ṣaḍādhārapaṅkēruhāntarvirāja-
-tsuṣumnāntarālē'titējōllasantīm ।
sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ
sudhāmūrtimīḍē chidānandarūpām ॥ 1 ॥
jvalatkōṭibālārkabhāsāruṇāṅgīṃ
sulāvaṇyaśṛṅgāraśōbhābhirāmām ।
mahāpadmakiñjalkamadhyē virāja-
-ttrikōṇē niṣaṇṇāṃ bhajē śrībhavānīm ॥ 2 ॥
kvaṇatkiṅkiṇīnūpurōdbhāsiratna-
-prabhālīḍhalākṣārdrapādābjayugmam ।
ajēśāchyutādyaiḥ suraiḥ sēvyamānaṃ
mahādēvi manmūrdhni tē bhāvayāmi ॥ 3 ॥
suśōṇāmbarābaddhanīvīvirāja-
-nmahāratnakāñchīkalāpaṃ nitambam ।
sphuraddakṣiṇāvartanābhiṃ cha tisrō
valīramba tē rōmarājiṃ bhajē'ham ॥ 4 ॥
lasadvṛttamuttuṅgamāṇikyakumbhō-
-pamaśri stanadvandvamambāmbujākṣi ।
bhajē dugdhapūrṇābhirāmaṃ tavēdaṃ
mahāhāradīptaṃ sadā prasnutāsyam ॥ 5 ॥
śirīṣaprasūnōllasadbāhudaṇḍai-
-rjvaladbāṇakōdaṇḍapāśāṅkuśaiścha ।
chalatkaṅkaṇōdārakēyūrabhūṣō-
-jjvaladbhirlasantīṃ bhajē śrībhavānīm ॥ 6 ॥
śaratpūrṇachandraprabhāpūrṇabimbā-
-dharasmēravaktrāravindāṃ suśāntām ।
suratnāvaḻīhāratāṭaṅkaśōbhāṃ
mahāsuprasannāṃ bhajē śrībhavānīm ॥ 7 ॥
sunāsāpuṭaṃ sundarabhrūlalāṭaṃ
tavauṣṭhaśriyaṃ dānadakṣaṃ kaṭākṣam ।
lalāṭē lasadgandhakastūribhūṣaṃ
sphurachChrīmukhāmbhōjamīḍē'hamamba ॥ 8 ॥
chalatkuntalāntarbhramadbhṛṅgabṛndaṃ
ghanasnigdhadhammillabhūṣōjjvalaṃ tē ।
sphuranmauḻimāṇikyabaddhēndurēkhā-
-vilāsōllasaddivyamūrdhānamīḍē ॥ 9 ॥
iti śrībhavāni svarūpaṃ tavēdaṃ
prapañchātparaṃ chātisūkṣmaṃ prasannam ।
sphuratvamba ḍimbhasya mē hṛtsarōjē
sadā vāṅmayaṃ sarvatējōmayaṃ cha ॥ 10 ॥
gaṇēśābhimukhyākhilaiḥ śaktibṛndai-
-rvṛtāṃ vai sphurachchakrarājōllasantīm ।
parāṃ rājarājēśvari traipuri tvāṃ
śivāṅkōparisthāṃ śivāṃ bhāvayāmi ॥ 11 ॥
tvamarkastvamindustvamagnistvamāpa-
-stvamākāśabhūvāyavastvaṃ mahattvam ।
tvadanyō na kaśchit prapañchō'sti sarvaṃ
sadānandasaṃvitsvarūpaṃ bhajē'ham ॥ 12 ॥
śrutīnāmagamyē suvēdāgamajñā
mahimnō na jānanti pāraṃ tavāmba ।
stutiṃ kartumichChāmi tē tvaṃ bhavāni
kṣamasvēdamatra pramugdhaḥ kilāham ॥ 13 ॥
gurustvaṃ śivastvaṃ cha śaktistvamēva
tvamēvāsi mātā pitā cha tvamēva ।
tvamēvāsi vidyā tvamēvāsi bandhu-
-rgatirmē matirdēvi sarvaṃ tvamēva ॥ 14 ॥
śaraṇyē varēṇyē sukāruṇyamūrtē
hiraṇyōdarādyairagaṇyē supuṇyē ।
bhavāraṇyabhītēścha māṃ pāhi bhadrē
namastē namastē namastē bhavāni ॥ 15 ॥
itīmāṃ mahachChrībhavānībhujaṅgaṃ
stutiṃ yaḥ paṭhēdbhaktiyuktaścha tasmai ।
svakīyaṃ padaṃ śāśvataṃ vēdasāraṃ
śriyaṃ chāṣṭasiddhiṃ bhavānī dadāti ॥ 16 ॥
bhavānī bhavānī bhavānī trivāraṃ
udāraṃ mudā sarvadā yē japanti ।
na śōkaṃ na mōhaṃ na pāpaṃ na bhītiḥ
kadāchitkathañchitkutaśchijjanānām ॥ 17 ॥
॥ iti śrīmachChaṅkarāchāryavirachitā bhavānī bhujaṅgaṃ sampūrṇam ॥