अन्नमय्य कीर्तन विन्नपालु विनवलॆ
रागम्: भूपाल / भूपालं आ: स रि1 ग2 प द1 स अव: स द1 प ग2 रि1 स तालं: झम्प पल्लवि विन्नपालु विनवलॆ विन्त विन्तलु । पन्नगपु दोमतॆर पैकॆत्तवेलय्या ॥ (1.5) चरणं 1 तॆल्लवारॆ जामॆक्कॆ देवतलु मुनुलु । अल्लनल्ल नन्तनिन्त नदिगोवारे । (2) चल्लनि तम्मिरेकुलु सारसपु गन्नुलु । मॆल्लमॆल्लनॆ विच्चि मेलुकॊनवेलय्या ॥ (1.5) विन्नपालु विनवलॆ विन्त विन्तलु । पन्नगपु दोमतॆर पैकॆत्तवेलय्या ॥ (1.5) चरणं 2 गरुड किन्नरयक्ष कामिनुलु गमुलै । विरहपु गीतमुल विन्तालापाल । (2) परिपरिविधमुल बाडेरु निन्नदिवो । सिरिमॊगमु दॆरचि चित्तगिञ्चवेलय्या ॥ (1.5) विन्नपालु विनवलॆ विन्त विन्तलु । पन्नगपु दोमतॆर पैकॆत्तवेलय्या ॥ (1.5) चरणं 3 पॊङ्कपु शेषादुलु तुम्बुरु नारदादुलु । पङ्कजभवादुलु नी पादालु चेरि । (2) अङ्कॆलनुन्नारु लेचि अलमेलुमङ्गनु । वेङ्कटेशुडा रॆप्पलु विच्चि चूचि लेवय्या ॥ (2) विन्नपालु विनवलॆ विन्त विन्तलु । पन्नगपु दोमतॆर पैकॆत्तवेलय्या ॥ (1.5)
Browse Related Categories: