japākusuma saṅkāśaṃ kāśyapēyaṃ mahādyutim ।
tamōriṃ sarvapāpaghnaṃ praṇatōsmidivākaram ॥ 1 ॥
sūryō aryamā bhagastvaṣṭā pūṣārkassaritāraviḥ ।
gabhasti mānajaḥ kālō mṛtyurdātā prabhākaraḥ ॥ 2 ॥
bhūtāśrayō bhūtapatiḥ sarvalōka namaskṛtaḥ ।
sraṣṭā saṃvartakō vahniḥ sarvasyādiralōlupaḥ ॥ 3 ॥
brahma svarūpa udayē madhyāhnētu mahēśvaraḥ ।
astakālē svayaṃ viṣṇuṃ trayīmūrtī divākaraḥ ॥ 4 ॥
saptāśvarathamārūḍhaṃ prachaṇḍaṃ kaśyapātmajam ।
śvētapadmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyaham ॥ 5 ॥
ōṃ graharājāya vidmahē kālādhipāya dhīmahi tannō raviḥ prachōdayāt ॥