View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन क्षीराब्धि कन्यककु


क्षीराब्धि कन्यककु श्री महालक्ष्मिकिनि
नीरजालयमुनकु नीराजनं ॥

जलजाक्षि मोमुनकु जक्कव कुचम्बुलकु
नॆलकॊन्न कप्पुरपु नीराजनं ।
अलिवेणि तुरुमुनकु हस्तकमलम्बुलकु
निलुवुमाणिक्यमुल नीराजनं ॥

चरण किसलयमुलकु सकियरम्भोरुलकु
निरतमगु मुत्तेल नीराजनं ।
अरिदि जघनम्बुनकु अतिवनिजनाभिकिनि
निरति नानावर्ण नीराजनं ॥

पगटु श्रीवेङ्कटेशु पट्टपुराणियै
नॆगडु सतिकललकुनु नीराजनं ।
जगति नलमेल्मङ्ग चक्कदनमुलकॆल्ल
निगुडु निज शोभनपु नीराजनं ॥




Browse Related Categories: