शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ 1 ॥
दीनार्तिहारको दैत्यगुरुः देवाभिवंदितः ।
काव्यासक्तः कामपालः कविः कल्याणदायकः ॥ 2 ॥
भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ 3 ॥
चारुशीलश्चारुरूपश्चारुचंद्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरंधरः ॥ 4 ॥
सर्वलक्षणसंपन्नः सर्वावगुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ 5 ॥
भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाशयः ॥ 6 ॥
बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबंधविमोचकः ॥ 7 ॥
घनाशयो घनाध्यक्षो कंबुग्रीवः कलाधरः ।
कारुण्यरससंपूर्णः कल्याणगुणवर्धनः ॥ 8 ॥
श्वेतांबरः श्वेतवपुश्चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिंत्यो अक्षीणगुणभासुरः ॥ 9 ॥
नक्षत्रगणसंचारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ 10 ॥
चिंतितार्थप्रदः शांतमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ 11 ॥
पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ 12 ॥
कुंदपुष्पप्रतीकाशो मंदहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ 13 ॥
रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसंचारः सुरशत्रुसुहृत् कविः ॥ 14 ॥
तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ 15 ॥
गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसंभूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ 16 ॥
अपवर्गप्रदोऽनंतः संतानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ 17 ॥
एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् ।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ 18 ॥
इति श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ।