View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhavani Bhujanga Prayata Stotram

ṣaḍādhārapaṅkēruhāntarvirāja-
-tsuṣumnāntarālē'titējōllasantīm ।
sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ
sudhāmūrtimīḍē chidānandarūpām ॥ 1 ॥

jvalatkōṭibālārkabhāsāruṇāṅgīṃ
sulāvaṇyaśṛṅgāraśōbhābhirāmām ।
mahāpadmakiñjalkamadhyē virāja-
-ttrikōṇē niṣaṇṇāṃ bhajē śrībhavānīm ॥ 2 ॥

kvaṇatkiṅkiṇīnūpurōdbhāsiratna-
-prabhālīḍhalākṣārdrapādābjayugmam ।
ajēśāchyutādyaiḥ suraiḥ sēvyamānaṃ
mahādēvi manmūrdhni tē bhāvayāmi ॥ 3 ॥

suśōṇāmbarābaddhanīvīvirāja-
-nmahāratnakāñchīkalāpaṃ nitambam ।
sphuraddakṣiṇāvartanābhiṃ cha tisrō
valīramba tē rōmarājiṃ bhajē'ham ॥ 4 ॥

lasadvṛttamuttuṅgamāṇikyakumbhō-
-pamaśri stanadvandvamambāmbujākṣi ।
bhajē dugdhapūrṇābhirāmaṃ tavēdaṃ
mahāhāradīptaṃ sadā prasnutāsyam ॥ 5 ॥

śirīṣaprasūnōllasadbāhudaṇḍai-
-rjvaladbāṇakōdaṇḍapāśāṅkuśaiścha ।
chalatkaṅkaṇōdārakēyūrabhūṣō-
-jjvaladbhirlasantīṃ bhajē śrībhavānīm ॥ 6 ॥

śaratpūrṇachandraprabhāpūrṇabimbā-
-dharasmēravaktrāravindāṃ suśāntām ।
suratnāvaḻīhāratāṭaṅkaśōbhāṃ
mahāsuprasannāṃ bhajē śrībhavānīm ॥ 7 ॥

sunāsāpuṭaṃ sundarabhrūlalāṭaṃ
tavauṣṭhaśriyaṃ dānadakṣaṃ kaṭākṣam ।
lalāṭē lasadgandhakastūribhūṣaṃ
sphurachChrīmukhāmbhōjamīḍē'hamamba ॥ 8 ॥

chalatkuntalāntarbhramadbhṛṅgabṛndaṃ
ghanasnigdhadhammillabhūṣōjjvalaṃ tē ।
sphuranmauḻimāṇikyabaddhēndurēkhā-
-vilāsōllasaddivyamūrdhānamīḍē ॥ 9 ॥

iti śrībhavāni svarūpaṃ tavēdaṃ
prapañchātparaṃ chātisūkṣmaṃ prasannam ।
sphuratvamba ḍimbhasya mē hṛtsarōjē
sadā vāṅmayaṃ sarvatējōmayaṃ cha ॥ 10 ॥

gaṇēśābhimukhyākhilaiḥ śaktibṛndai-
-rvṛtāṃ vai sphurachchakrarājōllasantīm ।
parāṃ rājarājēśvari traipuri tvāṃ
śivāṅkōparisthāṃ śivāṃ bhāvayāmi ॥ 11 ॥

tvamarkastvamindustvamagnistvamāpa-
-stvamākāśabhūvāyavastvaṃ mahattvam ।
tvadanyō na kaśchit prapañchō'sti sarvaṃ
sadānandasaṃvitsvarūpaṃ bhajē'ham ॥ 12 ॥

śrutīnāmagamyē suvēdāgamajñā
mahimnō na jānanti pāraṃ tavāmba ।
stutiṃ kartumichChāmi tē tvaṃ bhavāni
kṣamasvēdamatra pramugdhaḥ kilāham ॥ 13 ॥

gurustvaṃ śivastvaṃ cha śaktistvamēva
tvamēvāsi mātā pitā cha tvamēva ।
tvamēvāsi vidyā tvamēvāsi bandhu-
-rgatirmē matirdēvi sarvaṃ tvamēva ॥ 14 ॥

śaraṇyē varēṇyē sukāruṇyamūrtē
hiraṇyōdarādyairagaṇyē supuṇyē ।
bhavāraṇyabhītēścha māṃ pāhi bhadrē
namastē namastē namastē bhavāni ॥ 15 ॥

itīmāṃ mahachChrībhavānībhujaṅgaṃ
stutiṃ yaḥ paṭhēdbhaktiyuktaścha tasmai ।
svakīyaṃ padaṃ śāśvataṃ vēdasāraṃ
śriyaṃ chāṣṭasiddhiṃ bhavānī dadāti ॥ 16 ॥

bhavānī bhavānī bhavānī trivāraṃ
udāraṃ mudā sarvadā yē japanti ।
na śōkaṃ na mōhaṃ na pāpaṃ na bhītiḥ
kadāchitkathañchitkutaśchijjanānām ॥ 17 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā bhavānī bhujaṅgaṃ sampūrṇam ॥




Browse Related Categories: