View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

घट स्तवः

आनंदमंथरपुरंदरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादांबुजं भवतु मे विजयाय मंजु-
-मंजीरशिंजितमनोहरमंबिकायाः ॥ 1 ॥

देवि त्र्यंबकपत्नि पार्वति सति त्रैलोक्यमातः शिवे
शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि ।
भीमे भैरवि चंडि शर्वरिकले कालक्षये शूलिनि
त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ 2 ॥

देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-
-ंत्याजन्मस्फुरदंघ्रिपीठविलुठत्कोटीरकोटिच्छटाः ।
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते
यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायंति वामभ्रुवः ॥ 3 ॥

उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव
प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव ।
ये ध्यायंति हि शैलराजतनयां धन्यास्त एवाग्रतः
त्यक्तोपाधिविवृद्धरागमनसो ध्यायंति तान्सुभ्रुवः ॥ 4 ॥

ध्यायंति ये क्षणमपि त्रिपुरे हृदि त्वां
लावण्ययौवनधनैरपि विप्रयुक्ताः ।
ते विस्फुरंति ललितायतलोचनानां
चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ 5 ॥

एतं किं नु दृशा पिबाम्युत विशाम्यस्यांगमंगैर्निजैः
किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये ।
यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः
किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥ 6 ॥

विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः
शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः ।
इत्थं सत्यपि शक्नुवंति यदिमाः क्षुद्रा रुजो बाधितुं
त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ 7 ॥

इंदोर्मध्यगतां मृगांकसदृशच्छायां मनोहारिणीं
पांडूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् ।
वर्षंतीममृतं भवानि भवतीं ध्यायंति ये देहिनः
ते निर्मुक्तरुजो भवंति रिपवः प्रोज्झंति तांदूरतः ॥ 8 ॥

पूर्णेंदोः शकलैरिवातिबहलैः पीयूषपूरैरिव
क्षीराब्धेर्लहरीभरैरिव सुधापंकस्य पिंडैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायंति ये श्रद्धया
चित्तांतर्निहितार्तितापविपदस्ते संपदं बिभ्रति ॥ 9 ॥

ये संस्मरंति तरलां सहसोल्लसंतीं
त्वां ग्रंथिपंचकभिदं तरुणार्कशोणाम् ।
रागार्णवे बहलरागिणि मज्जयंतीं
कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ 10 ॥

लाक्षारसस्नपितपंकजतंतुतन्वीं
अंतः स्मरत्यनुदिनं भवतीं भवानि ।
यस्तं स्मरप्रतिममप्रतिमस्वरूपाः
नेत्रोत्पलैर्मृगदृशो भृशमर्चयंति ॥ 11 ॥

स्तुमस्त्वां वाचमव्यक्तां हिमकुंदेंदुरोचिषम् ।
कदंबमालां बिभ्राणामापादतललंबिनीम् ॥ 12 ॥

मूर्ध्नींदोः सितपंकजासनगतां प्रालेयपांडुत्विषं
वर्षंतीममृतं सरोरुहभुवो वक्त्रेऽपि रंध्रेऽपि च ।
अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च
त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ 13 ॥

ददातीष्टान्भोगान् क्षपयति रिपून्हंति विपदो
दहत्याधीन्व्याधीन् शमयति सुखानि प्रतनुते ।
हठादंतर्दुःखं दलयति पिनष्टीष्टविरहं
सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ 14 ॥

यस्त्वां ध्यायति वेत्ति विंदति जपत्यालोकते चिंतय-
-त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति ।
यश्च त्र्यंबकवल्लभे तव गुणानाकर्णयत्यादरात्
तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ 15 ॥

किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां
का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् ।
का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां
कं कं योगं त्वयि न चिनुते चित्तमालंबितायाम् ॥ 16 ॥

ये देवि दुर्धरकृतांतमुखांतरस्थाः
ये कालि कालघनपाशनितांतबद्धाः ।
ये चंडि चंडगुरुकल्मषसिंधुमग्नाः
तान्पासि मोचयसि तारयसि स्मृतैव ॥ 17 ॥

लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपंकजरजांसि चिरं जयंति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुंपंति दैवलिखितानि दुरक्षराणि ॥ 18 ॥

रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियंते गृहाः ।
भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां
उन्निद्रांबुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ 19 ॥

याचे न कंचन न कंचन वंचयामि
सेवे न कंचन निरस्तसमस्तदैन्यः ।
श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः
देवी हृदि स्फुरति मे कुलकामधेनुः ॥ 20 ॥

नमामि यामिनीनाथलेखालंकृतकुंतलाम् ।
भवानीं भवसंतापनिर्वापणसुधानदीम् ॥ 21 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां तृतीयः घटस्तवः ।




Browse Related Categories: