View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री मीनाक्षी स्तोत्रम्

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिंतामणीपीठिके ।
श्रीवाणीगिरिजानुतांघ्रिकमले श्रीशांभवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनांबिके ॥ 1 ॥

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनांबिके ॥ 2 ॥

कोटीरांगदरत्नकुंडलधरे कोदंडबाणांचिते
कोकाकारकुचद्वयोपरिलसत्प्रालंबहारांचिते ।
शिंजन्नूपुरपादसारसमणीश्रीपादुकालंकृते
मद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनांबिके ॥ 3 ॥

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनांतस्थिते
पाशोदंकुशचापबाणकलिते बालेंदुचूडांचिते ।
बाले बालकुरंगलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदैवते मुनिसुते मां पाहि मीनांबिके ॥ 4 ॥

गंधर्वामरयक्षपन्नगनुते गंगाधरालिंगिते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मंत्राराधितदैवते मुनिसुते मां पाही मीनांबिके ॥ 5 ॥

नादे नारदतुंबुराद्यविनुते नादांतनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कांते कामकले कदंबनिलये कामेश्वरांकस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनांबिके ॥ 6 ॥

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
तांबूलारुणपल्लवाधरयुते ताटंकहारान्विते ।
श्यामे चंद्रकलावतंसकलिते कस्तूरिकाफालिके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनांबिके ॥ 7 ॥

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानंदमयी निरंजनमयी तत्त्वंमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनांबिके ॥ 8 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षी स्तोत्रम् ।




Browse Related Categories: