अन्नमय्य कीर्तन भावयामि गोपालबालं
रागं: यमुना कल्याणि (65 मेचकल्याणि जन्य) आ: स रि2 ग3 प म2 प द2 स अव: स द2 प म2 प ग3 रि2 स तालं: खण्ड चापु पल्लवि भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ चरणं 1 कटि घटित मेखला खचितमणि घण्टिका- पटल निनदेन विभ्राजमानं । कुटिल पद घटित सङ्कुल शिञ्जितेनतं चटुल नटना समुज्ज्वल विलासं ॥ भावयामि गोपालबालं (प ) मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ (प ) चरणं 2 निरतकर कलित नवनीतं ब्रह्मादि सुर निकर भावना शोभित पदं । तिरुवेङ्कटाचल स्थितं अनुपमं हरिं परम पुरुषं गोपालबालं ॥ भावयामि गोपालबालं (प ) मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ (प )
Browse Related Categories: