śrīmān śaśadharaśchandrō tārādhīśō niśākaraḥ ।
sudhānidhiḥ sadārādhyaḥ satpatiḥ sādhupūjitaḥ ॥ 1 ॥
jitēndriyō jagadyōniḥ jyōtiśchakrapravartakaḥ ।
vikartanānujō vīrō viśvēśō viduṣāṃ patiḥ ॥ 2 ॥
dōṣākarō duṣṭadūraḥ puṣṭimān śiṣṭapālakaḥ ।
aṣṭamūrtipriyō'nantakaṣṭadārukuṭhārakaḥ ॥ 3 ॥
svaprakāśaḥ prakāśātmā dyucharō dēvabhōjanaḥ ।
kaḻādharaḥ kālahētuḥ kāmakṛtkāmadāyakaḥ ॥ 4 ॥
mṛtyusaṃhārakō'martyō nityānuṣṭhānadāyakaḥ ।
kṣapākaraḥ kṣīṇapāpaḥ kṣayavṛddhisamanvitaḥ ॥ 5 ॥
jaivātṛkaḥ śuchī śubhrō jayī jayaphalapradaḥ ।
sudhāmayaḥ surasvāmī bhaktanāmiṣṭadāyakaḥ ॥ 6 ॥
bhuktidō muktidō bhadrō bhaktadāridryabhañjakaḥ ।
sāmagānapriyaḥ sarvarakṣakaḥ sāgarōdbhavaḥ ॥ 7 ॥
bhayāntakṛdbhaktigamyō bhavabandhavimōchakaḥ ।
jagatprakāśakiraṇō jagadānandakāraṇaḥ ॥ 8 ॥
nissapatnō nirāhārō nirvikārō nirāmayaḥ ।
bhūchChāyā''chChāditō bhavyō bhuvanapratipālakaḥ ॥ 9 ॥
sakalārtiharaḥ saumyajanakaḥ sādhuvanditaḥ ।
sarvāgamajñaḥ sarvajñō sanakādimunistutaḥ ॥ 10 ॥
sitachChatradhvajōpētaḥ sitāṅgō sitabhūṣaṇaḥ ।
śvētamālyāmbaradharaḥ śvētagandhānulēpanaḥ ॥ 11 ॥
daśāśvarathasaṃrūḍhō daṇḍapāṇiḥ dhanurdharaḥ ।
kundapuṣpōjjvalākārō nayanābjasamudbhavaḥ ॥ 12 ॥
ātrēyagōtrajō'tyantavinayaḥ priyadāyakaḥ ।
karuṇārasasampūrṇaḥ karkaṭaprabhuravyayaḥ ॥ 13 ॥
chaturaśrāsanārūḍhaśchaturō divyavāhanaḥ ।
vivasvanmaṇḍalāgnēyavāsō vasusamṛddhidaḥ ॥ 14 ॥
mahēśvarapriyō dāntaḥ mērugōtrapradakṣiṇaḥ ।
grahamaṇḍalamadhyasthō grasitārkō grahādhipaḥ ॥ 15 ॥
dvijarājō dyutilakō dvibhujō dvijapūjitaḥ ।
audumbaranagāvāsa udārō rōhiṇīpatiḥ ॥ 16 ॥
nityōdayō munistutyō nityānandaphalapradaḥ ।
sakalāhlādanakaraḥ palāśasamidhapriyaḥ ॥ 17 ॥
ēvaṃ nakṣatranāthasya nāmnāmaṣṭōttaraṃ śatam ॥
iti śrī chandra aṣṭōttaraśatanāma stōtram ।