View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

केतु अष्टोत्तर शत नाम स्तोत्रम्

शृणु नामानि जप्यानि केतो रथ महामते ।
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ 1 ॥

नवग्रहयुतः सिंहिकासुरीगर्भसंभवः ।
महाभीतिकरश्चित्रवर्णो वै पिंगलाक्षकः ॥ 2 ॥

स फलोधूम्रसंकाशः तीक्ष्णदंष्ट्रो महोरगः ।
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ 3 ॥

क्रूरकंठः क्रोधनिधिश्छायाग्रहविशेषकः ।
अंत्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ 4 ॥

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।
चित्रध्वजपताकश्च घोरश्चित्ररथः शिखी ॥ 5 ॥

कुलुत्थभक्षकश्चैव वैडूर्याभरणस्तथा ।
उत्पातजनकः शुक्रमित्रं मंदसखस्तथा ॥ 6 ॥

गदाधरः नाकपतिः अंतर्वेदीश्वरस्तथा ।
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ 7 ॥

मुकुंदवरपात्रं च महासुरकुलोद्भवः ।
घनवर्णो लंबदेहो मृत्युपुत्रस्तथैव च ॥ 8 ॥

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।
नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ 9 ॥

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।
अपसव्यप्रचारी च नवमे पापदायकः ॥ 10 ॥

पंचमे शोकदश्चोपरागखेचर एव च ।
अतिपुरुषकर्मा च तुरीये (तु) सुखप्रदः ॥ 11 ॥

तृतीये वैरदः पापग्रहश्च स्फोटकारकः ।
प्राणनाथः पंचमे तु श्रमकारक एव च ॥ 12 ॥

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।
कामरूपी सिंहदंतः सत्येप्यनृतवानपि ॥ 13 ॥

चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।
अंत्ये वैरप्रदश्चैव सुतानंदनबंधकः ॥ 14 ॥

सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा ।
उपांते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ 15 ॥

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ 16 ॥

पापदृष्टिः खेचरश्च शांभवोऽशेषपूजितः ।
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ 17 ॥

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।
सिंहासनः केतुमूर्ती रवींदुद्युतिनाशकः ॥ 18 ॥

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।
भक्तरक्षोऽथ वैचित्र्यकपटस्यंदनस्तथा ॥ 19 ॥

विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।
स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ 21 ॥

इति श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: