View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chandra Ashtottara Sata Nama Stotram

śrīmān śaśadharaśchandrō tārādhīśō niśākaraḥ ।
sudhānidhiḥ sadārādhyaḥ satpatiḥ sādhupūjitaḥ ॥ 1 ॥

jitēndriyō jagadyōniḥ jyōtiśchakrapravartakaḥ ।
vikartanānujō vīrō viśvēśō viduṣāṃ patiḥ ॥ 2 ॥

dōṣākarō duṣṭadūraḥ puṣṭimān śiṣṭapālakaḥ ।
aṣṭamūrtipriyō'nantakaṣṭadārukuṭhārakaḥ ॥ 3 ॥

svaprakāśaḥ prakāśātmā dyucharō dēvabhōjanaḥ ।
kaḻādharaḥ kālahētuḥ kāmakṛtkāmadāyakaḥ ॥ 4 ॥

mṛtyusaṃhārakō'martyō nityānuṣṭhānadāyakaḥ ।
kṣapākaraḥ kṣīṇapāpaḥ kṣayavṛddhisamanvitaḥ ॥ 5 ॥

jaivātṛkaḥ śuchī śubhrō jayī jayaphalapradaḥ ।
sudhāmayaḥ surasvāmī bhaktanāmiṣṭadāyakaḥ ॥ 6 ॥

bhuktidō muktidō bhadrō bhaktadāridryabhañjakaḥ ।
sāmagānapriyaḥ sarvarakṣakaḥ sāgarōdbhavaḥ ॥ 7 ॥

bhayāntakṛdbhaktigamyō bhavabandhavimōchakaḥ ।
jagatprakāśakiraṇō jagadānandakāraṇaḥ ॥ 8 ॥

nissapatnō nirāhārō nirvikārō nirāmayaḥ ।
bhūchChāyā''chChāditō bhavyō bhuvanapratipālakaḥ ॥ 9 ॥

sakalārtiharaḥ saumyajanakaḥ sādhuvanditaḥ ।
sarvāgamajñaḥ sarvajñō sanakādimunistutaḥ ॥ 10 ॥

sitachChatradhvajōpētaḥ sitāṅgō sitabhūṣaṇaḥ ।
śvētamālyāmbaradharaḥ śvētagandhānulēpanaḥ ॥ 11 ॥

daśāśvarathasaṃrūḍhō daṇḍapāṇiḥ dhanurdharaḥ ।
kundapuṣpōjjvalākārō nayanābjasamudbhavaḥ ॥ 12 ॥

ātrēyagōtrajō'tyantavinayaḥ priyadāyakaḥ ।
karuṇārasasampūrṇaḥ karkaṭaprabhuravyayaḥ ॥ 13 ॥

chaturaśrāsanārūḍhaśchaturō divyavāhanaḥ ।
vivasvanmaṇḍalāgnēyavāsō vasusamṛddhidaḥ ॥ 14 ॥

mahēśvarapriyō dāntaḥ mērugōtrapradakṣiṇaḥ ।
grahamaṇḍalamadhyasthō grasitārkō grahādhipaḥ ॥ 15 ॥

dvijarājō dyutilakō dvibhujō dvijapūjitaḥ ।
audumbaranagāvāsa udārō rōhiṇīpatiḥ ॥ 16 ॥

nityōdayō munistutyō nityānandaphalapradaḥ ।
sakalāhlādanakaraḥ palāśasamidhapriyaḥ ॥ 17 ॥

ēvaṃ nakṣatranāthasya nāmnāmaṣṭōttaraṃ śatam ॥

iti śrī chandra aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: