōnēṭirāya ॥




Browse Related Categories: