View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ghata Stavam

ānandamantharapurandaramuktamālyaṃ
maulau haṭhēna nihitaṃ mahiṣāsurasya ।
pādāmbujaṃ bhavatu mē vijayāya mañju-
-mañjīraśiñjitamanōharamambikāyāḥ ॥ 1 ॥

dēvi tryambakapatni pārvati sati trailōkyamātaḥ śivē
śarvāṇi tripurē mṛḍāni varadē rudrāṇi kātyāyani ।
bhīmē bhairavi chaṇḍi śarvarikalē kālakṣayē śūlini
tvatpādapraṇatānananyamanasaḥ paryākulānpāhi naḥ ॥ 2 ॥

dēvi tvāṃ sakṛdēva yaḥ praṇamati kṣōṇībhṛtastaṃ nama-
-ntyājanmasphuradaṅghripīṭhaviluṭhatkōṭīrakōṭichChaṭāḥ ।
yastvāmarchati sō'rchyatē suragaṇairyaḥ stauti sa stūyatē
yastvāṃ dhyāyati taṃ smarārtividhurā dhyāyanti vāmabhruvaḥ ॥ 3 ॥

unmattā iva sagrahā iva viṣavyāsaktamūrChā iva
prāptaprauḍhamadā ivārtivirahagrastā ivārtā iva ।
yē dhyāyanti hi śailarājatanayāṃ dhanyāsta ēvāgrataḥ
tyaktōpādhivivṛddharāgamanasō dhyāyanti tānsubhruvaḥ ॥ 4 ॥

dhyāyanti yē kṣaṇamapi tripurē hṛdi tvāṃ
lāvaṇyayauvanadhanairapi viprayuktāḥ ।
tē visphuranti lalitāyatalōchanānāṃ
chittaikabhittilikhitapratimāḥ pumāṃsaḥ ॥ 5 ॥

ētaṃ kiṃ nu dṛśā pibāmyuta viśāmyasyāṅgamaṅgairnijaiḥ
kiṃ vā'muṃ nigarāmyanēna sahasā kiṃ vaikatāmāśrayē ।
yasyētthaṃ vivaśō vikalpalalitākūtēna yōṣijjanaḥ
kiṃ tadyanna karōti dēvi hṛdayē yasya tvamāvartasē ॥ 6 ॥

viśvavyāpini yadvadīśvara iti sthāṇāvananyāśrayaḥ
śabdaḥ śaktiriti trilōkajanani tvayyēva tathyasthitiḥ ।
itthaṃ satyapi śaknuvanti yadimāḥ kṣudrā rujō bādhituṃ
tvadbhaktānapi na kṣiṇōṣi cha ruṣā taddēvi chitraṃ mahat ॥ 7 ॥

indōrmadhyagatāṃ mṛgāṅkasadṛśachChāyāṃ manōhāriṇīṃ
pāṇḍūtphullasarōruhāsanagatā snigdhapradīpachChavim ।
varṣantīmamṛtaṃ bhavāni bhavatīṃ dhyāyanti yē dēhinaḥ
tē nirmuktarujō bhavanti ripavaḥ prōjjhanti tāndūrataḥ ॥ 8 ॥

pūrṇēndōḥ śakalairivātibahalaiḥ pīyūṣapūrairiva
kṣīrābdhērlaharībharairiva sudhāpaṅkasya piṇḍairiva ।
prālēyairiva nirmitaṃ tava vapurdhyāyanti yē śraddhayā
chittāntarnihitārtitāpavipadastē sampadaṃ bibhrati ॥ 9 ॥

yē saṃsmaranti taralāṃ sahasōllasantīṃ
tvāṃ granthipañchakabhidaṃ taruṇārkaśōṇām ।
rāgārṇavē bahalarāgiṇi majjayantīṃ
kṛtsnaṃ jagaddadhati chētasi tānmṛgākṣyaḥ ॥ 10 ॥

lākṣārasasnapitapaṅkajatantutanvīṃ
antaḥ smaratyanudinaṃ bhavatīṃ bhavāni ।
yastaṃ smarapratimamapratimasvarūpāḥ
nētrōtpalairmṛgadṛśō bhṛśamarchayanti ॥ 11 ॥

stumastvāṃ vāchamavyaktāṃ himakundēndurōchiṣam ।
kadambamālāṃ bibhrāṇāmāpādatalalambinīm ॥ 12 ॥

mūrdhnīndōḥ sitapaṅkajāsanagatāṃ prālēyapāṇḍutviṣaṃ
varṣantīmamṛtaṃ sarōruhabhuvō vaktrē'pi randhrē'pi cha ।
achChinnā cha manōharā cha lalitā chātiprasannāpi cha
tvāmēvaṃ smarataḥ smarāridayitē vāksarvatō valgati ॥ 13 ॥

dadātīṣṭānbhōgān kṣapayati ripūnhanti vipadō
dahatyādhīnvyādhīn śamayati sukhāni pratanutē ।
haṭhādantarduḥkhaṃ dalayati pinaṣṭīṣṭavirahaṃ
sakṛddhyātā dēvī kimiva niravadyaṃ na kurutē ॥ 14 ॥

yastvāṃ dhyāyati vētti vindati japatyālōkatē chintaya-
-tyanvēti pratipadyatē kalayati stautyāśrayatyarchati ।
yaścha tryambakavallabhē tava guṇānākarṇayatyādarāt
tasya śrīrna gṛhādapaiti vijayastasyāgratō dhāvati ॥ 15 ॥

kiṃ kiṃ duḥkhaṃ danujadalini kṣīyatē na smṛtāyāṃ
kā kā kīrtiḥ kulakamalini khyāpyatē na stutāyām ।
kā kā siddhiḥ suravaranutē prāpyatē nārchitāyāṃ
kaṃ kaṃ yōgaṃ tvayi na chinutē chittamālambitāyām ॥ 16 ॥

yē dēvi durdharakṛtāntamukhāntarasthāḥ
yē kāli kālaghanapāśanitāntabaddhāḥ ।
yē chaṇḍi chaṇḍagurukalmaṣasindhumagnāḥ
tānpāsi mōchayasi tārayasi smṛtaiva ॥ 17 ॥

lakṣmīvaśīkaraṇachūrṇasahōdarāṇi
tvatpādapaṅkajarajāṃsi chiraṃ jayanti ।
yāni praṇāmamilitāni nṛṇāṃ lalāṭē
lumpanti daivalikhitāni durakṣarāṇi ॥ 18 ॥

rē mūḍhāḥ kimayaṃ vṛthaiva tapasā kāyaḥ parikliśyatē
yajñairvā bahudakṣiṇaiḥ kimitarē riktīkriyantē gṛhāḥ ।
bhaktiśchēdavināśinī bhagavatīpādadvayī sēvyatāṃ
unnidrāmburuhātapatrasubhagā lakṣmīḥ purō dhāvati ॥ 19 ॥

yāchē na kañchana na kañchana vañchayāmi
sēvē na kañchana nirastasamastadainyaḥ ।
ślakṣṇaṃ vasē madhuramadmi bhajē varastrīḥ
dēvī hṛdi sphurati mē kulakāmadhēnuḥ ॥ 20 ॥

namāmi yāminīnāthalēkhālaṅkṛtakuntalām ।
bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥ 21 ॥

iti śrīkāḻidāsa virachita pañchastavyāṃ tṛtīyaḥ ghaṭastavaḥ ।




Browse Related Categories: