| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Chitti Pannam (kṛṣṇayajurvēdīya taittirīyāraṇyakē tṛtīya prapāṭhakaḥ) hariḥ ōm । tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । ō-ñchitti̠ssruk । chi̠ttamājya̎m । vāgvēdi̍ḥ । ādhī̍ta-mba̠rhiḥ । kētō̍ a̠gniḥ । vijñā̍tama̠gniḥ । vākpa̍ti̠rhōtā̎ । mana̍ upava̠ktā । prā̠ṇō ha̠viḥ । sāmā̎dhva̠ryuḥ । vācha̍spatē vidhē nāmann । vi̠dhēma̍ tē̠ nāma̍ । vi̠dhēstvama̠smāka̠-nnāma̍ । vā̠chaspati̠ssōma̍-mpibatu । ā-'smāsu̍ nṛ̠mṇa-ndhā̠tsvāhā̎ ॥ 1 ॥ pṛ̠thi̠vī hōtā̎ । dyaura̍dhva̠ryuḥ । ru̠drō̎-'gnīt । bṛha̠spati̍rupava̠ktā । vācha̍spatē vā̠chō vī̠ryē̍ṇa । sambhṛ̍tatamē̠nā-''ya̍kṣyasē । yaja̍mānāya̠ vārya̎m । ā suva̠skara̍smai । vā̠chaspati̠ssōma̍-mpibati । ja̠jana̠dindra̍mindri̠yāya̠ svāhā̎ ॥ 2 ॥ a̠gnirhōtā̎ । a̠śvinā̎-'dhva̠ryū । tvaṣṭā̠-'gnīt । mi̠tra u̍pava̠ktā । sōma̠ssōma̍sya purō̠gāḥ । śu̠krasśu̠krasya̍ purō̠gāḥ । śrā̠tāsta̍ indra̠ sōmā̎ḥ । vātā̍pērhavana̠śruta̠ssvāhā̎ ॥ 3 ॥ sūrya̍-ntē̠ chakṣu̍ḥ । vāta̍-mprā̠ṇaḥ । dyā-mpṛ̠ṣṭham । a̠ntari̍kṣamā̠tmā । aṅgai̎rya̠jñam । pṛ̠thi̠vīgṃ śarī̍raiḥ । vācha̍spa̠tē-'chChi̍drayā vā̠chā । achChi̍drayā ju̠hvā̎ । di̠vi dē̍vā̠vṛdha̠g̠ṃ hōtrā̠ mēra̍yasva̠ svāhā̎ ॥ 4 ॥ ma̠hāha̍vi̠rhōtā̎ । sa̠tyaha̍viradhva̠ryuḥ । achyu̍tapājā a̠gnīt । achyu̍tamanā upava̠ktā । a̠nā̠dhṛ̠ṣyaśchā̎pratidhṛ̠ṣyaścha̍ ya̠jñasyā̍bhiga̠rau । a̠yāsya̍ udgā̠tā । vācha̍spatē hṛdvidhē nāmann । vi̠dhēma̍ tē̠ nāma̍ । vi̠dhēstvama̠smāka̠-nnāma̍ । vā̠chaspati̠ssōma̍mapāt । mā daivya̠stantu̠śChēdi̠ mā ma̍nu̠ṣya̍ḥ । namō̍ di̠vē । nama̍ḥ pṛthi̠vyai svāhā̎ ॥ 5 ॥ vāghōtā̎ । dī̠kṣā patnī̎ । vātō̎-'dhva̠ryuḥ । āpō̍-'bhiga̠raḥ । manō̍ ha̠viḥ । tapa̍si juhōmi । bhūrbhuva̠ssuva̍ḥ । brahma̍ svaya̠mbhu । brahma̍ṇē svaya̠mbhuvē̠ svāhā̎ ॥ 6 ॥ brā̠hma̠ṇa ēka̍hōtā । sa ya̠jñaḥ । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । ya̠jñaścha̍ mē bhūyāt । a̠gnirdvihō̍tā । sa bha̠rtā । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । bha̠rtā cha̍ mē bhūyāt । pṛ̠thi̠vī trihō̍tā । sa pra̍ti̠ṣṭhā ॥ 7 ॥ sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । pra̠ti̠ṣṭhā cha̍ mē bhūyāt । a̠ntari̍kṣa̠-ñchatu̍rhōtā । sa vi̠ṣṭhāḥ । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । vi̠ṣṭhāścha̍ mē bhūyāt । vā̠yuḥ pañcha̍hōtā । sa prā̠ṇaḥ । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । prā̠ṇaścha̍ mē bhūyāt ॥ 8 ॥ cha̠ndramā̠-ṣṣaḍḍhō̍tā । sa ṛ̠tūnka̍lpayāti । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । ṛ̠tava̍ścha mē kalpantām । annag̍ṃ sa̠ptahō̍tā । sa prā̠ṇasya̍ prā̠ṇaḥ । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । prā̠ṇasya̍ cha mē prā̠ṇō bhū̍yāt । dyaura̠ṣṭahō̍tā । sō̍-'nādhṛ̠ṣyaḥ ॥ 9 ॥ sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । a̠nā̠dhṛ̠ṣyaścha̍ bhūyāsam । ā̠di̠tyō nava̍hōtā । sa tē̍ja̠svī । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । tē̠ja̠svī cha̍ bhūyāsam । pra̠jāpa̍ti̠rdaśa̍hōtā । sa i̠dagṃ sarva̎m । sa mē̍ dadātu pra̠jā-mpa̠śūnpuṣṭi̠ṃ yaśa̍ḥ । sarva̍-ñcha mē bhūyāt ॥ 10 ॥ pra̠ti̠ṣṭhā prā̠ṇaścha̍ mē bhūyādanādhṛ̠ṣyassarva-ñcha mē bhūyāt ॥ a̠gniryaju̍rbhiḥ । sa̠vi̠tā stōmai̎ḥ । indra̍ ukthāma̠daiḥ । mi̠trāvaru̍ṇāvā̠śiṣā̎ । aṅgi̍rasō̠ dhiṣṇi̍yaira̠gnibhi̍ḥ । ma̠ruta̍ssadōhavirdhā̠nābhyā̎m । āpa̠ḥ prōkṣa̍ṇībhiḥ । ōṣa̍dhayō ba̠rhiṣā̎ । adi̍ti̠rvēdyā̎ । sōmō̍ dī̠kṣayā̎ ॥ 11 ॥ tvaṣṭē̠dhmēna̍ । viṣṇu̍rya̠jñēna̍ । vasa̍va̠ ājyē̍na । ā̠di̠tyā dakṣi̍ṇābhiḥ । viśvē̍ dē̠vā ū̠rjā । pū̠ṣā sva̍gākā̠rēṇa̍ । bṛha̠spati̍ḥ purō̠dhayā̎ । pra̠jāpa̍tirudgī̠thēna̍ । a̠ntari̍kṣa-mpa̠vitrē̍ṇa । vā̠yuḥ pātrai̎ḥ । a̠haggṃ śra̠ddhayā̎ ॥ 12 ॥ sēnēndra̍sya । dhēnā̠ bṛha̠spatē̎ḥ । pa̠thyā̍ pū̠ṣṇaḥ । vāgvā̠yōḥ । dī̠kṣā sōma̍sya । pṛ̠thi̠vya̍gnēḥ । vasū̍nā-ṅgāya̠trī । ru̠drāṇā̎-ntri̠ṣṭuk । ā̠di̠tyānā̠-ñjaga̍tī । viṣṇō̍ranu̠ṣṭuk ॥ 13 ॥ varu̍ṇasya vi̠rāṭ । ya̠jñasya̍ pa̠ṅktiḥ । pra̠jāpa̍tē̠ranu̍matiḥ । mi̠trasya̍ śra̠ddhā । sa̠vi̠tuḥ prasū̍tiḥ । sūrya̍sya̠ marī̍chiḥ । cha̠ndrama̍sō rōhi̠ṇī । ṛṣī̍ṇāmarundha̠tī । pa̠rjanya̍sya vi̠dyut । chata̍srō̠ diśa̍ḥ । chata̍srō-'vāntaradi̠śāḥ । aha̍ścha̠ rātri̍ścha । kṛ̠ṣiścha̠ vṛṣṭi̍ścha । tviṣi̠śchāpa̍chitiścha । āpa̠śchauṣa̍dhayaścha । ūrkcha̍ sū̠nṛtā̍ cha dē̠vānā̠-mpatna̍yaḥ ॥ 14 ॥ dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē । a̠śvinō̎rbā̠hubhyā̎m । pū̠ṣṇō hastā̎bhyā̠-mprati̍gṛhṇāmi । rājā̎ tvā̠ varu̍ṇō nayatu dēvi dakṣiṇē̠-'gnayē̠ hira̍ṇyam । tēnā̍mṛta̠tvama̍śyām । vayō̍ dā̠trē । mayō̠ mahya̍mastu pratigrahī̠trē । ka i̠da-ṅkasmā̍ adāt । kāma̠ḥ kāmā̍ya । kāmō̍ dā̠tā ॥ 15 ॥ kāma̍ḥ pratigrahī̠tā । kāmag̍ṃ samu̠dramāvi̍śa । kāmē̍na tvā̠ prati̍gṛhṇāmi । kāmai̠tattē̎ । ē̠ṣā tē̍ kāma̠ dakṣi̍ṇā । u̠ttā̠nastvā̎-''ṅgīra̠saḥ prati̍gṛhṇātu । sōmā̍ya̠ vāsa̍ḥ । ru̠drāya̠ gām । varu̍ṇā̠yāśva̎m । pra̠jāpa̍tayē̠ puru̍ṣam ॥ 16 ॥ mana̍vē̠ talpa̎m । tvaṣṭrē̠-'jām । pū̠ṣṇē-'vi̎m । nir-ṛ̍tyā aśvataragarda̠bhau । hi̠mava̍tō ha̠stina̎m । ga̠ndha̠rvā̠psa̠rābhya̍ssragalaṅkara̠ṇē । viśvē̎bhyō dē̠vēbhyō̍ dhā̠nyam । vā̠chē-'nna̎m । brahma̍ṇa ōda̠nam । sa̠mu̠drāyāpa̍ḥ ॥ 17 ॥ u̠ttā̠nāyā̎ṅgīra̠sāyāna̍ḥ । vai̠śvā̠na̠rāya̠ ratha̎m । vai̠śvā̠na̠raḥ pra̠tnathā̠ nāka̠māru̍hat । di̠vaḥ pṛ̠ṣṭha-mbhanda̍mānassu̠manma̍bhiḥ । sa pū̎rva̠vajja̠naya̍jja̠ntavē̠ dhana̎m । sa̠mā̠nama̍jmā̠ pari̍yāti̠ jāgṛ̍viḥ । rājā̎ tvā̠ varu̍ṇō nayatu dēvi dakṣiṇē vaiśvāna̠rāya̠ ratha̎m । tēnā̍mṛta̠tvama̍śyām । vayō̍ dā̠trē । mayō̠ mahya̍mastu pratigrahī̠trē ॥ 18 ॥ ka i̠da-ṅkasmā̍ adāt । kāma̠ḥ kāmā̍ya । kāmō̍ dā̠tā । kāma̍ḥ pratigrahī̠tā । kāmag̍ṃ samu̠dramāvi̍śa । kāmē̍na tvā̠ prati̍gṛhṇāmi । kāmai̠tattē̎ । ē̠ṣā tē̍ kāma̠ dakṣi̍ṇā । u̠ttā̠nastvā̎-''ṅgīra̠saḥ prati̍gṛhṇātu ॥ 19 ॥ su̠varṇa̍-ṅgha̠rma-mpari̍vēda vē̠nam । indra̍syā̠-''tmāna̍-ndaśa̠dhā chara̍ntam । a̠ntassa̍mu̠drē mana̍sā̠ chara̍ntam । brahmā-'nva̍vinda̠ddaśa̍hōtāra̠marṇē̎ । a̠ntaḥ pravi̍ṣṭaśśā̠stā janā̍nām । ēka̠ssanba̍hu̠dhā vi̍chāraḥ । śa̠tagṃ śu̠krāṇi̠ yatraika̠-mbhava̍nti । sarvē̠ vēdā̠ yatraika̠-mbhava̍nti । sarvē̠ hōtā̍rō̠ yatraika̠-mbhava̍nti । sa̠ māna̍sīna ā̠tmā janā̍nām ॥ 20 ॥ a̠ntaḥ pravi̍ṣṭaśśā̠stā janā̍nā̠g̠ṃ sarvā̎tmā । sarvā̎ḥ pra̠jā yatraika̠-mbhava̍nti । chatu̍rhōtārō̠ yatra̍ sa̠mpada̠-ṅgachCha̍nti dē̠vaiḥ । sa̠ māna̍sīna ā̠tmā janā̍nām । brahmēndra̍ma̠gni-ñjaga̍taḥ prati̠ṣṭhām । di̠va ā̠tmānag̍ṃ savi̠tāra̠-mbṛha̠spati̎m । chatu̍rhōtāra-mpra̠diśō-'nu̍klṛ̠ptam । vā̠chō vī̠rya̍-ntapa̠sā-'nva̍vindat । a̠ntaḥ pravi̍ṣṭa-ṅka̠rtāra̍mē̠tam । tvaṣṭā̍ragṃ rū̠pāṇi̍ viku̠rvanta̍ṃ vipa̠śchim ॥ 21 ॥ a̠mṛta̍sya prā̠ṇaṃ ya̠jñamē̠tam । chatu̍rhōtṛṇāmā̠tmāna̍-ṅka̠vayō̠ nichi̍kyuḥ । a̠ntaḥ pravi̍ṣṭa-ṅka̠rtāra̍mē̠tam । dē̠vānā̠-mbandhu̠ nihi̍ta̠-ṅguhā̍su । a̠mṛtē̍na klṛ̠ptaṃ ya̠jñamē̠tam । chatu̍rhōtṛṇāmā̠tmāna̍-ṅka̠vayō̠ nichi̍kyuḥ । śa̠ta-nni̠yuta̠ḥ pari̍vēda̠ viśvā̍ vi̠śvavā̍raḥ । viśva̍mi̠daṃ vṛ̍ṇāti । indra̍syā̠-''tmā nihi̍ta̠ḥ pañcha̍hōtā । a̠mṛta̍-ndē̠vānā̠māyu̍ḥ pra̠jānā̎m ॥ 22 ॥ indra̠g̠ṃ rājā̍nagṃ savi̠tāra̍mē̠tam । vā̠yōrā̠tmāna̍-ṅka̠vayō̠ nichi̍kyuḥ । ra̠śmigṃ ra̍śmī̠nā-mmadhyē̠ tapa̍ntam । ṛ̠tasya̍ pa̠dē ka̠vayō̠ nipā̎nti । ya ā̎ṇḍakō̠śē bhuva̍na-mbi̠bharti̍ । ani̍rbhiṇṇa̠ssannatha̍ lō̠kān vi̠chaṣṭē̎ । yasyā̎ṇḍakō̠śagṃ śuṣma̍mā̠huḥ prā̠ṇamulba̎m । tēna̍ klṛ̠ptō̍-'mṛtē̍nā̠hama̍smi । su̠varṇa̠-ṅkōśa̠g̠ṃ raja̍sā̠ parī̍vṛtam । dē̠vānā̎ṃ vasu̠dhānī̎ṃ vi̠rāja̎m ॥ 23 ॥ a̠mṛta̍sya pū̠rṇā-ntāmu̍ ka̠lāṃ vicha̍kṣatē । pāda̠g̠ṃ ṣaḍḍhō̍tu̠rna kilā̍-''vivitsē । yēna̠rtava̍ḥ pañcha̠dhōta klṛ̠ptāḥ । u̠ta vā̍ ṣa̠ḍdhā mana̠sōta klṛ̠ptāḥ । tagṃ ṣaḍḍhō̍tāramṛ̠tubhi̠ḥ kalpa̍mānam । ṛ̠tasya̍ pa̠dē ka̠vayō̠ nipā̎nti । a̠ntaḥ pravi̍ṣṭa-ṅka̠rtāra̍mē̠tam । a̠ntaścha̠ndrama̍si̠ mana̍sā̠ chara̍ntam । sa̠haiva santa̠-nna vijā̍nanti dē̠vāḥ । indra̍syā̠-''tmānag̍ṃ śata̠dhā chara̍ntam ॥ 24 ॥ indrō̠ rājā̠ jaga̍tō̠ ya īśē̎ । sa̠ptahō̍tā sapta̠dhā viklṛ̍ptaḥ । parē̍ṇa̠ tantu̍-mpariṣi̠chyamā̍nam । a̠ntarā̍di̠tyē mana̍sā̠ chara̍ntam । dē̠vānā̠g̠ṃ hṛda̍ya̠-mbrahmā-'nva̍vindat । brahmai̠tadbrahma̍ṇa̠ ujja̍bhāra । a̠rkaggṃ śchōta̍ntagṃ sari̠rasya̠ madhyē̎ । ā yasmi̍nthsa̠pta pēra̍vaḥ । mēha̍nti bahu̠lāgṃ śriya̎m । ba̠hva̠śvāmi̍ndra̠ gōma̍tīm ॥ 25 ॥ achyu̍tā-mbahu̠lāgṃ śriya̎m । sa hari̍rvasu̠vitta̍maḥ । pē̠rurindrā̍ya pinvatē । ba̠hva̠śvāmi̍ndra̠ gōma̍tīm । achyu̍tā-mbahu̠lāgṃ śriya̎m । mahya̠mindrō̠ niya̍chChatu । śa̠tagṃ śa̠tā a̍sya yu̠ktā harī̍ṇām । a̠rvāṅā yā̍tu̠ vasu̍bhī ra̠śmirindra̍ḥ । pramagṃha̍ māṇō bahu̠lāgṃ śriya̎m । ra̠śmirindra̍ssavi̠tā mē̠ niya̍chChatu ॥ 26 ॥ ghṛ̠ta-ntējō̠ madhu̍madindri̠yam । mayya̠yama̠gnirda̍dhātu । hari̍ḥ pata̠ṅgaḥ pa̍ṭa̠rī su̍pa̠rṇaḥ । di̠vi̠kṣayō̠ nabha̍sā̠ ya ēti̍ । sa na̠ indra̍ḥ kāmava̠ra-nda̍dātu । pañchā̍ra-ñcha̠kra-mpari̍vartatē pṛ̠thu । hira̍ṇyajyōtissari̠rasya̠ madhyē̎ । aja̍sra̠-ñjyōti̠rnabha̍sā̠ sarpa̍dēti । sa na̠ indra̍ḥ kāmava̠ra-nda̍dātu । sa̠pta yu̍ñjanti̠ ratha̠mēka̍chakram ॥ 27 ॥ ēkō̠ aśvō̍ vahati saptanā̠mā । tri̠nābhi̍ cha̠krama̠jara̠mana̍rvam । yēnē̠mā viśvā̠ bhuva̍nāni tasthuḥ । bha̠dra-mpaśya̍nta̠ upa̍sēdu̠ragrē̎ । tapō̍ dī̠kṣāmṛṣa̍yassuva̠rvida̍ḥ । tata̍ḥ, kṣa̠ttra-mbala̠mōja̍ścha jā̠tam । tada̠smai dē̠vā a̠bhisa-nna̍mantu । śvē̠tagṃ ra̠śmi-mbō̍bhu̠jyamā̍nam । a̠pā-nnē̠tāra̠-mbhuva̍nasya gō̠pām । indra̠-nnichi̍kyuḥ para̠mē vyō̍mann ॥ 28 ॥ rōhi̍ṇīḥ piṅga̠lā ēka̍rūpāḥ । kṣara̍ntīḥ piṅga̠lā ēka̍rūpāḥ । śa̠tagṃ sa̠hasrā̍ṇi pra̠yutā̍ni̠ nāvyā̍nām । a̠yaṃ yaśśvē̠tō ra̠śmiḥ । pari̠ sarva̍mi̠da-ñjaga̍t । pra̠jā-mpa̠śūndhanā̍ni । a̠smāka̍-ndadātu । śvē̠tō ra̠śmiḥ pari̠ sarva̍-mbabhūva । suva̠nmahya̍-mpa̠śūn vi̠śvarū̍pān । pa̠ta̠ṅgama̠ktamasu̍rasya mā̠yayā̎ ॥ 29 ॥ hṛ̠dā pa̍śyanti̠ mana̍sā manī̠ṣiṇa̍ḥ । sa̠mu̠drē a̠ntaḥ ka̠vayō̠ vicha̍kṣatē । marī̍chīnā-mpa̠dami̍chChanti vē̠dhasa̍ḥ । pa̠ta̠ṅgō vācha̠-mmana̍sā bibharti । tā-ṅga̍ndha̠rvō̍-'vada̠dgarbhē̍ a̠ntaḥ । tā-ndyōta̍mānāgṃ sva̠rya̍-mmanī̠ṣām । ṛ̠tasya̍ pa̠dē ka̠vayō̠ nipā̎nti । yē grā̠myāḥ pa̠śavō̍ vi̠śvarū̍pāḥ । virū̍pā̠ssantō̍ bahu̠dhaika̍rūpāḥ । a̠gnistāgṃ agrē̠ pramu̍mōktu dē̠vaḥ ॥ 30 ॥ pra̠jāpa̍tiḥ pra̠jayā̍ saṃvidā̠naḥ । vī̠taggṃ stu̍kē stukē । yu̠vama̠smāsu̠ niya̍chChatam । pra pra̍ ya̠jñapa̍ti-ntira । yē grā̠myāḥ pa̠śavō̍ vi̠śvarū̍pāḥ । virū̍pā̠ssantō̍ bahu̠dhaika̍rūpāḥ । tēṣāg̍ṃ saptā̠nāmi̠ha ranti̍rastu । rā̠yaspōṣā̍ya suprajā̠stvāya̍ su̠vīryā̍ya । ya ā̍ra̠ṇyāḥ pa̠śavō̍ vi̠śvarū̍pāḥ । virū̍pā̠ssantō̍ bahu̠dhaika̍rūpāḥ । vā̠yustāgṃ agrē̠ pramu̍mōktu dē̠vaḥ । pra̠jāpa̍tiḥ pra̠jayā̍ saṃvidā̠naḥ । iḍā̍yai sṛ̠pta-ṅghṛ̠tava̍chcharācha̠ram । dē̠vā anva̍vinda̠nguhā̍ hi̠tam । ya ā̍ra̠ṇyāḥ pa̠śavō̍ vi̠śvarū̍pāḥ । virū̍pā̠ssantō̍ bahu̠dhaika̍rūpāḥ । tēṣāg̍ṃ saptā̠nāmi̠ha ranti̍rastu । rā̠yaspōṣā̍ya suprajā̠stvāya̍ su̠vīryā̍ya ॥ 31 ॥ ā̠tmā janā̍nāṃ viku̠rvanta̍ṃ vipa̠śchi-mpra̠jānā̎ṃ vasu̠dhānī̎ṃ vi̠rāja̠-ñchara̍nta̠-ṅgōma̍tī-mmē̠ niya̍chCha̠tvēka̍chakra̠ṃ vyō̍manmā̠yayā̍ dē̠va ēka̍rūpā a̠ṣṭau cha̍ ॥ 11 ॥ sa̠hasra̍śīrṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣassa̠hasra̍pāt । pādō̎-'sya̠ viśvā̍ bhū̠tāni̍ । tri̠pāda̍syā̠mṛta̍-ndi̠vi । yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñamata̍nvata । tēna̍ dē̠vā aya̍janta । sā̠dhyā ṛṣa̍yaścha̠ yē । tasmā̠daśvā̍ ajāyanta । yē kē chō̍bha̠yāda̍taḥ । ū̠rū tada̍sya̠ yadvaiśya̍ḥ । pa̠dbhyāgṃ śū̠drō a̍jāyata । vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hānta̎m । puru̍ṣaḥ pu̠rō̎-'gra̠tō̍-'jāyata kṛ̠tō̍-'kalpayannāsa̠ndvē cha̍ ॥ 12 ॥ a̠dbhyassambhū̍taḥ pṛthi̠vyai rasā̎chcha । tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōni̎m । marī̍chīnā-mpa̠dami̍chChanti vē̠dhasa̍ḥ । yō dē̠vēbhya̠ āta̍pati । yō dē̠vānā̎-mpu̠rōhi̍taḥ । bha̠rtā sanbhri̠yamā̍ṇō bibharti । ēkō̍ dē̠vō ba̍hu̠dhā nivi̍ṣṭaḥ । ya̠dā bhā̠ra-nta̠ndraya̍tē̠ sa bhartu̎m । ni̠dhāya̍ bhā̠ra-mpuna̠rasta̍mēti । tamē̠va mṛ̠tyuma̠mṛta̠-ntamā̍huḥ । ta-mbha̠rtāra̠-ntamu̍ gō̠ptāra̍māhuḥ । sa bhṛ̠tō bhri̠yamā̍ṇō bibharti । ya ē̍na̠ṃ vēda̍ sa̠tyēna̠ bhartu̎m । sa̠dyō jā̠tamu̠ta ja̍hātyē̠ṣaḥ । u̠tō jara̍nta̠-nna ja̍hā̠tyēka̎m ॥ 41,42 ॥ u̠tō ba̠hūnēka̠maha̍rjahāra । ata̍ndrō dē̠vassada̍mē̠va prārtha̍ḥ । yastadvēda̠ yata̍ āba̠bhūva̍ । sa̠ndhā-ñcha̠ yāgṃ sa̍nda̠dhē brahma̍ṇai̠ṣaḥ । rama̍tē̠ tasmi̎nnu̠ta jī̠rṇē śayā̍nē । naina̍-ñjahā̠tyaha̍ssu pū̠rvyēṣu̍ । tvāmāpō̠ anu̠ sarvā̎ścharanti jāna̠tīḥ । va̠thsa-mpaya̍sā punā̠nāḥ । tvama̠gnigṃ ha̍vya̠vāha̠g̠ṃ sami̍nthsē । tva-mbha̠rtā mā̍ta̠riśvā̎ pra̠jānā̎m ॥ 42,43 ॥ tvaṃ ya̠jñastvamu̍vē̠vāsi̠ sōma̍ḥ । tava̍ dē̠vā hava̠māya̍nti̠ sarvē̎ । tvamēkō̍-'si ba̠hūnanu̠pravi̍ṣṭaḥ । nama̍stē astu su̠havō̍ ma ēdhi । namō̍ vāmastu śṛṇu̠tagṃ hava̍-mmē । prāṇā̍pānāvaji̠ragṃ sa̠ñchara̍ntau । hvayā̍mi vā̠-mbrahma̍ṇā tū̠rtamēta̎m । yō mā-ndvēṣṭi̠ ta-ñja̍hitaṃ yuvānā । prāṇā̍pānau saṃvidā̠nau ja̍hitam । a̠muṣyāsu̍nā̠ mā saṅga̍sāthām ॥ 43 ॥ ta-mmē̍ dēvā̠ brahma̍ṇā saṃvidā̠nau । va̠dhāya̍ datta̠-ntama̠hagṃ ha̍nāmi । asa̍jjajāna sa̠ta āba̍bhūva । yaṃ ya̍-ñja̠jāna̠ sa u̍ gō̠pō a̍sya । ya̠dā bhā̠ra-nta̠ndraya̍tē̠ sa bhartu̎m । pa̠rāsya̍ bhā̠ra-mpuna̠rasta̍mēti । tadvai tva-mprā̠ṇō a̍bhavaḥ । ma̠hānbhōga̍ḥ pra̠jāpa̍tēḥ । bhuja̍ḥ kari̠ṣyamā̍ṇaḥ । yaddē̠vānprāṇa̍yō̠ nava̍ ॥ 44 ॥ hari̠g̠ṃ hara̍nta̠manu̍yanti dē̠vāḥ । viśva̠syēśā̍naṃ vṛṣa̠bha-mma̍tī̠nām । brahma̠ sarū̍pa̠manu̍mē̠damāgā̎t । aya̍na̠-mmā viva̍dhī̠rvikra̍masva । mā Chi̍dō mṛtyō̠ mā va̍dhīḥ । mā mē̠ bala̠ṃ vivṛ̍hō̠ mā pramō̍ṣīḥ । pra̠jā-mmā mē̍ rīriṣa̠ āyu̍rugra । nṛ̠chakṣa̍sa-ntvā ha̠viṣā̍ vidhēma । sa̠dyaścha̍kamā̠nāya̍ । pra̠vē̠pā̠nāya̍ mṛ̠tyavē̎ ॥ 45 ॥ prāsmā̠ āśā̍ aśṛṇvann । kāmē̍nājanaya̠npuna̍ḥ । kāmē̍na mē̠ kāma̠ āgā̎t । hṛda̍yā̠ddhṛda̍ya-mmṛ̠tyōḥ । yada̠mīṣā̍ma̠daḥ pri̠yam । tadaitūpa̠māma̠bhi । para̍-mmṛtyō̠ anu̠ parē̍hi̠ panthā̎m । yastē̠ sva ita̍rō dēva̠yānā̎t । chakṣu̍ṣmatē śṛṇva̠tē tē̎ bravīmi । mā na̍ḥ pra̠jāgṃ rī̍riṣō̠ mōta vī̠rān । pra pū̠rvya-mmana̍sā̠ vanda̍mānaḥ । nādha̍mānō vṛṣa̠bha-ñcha̍rṣaṇī̠nām । yaḥ pra̠jānā̍mēka̠rāṇmānu̍ṣīṇām । mṛ̠tyuṃ ya̍jē prathama̠jāmṛ̠tasya̍ ॥ 46 ॥ ta̠raṇi̍rvi̠śvada̍rśatō jyōti̠ṣkṛda̍si sūrya । viśva̠mā bhā̍si rōcha̠nam । u̠pa̠yā̠magṛ̍hītō-'si̠ sūryā̍ya tvā̠ bhrāja̍svata ē̠ṣa tē̠ yōni̠ssūryā̍ya tvā̠ bhrāja̍svatē ॥ 47 ॥ 16 ॥ āpyā̍yasva madintama̠ sōma̠ viśvā̍bhirū̠tibhi̍ḥ । bhavā̍ nassa̠pratha̍stamaḥ ॥ (48) ॥ 17 ॥ ī̠yuṣṭē yē pūrva̍tarā̠mapa̍śyan vyu̠chChantī̍mu̠ṣasa̠-mmartyā̍saḥ । a̠smābhi̍rū̠ nu pra̍ti̠chakṣyā̍-'bhū̠dō tē ya̍nti̠ yē a̍pa̠rīṣu̠ paśyān̍ ॥ 49 ॥ 18 ॥ jyōti̍ṣmatī-ntvā sādayāmi jyōti̠ṣkṛta̍-ntvā sādayāmi jyōti̠rvida̍-ntvā sādayāmi̠ bhāsva̍tī-ntvā sādayāmi̠ jvala̍ntī-ntvā sādayāmi malmalā̠bhava̍ntī-ntvā sādayāmi̠ dīpya̍mānā-ntvā sādayāmi̠ rōcha̍mānā-ntvā sādayā̠myaja̍srā-ntvā sādayāmi bṛ̠hajjyō̍tiṣa-ntvā sādayāmi bō̠dhaya̍ntī-ntvā sādayāmi̠ jāgra̍tī-ntvā sādayāmi ॥ 50 ॥ 19 ॥ pra̠yā̠sāya̠ svāhā̍-''yā̠sāya̠ svāhā̍ viyā̠sāya̠ svāhā̍ saṃyā̠sāya̠ svāhō̎dyā̠sāya̠ svāhā̍-'vayā̠sāya̠ svāhā̍ śu̠chē svāhā̠ śōkā̍ya̠ svāhā̍ tapya̠tvai svāhā̠ tapa̍tē̠ svāhā̎ brahmaha̠tyāyai̠ svāhā̠ sarva̍smai̠ svāhā̎ ॥ 51 ॥ 20 ॥ chi̠ttagṃ sa̍ntā̠nēna̍ bha̠vaṃ ya̠knā ru̠dra-ntani̍mnā paśu̠patigg̍ṃ sthūlahṛda̠yēnā̠gnigṃ hṛda̍yēna ru̠draṃ lōhi̍tēna śa̠rva-mmata̍snābhyā-mmahādē̠vama̠ntaḥ pā̎rśvēnauṣiṣṭha̠hanag̍ṃ śiṅgīnikō̠śyā̎bhyām ॥ 52 ॥ 21 ॥ chi̠tti̍ḥ pṛthi̠vya̍gni̠ssūrya̍-ntē̠ chakṣu̍rma̠hāha̍vi̠rhōtā̠ vāghōtā̎ brāhma̠ṇa ēka̍hōtā̠-'gniryaju̍rbhi̠ssēnēndra̍sya dē̠vasya̍ su̠varṇa̍-ṅgha̠rmagṃ sa̠hasra̍śīrṣā̠-'dbhyō bha̠rtā hari̍-nta̠raṇi̠rāpyā̍yasvē̠yuṣṭē yē jyōti̍ṣmatī-mprayā̠sāya̍ chi̠ttamēka̍vigṃśatiḥ ॥ 21 ॥ chitti̍ra̠gniryaju̍rbhira̠ntaḥ pravi̍ṣṭaḥ pra̠jāpa̍tirbha̠rtāsanprayā̠sāya̠ dvipa̍ñchā̠śat ॥ 52 ॥ chitti̍ra̠gniryaju̍rbhira̠ntaḥ pravi̍ṣṭaḥ pra̠jāpa̍tiḥ pra̠jayā̍ saṃvidā̠nastasya̠ dhīrā̠ jyōti̍ṣmatī̠-ntripa̍ñchā̠śat ॥ 53 ॥ tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ ।
|