ānandamantharapurandaramuktamālyaṃ
maulau haṭhēna nihitaṃ mahiṣāsurasya ।
pādāmbujaṃ bhavatu mē vijayāya mañju-
-mañjīraśiñjitamanōharamambikāyāḥ ॥ 1 ॥
dēvi tryambakapatni pārvati sati trailōkyamātaḥ śivē
śarvāṇi tripurē mṛḍāni varadē rudrāṇi kātyāyani ।
bhīmē bhairavi chaṇḍi śarvarikalē kālakṣayē śūlini
tvatpādapraṇatānananyamanasaḥ paryākulānpāhi naḥ ॥ 2 ॥
dēvi tvāṃ sakṛdēva yaḥ praṇamati kṣōṇībhṛtastaṃ nama-
-ntyājanmasphuradaṅghripīṭhaviluṭhatkōṭīrakōṭichChaṭāḥ ।
yastvāmarchati sō'rchyatē suragaṇairyaḥ stauti sa stūyatē
yastvāṃ dhyāyati taṃ smarārtividhurā dhyāyanti vāmabhruvaḥ ॥ 3 ॥
unmattā iva sagrahā iva viṣavyāsaktamūrChā iva
prāptaprauḍhamadā ivārtivirahagrastā ivārtā iva ।
yē dhyāyanti hi śailarājatanayāṃ dhanyāsta ēvāgrataḥ
tyaktōpādhivivṛddharāgamanasō dhyāyanti tānsubhruvaḥ ॥ 4 ॥
dhyāyanti yē kṣaṇamapi tripurē hṛdi tvāṃ
lāvaṇyayauvanadhanairapi viprayuktāḥ ।
tē visphuranti lalitāyatalōchanānāṃ
chittaikabhittilikhitapratimāḥ pumāṃsaḥ ॥ 5 ॥
ētaṃ kiṃ nu dṛśā pibāmyuta viśāmyasyāṅgamaṅgairnijaiḥ
kiṃ vā'muṃ nigarāmyanēna sahasā kiṃ vaikatāmāśrayē ।
yasyētthaṃ vivaśō vikalpalalitākūtēna yōṣijjanaḥ
kiṃ tadyanna karōti dēvi hṛdayē yasya tvamāvartasē ॥ 6 ॥
viśvavyāpini yadvadīśvara iti sthāṇāvananyāśrayaḥ
śabdaḥ śaktiriti trilōkajanani tvayyēva tathyasthitiḥ ।
itthaṃ satyapi śaknuvanti yadimāḥ kṣudrā rujō bādhituṃ
tvadbhaktānapi na kṣiṇōṣi cha ruṣā taddēvi chitraṃ mahat ॥ 7 ॥
indōrmadhyagatāṃ mṛgāṅkasadṛśachChāyāṃ manōhāriṇīṃ
pāṇḍūtphullasarōruhāsanagatā snigdhapradīpachChavim ।
varṣantīmamṛtaṃ bhavāni bhavatīṃ dhyāyanti yē dēhinaḥ
tē nirmuktarujō bhavanti ripavaḥ prōjjhanti tāndūrataḥ ॥ 8 ॥
pūrṇēndōḥ śakalairivātibahalaiḥ pīyūṣapūrairiva
kṣīrābdhērlaharībharairiva sudhāpaṅkasya piṇḍairiva ।
prālēyairiva nirmitaṃ tava vapurdhyāyanti yē śraddhayā
chittāntarnihitārtitāpavipadastē sampadaṃ bibhrati ॥ 9 ॥
yē saṃsmaranti taralāṃ sahasōllasantīṃ
tvāṃ granthipañchakabhidaṃ taruṇārkaśōṇām ।
rāgārṇavē bahalarāgiṇi majjayantīṃ
kṛtsnaṃ jagaddadhati chētasi tānmṛgākṣyaḥ ॥ 10 ॥
lākṣārasasnapitapaṅkajatantutanvīṃ
antaḥ smaratyanudinaṃ bhavatīṃ bhavāni ।
yastaṃ smarapratimamapratimasvarūpāḥ
nētrōtpalairmṛgadṛśō bhṛśamarchayanti ॥ 11 ॥
stumastvāṃ vāchamavyaktāṃ himakundēndurōchiṣam ।
kadambamālāṃ bibhrāṇāmāpādatalalambinīm ॥ 12 ॥
mūrdhnīndōḥ sitapaṅkajāsanagatāṃ prālēyapāṇḍutviṣaṃ
varṣantīmamṛtaṃ sarōruhabhuvō vaktrē'pi randhrē'pi cha ।
achChinnā cha manōharā cha lalitā chātiprasannāpi cha
tvāmēvaṃ smarataḥ smarāridayitē vāksarvatō valgati ॥ 13 ॥
dadātīṣṭānbhōgān kṣapayati ripūnhanti vipadō
dahatyādhīnvyādhīn śamayati sukhāni pratanutē ।
haṭhādantarduḥkhaṃ dalayati pinaṣṭīṣṭavirahaṃ
sakṛddhyātā dēvī kimiva niravadyaṃ na kurutē ॥ 14 ॥
yastvāṃ dhyāyati vētti vindati japatyālōkatē chintaya-
-tyanvēti pratipadyatē kalayati stautyāśrayatyarchati ।
yaścha tryambakavallabhē tava guṇānākarṇayatyādarāt
tasya śrīrna gṛhādapaiti vijayastasyāgratō dhāvati ॥ 15 ॥
kiṃ kiṃ duḥkhaṃ danujadalini kṣīyatē na smṛtāyāṃ
kā kā kīrtiḥ kulakamalini khyāpyatē na stutāyām ।
kā kā siddhiḥ suravaranutē prāpyatē nārchitāyāṃ
kaṃ kaṃ yōgaṃ tvayi na chinutē chittamālambitāyām ॥ 16 ॥
yē dēvi durdharakṛtāntamukhāntarasthāḥ
yē kāli kālaghanapāśanitāntabaddhāḥ ।
yē chaṇḍi chaṇḍagurukalmaṣasindhumagnāḥ
tānpāsi mōchayasi tārayasi smṛtaiva ॥ 17 ॥
lakṣmīvaśīkaraṇachūrṇasahōdarāṇi
tvatpādapaṅkajarajāṃsi chiraṃ jayanti ।
yāni praṇāmamilitāni nṛṇāṃ lalāṭē
lumpanti daivalikhitāni durakṣarāṇi ॥ 18 ॥
rē mūḍhāḥ kimayaṃ vṛthaiva tapasā kāyaḥ parikliśyatē
yajñairvā bahudakṣiṇaiḥ kimitarē riktīkriyantē gṛhāḥ ।
bhaktiśchēdavināśinī bhagavatīpādadvayī sēvyatāṃ
unnidrāmburuhātapatrasubhagā lakṣmīḥ purō dhāvati ॥ 19 ॥
yāchē na kañchana na kañchana vañchayāmi
sēvē na kañchana nirastasamastadainyaḥ ।
ślakṣṇaṃ vasē madhuramadmi bhajē varastrīḥ
dēvī hṛdi sphurati mē kulakāmadhēnuḥ ॥ 20 ॥
namāmi yāminīnāthalēkhālaṅkṛtakuntalām ।
bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥ 21 ॥
iti śrīkāḻidāsa virachita pañchastavyāṃ tṛtīyaḥ ghaṭastavaḥ ।