View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सूर्य अष्टोत्तर शत नाम स्तोत्रम्

अरुणाय शरण्याय करुणारससिंधवे ।
असमानबलायाऽऽर्तरक्षकाय नमो नमः ॥ 1 ॥

आदित्यायाऽऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनंताय नमो नमः ॥ 2 ॥

इनाय विश्वरूपाय इज्यायैंद्राय भानवे ।
इंदिरामंदिराप्ताय वंदनीयाय ते नमः ॥ 3 ॥

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥

ऋषिवंद्याय रुग्घंत्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥

ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥

लुप्तदंताय शांताय कांतिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥

लूनिताखिलदैत्याय सत्यानंदस्वरूपिणे ।
अपवर्गप्रदायाऽऽर्तशरण्याय नमो नमः ॥ 10 ॥

एकाकिने भगवते सृष्टिस्थित्यंतकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्संप्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥

ओजस्कराय जयिने जगदानंदहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥

औन्नत्यपदसंचाररथस्थायात्मरूपिणे ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥

अंतर्बहिःप्रकाशाय अचिंत्यायाऽऽत्मरूपिणे ।
अच्युताय सुरेशाय परस्मै ज्योतिषे नमः ॥ 15 ॥

अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणां पतये नमः ॥ 16 ॥

ॐ नमो भास्करायाऽऽदिमध्यांतरहिताय च ।
सौख्यप्रदाय सकलजगतां पतये नमः ॥ 17 ॥

नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥

ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं संपत्कराय च ।
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानंदाय ते नमः ॥ 20 ॥

इति श्री सूर्य अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: